SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ // 2 // // 4 // यः पश्यन्नित्यमात्मानमनित्यं परसङ्गमम् / छलं लब्धुं न शक्नोति, तस्य मोहमलिम्लुचः तरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् / अदभ्रधीरनुध्यायेदभ्रवद्भङ्गुरं वपुः शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसम्भवे / / देहे जलादिना शौचभ्रमो मूढस्य दारुणः यः स्नात्वा समताकुण्डे, हित्वा कश्मलज मलम् / पुनर्न याति मालिन्यं, सोऽन्तरात्मा परः शुचिः आत्मबोधो नवः पाशो, देहगेहधनादिषु / यः क्षिप्तोऽप्यात्मना तेषु, स्वस्य बन्धाय जायते मिथो युक्तपदार्थानामसङ् क्रमचमक्रिया / चिन्मात्रपरिणामेनं, विदुषैवाऽनुभूयते अविद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा / पश्यन्ति परमात्मानमात्मन्येव हि योगिनः . // 7 // // 8 // 15 विवेकाऽष्टकम् कर्म जीवं च संश्लिष्टं, सर्वदा क्षीरनीरवत् / विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् देहाऽऽत्माद्यविवेकोयं, सर्वदा सुलभो भवे / भवकोट्यापि तद्भेदविवेकस्त्वतिदुर्लभः . शुद्धेऽपि व्योम्नि तिमिराद्, रेखाभिर्मिश्रता यथा / . विकारैर्मिश्रता भाति, तथाऽऽत्मन्यविवेकतः / // 2 // // 3 // 234
SR No.004454
Book TitleShastra Sandesh Mala Part 04
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy