SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ // 32 // // 33 // . // 34 // // 35 // // 36 // // 37 // स्वभावहानितो ध्रौव्यं क्रमेणार्थक्रियाकृतौ / अक्रमेण च तद्भावे युगपत्सर्वसंभवः / क्षणिके तु न दोषोऽस्मिन् कुर्वदूपविशेषिते / ध्रुवेक्षणोत्थतृष्णाया निवृत्तेश्च गुणो महान् मिथ्यात्ववृद्धिकृन्नूनं तदेतदपि दर्शनम् / . क्षणिके कृतहानिर्यत्तथात्मन्यकृतागमः एकद्रव्यान्वयाभावाद्वासनासंक्रमश्च न / पौर्वापर्यं हि भावानां सर्वत्रातिप्रसक्तिमत् कुर्वद्रूपविशेषे च न प्रवृत्तिर्न वाऽनुमा / अनिश्चयान्न वाध्यक्षं तथा चोदयनो जगौ न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् / विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना एकताप्रत्यभिज्ञानं क्षणिकत्वं च बाधते / योऽहमन्वभवं सोऽहं स्मरामीत्यवधारणात् नास्मिन्विषयबाधो यत् क्षणिकेऽपि यथैकता। नानाज्ञानान्वये तद्वत् स्थिरे नानाक्षणान्वये नानाकार्येक्यकरणस्वाभाव्ये च विरुध्यते / स्याद्वादसन्निवेशेन नित्यत्वेऽर्थक्रिया न हि नीलादावप्यततेंदशक्तयः सुवचाः कथम् / परेणापि हि नानैकस्वभावोपगमं विना ध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपप्लवात् / ग्राह्याकार इव ज्ञाने गुणस्तन्नात्र दर्शने प्रत्युतानित्यभावे हि स्वतः क्षणजनुधिया / हेत्वनादरतः सर्वक्रियाविफलता भवेत् // 38 // // 39 // // 40 // // 41 // - // 42 // // 43 // 84
SR No.004454
Book TitleShastra Sandesh Mala Part 04
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy