Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
Catalog link: https://jainqq.org/explore/002560/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पू.आ.श्रीविजयरामचन्द्रसूरिस्मृति-संस्कृत-प्राकृतग्रन्थमाला - क्रमाङ्क-२४ याकिनीमहत्तराधर्मसूनु-समर्थशास्त्रकारशिरोमणिपूज्याचार्यश्रीमद्-हरिभद्रसूरिविरचितवृत्त्या समन्वितं युगप्रधानपूज्याचार्यश्रीमद्-जिनभद्रगणिक्षमाश्रमणविरचितं ध्यानशतकम-२ भाग-१ - टीका-टिप्पण-पाठान्तरयुक्तम् भाग-२ - १ तः ३६ परिशिष्टसमेतम् -: सम्पादकाः संशोधकाटा :सुविशालतपागच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकवर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीकाः प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः Page #2 -------------------------------------------------------------------------- ________________ पू.आ.श्रीविजयरामचन्द्रसूरिस्मृति-संस्कृत-प्राकृतग्रन्थमाला - क्रमाङ्क-२४ याकिनीमहत्तराधर्मसूनु-समर्थशास्त्रकारशिरोमणिपूज्याचार्यश्रीमद्-हरिभद्रसूरिविरचितवृत्त्या समन्वितं युगप्रधानपूज्याचार्यश्रीमद्-जिनभद्रगणिक्षमाश्रमणविरचितं ध्यानशतकम्-२ १ तः ३६ परिशिष्टसमेतम् -: सम्पादकाः संशोधकाटा :सुविशालतपागच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकवर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीकाः प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः For.PyatesCSTORE orary.org Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थनाम ग्रन्थकर्त्तारः टीकाकर्त्तारः सम्पादकाः संशोधकाश्च प्रकाशकम् आवृत्तिः प्रकाशनवर्षः प्रतयः मूल्यम् Jain Educannetonal 2010 02 : ध्यानशतकम् : युगप्रधानपूज्याचार्यश्रीमद्द्जिनभद्रगणिक्षमाश्रमणाः : समर्थशास्त्रकारशिरोमणिपूज्याचार्यश्रीहरिभद्रसूरीश्वराः : पूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः : सन्मार्गप्रकाशनम्, अहमदावाद : 00 IGEETE : प्रथमा वि.सं. २०६६, वि.सं. २५३६, ई.सं. २००९ ज्ञानपञ्चमी ७०० रूप्यकाणि २७५/ ISBN 978-81-87163-57-2 सूचनम् ज्ञाननिधिव्ययेन मुद्रितोऽयं ग्रन्थोऽतो सम्पूर्णं मूल्यं तत्क्षेत्रे दत्त्वैव गृहस्थैः स्वामित्वमस्य करणीयं सुयोग्यं वा शुल्कं (नकरो) दत्त्वैष पठनीयः । सन्मार्गप्रकाशनम् For Priva & Peronal Usely Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકીય - - - - - જૈનશાસન શિરતાજ તપાગચ્છાધિરાજ વ્યાખ્યાનવાચસ્પતિ સુવિશાળગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજાએ આઠ-આઠ દાયકા સુધી પ્રવચન ગંગાનું વહેણ વહેવડાવી ભારતભરના ભવ્યોને જિનાજ્ઞા-મર્મનું મહાપ્રદાન કર્યું હતું. તેના મૂળમાં તેઓશ્રીમદે આજીવન કરેલી આગમાદિ શ્રુતની અપ્રમત્ત ઉપાસના હતી. તેઓશ્રીમની મૃતસિદ્ધિ અને શ્રતવિનિયોગની હાર્દિક અનુમોદનાના બીજરૂપ તેઓશ્રીમની પુણ્યસ્મૃતિને શાશ્વત બનાવવા કાજે અમોએ તેઓશ્રીમદુના મંત્રતુલ્ય નામ સાથે સંકળાયેલ ‘પૂ. આ. શ્રી. વિજય રામચંદ્રસૂરિસ્મૃતિ સંસ્કૃત-પ્રાકૃત ગ્રંથમાળા' પ્રકાશિત કરવાનો શુભ નિર્ણય કર્યો હતો. તેઓશ્રીમદ્ભા પટ્ટાલંકાર સુવિશાલ ગચ્છાધિરાજ પૂ.આ.શ્રી. વિજય મહોદયસૂરીશ્વરજી મહારાજાના આશીર્વાદથી આ શ્રેણીમાં અમો ઠીક-ઠીક આગળ વધી શક્યા હતા. વર્ધમાન તપોનિધિ પૂ.આ.શ્રી વિજય ગુણયશસૂરીશ્વરજી મહારાજની છત્રછાયા અને તેઓશ્રીના શિષ્યપ્રવર પ્રવચનપ્રભાવક પૂ.આ.શ્રી વિજય કીર્તિયશસૂરીશ્વરજી મહારાજાના શાસ્ત્રીય માર્ગદર્શનને પામી વિવિધ શ્રુતસેવી મુનિવરો આદિ દ્વારા વિવિધ વિષયના પ્રતાકાર તેમજ પુસ્તકાકાર અનેક ગ્રંથો છપાયા બાદ આ જ શ્રેણીના ૨૩મા પુષ્પ તરીકે “ધ્યાનશતકમ-૨' આગમગ્રંથરત્નનું પ્રકાશન કરતાં અમને સવિશેષ આનંદની અનુભૂતિ થઈ રહી છે. જેના પ્રથમ ભાગમાં ધ્યાનશતકમૂળગ્રંથ-હારિભદ્રીયટીકા-ટિપ્પનપાઠાંતરોનો સમાવેશ કરાયો છે તથા બીજા ભાગમાં ધ્યાનશતકગ્રંથ સંબંધિ ૧થી ૩૬ પરિશિષ્ટોનો સમાવેશ કરાયો છે. જેમાં અનેક અપ્રગટ ગ્રંથોને પણ સમાવિષ્ટ કરાયા છે. પરમ યોગીશ્વરશ્રી અરિહંતપ્રભુ અને તેમના આજ્ઞાશાસનના વર્તતા પ્રત્યેક સૂરિ-વાચક-સાધુવંદના અનુગ્રહ તેમજ શાસનદેવોની શુભ સહાયથી ધ્યાનયોગસાધનાના પ્રકાશક આવા વધુને વધુ આગમાદિ ગ્રંથોના પ્રકાશનમાં અમે નિમિત્તરૂપ બનીએ એવી ભાવના ભાવવા સાથે સહુ કોઈ અધિકારી બની આવા શ્રતરત્નોના અભ્યસન દ્વારા પરમાત્મા શ્રી અરિહંત દેવોના યોગસામ્રાજ્યના સ્વામી બની શાશ્વત સુખરૂપ મોક્ષને પામે એ જ શુભકામના. - સભા પ્રકાશન Private & Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ લાભાર્થી સભા પ્રકાશન દ્વારા આયોજિત પૂજયપાદ આચાર્ય શ્રી વિજય રામચંદ્રસૂરિ-સ્મૃતિ-સંસ્કૃત-પ્રાકૃત ગ્રંથમાળાના ૨૪માં પુષ્પરૂપે પ્રકાશિત થતા અનેક મહાપુરુષોની વૃત્તિ તથા અપ્રગટ ગ્રંથો સહિત ૧ થી ૩૬ પરિશિષ્ટોથી વિભૂષિત યુગપ્રધાન પૂજ્યપાદ આચાર્યવર્ય શ્રીમદ્ જિનભદ્રગણિ ક્ષમાશ્રમણ રચિત ध्यानशतकम- भाग-२ જૈન શાસન શિરતાજ, તપાગચ્છાધિરાજ પૂજ્યપાદ ભાવાચાર્ય ભગવંત શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજા તથા પ્રશાંતમૂર્તિ સિદ્ધાંત સંરક્ષક પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય શાંતિચંદ્રસૂરીશ્વરજી મહારાજાના અગણિત ઉપકારોથી ઉપકૃત થયેલ સાંચોર (સત્યપુર) નિવાસી શાહ બાબુલાલ કાળચંદજી કીસતાજી શ્રીશ્રી શ્રીમાળની સુપુત્રી મુમુક્ષુરના કુમારી-રેખાબેન દીક્ષા પછીનું નૂતનનામ-પૂજ્ય સાધ્વીજી શ્રી મોક્ષધ્યયાશ્રીજી મહારાજની વિ.સ. ૨૦૬૩ વૈશાખ સુદ-૭ની ભવ્ય દીક્ષા પ્રસંગે થયેલી જ્ઞાનખાતાની ઉપજમાંથી પ્રકાશિત થયો છે. જેની અમો હાર્દિક અનુમોદના કરીએ છીએ અને ભવિષ્યમાં પણ તેઓના હાથે ઉત્તરોત્તર ઉત્તમ કક્ષાની શ્રુતભક્તિ થતી રહે એવી શુભકામના કરીએ છીએ. સભા પ્રકાશન at ducale Personal use. Only Page #6 -------------------------------------------------------------------------- ________________ વયસ્થવિર-જ્ઞાનસ્થવિર-પર્યાયસ્થવિર-સંઘસ્થવિરાદિ ગુણોપેત, તપોનિધાન, સિદ્ધાંત સંરક્ષક, સંયમમૂર્તિ, વચનસિદ્ધ પરમપૂજ્ય પરમતારક પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય સિદ્ધિસૂરીશ્વરજી મહારાજા (પૂજ્યપાદ શ્રી બાપજી મહારાજા) ain Education International_2010_02 www.jaineli org Page #7 -------------------------------------------------------------------------- ________________ 2010_02 Page #8 -------------------------------------------------------------------------- ________________ Jain E 3 સમર્પણમ્ મારી ચાર વર્ષની ઉંમરથી જ મારા પિતાશ્રીએ મને જેમના ખોળામાં સમર્પિત કર્યો; માણ આયંબિલો અને પચ્ચક્ખાણો જેમના સાનિઘ્યમાત્રથી અખંડિત રહ્યાં; મારા જીવનના ‘સ્વપ્નગુરુ' રૂપે એકમાત્ર જેઓનું જ સ્થાન-માન હતું; જેઓના કાળઘર્મના સમાચારે મારા જીવનમાં ઘરતીકંપ જેવી સંવેદના સર્જી હતી; જેમની ગેરહયાતીમાં હિનો માસ સુધી ખાલીપો અને ખાવા-પીવાની અનિચ્છા ઘર કરી ગઈ હતી; જેમની આંખોમાં મને મા દેખાતી, જેમના હાથોમાં પિતાનો સ્પર્શ અનુભવાતો અને જેમની મીઠી પ્રેણા અને મઘુટ સંબોઘનોથી માણ અંગે અંગમાં અઘ્યાત્મના ોમાંચ ઊભા થતા; જેમની દિવ્ય-કૃપાથી જ મને જગતના સુવિશુદ્ઘપ્રરૂપક ગુરુદેવ પૂ.આ. શ્રીદ્વજય રામચંદ્રસૂરિાજનો ભેટો થયો; મારી દીક્ષાના સમયે રજોહરણ-પ્રદાનની વેળાએ મેં મારા ગુરુદેવની પાછળ ઉભેલા અને મને ઓધો આપતા એ મારા બાપજીનાં જાણે કે સાક્ષાત્ દર્શન કર્યાં હતાં; 8 જીવનની પ્રત્યેક પળે, કસોટીની કપરી ઘડીઓમાં, સાઘના માટેનું સંગીન માર્ગદર્શન જેઓશ્રીના શુભહ્મણે મને સંપ્રાપ્ત થતું રહ્યું છે તે ∞ s સ્વનામઘન્ય, વય-પુછુય-જ્ઞાન-પર્યાય-સંઘવિટ, વસિદ્ધ, મણિયુટુવિશ્વાસઘામ, રાજનગરના લાડીલા, જૈનશાસન જવાહીટ, સૂરિમંત્રસાઘક, ધ્યાનમગ્ન પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્વિજય સિદ્ધિસૂરીશ્વરજી (બાપજી) મહાણજાની ૫૦મી સ્વર્ગારોહણા તિથિ પ્રસંગે તેઓશ્રીમદ્ના પાવન પાણિપદ્મોમાં 'ઘ્યાનશતકમ્-ર' મહાનગ્રંથનું સાદર સમર્પણમ્ સેવકાણુ - વિજય કીર્તિયશસૂષ્ટિ. Se For Private personal - Page #9 -------------------------------------------------------------------------- ________________ [ધ્યાનશત - મા प्रस्तावना-अनुक्रमः વિષય ધ્યાનશતક પ્રથમભાગની અનુક્રમણિકા ધ્યાનશતકદ્વિતીયભાગની અનુક્રમણિકા સંપાદકીય ગ્રંથપરિચય ગ્રંથગાથા પ્રમાણ ધ્યાનશતક-ગ્રંથવિષય [CHARTS આર્તધ્યાન વગેરે ચાર ધ્યાનનું વર્ણન કયા ગ્રંથોમાં? चत्वारि आर्तध्यानानि चत्वारि रौद्रध्यानानि ગ્રંથકારશ્રીનો પરિચય ગ્રંથકાર અને રચનાકાળસં. વિજયકુમાર) ટીકાશૈલી ટીકાકારશ્રીનો પરિચય પ્રસ્તુતગ્રંથ વિશેષપદાર્થો હસ્તલિખિતપ્રતો [PHOTos]. હસ્તલિખિત પ્રતોનો વિશેષ પરિચય ग्रंथ का विषय [पं. बालचन्द्र शास्त्री] ध्यान के स्वामी [पं. बालचन्द्र शास्त्री] ध्यानशतक का तुलनात्मक अध्ययन [पं. बालचन्द्र शास्त्री] ध्यानस्तुति-अधिकार [अध्यात्मसार] 2010_02 Page #10 -------------------------------------------------------------------------- ________________ ગાથા મઃ વિષય: ધ્યાનશતક: પ્રથમભાગની અનુક્રમણિકા વિષય ૧. માજીવરામ્ - प्रभोः अनुत्तरयोगाः २. ध्यानाध्यानस्वरूपम् भावलेश्या जीवपरिणामरूपा कायोत्सर्गस्य गुणाः ાથિજ-માનસિ-વાવિધ્યાનસ્વરૂપમ્ કાયિક - માનસિક - વાચિકધ્યાન સાત પ્રકારનું ધ્યાન ભાવના - અનુપ્રેક્ષા - ચિંતાનું સ્વરૂપ સાત પ્રકારની ચિંતા ધ્યાનનો કાળ તથા ધ્યાનના સ્વામી બે પ્રકારનું ધ્યાન ધ્યાન ઉત્તમ સંઘયણાવાળાને સંભવે યોગોનું સ્વરૂપ યોગનિરોધ સ્વરૂપ ધ્યાન અયોગિને તથા સયોગિને ધ્યાનકાળ પછી ચિંતા અથવા ધ્યાનાંત૨૧૫ ઘણા કાળ સુધી ધ્યાનની ઘટમાનતા યાનાંતરિકા सप्तप्रकारकं ध्यानम् भावना - ऽनुप्रेक्षा- चिन्तास्वरूपम् सप्तप्रकारिका चिन्ता - ३ ध्यानस्य कालस्वामिनी द्विप्रकारकं ध्यानम् ध्यानस्वामी उत्तमसंघयण शाली योगानां स्वरूपम् અયોનિ સયોશિનો: યોનિરોધરૂપધ્યાનમ્ ४ ध्यानादनु चिन्ता ध्यानान्तरं वा चिरकालीनध्यानस्य घटमानता ध्यानान्तरिका ५ ध्यानस्य चतुर्भेदाः आर्त्तध्यानादिनां चतुर्णां स्वरूपम् आर्त्तध्यानादिनां फलम् नवप्रकारकं ध्यानम् [આર્તધ્યાનમ્ ] ६ अनिष्टवियोगचिन्तानाम प्रथमभेदः ७ रोगवियोगचिन्तानाम द्वितीयभेदः ८ इष्टावियोगचिन्तानाम तृतीयभेदः ९ निदानचिन्तानाम चतुर्थभेदः ममत्वमार्त्तध्यानरूपम् મંગલાચરણ પ્રભુના અનુત્તર યોગો ધ્યાન અને અધ્યાનનું સ્વરૂપ ભાવલેશ્યા એ જીવના પરિણામરૂપ કાયોત્સર્ગના ગુણો 2010_02 ધ્યાનના આર્ત વગેરે ચાર ભેદો આર્તધ્યાન વગેરે ચારનું સ્વરૂપ આર્તધ્યાન વગેરે ચારના ફળ ધ્યાનના નવ પ્રકાર [આર્તધ્યાન] પ્રથમ ભેદ : અનિષ્ટવિયોગ ચિંતન બીજો ભેદ : રોગવિયોગ ચિંતન ત્રીજો ભેદ : ઈષ્ટઅવિયોગ ચિંતન ચોથો ભેદ : નિદાનચિંતન મમત્વ એ આર્તધ્યાન સ્વરૂપ ७ पत्राङ्कः ૧ જી ક ૫ S ૯ ૧૦ 0 ૧૧ ૧૧ ૧૨ ૧૨ ૧૩ ૧૪ ૧૫ ૧૬ ៩៩៩ ៨៩៩ ૧૬ ૧૬ ૧૭ ૨૧ ૨૧ ૨૨ ૨૩ ૨૪ ૨૬ ૨૬ Page #11 -------------------------------------------------------------------------- ________________ ام \ لم \ له ૦ له ૦ છ له لی છ لی = لی = લિંગો لی = لی x لی 6 لی 6 ध्यानशतकम् we us on થાविषयः વિષય પત્રો મ: ૨૦ સંસારવર્ધનં તિર્યપાતેશમૂત્રમાર્ત ધ્યાનમ્ આર્તધ્યાન એ સંસારને વધારનાર છે, તિર્યંચગતિનું મૂળ છે. ૨૮ निदानमनन्तसंसारानुबन्धि અનંત સંસારનો અનુબંધ કરનાર નિયાણું आतस्य चतुर्भेदानां स्वरूपम् આર્તધ્યાનના ચાર ભેદોનું સ્વરૂપ ११ साधोरातध्यानं भवति न वा ? સાધુ સંબંધી આર્તધ્યાનની વિચારણા १२ प्रशस्तालम्बनस्य स्वरूपम् પ્રશસ્ત આલંબનનું સ્વરૂપ १३ आर्त्तध्यानं संसारतरुबीजरूपम આર્તધ્યાન એ સંસાર વૃક્ષનાં બીજ સ્વરૂપ १४ लेश्या: લેશ્યા १५ लिङ्गानि લિંગો १६ लिङ्गानि લિંગો १७ लिङ्गानि १८ स्वामी સ્વામી स्वामिनो विचारणा સ્વામી સંબંધી વિચારણા स्वामिसत्कः तात्पर्यार्थः સ્વામી સંબંધી તાત્પર્યાર્થ રિૌદ્રધ્યાનમ્ ] રિૌદ્રધ્યાન १९ हिंसानुबन्धीनाम प्रथमभेद: પ્રથમ ભેદ : હિંસાનુબંધી २० मृषानुबन्धीनाम द्वितीयभेदः બીજો ભેદ : મૃષાનુબંધી त्रिप्रकारकमसत्यम् અસત્યના ત્રણ પ્રકાર २१ स्तेयानुबन्धीनाम तृतीयभेदः ત્રીજો ભેદ : તેયાનુબંધી २२ संरक्षणानुबन्धीनाम चतुर्थभेदः ચોથો ભેદ : સંરક્ષણાનુબંધી चतुष्प्रकारकरौद्रस्य स्वरूपम् ચાર પ્રકારના રૌદ્રધ્યાનનું સ્વરૂપ २३ स्वामी સ્વામી ૪૯ स्वामिनो विचारणा સ્વામી સંબંધી વિચારણા ૨૪ સંસારવર્ષ તિર્યmતે મૂરું રૌદ્રધ્યાનમ્ રૌદ્રધ્યાન એ સંસાર વધારનાર તથા નરકગતિનું મૂળ - ૫૧ २५ लेश्याः લેડ્યા २६ लिङ्गानि લિંગો उसन्न-बहुलादिनां स्वरूपम् ઉત્સન્ન-બહુલ-નાનાવિધ-આમરણદોષોનું સ્વરૂપ २७ लिङ्गानि લિંગો શિર્મધ્યાનમ્ ] [ધર્મધ્યાન] २८ द्वाराणि દ્વારોના નામ २९ द्वाराणि દ્વારોના નામ ३० (१) भावनाद्वारम् (૧) ભાવનાધાર ૫૪ ३१ ज्ञानभावनायाः स्वरूपं फलानि च જ્ઞાનભાવનાનું સ્વરૂપ તથા લાભો કે છે એ તે છે ४८ પ૦ ૫૧ ૫ ૨. ૫૨ પડે ૫૪ ૫૪ પક 2010_02 Page #12 -------------------------------------------------------------------------- ________________ ध्यानशतक, भाग-१, अनुक्रमणिका पत्राङ्कः ७ ७K Wo गाथाविषयः વિષય क्रमः ३२ दर्शनभावनायाः स्वरूपं फलानि च निभावनानु स्व३५ तथा लामो ३३ चारित्रभावनायाः स्वरूपं फलानि च यारित्रमानानु स्व३५ तथा सामो ३४ वैराग्यभावनायाः स्वरूपं फलानि च वैराग्यभावनानु स्व३५ तथा लामो अप्रमादैकाग्रादिभावनानां स्वरूपम् અપ્રમાદ-એકાગ્ર વગેરે ભાવનાઓનું સ્વરૂપ वैराग्यस्य स्वरूपम् વૈરાગ્યનો અર્થ ३५ (२) देशद्वारम् - अपरिणतयोगिने (२) शिवा२ - अपरितयोगी भाटे ३६ परिणतयोगिने स्थानम् સ્થાન - પરિણતયોગી માટે ३७ स्थानाय सामान्यनियमाः સ્થાન માટે સામાન્ય નિયમો ३८ (३) कालद्वारम् (3) अMER ३९ (४) आसनद्वारम् (४) आसनद्वार ४० देश-काला-ऽऽसेनष्वनियमस्य कारणम् देश--मासनमा मनियमनुं ॥२४॥ ४१ ध्यानाय योगसमाधेरावश्यकता ધ્યાન માટે યોગોની સમાધિની મહત્તા ४२ (५) आलम्बनद्वारम्-श्रुतधर्मचारित्रधर्मी (५) बनवार - श्रुतधर्म तथा यात्रिधर्म वाचनादीनां स्वरूपम् વાચના વગેરેનું સ્વરૂપ ४३ सूत्रादेरालम्बनत्वे कारणम् સૂત્રાદિ આલંબનપણામાં કારણ ४४ (६) क्रमद्वारम् (७) मा - धर्मध्यान तथा शुसध्यान ४५ (७) ध्यातव्यद्वारम् (७) ध्यातव्य आज्ञाविचयनाम प्रथमभेद: પ્રથમ ભેદ : આજ્ઞાવિચય ४६ आज्ञाविचयनाम प्रथमभेदः પ્રથમ ભેદ : આજ્ઞાવિચય ४७ आज्ञाया अबोधे कारणानि આજ્ઞા ન સમજાવવાના કારણો ४८ आज्ञाया अबोधे कारणानि આજ્ઞા ન સમજાવવાના કારણો તથા તે સમયનું तत्समयस्य च चिन्तनम् ચિંતન ४९ जिनस्य यथार्थवादित्वे कारणानि પરમાત્મા અન્યથાવાદી ન હોવાના કારણો ५० अपायविचयनाम द्वितीयभेदः બીજો ભેદ : અપાયરિચય ५१ विपाकविचयनाम तृतीयभेदः ત્રીજો ભેદ : વિપાકવિચય ५२ संस्थानविचयनाम चतुर्थभेदः ચોથો ભેદ : સંસ્થાનવિચય ___द्रव्याणां लक्षण-संस्थानादीनां चिन्तनम् द्रव्योन। लक्षा, संस्थान, शासन वगैरे ५३ लोकस्वरूपचिन्तनम् લોકનું સ્વરૂપ ५४ पृथ्वी-वलयादीनां स्वरूपचिन्तनम् પૃથ્વી, વલય, દ્વીપ, સાગર વગેરેનું ચિંતન ५५ जीवस्वरूपचिन्तनम् જીવનું સ્વરૂપ ५६ संसारसागरस्वरूपचिन्तनम् સંસારસાગરનું સ્વરૂપ ७० ७४ ७ > ७ ७ ७ VN . . . V 2010_02 Page #13 -------------------------------------------------------------------------- ________________ १० સર ગાથા विषयः મઃ ५७ संसारसागरस्वरूपचिन्तनम् ५८ चारित्रमहापोतस्वरूपचिन्तनम् ५९ चारित्रमहापोतस्वरूपचिन्तनम् ६० चारित्रमहापोतस्वरूपचिन्तनम् ६१ मोक्षसुखस्वरूपचिन्तनम् ६२ सर्वसिद्धान्तपदार्थचिन्तनम् आज्ञाविचयादीनां स्वरूपम् ६३ (८) ध्यातृद्वारम् ध्यातुरभ्यन्तरस्वरूपम् ध्यातृविचारणा ६४ शुक्लध्यानध्यातृस्वरूपम् ६५ (९) अनुप्रेक्षाद्वारम् अनित्यादीनां स्वरूपम् ६६ (१०) लेश्याद्वारम् ६७ (११) लिङ्गद्वारम् ६८ लिङ्गानि निसर्गादीनां सम्यक्त्वभेदानां वर्णनम् विनयस्वरूपम् दानस्वरूपम् संयमस्वरूपम् [શુવધ્યાનમ્ ] ६९ (५) आलम्बनद्वारम् क्षमादीनां स्वरूपम् ७० (६) क्रमद्वारम् ७१ छद्मस्थेन मनोविषयसंक्षेपीकरणे दृष्टान्तः ७२ उपनयः ७३ अन्यदृष्टान्तः ७४ उपनयः ७५ तृतीयदृष्टान्तोपनयौ ७६ शेषयोगनिरोधविधिः ७७ (७) ध्यातव्यद्वारम् 2010_02 વિષય સંસારસાગરનું સ્વરૂપ ચારિત્રસ્વરૂપ મહાજહાજનું સ્વરૂપ ચારિત્રસ્વરૂપ મહાજહાજનું સ્વરૂપ ચારિત્રસ્વરૂપ મહાજહાજનું સ્વરૂપ મોક્ષસુખનું સ્વરૂપ સર્વ સિદ્ધાંતના પદાર્થોની વિચારણા કરવી આજ્ઞાવિચય વગેરે ચાર ભેદોનું સ્વરૂપ (૮) ધ્યાનૃદ્વાર ધ્યાતાનું અત્યંતર સ્વરૂપ ધ્યાતાની વિચારણા શુક્લધ્યાનના ધ્યાતા (૯) અનુપ્રેક્ષાદ્વાર અનિત્યાદિ બાર ભાવનાઓ (૧૦) લેશ્યાદ્વાર (૧૧) લિંગદ્વાર લિંગદ્વાર નિસર્ગ વગેરે સમ્યક્ત્વના દશ ભેદોનું વર્ણન વિનયનું સ્વરૂપ દાનનું સ્વરૂપ સંયમનું સ્વરૂપ [શુક્લધ્યાન] (૫) આલંબનદ્વાર ક્ષમા વગેરેનું સ્વરૂપ (૭) ક્રમહાર છદ્મસ્થ દ્વારા મનના વિષયનું સંક્ષેપીકરણનું દૃષ્ટાન્ત ઉપનય અન્ય દૃષ્ટાન્ત દૃષ્ટાંતનો ઉપનય ત્રીજું દૃષ્ટાંત તથા ઉપનય શેષયોગનિરોધવિધિ (૭) ધ્યાતવ્યદ્વાર ध्यानशतकम् azazaza पत्राङ्कः ८८ ૮૯ ૮૯ ૮૯ ૯૦ 02 ૯૧ ૯૫ ૯૫ ૧૦૨ ૧૦૩ ૧૦૫ ૧૦૬ ૧૧૦ ૧૧૧ ૧૧૧ ૧૧૨ ૧૧૫ ૧૧૫ ૧૧૭ ૧૧૮ ૧૧૮ ૧૨૫ ૧૨૬ ૧૨૬ ૧૨૬ ૧૨૭ ૧૨૭ ૧૨૭ ૧૩૦ Page #14 -------------------------------------------------------------------------- ________________ ध्यानशतक, भाग-१, अनुक्रमणिका માથા विषयः વિષય પુત્રફુ: નિમ: ૧૩૦ ૧૩૫ ૧૩૫ ૧૩૫ ૧૩૭ ૧૩૯ ૧૪૪ ૧૪૫ પૃથર્વવત વિવારના પ્રથમ પેઢઃ પ્રથમભેદ : પૃથકત્વવિતર્કસવિચાર ७८ पृथक्त्ववितर्कसविचारनाम प्रथमभेद: પ્રથમભેદ : પૃથકત્વવિતર્કસવિચાર प्रथमभेदस्य फलम् પ્રથમભેદનું ફળ ७९ एकत्ववितर्काविचारनाम द्वितीयभेदः બીજો ભેદ : એકત્વવિતર્કઅવિચાર ८० एकत्ववितर्काविचारनाम द्वितीयभेद: બીજો ભેદ : એકત્વવિતર્કઅવિચાર द्वितीयभेदफलम् બીજા ભેદનું ફળ ८१ सूक्ष्मक्रियाऽनिवर्तिनाम तृतीयभेदः ત્રીજા ભેદ : સૂક્ષ્મક્રિયાઅનિવર્તિ ८२ व्युच्छिन्नक्रियाऽप्रतिपातिनाम चतुर्थभेदः । ચોથો ભેદ : બુચ્છિન્નક્રિયાઅપ્રતિપાતિ चतुर्भेदानां स्वरूपम् ચારે ભેદનું સ્વરૂપ ८३ चतुर्षु भेदेषु योगसङ्ख्या ચારે ભેદમાં યોગ સંખ્યા ८४ सयोगिनो ध्यानस्य सिद्धिः સયોગિને ધ્યાનની સિદ્ધિ ८५ अयोगिनो ध्यानस्य सिद्धिः અયોગિને ધ્યાનની સિદ્ધિ ८६ अयोगिनो ध्यानस्य सिद्धिः અયોગિને ધ્યાનની સિદ્ધિ ८७ (९) अनुप्रेक्षाद्वारम् (૯) અનુપ્રેક્ષાધાર ८८ अनुप्रेक्षा અનુપ્રેક્ષાઓ ८९ (१०) लेश्याद्वारम् (૧૦) લેશ્યાદ્વાર ९० (११) लिङ्गद्वारम् (૧૧) લિંગદ્વાર ९१ अवधासंमोहयोः स्वरूपम् અવધ અને અસંમોહનું સ્વરૂપ ९२ विवेकव्युत्सर्गयोः स्वरूपम् વિવેક અને વ્યુત્સર્ગનું સ્વરૂપ ९३ (१२) धर्मध्यानफलम् (૧૨) ધર્મધ્યાનનું ફળ ९४ (१२) शुक्लध्यानफलम् (૧૨) શુક્લધ્યાનનું ફળ ९५ धर्मशुक्लध्याने संसाराविरोधिनी ધર્મ-શુક્લધ્યાન સંસારના વિરોધી ९६ ध्यानं मोक्षहेतुः ધ્યાન – મોક્ષ હેતુ ९७ दृष्टान्तेन सिद्धिः દૃષ્ટાંત દ્વારા સિદ્ધિ ९८ दृष्टान्तेन सिद्धिः દૃષ્ટાંત દ્વારા સિદ્ધિ ९९ ध्यायिनः कर्मनाशोऽवश्यं भवति ધ્યાનિને કર્મનાશ અવશ્ય १०० ध्यानं कर्मनाशकम ધ્યાન - કર્મને નાશ કરનાર १०१ दृष्टान्तेन स्पष्टता દૃષ્ટાંત દ્વારા સ્પષ્ટતા १०२ दृष्टान्तेन स्पष्टता દૃષ્ટાંત દ્વારા સ્પષ્ટતા १०३ इहलौकिकं ध्यानफलम् ઈહલૌકિક ધ્યાનફળ १०४ इहलौकिक ध्यानफलम् ઈહલૌકિક ધ્યાનફળ ૧૪૭ ૧૪૯ ૧૪૯ ૧પ૦ ૧૫ ૧ ૧૫૧ ૧૫૨ ૧૫૩ ૧૫૩ ૧૫૩ ૧૫૪ ૧૫૬ ૧૫૬ ૧૫૭ ૧૫૭ ૧૫૭ ૧૫૮ ૧૫૮ ૧૫૮ ૧૫૯ ૧૫૯ ૧૫૯ 2010_02 Page #15 -------------------------------------------------------------------------- ________________ १२ ध्यानशतकम् થા विषयः વિષય પત્રકૂઃ દમઃ ૧૬૦ ૧૬૦ १०५ सर्वे साध्वाचारा: ध्यानरूपाः १०६ ग्रन्थकर्तारः पाठान्तराणि જાથા: ૨તઃ ૨૨ गाथाः १२ त: २२ गाथाः २३ तः ३९ गाथाः ४० तः ५१ गाथाः ५१ तः ६४ માથા: ૬૪ તૈ: ૭૭ गाथाः ७९ तः १०२ गाथा: १०३ त: १०६ સાધુનો સર્વ આચાર ધ્યાનરૂપ ગ્રંથકર્તા પાઠાંતરની નોંધ ગાથા ૧ થી ૧૧ ગાથા ૧૨ થી ૨૨ ગાથા ૨૩ થી ૩૯ ગાથા ૪૦ થી ૫૧ ગાથા પ૧ થી ૪ ગાથા ૬૪ થી ૭૭ ગાથા ૭૯ થી ૧૦૨ ગાથા ૧૦૩ થી ૧૦૬ ૧૯૧ ૧૬૨ ૧૬૩ ૧૬૪ ૧૬૫ ૧૬૯ ૧૬૭ ૧૬૮ मोक्ष कर्मक्षयादेव, स चात्मज्ञानतो मतः । ધ્યાન સાä મતં તજી, ત૬ ધ્યાન હિતમત્મિનઃ રૂાયોગશાસ્ત્ર, પ્ર-૪ // . કર્મના ક્ષયથી જ મોક્ષની પ્રાપ્તિ, તે કર્મનો ક્ષય આત્મજ્ઞાનથી અને તે આત્મજ્ઞાન ધ્યાનથી સાધ્ય છે. માટે ધ્યાન જ આત્માનું હિત કરનાર છે. भदन्त ! द्वादशाङ्गस्य, किं सारमिति कथ्यताम् । सूरिः प्रोवाच सारोऽत्र, ध्यानयोगः सुनिर्मलः ।। मूलोत्तरगुणाः सर्वे, सर्वा चेयं बहिष्क्रिया । मुनीनां श्रावकाणां च, ध्यानयोगार्थमीरिता । मनःप्रसादः साध्योऽत्र मुक्त्यर्थं ध्यानसिद्धये। હિંસવિવિશુદ્ધ સોનુષ્ઠાનેન સાધ્યતે ઉપમિતિસારોદ્ધાર, પ્ર. ૮ // હે ભગવંત ! દ્વાદશાંગીનો સાર શું છે ? કહો. આચાર્ય ભગવંત જણાવે છે કે, અત્યંત નિર્મળ એવો ધ્યાનયોગ જ દ્વાદશાંગીના સાર સ્વરૂપ છે. સર્વે મૂલગુણો તથા ઉત્તરગુણો અને આ સર્વે સાધુ અને શ્રાવકોનો બાહ્ય કિયાકલાપ ધ્યાનયોગ માટે કહેવાયો છે. મુક્તિ માટે આ ધ્યાન યોગ મનની પ્રસન્નતાથી સાધ્ય છે. વળી, અહિંસા વગેરેથી વિશુદ્ધ એવા અનુષ્ઠાન વડે તે ધ્યાનયોગ સિદ્ધ કરી શકાય છે. सद्धर्मध्यानसन्धान-हेतवः श्रीजिनेश्वरैः । મૈત્રીકૃતઃ વત્તા-તન્નો ભાવના પર : - શાંતસુધારસ, પ્ર. ૧૩ // શ્રી જિનેશ્વર પરમાત્માઓ વડે મૈત્રી વગેરે ચાર શ્રેષ્ઠ ભાવનાઓને સદ્ ધર્મધ્યાનની પ્રાપ્તિની કારણભૂત કહેવાયી છે. 2010_02 Page #16 -------------------------------------------------------------------------- ________________ ध्यानशतक, भाग-२, अनुक्रमणिका zaraza परिशिष्टक्रमः १. ३. ४. ५. ६. ७. ८. ९. १०. ११. १२. १३. १४. १५. १६. १७. १८. १९. २०. २१. A B ધ્યાનશતક: દ્વિતીયભાગની અનુક્રમણિકા परिशिष्टानि, १ तः ३६ AB A B C पञ्चक्रियास्वरूपम् । D लोकस्वरूपम् । विषयः 2010_02 कालसौकरिककथानकम् । सम्यक्त्वातिचारस्वरूपम् । आवश्यकचूर्णिगतध्यानस्वरूपम् । ध्यानशतकस्यार्थलेश-दीपिकाऽवचूर्ण्य-वचूरि- टीकाः । ध्यानशतकहारिभद्रीयवृत्तिटिप्पनकम् । ध्यानशतकहारिभद्रीयवृत्तिविषमपदपर्यायाः । ध्यानशतकहारिभद्रीयवृत्तिविषमपदपर्यायाः । दशवैकालिकचूर्णिगतध्यानस्वरूपम् । संबोधप्रकरणा-ध्यात्मसारगतध्यानस्वरूपम् । दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् । ध्यानदीपिका । संवेगरङ्गशालागतध्यानस्वरूपम् । लोकप्रकाशगतध्यानस्वरूपम् । धर्मसंग्रहगतध्यानस्वरूपम् । प्रतिक्रमणसूत्रपदविवृत्तिगतध्यानस्वरूपम् । श्राद्धदिनकृत्यगतध्यानस्वरूपम् । आत्मप्रबोधगतध्यानस्वरूपम् । विचारसारप्रकरणगतध्यानस्वरूपम् त्रिषष्टिध्यानकथानककुलकम् । ध्यानचतुष्टयस्य विचारः । ध्यानस्वरूपणप्रबन्धः । ध्यानदीपिकाचतुष्पदी | नवतत्त्वसंग्रहगतध्यानस्वरूपम् । पञ्चपरमेष्ठिमंत्रराजध्यानमाला पत्राङ्कः १ v mr 9 = x 25 ३ ७ १४ . १९ ८५ ८८ ८८ ८९ ९३ १०२ ११२ १२६ १२९ १३६ १३८ १४० १४१ १४३ १४८ १५२ १५३ १६७ २०९ २१८ १३ Page #17 -------------------------------------------------------------------------- ________________ १४ ध्यानशतकम् परिशिष्टक्रमः २२. पत्राङ्क: २३० ३०२ ३०६ ३०७ ३१६ ३२० ३२२ विषयः जैनेन्द्रसिद्धान्तकोशगतध्यानस्वरूपम् । ध्यानशतकगाथानुक्रमणिका । ध्यानशतकगाथा-उद्धतानां ग्रन्थानां सचिः । ध्यानशतकमूलग्रन्थगतविशिष्टशब्दानुक्रमः । ध्यानशतकटीकागतविशिष्टशब्दानुक्रमः । ध्यानशतकटीकागतनिरुक्तशब्दानि । ध्यानशतकटीकागतावतरणवाक्यानि । टीकानुसारिपाठभेदाः । टीकानुसारिमतभेदाः । टीकागतग्रन्थनामोल्लेखादि । टीकागतन्यायोक्तयः । विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः । मुद्रितामुद्रितसाहित्यसूचिः । टिप्पन-परिशिष्टोपयुक्तग्रन्थावलिः । ग्रन्थसङ्केतसूचिः । ३२४ ३२४ ३२४ ३२५ ३२६ ३२८ ३२९ ३३२ सज्झायसंजमतवे वेआवचे अ झाणजोगे अ । जो रमइ नो रमइ असंजमम्मि सो वञ्चई सिद्धिं ।।३६६ ।।- ६शवलिनियुति ॥ જે સાધક સ્વાધ્યાય, સંયમ, તપ, વૈયાવચ્ચ અને ધ્યાનયોગમાં રમે છે તથા અસંયમની પ્રવૃત્તિઓમાં રમતો નથી તે સાધક સિદ્ધિગતિને પામે છે. यदैव संयमी साक्षात्समत्वमवलम्बते । स्यात्तदैव परं ध्यानं तस्य कर्माघघातकम् ।। - [ સંયમી મહાત્મા જ્યારે સાક્ષાત્ સમત્વનું આલંબન ગ્રહણ કરે છે ત્યારે જ સંયમીને કર્મના સમૂહને નાશ કરનાર શ્રેષ્ઠ ધ્યાન પ્રગટ થાય છે. अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् । स्फुटत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः ।। - [ પ્રગટ થયેલ ધ્યાનરૂપી સૂર્ય, અનાદિકાળના વિભ્રમથી ઉત્પન્ન થયેલ રાગાદિ અંધકારરૂપ વાદળને જલ્દીથી નષ્ટ કરે છે. 2010_02 Page #18 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१० ध्यानशतकस्य गाथा-२६ वृत्तौ रौद्रध्यायिनो लिङ्गाधिकारे कालसौकरिको दृष्टान्ततया दर्शितः । तद् दृष्टान्तमत्र कलिकालसर्वज्ञाचार्यश्रीमद्हेमचन्द्रसूरीश्वरविरचित-योगशास्त्रस्य द्वितीयप्रकाशस्य त्रिंशत्तमगाथाया अन्तर्गताभिः ९ तः ४७ गाथाभिरत्र गृहीतम् । - सम्पा०] कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्च यत्। दास्येऽहमर्थमर्थस्य लोभात्त्वमसि सौनिकः ।। १।। सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ।। २ ।। सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति। नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् ।। ३ ।। अथ विज्ञपयामास गत्वा भगवते नृपः। सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ।। ४ ।। सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत्। शतानि पञ्च महिषान् स्वयं निर्माय मृन्मयान्।। ५ ।। तद्गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः। धिगहो मे पुरा कर्म नान्यथा भगवगिरः ।। ६ ।। पञ्च पञ्च शतान्यस्य महिषान्निघ्नतोऽन्वहम्। कालसौकरिकस्योच्चैः पापराशिरवर्द्धत ।। ७ ।। इहापि रोगास्तस्यासन्दारुणैरतिदारुणाः। पर्यन्तनरकप्राप्तेरुपर्युत्कलितैरधैः ।। ८ ।। हा तात हा मातरिति व्याधिबाधाकदर्थितः। वध्यमानः शूकरवत्कालसौकरिकोऽरटत् ।। ९।। सोऽङ्गनातूलिकापुष्पवीणाक्वणितमार्जिताः । दृष्टित्वग्नासिकाकर्णजिह्वाशूलान्यमन्यत ।। १० ।। ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम्। जगाद जगदाप्तायाभयायाभयदायिने ।। ११ ।। ऊचेऽभयस्त्वत्पिता यञ्चक्रे तस्येदृशं फलम्। सत्यमत्युग्रपापानां फलमत्रैव लभ्यते ।। १२ ।। तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम्। अमेध्यगन्धविध्वंसे भवेन जलमौषधम् ।। १३ ।। अथैत्य सुलसस्तं तु कटुतिक्तान्यभोजयत्। अपाययदपोऽत्युष्णास्तप्तत्रपुसहोदरा: ।। १४ ।। भूयिष्ठविष्ठया सुष्टु सर्वाङ्गीणं व्यलेपयत्। उर्ध्वकण्टकमय्यां च शय्यायां पर्यसूषुपत् ।। १५ ।। श्रावयामास चक्रीवत्क्रमेलकरवान् कटून् । रक्षोवेतालकङ्कालघोररुपाण्यदर्शयत् ।। १६ ।।। तैः प्रीतः सोऽब्रवीत्पुत्रं चिरात्स्वाद्वद्य भोजनम्। शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ।। १७ ।। शब्दः श्रुतिसुधाऽमूनि रुपाण्येकं सुखं दृशोः। भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ।।१८।। तच्छ्रुत्वा सुलसो दध्याविदमत्रैव जन्मनि। अहो पापफलं घोरं नरके किं भविष्यति ।। १९ ।। 2010_02 Page #19 -------------------------------------------------------------------------- ________________ ध्यानशतकम् सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम्। सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ।। २० ।। कृतोर्ध्वदेहिकोऽभाणि सुलसः स्वजनैरिति। पितुः श्रयपदं स्याम सनाथा हि त्वया यथा ।। २१ ।। सुलसस्तानुवाचेदं करिष्ये कर्म न ह्यदः। किञ्चिल्लेभे फलं पित्राऽप्यत्रैवामुष्य कर्मणः ।। २२ ।। यथा मम प्रियाः प्राणास्तथाऽन्यप्राणिनामपि। स्वप्राणिताय धिगहो परप्राणप्रमारणम् ।। २३ ।। हिंसाजीविकया जीवेत् कः प्रेक्ष्य फलमीदृशम्। मरणैकफलं ज्ञात्वा किंपाकफलमत्ति कः ।। २४ ।। अथ ते स्वजनाः प्रोचुः पापं प्राणिवधेऽत्र यत् । तद्विभज्य ग्रहीष्यामो हिरण्यमिव गोत्रिणः ।। २५ ।। त्वमेकं महिष हन्या हनिष्यामोऽपरान् वयम्। अत्यल्पमेव ते पापं भविष्यति ततो ननु ।। २६ ।। आदाय सुलसः पित्र्यं कुठारं पाणिना ततः। तेनाजघ्ने निजां जङ्घा मूर्छितो निपपात च ।। २७ ।। लब्धसंज्ञस्ततोऽवादीत् साक्रन्द: करुणस्वरम्। हा कुठारप्रहारेण कठोरेणास्मि पडितः ।। २८ ।। गृह्णीत बन्धवो यूयं विभज्य मम वेदनाम्। स्यामल्पवेदनो येन पीडितं पात पात माम् ।। २९ ।। सुलसं खिन्नमनसस्ते च प्रतिबभाषिरे । पीडा कस्यापि केनापि गृहीतुं शक्यते किमु ।। ३० ।। सुलसो व्याजहारेदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे तत्कथं नरकव्यथाम् ।। ३१ ।। कृत्वा पापं कुटुम्बार्थे घोरां नरकवेदनाम् । एकोऽमुत्र सहिष्येऽहं स्थास्यन्त्यत्रैव बान्धवाः ।। ३२ ।। हिंसां तन्न करिष्यामि पैत्रिकीमपि सर्वथा। पिता भवति यद्यन्धः किमन्धः स्यात्सुतोऽपि हि ।। ३३ ।। एवं व्याहरमाणस्य सुलसस्यातिपीडया। प्रतिजागरणायागादभयः श्रेणिकात्मजः ।। ३४ ।। परिरभ्य बभाषे तमभय: साधु साधु भोः। सर्वं ते श्रुतमस्माभिः प्रमोदाद्वयमागताः ।। ४५ ।। पापात्पैत्र्यादपक्रामन् कर्दमादिव दूरतः । त्वमेक: श्लाघ्यसे हन्त पक्षपातो गुणेषु नः ।। ३६ ।। सुलसं पेशलैरेवमालापैर्धर्मवत्सलः। अनुमोद्य निजं धाम स जगाम नृपात्मजः ।। ३७ ।। स्वाननादृत्य सुलसो गृहीतद्वादशव्रतः । दौर्गत्यभीतोऽस्थाज्जैनधर्मे रोर इवेश्वरे ।। ३८ ।। कालसौकरिकसूनुरिवैवं, यस्त्यजेत् कुलभवामपि हिंसाम् । स्वर्गसम्पददवीयसि तस्य, श्रेयसामविषयो न हि किञ्चित् ।। ३९ ।। 2010_02 Page #20 -------------------------------------------------------------------------- ________________ ३ परिशिष्टम् - १B, सम्यक्त्वस्यातिचाराः परिशिष्टम्-१B ['तेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः' इति श्रीध्यानशतके गा. ३२ वृत्तौ वृत्तिकारमहर्षि-पूज्याचार्यहरिभद्रसूरिभिः निर्देशितम्। तदनुसारेणात्र प्रत्याख्यानाध्ययनवृत्तिगतं सम्यक्त्वस्य शङ्कादि-अतिचारसन्दर्भमुद्धृतम् । - सम्पा०] १ - शङ्कनं शङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति । संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च । देशशङ्का देशविषया, यथा किमयमात्माऽसङ्ख्येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयव: स्यादिति । सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्अभिगृहीताऽनभिगृहीत-संशयभेदात् । तत्र संशयो मिथ्यात्वमेव । यदाह पयमक्खरं च एक्कं जो न रोएइ सुत्तनि४ि । सेसं रोयंतो वि हु मिच्छद्दिट्ठी मुणेयव्वो ।।१।। तथा - सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ।।१।। एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत् स चादिहेतुर्भवगतीनाम् ।।२।। तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यम्, संशयास्पदमपि सत्यम्, सर्वज्ञाभिहितत्वात्, तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कात्यंन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन । यदाह न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ।।१।। इह चोदाहरणम् – जो संकं करेइ सो विणस्सति, जहा सो पेज्जापायओ, पेज्जाए मासा जे परिभज्जमाणा ते छूढा, अंधगारए लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति-एयाओ मच्छियाओ, संकाए तस्स वग्गुलो वाउ जाओ, मओ य । बिइओ चिंतेइ- न मम माया मच्छिया देइ, जीओ । एते दोसा । २ - काङ्क्षणं काङ्क्षा- सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तम्-'कंखा अन्नन्नदसणग्गाहो' सा पुनर्दिभेदा- देशकाङ्क्षा सर्वकाङ्क्षा च । देशकाङ्क्षकदेशविषया, एकमेव सौगतं दर्शनं काङ्क्षति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति । सर्वकाङ्क्षा तु सर्वदर्शनान्येव काङ्क्षति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिल-कणभक्षा-ऽक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यत: शोभनान्येवेति, अथवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादैकान्तिकमव्याबाधमपवर्गं विहायान्यत्र काङ्क्षा न कार्येति। एत्थोदाहरणम्- राया कुमारामञ्चो य आसेणावहिया अडविं पविठ्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ-लड्डय-पूयलगमादीणि सव्वाणि खामि, आगया दोवि जणा, रण्णा सूयारा भणिया-जं लोए पयरइ तं सव्वं सब्वे रंधेहत्ति, उवट्ठवियं च रन्नो, सो राया पेच्छणयदिटुंतं करेइ, कप्पडिया ___ 2010_02 Page #21 -------------------------------------------------------------------------- ________________ ध्यानशतकम बलिएहिं धाडिज्जइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगमंडगादीणिवि खइयाणि, तेहिं सूलेण मओ, अमच्चेण वमण-विरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विणट्ठो । ३ - विचिकित्सा मतिविभ्रमः, युक्तव्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोह:-किमस्य महतस्तपःक्केशायासस्य सिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानाम् । न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम्, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्य-गुण विषया, इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति । इयमपि न कार्या, यत: सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति । __ अत्र चौरोदाहरणम्-सावगो नंदीसरवरगमणं दिव्वगंधाणं (तं) देवसंघरिसेण मित्तस्स पुच्छणं विज्जाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेट्ठा इंगाला खायरो य सूलो अट्ठसयं वारा परिजवित्ता पाओ सिक्कगस्स छिज्जइ, एवं बितिओ तइए चउत्थे य छिण्णे आगासेणं वञ्चति, तेण विज्जा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिब्भममाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतो तं विज्जासाहयं पेच्छइ, तेण पुच्छिओ भणति- विज्जं साहेमि । चोरो भणति- केण दिण्णा ? सो भणति- सावगेण, चोरेण भणितम्-इमं दव्वं गिण्हाहि विज्जं देहि, सो सड्डो वितिगिच्छति-सिज्झेज्जा न वत्ति । तेण दिण्णा, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सञ्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्डो गहिओ, लेण आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया । एवं निव्वितिगिच्छेण होयव्वं । अथवा विद्वज्जुगुप्सा-विद्वांसः - साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः, तेषां जुगुप्सानिन्दा, तथाहि- तेऽस्नानात् प्रस्वेदजलक्लिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति, तान् निन्दति- को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् भगवन्तः? इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात् । एत्थ उदाहरणम्- एको सड्ढो पञ्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिउणा भणिया-पुत्तिगे! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगंद्धो तीए अग्घाओ, चिंतेइ-अहो अणवज्जो भट्टारगेहिं धम्मो देसिओ, जइ फासुएग पहाएज्जा को दोसो होज्जा ? सा तस्स ठाणस्स अणालोइयऽपडिक्कंता कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गब्धगता चेव अरइं जणेति, गब्भपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पएसेण निग्गच्छंइ सामिणो वंदगो, सो खंधावारो तीए गंधं न सहइ, रण्णा पुच्छियं किमेयंति, कहियं दारियाए गंधो, गंतूण दिट्ठा, भणति-एसेव पढमपुच्छत्ति, गओ सेणिओ, पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया--कहिं एसा पञ्चणुभविस्सइ सुहं दुक्खं वा? सामी भणइ-एएण कालेण वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही, तं जाणिज्जासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोव्वणत्था जाया, कोमुइवारे अम्मयाए समं आगया, अभओ सेणिओ (य) पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, 2010_02 Page #22 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १B, सम्यक्त्वस्यातिचाराः • अभयस्स कहियं–णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्कक्कं माणुस्सं पलोएउं नीणिज्जइ, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेंति, इयरा पोत्तं देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पव्वइया । एयं विउदुगुंछाफलं । ४ - परपाषण्डानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा, प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिशष्ट्यधिकानि भवन्ति। यत उक्तम् असीयसयं किरियाणं अकिरियवाईण होइ चुलसीति । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ।।१।। इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते असीयसयं किरियाणं इति अशीत्युत्तरं शतं क्रियावादिनाम्-तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः । ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा: अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेया:- जीवाजीवाश्रव-बन्ध-संवर-निर्जरा-पुण्यापुण्य-मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्या-नित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियति-स्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पा: कर्त्तव्या:-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायम्- विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालत: कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प: ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्वम्' इत्यादि, नियतवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्प: स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पा:, एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । अकिरियवाईण होइ चुलसीतित्ति-अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ।।१।। इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्या:-एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परत: कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । अण्णाणिय सत्तट्ठीत्ति-अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वाद् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन 2010_02 Page #23 -------------------------------------------------------------------------- ________________ ६ ध्यानशतकम् चरन्ति तत्प्रयोजना वा अज्ञानिकाः - असञ्चित्य कृतवैफल्यादिप्रतिपतिलक्षणा अमुनोपायेन सप्तषष्टिर्ज्ञातव्याःतत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वम् असत्त्वं सदसत्त्वम् अवाच्यत्वम् सदवाच्यत्वम् असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा— सत्त्वम् असत्त्वं सदसत्त्वम् अवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किम् ? एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति ? एतन्न कश्चिदपीत्यभिप्रायः । वेणइयाणं च बत्तीसंति- वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्या:- सुर-नृपतियति-ज्ञाति-स्थविराधम- मातृ-पितृणां प्रत्येकं कायेन वचसा मनसा दानेन च देश - कालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः, सुरादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि । न चैतत् स्वमनीषिकाव्याख्यानम्, यस्मादन्यैरप्युक्तम् आस्तिक मतमात्माद्या नित्यानित्यात्मका नव पदार्थाः । काल-नियति-स्वभावेश्वरात्मकृताः [तकाः ] स्व-परसंस्था ||१|| काल-यदृच्छा-नियतीश्वर - स्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्थाः ।।२।। अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पतिं सदसद् - द्वैतावाच्यां च को वेत्ति ? || ३ || वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थवि - राधममातृपितृषु सदा ||४|| इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते, सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणम् - पाडलिपुत्ते चाणक्को, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्कं पलोएति, ण य पसंसति ण देति, तेण चाणक्कभज्जा ओलग्गिता, ताए सो करणि गाहितो, ताधे कथितेण भणितं तेण सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति - कीस दिन्नं ? राया भणइ - तुज्झेहिं पसंसितं, सो भणइ - ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियाविंतित्ति ! पच्छा ठितो, केत्तिता एरिसा तम्हा ण कायव्वा । ५ परपाषण्डैः अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयः संवसन-भोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभं कुलेषु...' इत्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रवणात् तत्क्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः सञ्जायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं- सोरट्ठसङ्कगो पुव्वभणितो । 2010_02 Page #24 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १८, पञ्चक्रियास्वरूपम् परिशिष्टम्-१८ [एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः' इति श्रीध्यानशतके गाथा-५० वृत्तौ टीकाकारमहर्षिणा ज्ञापितम् । तस्मादत्र प्रतिक्रमणाध्ययनवृत्तिगतं पञ्चक्रियायाः स्वरूपमृद्धृतम् । - सम्पा० ।] पडिक्कमामि पंचहि किरियाहिं - काइयाए, अहिगरणियाए, पाउसियाए, पारितावणियाए, पाणाइवायकिरियाए। वृ.- प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथा- 'काइयाए' इत्यादि, १ - चीयत इति काय:, कायेन निर्वृत्ता कायिकी तया, सा पुनस्त्रिधा-अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी [च], तत्र मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिका-उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य, सा पुनर्द्विधा- इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकी च, तत्राऽऽद्येन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्यइष्टानिष्टविषयप्राप्ती मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियेण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाऽप्रमत्तसंयतस्य-उपरतस्य - सावधयोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी । २ - अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता -अधिकरणिकी तया, सा पुनर्द्विधा-अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमह:पशुबन्धादिप्रवर्तिनी, निर्वतिनी खड्गादिनिर्वर्तिनी, अलमन्यैरुदाहरणैः, अनयोरेवान्तःपातित्वात्तेषां, गताऽधिकरणिकी । ३ - प्रद्वेषः-मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी तया, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्राद्वेषिकी च, आद्या जीवे प्रद्वेषं गच्छतः, द्वितीया. पुनरजीवे, तथाहि- पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति, गता तृतीया । ४ - परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी तया, असावपि द्विधैवस्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापनमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारितापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वत: द्वितीया परहस्तेन कारयतः, गता चतुर्थी । ५ - प्राणातिपात:- प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा-स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च, तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गाद्यर्थं वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परप्राणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिर्हालितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचक: स्मार्तो वा याग इति, गता पञ्चमी । क्रियाऽधिकाराञ्च शिष्यहितायानुपात्ता अपि सूत्रे अन्या अपि विंशतिः क्रियाः प्रदर्श्यन्ते, तंजहा 2010_02 Page #25 -------------------------------------------------------------------------- ________________ ध्यानशतकम १- आरंभिया २- पारिग्गहिया ३- मायावत्तिया ४- मिच्छादसणवत्तिया ५- अपचक्खाणकिरिया ६- दिट्ठिया ७- पुट्ठिया ८- पाडुच्चिया ९- सामंतोवणिवाइया १०- नेसत्थिया ११- साहस्थिया १२- आणमणिया १३- वियारणिया १४- अणाभोगवत्तिया १५- अणवकंखवत्तिया १६- पओगकिरिया १७- समुयाणकिरिया १८- पेज्जवत्तिया १९- दोसवत्तिया २०- ईरियावहिया चेति । १ - तत्थारंभिया दुविहा-जीवारंभिया य अजीवारंभिया य जीवारंभिया-जं जीवे आरंभइ, अजीवारंभिया अजीवे आरंभइ । २ - पारिग्गहिया किरिया दुविहा-जीवपारिग्गहिया अजीवपारिग्गहिया य, जीवपारिग्गहिया-जीवे परिगिण्हइ, अजीवपारिग्गहिया-अजीवे परिगिण्हइ ।। ३ - मायावत्तिया किरिया दुविहा-आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गूहइ नियडीमंतो उज्जुयभावं दंसेइ, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणा य तं तं आयरंति जेण परो वंचिज्जइ कूडलेहकरणाईहिं । ४ - मिच्छादसणवत्तिया किरिया दुविहा-अणभिग्गहियमिच्छादसणवत्तिया य अभिग्गहिमिच्छादसणवत्तिया य, अणभिग्गहियमिच्छादसणवत्तिया असंणीण संणीण वि जेहिं न किंचि कुतित्थियमयं पडिवण्णं, अभिग्गहियमिच्छादसणवत्तिया किरिया दुविहा-हीणाइरित्तदंसणे य तव्वइरित्तदंसणे य, हीणा जहा-अंगुठ्ठपव्वमेत्तो अप्पा, जवमेत्तो, सामागतंदुलमेत्तो, वालग्गमेत्तो, परमाणुमेत्तो हृदये जाज्वल्यमानस्तिष्ठति भ्रूललाटमध्ये वा, इत्येवमादि, अहिगा जहा-पंचधणुसइगो अप्पा, सव्वगओ, अकत्ता, अचेयणो इत्येवमादि, एवं हीणाइरित्तदंसणं, तव्वइरित्तदंसणं नास्त्येवाऽऽत्माऽऽत्मीयो वा भावः, नास्त्ययं लोकः, न परलोकः, असत्स्वभावाः सर्वभावा इत्येवमादि । ५ - अपञ्चक्खाणकिरिया अविरतानामेव, तेषां न किञ्चिद्विरतिरस्ति, सा दुविहा-जीवअपञ्चक्खाणकिरिया अजीवऽपञ्चक्खाणकिरिया य, न केसुइ जीवेसु अजीवेसु य वा विरती अस्थित्ति । ६ - दिट्ठिया किरिया दुविहा, तंजहा- जीवदिट्ठिया य अजीवदिट्ठिया य, जीवदिट्ठिया आसाईणं चक्खुदंसणवत्तियाए गच्छइ, अजीवदिट्ठिया चित्तकम्माईणं । ७ - पुट्ठिया किरिया दुविहा पण्णत्ता-जीवपुट्ठिया अजीवपुट्ठिया य, जीवपुट्ठिया जा जीवाहियारं पुच्छइ रागेण वा दोसेण वा, अजीवाहिगारं वा, अहवा पुट्ठियत्ति फरिसणकिरिया, तत्थ जीवफरिसणकिरिया इत्थी पुरिसं नपुंसगं वा स्पृशति, संघट्टेइत्ति भणियं होइ, अजीवेसु सुहनिमित्तं मियलोमाइ वत्थजायं मोत्तिगादि वा रयणजायं स्पृशति । ८ - पाडुचिया किरिया दुविहा-जीवपाडुच्चिया अजीवपाडुच्चिया य जीवं पडुच्च जो बंधो सा जीवपाडुच्चिया जो पुण अजीवं पडुच्च रागदोसुब्भवो सा अजीवपाडुच्चिया । ९ - सामंतोवणिवाइया समन्तादनुपततीति सामंतोवणिवाइया। सा दुविहा-जीवसामंतोवणिवाइया य 2010_02 Page #26 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १८, पञ्चक्रियास्वरूपम् अजीवसामंतोवणिवाइया य, जीवसामंतोवणिवाइया जहा-एगस्स संडो तं जणो जहा जहा पलोएइ पसंसइ य तहा तहा सो हरिसं गच्छइ, अजीवेवि रहकम्माई, अहवा सामंतोवणिवाइया दुविहा-देससामंतोवणिवाइया य सव्वसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यत्रैकदेशेनाऽऽगमो भवत्यसंयतानां सा देससामंतोवणिवाइया, सव्वसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सा सव्वसामंतोवणिवाइया, अहवा समन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणं प्रति अवंगुरिते संपातिमा सत्ता विणस्संति । १० - नेसत्थिया किरिया दुविहा-जीवनेसत्थिया अजीवनेसत्थिया य, जीवनेसत्थिया रायाइसंदेसाउ जहा उदगस्स जंतादीहिं, अजीवनेसत्थिया जहा पहाणकंडाईण गोफणधणुहमाइहिं निसिरइ,अहवा नेसत्थिया जीवे जीवं निसिरइ पुत्तं सीसं वा, अजीवे सूत्रव्यपेतं निसिरइ वस्त्रं पात्रं वा, सृज विसर्ग इति । ११ - साहत्थिया किरिया दुविहा-जीवसाहत्थिया अजीवसाहत्थिया य, जीवसाहत्थिया जं जीवेण जीवं मारेइ, अजीवसाहत्थिया जहा-असिमाईहिं, अहवा जीवसाहत्थिया जं जीवं सहत्थेण तालेइ,अजीवसाहत्थिया अजीवं सहत्येण तालेइ वत्थं पत्तं वा ।। १२ - आणमणिया किरिया दुविहा-जीवआणमणिया अजीवआणमणिया य, जीवाणमणी जीवं आज्ञापयति परेण, अजीवं वा आणवावेइ । १३ - वेयारणिया दुविहा-जीववेयारणिया य अजीववेयारणिया य, जीववेयारणिया जीवं विदारेइ, स्फोटयतीत्यर्थः, एवमजीवमपि, अहवा जीवमजीवं वा आभासिएसु विक्केमाणो दो भासिउ वा विदारेइ परियच्छावेइ त्ति भणियं होइ, अहवा जीवं वियारेइ असंतगुणेहिं एरिसो तारिसो तुमंति, अजीवं वा वेतारणबुद्धीए भणइ एरिसं एयंति । १४ - अणाभोगवत्तिया किरिया दुविहा-अणाभोगआदियणा य अणाभोगणिक्खेवणा य, अणाभोगोअन्नाणं आदियणआ-गहणं निक्खिवणं-ठवणं, तं गहणं निक्खिवणं वा अणाभोगेण अपमज्जियाइ गिण्हइ निक्खिवइत्ति वा, अहवा अणाभोगकिरिया दुविहा-आयाणनिक्खिवणाभोगकिरिया य उक्कमणअणाभोगकिरिया य, तत्थादाणनिक्खिवणाणाभोगकिरिया रओहरणेण अपमज्जियाइ पत्तचीवराणं आदाणं णिक्खेवं वा करेइ, उक्कमणअणाभोगकिरिया लंघणपवणधावणअसमिक्खगमणागमणाइ । १५ - अणवकंखवत्तिया किरिया दुविहा-इहलोइयअणवकंखवत्तिया य परलोइयअणवकंखवत्तिया य, इहलोयअणवकंखवत्तिया लोयविरुद्धाइं चोरिक्काईणि करेइ जेहिं वहबंधणाणि इह चेव पावेइ, परलोयअणवकंखवत्तिया हिंसाईणि कम्माणि करेमाणो परलोयं नावकंखइ । १६ - पओयकिरिया तिविहा पण्णत्ता तं० मणप्पओयकिरिया वइप्पओयकिरिया कायप्पओयकिरिया य, तत्थ मणप्पओयकिरिया अट्टरुद्दज्झाई इन्द्रियप्रसृतौ अनियमियमण इति, वइप्पओगो-वायाजोगो जो तित्थगरेहि सावज्जाई गरहिओ तं सेच्छाए भासइ, कायप्पओयकिरिया कायप्पमत्तस्स गमणागमणकुंचणपसारणाइचेठा कायस्स । १७ - समुदाणकिरिया समग्गमुपादाणं समुदाणं, समुदाओ अट्ठ कम्माई, तेसिं जाए उवायाणं कजई 2010_02 Page #27 -------------------------------------------------------------------------- ________________ १० ध्यानशतकम् सा समुदाणकिरिया, सा दुविहा-देसोवघायसमुदाणकिरिया सव्वोवघायसमुदाणकिरिया, तत्थ देसोवघाएण समुदाणकिरिया कज्जइ कोइ कस्सइ इंदियदेसोवघायं करेइ, सव्वोवघायसमुदाणकिरिया सव्वप्पयारेण इंदियविणासं करेइ । १८ - पेजवत्तिया पेम्म राग इत्यर्थः, सा दुविहा-मायानिस्सिया लोभनिस्सिया य, अहवा तं वयणं उदाहरइ जेण परस्स रागो भवइ । १९ - दोसवत्तिया अप्रतीतिकारिका सा दुविहा-कोहनिस्सिया य माणनिस्सिया य, कोहनिस्सिया अप्पणा कुप्पइ, परस्स वा कोहमुप्पादेइ, माणणिस्सिया सयं पमज्जइ परस्स वा माणमुप्पाएइ । २० - इरियावहिया किरिया दुविहा-कज्जमाणा वेइज्जमाणा य, सा अप्पमत्तसंजयस्स वीयरायछउमत्थस्स केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि सुहुमा किरिया इरियावहिया कज्जइ, सा पढमसमए बद्धा बिइयसमए वेइया सा बद्धा पुट्ठा वेइया निज्जिण्णा सेअकाले अकंमंसे यावि भवइ । एयाओ पंचवीस किरियाओ ।। 2010_02 Page #28 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १D, लोकस्वरूपम् परिशिष्टम्-१D. ['भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः' इति श्रीध्यानशतके गाथा-५३ वृत्तौ देशितम् । तदनुसारेणात्र चतुर्विंशतिस्तवाध्ययन-वृत्तिगतं लोकस्वरूपं समुद्धृतम् । - सम्पा० ।] अव० तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह णामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ ६ भावे अ ७ । पजवलोगे अ ८ तहा अट्ठविहो लोगणिक्खेवो ।।१०५७ ।। [आव. नि.] वृ.- नामलोकः, स्थापनालोकः, द्रव्यलोकः, क्षेत्रलोकः, काललोकः, भवलोकः, भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ।। व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रूवमरूवी सपएसमप्पएसे अ । जाणाहि दव्वलोगं णिश्चमणिग्नं च जं दव्वं ।।१९५ ।। [भा०] वृ.- जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ-रूप्यरूपिभेदाद्, आह च-रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः- संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकाया: रूपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-सप्रदेशाप्रदेशाविति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयम्, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यम्, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यत: परमाणुरप्रदेशो व्यणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो व्यादिप्रदेशावगाढा: सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकं द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् द्रव्यं चशब्दादभिलाप्यानभिलाप्यादिसमुञ्चय इति गाथार्थः ।।१९५ ।। साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाहगइ १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्धा य २ । तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ ट्ठिई चउहा ।।१९६ ।। [भा०] वृ.-अस्या: सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः, साद्यपर्यवसानाः, अनादिसपर्यवसाना अनाद्यपर्यवसानाः । एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः। द्वारम् ।। अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्रआगासस्स पएसा उड्टुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अणंत जिणदेसिअं सम्मं ।।१९७।। [भा०] 2010_02 Page #29 -------------------------------------------------------------------------- ________________ ध्यानशतकम् वृ० - आकाशस्य प्रदेशाः प्रकृष्टा देशाः प्रदेशास्तान् ऊर्ध्वं च इत्यूर्ध्वलोके च अधश्च इत्यधोलोके च तिर्यग्लोके च, किम् ? जानीहि क्षेत्रलोकम्, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोर्काविभागस्तु सुज्ञेयः, अनन्तमित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, जिनदेशितम् इति जिनकथितं सम्यक् शोभनेन विधिनेति गाथार्थः।।१९७।। साम्प्रतं काललोकप्रतिपादनायाह १२ समयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिआ सागरओसप्पिपरिअट्टा । । १९८ । । [ भा०] वृ॰- इह परमनिकृष्टः कालः समयोऽभिधीयते, असङ्ख्येयसमयमाना त्वावलिका, द्विघटिको मुहूर्त:, षोडश मुहूर्ता दिवसः, द्वात्रिंशदहोरात्रम्, पञ्चदशाहोरात्राणि पक्षः, द्वौ पक्षौ मासः, द्वादश मासाः संवत्सरमिति, पञ्चसंवत्सरं युगम्, पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयम्, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, परावर्त: पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः । । १९८ ।। उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भवलोकमभिधित्सुराह - अदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तं भवे वट्टंता भवलोगं तं विआणाहि । । ९९९ ।। [ भा०] वृ० - नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये सत्त्वाः प्राणिनः तंमित्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि लोकयोजना पूर्ववदिति गाथार्थः । । १९९ ।। साम्प्रतं भावलोकमुपदर्शयति ओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ ४ । परिणामि ५ सन्निवाए अ ६ छव्विहो भावलोगो उ ।। २०० । । [ भा०] वृ० - उदयेन निर्वृत्त औदयिकः कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यम्, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकच, एवं षड्विधो भावलोकस्तु तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति, उक्तं च "ओदइअखओवसमे परिणामेक्वेक्को गइचउक्केऽवि । खयजोगेणवि चउरो तदभावे उवसमेपि ।। १ ।। उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पण्णरस ॥ २ । । "त्ति गाथार्थः । । २०० ।। तिव्वो रागो अदोसो अ, उइन्ना जस्स जंतुणो । जाणाहि भावलोअं, अनंतजिणदेसिअं सम्मं । । २०१ ।। [ भा० ] 2010_02 Page #30 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १D, लोकस्वरूपम् वृ.- तीव्र उत्कट: रागश्च द्वेषश्च तत्राभिष्वङ्गलक्षणो राग: अप्रीतिलक्षणो द्वेष इति, एतावुदीर्णो यस्य जन्तोः यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम् एकवाक्यतयाऽनन्तजिनकथितं सम्यग् इति क्रियाविशेषणम्, अयं गाथार्थः ।। २०१ ।। द्वारं, साम्प्रतं पर्यायलोक उच्यते, तत्रौघत: पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह दव्वगुण १ खित्तपजव २ भवाणुभावे अ३ भावपरिणामे ४। जाण चउब्विहमेअं, पजवलोगं समासेणं ।।२०२।। [भा०] वृ.- द्रव्यस्य गुणा: रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः तीव्रतमदुःखादिः, यथोक्तम् “अच्छिणिमिलीयमेत्तं णस्थि सुहं दुक्खमेव अणुबंधं । णरए णेरइआणं अहोणिसिं पञ्चमाणाणं ।।१।। असुभा उब्वियणिज्जा सद्दरसा रूवगंधफासा य । णरए णेरइआणं दुक्कयकम्मोवलित्ताणं ।। २ ।।" इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, जानीहि अवबुध्यस्व चतुर्विधमेनमोघत: पर्यायलोकं समासेन संक्षेपेणेति गाथार्थः ।। २०२ ।। तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाहवन्नरसगंधसंठाणफासट्टाणगइवनभेए अ।। परिणामे अ बहुविहे पजवलोगं विआणाहि ।। २०३ ।। [भा०] वृ.- वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थ:-वर्णादयः सभेदा गृह्यन्ते, तत्र वर्ण: कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः सुरभिरित्यादिभेदाद् द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्श: कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शवद्गतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्ग्रहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्वयाख्यातम् । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम्, शेषं द्वारद्वयं स्वयमेव भावनीयम्, तञ्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम् - परिणामांश्च बहुविधान् जीवाजीवभावगोचरान्, किम् ? पर्यायलोकं विजानीहि इति गाथार्थः ।। २०३ ।। अक्षरयोजना पूर्ववदिति द्वारम्, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाहआलुक्कइ अ पलुक्कइ लुक्कइ संलुक्कई अ एगट्ठा । लोगो अट्ठविहो खलु तेणेसो वुई लोगो ।। १०५८ ।। वृ.- आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलाक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोक: अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह -तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयमिति गाथार्थः ।। १०५८ ।। व्याख्यातो लोकः । 2010_02 Page #31 -------------------------------------------------------------------------- ________________ आवश्यक सूत्राऽन जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्य सत्त भंगा१- मानसं २- अहवा वाइयं, ३ अहवा कायिगं, ४ अहवा माणसं वाइयं च ५- अहवा वाइगं कायिगं च, ६- अहवा माणसं कायिगं, ७ अहवा मणवयणकायिगं ति । एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिट्ठिमिच्छादिट्ठीणं सरागवीतरागाणं भवति, बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च धम्मं कथेन्ताणं, काइगं तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च चरमसमयसजोगित्ति ताव भवति, चउत्थो पंचमो य जथा पढमो, छट्ठो जथा सजोगिकेवलीणं, सत्तमो जथा पढमो । तं झाणं चतुव्विधं- अट्टं रुद्दं धम्मं सुक्कं च । आर्तभावं गतो आर्त्तः आर्तस्य ध्यानम् आर्तध्यानं, रौद्रभावं गतो रौद्रः, धर्मभावं गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च परिशिष्टम् - २ पूज्यपाद श्रीमज्जिनदासगणिमहत्तरविरचिता अर्न्तगतस्य " पडिक्कमामि चउहिं झाणेहिं " सूत्रस्य चूर्णिः । “हिंसाणुरंजितं रौद्रं, अट्टं कामाणुरंजितं । धम्माणुरंजितं धम्मं, शुक्लं झाणं निरंजणं ।। १ ।।” एगेगस्स असंखेज्जाई ठाणाई, एतेसु ठाणेसु जीवो अरहट्टघटीविय आएति य जाति य । तत्थ संखेवतो अहं चतुव्विधं १ - अमणुण्णाणं संजोगाणं वियोगं चिंतेति-काए वेलाए विमुज्जामि ?, अणागतेऽवि असंप्रयोगाणुसरणं, अतीतेऽवि वियोगं बहु मण्णति, २ ३ - - एवं बीयं मणुण्णाणं वियोगं नेच्छति, एवं ततियं आयंकस्स केण उवाएण सचित्तादिणा दव्वजातेण तिगिच्छं करेमित्ति चिंतेति, ४ - चउत्थं परिहीणो वित्तेण तं पत्थेंतो वित्तं झायति, दुब्बलो थेरो असमत्थो वा भोत्तुं आंहारं इत्थिं वा कदा भुंजेज्जामित्ति य चिंतेति । गाहाओ - अणसंपयोगे मण्णवग्गस्स विप्पओगे वा । वियणाए अभिभूतो परइड्डीओ य दवणं ।। १।। सद्दा रूवा गंधा रसाय फासा य जे तु अमणुण्णा । बंधववियोगकाले अट्टज्झाणं झियायंति ।। २ ।। एवं मणुणविस इड्डीओ चक्कवट्टिमाणदीणं । गहिते विहितमनसे पत्थेमाणे झियाज्जा ।। ३ ।। मित्तयनातिवियोगे वित्तविण्णासे तह य गोमहिसे । अट्टं झाणं झायति परितप्पंते सिदंते य || ४ || 2010_02 Page #32 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २, आवश्यकचूर्णिगतध्यानस्वरूपम् १५ कहा नीला काऊ अट्टज्झाणस्स तिण्णि लेसाओ । उव्वज्जति तिरिएसुं भावेण य तारिसेणं तु । । ५ ।। अहं झाणं झियायंतो, किण्हलेसाए वट्टती । उक्किट्ठगंमि ठाणंमि, अचरित्ती असंजतो ।। ६ ।। अट्टं झाणं झियायंतो, नीललेसाए वट्टती । मज्झिल्लगंमि ठाणंमि, अचरित्ती असंजतो ।। ७ ।। अहं झाणं झियायंतो, काऊलेसाए वट्टती । कणिट्ठगंमि ठाणंमि, अचरित्ती असंजतो ।। ८ ।। तिव्वकोधोदयाविट्ठो, किण्हलेसाणुरंजितो । अहं झाणं झियायंतो तिरिक्खत्तं निगच्छती ।। ९ ।। एवं चत्तारिवि कसाया भाणितव्वा । मज्झिमकोधोदयाविट्ठो, नीललेसाणुरंजितो । अट्टं झाणं झियायंतो, तिरिक्खत्तं निगच्छति ।। १० ।। एवं चत्तारिवि कसाया । मंदकोधोदयाविट्ठो, काउलेसाणुरंजितो । अट्टज्झाणं झियायंतो, तिरिक्खत्तं निगच्छति ।। ११ ।। एवं चत्तारिवि कसाया । अट्टस्स लक्खणाणि कंदणता, सोयणता, तिप्पणता, परिदेवणता । तत्थ कंदणता हा मात! हा पितेत्यादि, सोयणता - करतलपल्हत्थमुहो दीणदिट्ठी झायति, तिप्पणता-तिहिं जोगेहिं तप्पति, परिदेवणताएरिसा मम माता वा २ लोगस्स साहति, अहवा वेमाए वायं जोएति वा, अहवा परि २ तप्पति, सरित्ता मागुणे सयणवत्थाणि वा घरं वा दमं २ तप्पति इंदियगारवसंण्णा उस्सेय रती भयं च सोगं च । एते तु समाहारा भवंति अट्टस्स झाणस्स ।। १ ।। रोद्दं चतुव्विधं - हिंसाणुबंधी, मोसाणुबंधी, तेणाणुबंधी, सारक्खणाणुबंधी । तत्थ हिंसा बंधी हिंसं अणुबंधति, पुणो पुणो तिव्वेण परिणामेणं तसपाणे हिंसति, अहवा पुणो पुणो भणति चिंतेति वा सुठु कतं, अहवा छिद्दाणि वयराणि वा मग्गति, हिंसं अणुबंधति, ण विरमति । एवं मोसेवि, तिण्णेवि, संरक्खणो परागादीणि करोति, जो वा जोइल्लओ खाति तं मारेति, मा अण्णोवि खाहिति, दु सासति, सव्वतो य बीभेति, पलित्तमिव मण्णति, उक्खणति, निक्खणति, सव्वं तेलोक्कं चोरमइयं मणति, परनिंदासु व हिस्सति, रुस्सति, वसणमभिनंदति परस्स, रोद्दज्झाणमतिगतो भवति येव दुक्कडमयीयो, एवं सारक्खणाणुबंधे, सेसं तहेव । तस्स चत्तारि लक्खणाणि उस्सण्णदोसो, बहुदोसो, अण्णाणदोसो, आमरणंतदोसो, ओसणं हिंसादीणं एगतरं अभिक्खणं २ करेति उस्सण्णदोसो, हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो, अण्णा दोसो संसारमोदगादीणं, आमरणंतदोसो जथा पव्वतराई, परिगिलायमाणस्सवि आगतपच्चासस्स थोवोऽपि पच्छातावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणंतदोसो । तत्थ गाहाओ अट्ठाए अट्ठाए निरवेक्खो निद्दयो हणति जीवे । चिंतेतो वावि विहरे रोद्दज्झाणे मुणेतव्वो ।। १ ।। अलियपिणे पत्तो णाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति ।। २ ।। 2010_02 Page #33 -------------------------------------------------------------------------- ________________ १६ ध्यानशतकम् परदव्वहरणलुद्धो निचंपि य चोरियं तु पत्थेंतो । लुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो ।। ३ ।। किण्हा नीला काऊ रोद्दज्झाणस्स तिण्णि लेसाओ । नरगंमि य उववत्ती रोद्दज्झाणा उ जीवस्स ।। ४ ।। रोद्दज्झाणं झियायंतो, किण्हलेसाए वट्टती । उक्कस्सगंमि ठाणंमि, अचरित्ती असंजतो ।। ५ ।। सेसं जथा अट्टे, नवरं गतिं गच्छति दुद्धरं । पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । एते तु समाहारा हवंति रोद्दस्स झाणस्स ।। ६ ।। धम्मे चतुव्विधे चउप्पडोयारे पण्णत्ते, तंजथा- झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुव्विधं, चउप्पडोयारं नाम एक्वेक्कं तत्थ चतुव्विधं झाणं, चतुव्विधं तंजथा- आणाविजये अवायविजए विवागविजए संठाणविजये । १ - तत्थ आणाविजए आणं विवेएति, जथा पंचत्थिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्णे य सुत्तनिबद्धे भावे अबद्धे य पेच्छ कहं आणाए परियाणिज्जति ?, एवं चिंतेति भासति य, तथा पुरिसादिकारणं पडु किच्छासझे हेतुविसयातीतेसुवि वत्थुसु सव्वण्णुणा दिट्ठेसु एवमेव सेतंति चिंतंतो भासतो य आणा विवेयेति, एवं अवायविजयेति, पाणातिवातेणं निरयं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि त्वाज्ञा, अहवा मिच्छत्त- अविरति पमाय- कसाय - जोगाणं अवायमणुचितेति णाणदंसणचरित्ताणं वा विराधणावायमणुचिंतेति, २ - ३ - विवागविजयो विविधो पागो विवागो कंमाणुभावोति भणितं होति, सुभासुभा य जे कंमोदयभावा ते चिंतेति, ४ - संठाणविजयो, संठाणाणि विवेचयति, सव्वदव्वाणं संठाणं चिंतेति, जथा लोए सुपत्तिट्ठासंठिते, अलोए सुसिरगोलकसंठिते, नरगा हुंडसंठिता, एवं सव्वदव्वाणं । एत्थ इमाओ चउण्हंपि कारगगाथाओ पंचत्थिकाए आणाए, जीवा आणाए छव्विहे । विजए जिणपण्णत्ते, धम्मज्झाणं झियाय ।। १ ।। इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए, धम्मज्झाणं झियायती ।। २ ।। इहलोइयं अवायं, बितियं पारलोइयं । अप्पमत्तो पत्तो वा, धम्मज्झाणं झियायती ।। ३ ।। सुभमसुभं अणुभावं कंमविवागं विवागविजयंमि । संठाण सव्वदव्वे णरगविमाणाणि जीवाणं ।। ४ ।। देहादीयं परीणामं, नारगादीसु णेकधा । लेस्सातिगं च चिंतेति, विवागं तु झियायती ।। ५ ।। सुभाणं असुभाणं च कंमाणं जो विजाणती । समुतिण्णाणमप्पाणं, विवागं तु झियायती ।। ६ ।। पंचासवपडिविरओ चरित्तजोगंमि वट्टमाणो उ । सुत्तत्थमणुसरंतो धम्मज्झायी मुणे ।। ७ ।। 2010_02 Page #34 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २, आवश्यकचूर्णिगतध्यानस्वरूपम् । तेजोपम्हासुक्कालेसाओ तिण्णि अण्णतरिगाओ । उववातो कप्पतीते कप्पंमि व अण्णतरगंमि ।। ८ ।। धम्मज्झाणं झियायंतो, सुक्कलेसाए वट्टती । विक्किट्ठगंमि ठाणंमि, सचरित्ती सुसंजतो ।। ९ ।। एवं पम्हालेसाए मज्झियगंमि ठाणंमि, तेऊलेसाए कणिट्ठगंमि ठाणंमि । कोवनिग्गहसंजुत्तो, सुक्कलेसाणुरंजितो, धम्मझाणं झियायंतो, देवयत्तं निगच्छति ।। १० ।। त्ति । एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि, तेऊएवि लेसाए । इमाओ पुण से चत्तारि अणुप्पेहाओ, तं० अणिञ्चताणुप्पेहा एवं असरणता०, एगत्ता०, संसाराणुप्पेहा। संसारसंगविजयनिमित्तमणिञ्चताणुप्पेहमारभते, एवं धमे थिरतानिमित्तं असरणगत्तं, संबंधिसंगविजयाय एगत्तं, संसारुद्वेगकारणा संसाराणुप्पेहं । ___ लक्खणाणि इमाणि चत्तारि-आणारुई, निसग्गरुई, सुत्तरुई, ओगाहरुई । आणारुई-तित्थगराणं आणं पसंसति, निसग्गरुई- सभावतो जिणप्पणीए भावे रोयति, सुत्तरुई-सुत्तं पढंतो संवेगमावज्जति, ओगाहणारुईणयवादभंगगुविलं सुत्तमत्थतो सोतूण संवेगमावन्नसद्धो झायति । आलंबणाणि च से चत्तारि, जथा-विसमसमुत्तरणे वल्लिमादीणि, तंजथा-वायणा, पुच्छणा, परियट्टणा, अणुप्पेहा । धम्मकहा परियट्टणे पडति । एवं विभासेज्जा ।।। इदाणिं सुक्कं, सुक्के चतुविधे चउप्पडोयारे पण्णत्ते-१-पुहत्तवितक्के सविचारे, २-एगत्तवितक्के अविचारे, ३-सुहुमकिरिए अणियट्टी, ४-समुच्छिण्णकिरिए अप्पडिवाई । सुत्तणाणे उवउत्तो अत्थंमि य वंजणमि सवियारं । झायति चोद्दसपुव्वी पढमं सुक्कं सरागो तु ।। १।। सुत्तणाणे उवउत्तो अत्यंमि य वंजणंमि अवियारं । झायति चोद्दसपुची बीयं सुकं विगतरागो ।। २ ।।. अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, पढमे झाणे निगच्छति ।। ३ ।। अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, बितिए ज्झाणे वितक्कती ।। ४ ।। जोगे जोगेसु वा पढमं, बीयं योगंमि कण्हुयी । ततियं च कायिक जोगे, चउत्थं च अजोगिणो ।। ५ ।। पढमं बीयं च सुक्कं, झायंती पुव्वजाणगा । उवसंतेहिं कसाएहिं, खीणेहि व महामुणी ।। ६ ।। बीयस्स य ततियस्स य अंतरियाए केवलनाणं उप्पज्जति । दोण्णी सुत्तणाणीगा झाणा, दुवे केवलणाणिगा । खीणमोहा ज्झियायंती, केवली दोण्णि उत्तमे ।। ७ ।। सिज्झितुकामो जाहे कायजोगे निरुभती ताहे, तस्स सुहुमा उस्सासनिस्सासा, तत्थ य दुसमयट्ठितियं परमसातं इरियावधियं कम्मं बज्झति, तत्थ ततियं सुहुमकिरियं अणियट्टीझाणं भवति जोगनिरोधे कते पुव्वपयोगेणं, चउत्थं समुच्छिन्नकिरियमप्पडिवादि झाणं णाणाठाणोदयं जथा तथा झायति, अहवा कुलालचक्केण 2010_02 Page #35 -------------------------------------------------------------------------- ________________ १८ ध्यानशतकम् दिलुतो, जथा दंडपुरिसपयत्तविरामवियोगेण कुलालचक्कं भमति तथा सयोगिकेवलिणा पुव्वारद्धे सुक्कज्झाणे अजोगिकेवलीभावेण सुक्कज्झायी भवति । पढमबितियाओ सुक्काए, ततियं परमसुक्कियं । लेश्यातीतं उवरिलं, होति ज्झाणं वियाहितं ।। ८ ।। अणुत्तरेहिं देवेहिं, पढमबीएहिं गच्छती । उवरिल्लेहिं झाणेहिं, सिज्झती निरयो धुवं ।। ९।। इमाओ पुण से चत्तारि अणुप्पेहाओ-अवायाणुप्पेहा, असुभाणुप्पेहा, अणंतवत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा। जधत्थं आसवादिअवायं पेक्खति, संसारस्स असुभत्तं, अणंतत्तं, सव्वभावविपरिणामित्तं । लक्खणाणिवि चत्तारि-विवेगे, वियोसग्गे, अव्वहे, असंमोहे । विवेगे सव्वसंजोगविवेगं पेक्खति, वियोसग्गे सव्वोवहिमादिविउस्सग्गं करेति, अव्वधे विण्णाणसंपण्णो ण बिहेति ण चलति, असंमोहे सुसण्हेवि अत्थे न संमुज्झतित्ति । आलंबणाणि चत्तारि-खंती, मुत्ती, अज्जवं, मद्दवंति ।। एतेहिं चउहिं झाणेहिं जो मे अतियारो पडिसिद्धकरणे कतो तस्स मिच्छामि दुक्कडं ति। 2010_02 Page #36 -------------------------------------------------------------------------- ________________ परिशिष्टम्-३ ।। पूज्यपादाचार्य श्रीमज्जिनभद्रगणिक्षमाश्रमणविरचित-ध्यानशतकस्य पूर्वाचार्यकृत अर्थलेश:, पूज्यपादाचार्य श्रीमाणिक्यशेखरसूरिकृता दीपिकाटीका, पूज्यपादाचार्यश्रीज्ञानसागरसूरिकृता अवचूर्णिः, पूज्यपादमुनिश्री धीरसुन्दरगणिरचिता अवचूरिः, पूज्यपादाचार्यश्रीतिलकसूरिकृता च लघुटीका ।। * वीरं सुक्कज्झाणग्गि-दड्डुकम्मिंधणं पणमिऊणं । जोईसरं सरणं, झाणज्झयणं पवक्खामि ॥ | १ || अर्थलेश: वीरं गाथा ।। अहं ध्यानाध्ययनं प्रवक्ष्यामि । किं कृत्वा ? वीरं श्रीवर्द्धमानं जिनं प्रणम्य। किं विशिष्टं वीरम् ? शुक्लध्यानाग्निदग्धकर्मेन्धनं तथा योगीश्वरम् अपरं शरण्यम् ।। १ ।। दीपिका ध्यानस्वरूपज्ञापनाय श्रीजिनभद्रगणिकृतो ध्यानशतकाख्यो ग्रन्थो व्याख्यायतेशुक्लध्यानाग्निदग्धकर्मेन्धनम्, योगो धर्म्यं शुक्लध्यानं सोऽस्ति येषां तैर्योगिभिः स्मर्यं ध्येयम्, शरण्यं शरणे हितम्, प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामि ॥ | १ || अस्य च शास्त्रान्तरत्वान्नमस्कारमादावाह - अवचूर्णिः अवचूरिः - असौ शास्त्रान्तरत्वान्नमस्कारमादावाह - वीरं० ।। शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य योगीश्वरं शरण्यं ध्यानप्रतिपादकमध्ययनं ध्यानाध्ययनं प्रवक्ष्ये ।।१।। * - टीका - ध्यानान्येव गाथाशतेनाह । तत्रादौ नमस्कारमाह विशिष्टमनोवाक्काययोगवन्तो योगिनः साधवस्तेषामीश्वरम् ।।१।। - जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा, अणुपेहा वा अहव चिंता ||२|| अर्थलेशः जं थिरं गाथा ।। यत् स्थिरमध्यवसानं निश्चलो मनः परिणामः तद् ध्यानं स्यात् चलं चञ्चलं तचित्तं भवति । तचित्तं भावनारूपं स्यात् । अनुप्रेक्षारूपं वा स्यात् । चिन्तारूपं यत् अस्मिन् परिशिष्टे ध्यानशतकस्योपरि रचितानां टीकादीनां समावेशः कृतः, तन्मध्ये चामुद्रितानामर्थलेश - अवचूरि - टीकानामपि ग्रहणं कृतमस्ति । सम्पा० । 2010_02 Page #37 -------------------------------------------------------------------------- ________________ २० ध्यानशतकम् वा स्यात्। तत्र भावना अनित्याद्या द्वादशभेदा । अनुप्रेक्षा शास्त्रार्थचिन्ता । चिन्ता यादृशी तादृशी सांसारिकी धार्मिकी वा स्यात् ।। २ ।। दीपिका - यत् स्थिरमेकाग्रालम्बनमध्यवसानं मनस्तद्धयानम्, यञ्चलं मनस्तश्चित्तमुच्यते। तचित्तमोघतस्त्रिधा भवेत्। 'भावणा वा' भाव्यते इति भावना ध्यानाभ्यासक्रिया, अनु - पश्चात्प्रेक्षा स्मृतिर्थ्यानाद् भ्रष्टस्य चित्तचेष्टानुप्रेक्षा वा, उक्तद्विभेदवर्जमनश्चेष्टा चिन्ताऽथवा ।।२।। अवचूर्णिः - यत् स्थिरमध्यवसानं तद्ध्यानम्, यत्तु चलं तञ्चित्तम्, तचित्तं भवेद्भावना ध्यानाभ्यासक्रिया, अनुप्रेक्षा अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, अथवा चिन्ता प्रोक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा सा चिन्ता ।। २ ।। __ अवचूरिः - ध्यानलक्षणमाह - जं थिर० ।। यत्स्थिरमध्यवसानं मन एकाग्रालम्बनं तद्ध्यानम्, यञ्चलमनवस्थितं तचित्तम्, तञ्चोघतस्त्रिधेति दर्शयति । १-तचित्तं भवेत् भाव्यत इति भावना ध्यानायाभ्यासक्रिया, २-अनुप्रेक्षा वाऽनु पश्चाद्भावो प्रेक्षणं प्रेक्षा सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, ३-अथवा चिन्ता प्रोक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा सा चिन्ता ।।२।। टीका - ध्यानाध्यानलक्षणमाह- यञ्चलं तश्चित्तम् । तञ्च त्रिधा । भाव्यत इति भावना ध्यानाभ्यासक्रिया, अनुप्रेक्षा ध्यानाद् भ्रष्टस्य पुनस्तदनुचिन्तनम्, अथवा चिन्ता मनश्चेष्टा ।। २ ।। अंतोमुहत्तमेत्तं, चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु ।। ३ ।। अर्थलेशः - अंतो गाथा ।। छद्मस्थानामन्तर्मुहूर्तमेकवस्तुनि चित्तावस्थानं ध्यानं स्यात्। तु पुनर्जिनानां योगनिरोधो ध्यानं भवति ।। ३ ।। दीपिका - इह समाधिस्थैकोच्छासनिःश्वासरूपप्राणसप्तकोत्थस्तोकसप्तकलवः, सप्तसप्ततिलवैर्मुहूर्त तन्मध्यमन्तमुहूर्तं तन्मात्रमेकवस्तुनि चित्तावस्थानं छद्मस्थानां ध्यानम्, जिनानां तु योगा मनोवाक्कायास्तेषां निरोधो निग्रहः शैलेश्यवस्थायां ध्यानम् ।।३।। अवचूर्णिः - ध्यानलक्षणमुक्त्वा ध्यानमेव कालस्वामिभ्यामाह- अन्तर्मुहूर्त्तकालं चित्तावस्थानमेकस्मिन् वस्तुनि यत्तद् छद्मस्थानां ध्यानम्, योगनिरोध एव जिनानां केवलिनां ध्यानम्, न तु चित्तावस्थानम्, चित्तस्यैवाऽभावात्, एतदुपरिष्टाद्वक्ष्यामः ।। ३ ।। अवचूरिः - ध्यानाध्यानलक्षणमुक्त्वा ध्यानमेव कालस्वामिभ्यामाह - अंतो० ।। अंतर्मुहूर्त्तमात्रं कालं चित्तस्यावस्थानं निःप्रकम्पतया वृत्तिरित्यर्थः । कस्मिन् ? वस्तुनि यत्तत् छद्मस्थानां ध्यानम् । योग औदारिकादिशरीरसंयोगसमुत्थआत्मपरिणामविशेषव्यापारस्तेषां तोरेवार्थत्वान्निरोध एव न तु चित्तावस्थानम्, चित्तस्यैवाभात् जिनानां यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमित्येतदुपरिष्ठाद्वक्ष्यामः ।।३।। टीका - अथ कालस्वामिभ्यां ध्यानरूपमाह- त्रिपदी स्पष्टा । जिनानां केवलिनां पुनर्योगनिरोधो ध्यानम्, तेषां चित्ताभावात् ।। ३ ।। 2010_02 Page #38 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अंतोमुहत्तपरओ, चिंता झाणंतरं व होजाहि । __ सुचिरंपि होज बहुव-त्थुसंकमे झाणसंताणो ।। ४ ।। अर्थलेशः - अंतो गाथा ।। अन्तर्मुहूर्तात् परत: चिन्ता सांसारिकी धार्मिकी वा स्यात् । ध्यानान्तरं वा स्यात् । बह्वर्थसङ्क्रमे सति सुचिरमपि बहुकालमपि ध्यानसन्तान: स्यात् ।।४।। दीपिका - छद्मस्थानामन्तर्मुहूर्त्तमात्रध्यानात्परतः चिन्ता प्रागुक्तरूपा ध्यानान्तरं भावनानुप्रेक्षात्मकं वा भवेत् । एतञ्चोत्तरकालभाविनि ध्याने सति स्यान्नान्यथा । तत्रापि ध्यानादूर्ध्वं चिन्ता ध्यानान्तरं वेत्याद्येवं सुचिरमपि बहुवस्तुसङ्क्रमे ध्यानसन्तानो भवेत् ।। ४ ।। अवचूर्णिः - छद्मस्थानामन्तर्मुहूर्तात्परतो यत्स्यात्तदाह- भिन्नमुहूर्तादूर्ध्वं चिन्ता प्रागुक्तस्वरूपा ध्यानान्तरं वा भवेद्भावनानुप्रेक्षात्मकं चेतः, सुचिरमपि कालं भवेद् बहुवस्तुसङ्क्रमे ध्यानसन्तानो ध्यानप्रवाहः, बहूवस्तूनि चात्मगतानि मनःप्रभृतीनि, परगतानि द्रव्यादीनि, तेषु सङ्क्रमः सञ्चरणम् ।।४।। अवचूरिः - छद्मस्थानामन्तर्मुहूर्तपरतो यत्स्यात्तदाह - अंतो० ।। अन्तर्मुहूर्तात्परत इति भिन्नमुहूर्तादूर्ध्वं चिन्ता प्रागक्तस्वरूपा तथा ध्यानान्तरं वा । इह न ध्यानादन्यद ध्यानं ध्यानान्तरं गृह्यते । किं तर्हि ? भावनानुप्रेक्षात्मकं चेतः । इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति स्यात् । तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसंतानप्राप्तिः यतः, अतस्तमेव कालमानं वस्तुसंक्रमद्वारेणाह सुचिरमपि प्रभूतमपि कालं भवेत्, बहुवस्तुसंक्रमे सति ध्यानसंतानो ध्यानप्रवाह बहुवस्तूनि चात्मगतानि मनःप्रभृतीनि, परगतानि द्रव्यादीनि तेषु संक्रमः संचरणम् ।।४।। टीका - अन्तर्मुहूर्तात्परतः किमित्याह- स्पष्टा ।।४।। अटुं रुदं धम्मं, सुक्कं झाणाइ तत्थ अंताई । निव्वाणसाहणाइं, भवकारणमट्टरुद्दाइं ।। ५ ।। अर्थलेशः - अट्ट गाथा ।। ध्यानानि चत्त्वारि स्युः । कथम्? १-आतं, २-रौद्रं, ३-धर्म, ४-शुक्लम् । तत्र अन्त्यध्याने धर्म-शुक्लरूपे निर्वाणसाधके भवतः। आर्त्तरौद्रे भवसाधने संसारकारणे स्तः ।। ५ ।। दीपिका - १-ऋतं-दुःखं तत्र भवम् आर्तम्, २-क्रौर्यानुगतं रोदयति जीवं नरके इति रौद्रम्, ३चरण-श्रुतधर्मानुगतं धर्म्यम् , ४-शोधयत्यष्टकर्माणि शुचं क्लमयतीति शुक्लम् । तत्रान्ते इति धर्म्यशुक्ले ।।५।। अवचूर्णिः - इत्थं ध्यानस्य सामान्येन लक्षणमुक्त्वा विशेषत आह - अवचूरिः - इत्थं ध्यानस्य सामान्येन लक्षणमुक्त्वा विशेषत आह - अटुं० ।। १-ऋतं दुःखं तन्निमित्तो दृढोऽध्यवसाय ऋते भवमार्त्तम्, २-हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, ३-श्रुतचरणधर्मानुगतं धर्मम्, ४-शुचं क्लमयति शुक्लम् । तत्रान्ते ध्याने धर्मशुक्ले निर्वाणसाधने भवकारणमातरौद्रे, भवग्रहणादिह तिर्यग्नारकभवग्रहः ।।५।। 2010_02 Page #39 -------------------------------------------------------------------------- ________________ २२ ध्यानशतकम् टीका - उक्तं ध्यानसामान्यलक्षणम् । विशेषमाह - स्पष्टा ।। ५ ।। [अथ आर्तध्यानम् अमणुण्णाणं सद्दा-इविसयवत्थूण दोसमइलस्स । धणियं विओगचिंतण-मसंपओगाणुसरणं च ।। ६ ।। अर्थलेशः - अमणु गाथा ।। आर्त्तादीनि चत्वार्यपि प्रत्येकं चतुर्भेदानि स्युः । तत्रार्तध्यानस्य चत्वारो भेदा यथा । जीवस्य द्वेषमलिनस्य। अमनोज्ञानां शब्दादिविषयवस्तूनां पञ्चानामपि धनिकमत्यर्थवियोगचिन्तनम्, तथा असम्प्रयोगानुस्मरणं च प्रथम आर्त्तध्यानभेदः। एतेषां शब्दादीनां विरूपाणां कदा वियोगो भविष्यति । रक्षे [?] एते शब्दादयो विरूपा: कदापि [न] मिलन्तीति भावार्थः ।। ६ ।। दीपिका - चत्वार्यपि चतुर्द्धा, तत्राद्यभेदानाह - अमनोज्ञानां शब्दादिविषयाधारवस्तूनां द्वेषमलिनस्य जीवस्य 'धणियं' अत्यर्थं वियोगचिन्तनम्, यथा कथमेभिः सह वियोगः स्यादिति वर्तमानग्रहः, सति च वियोगेऽसम्प्रयोगानुस्मरणम्, सदैवैभिः सहासम्प्रयोगो -वियोगो भूयादित्यनेनैष्यत्कालग्रहः चशब्दात्पूर्वमपि वियोगायोगयोर्मतत्वादतीतकालग्रहः ।। ६ ।। इति अनिष्टसम्प्रयोगनामा प्रथमो भेदः १। अवचूर्णिः - आर्त्तध्यानं चतुर्द्धा, तत्राद्यं भेदमाह - अमनोज्ञानां [शब्दादयः] विषया इन्द्रियगोचरा वस्तूनि च तेषां शब्दादिविषयवस्तूनां सम्प्राप्तानां सताम्, 'धणियं' अत्यर्थं वियोगचिन्तनं कथमेभिर्वियोगः स्यात्? अनेन वर्तमानकालग्रहः, तथा सति वियोगेऽसम्प्रयोगानुस्मरणम्, कथमेभिः सह सदैव सम्प्रयोगाभावः? अनेनानागतकालग्रहः, चशब्दात् पूर्वकालमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रहः, किंविशिष्टस्य सत इदं वियोगचिन्तनादि? द्वेषमलिनस्य तदाक्रान्तमूर्तेर्जन्तोः ।।६।। अवचूरिः - आर्त्तध्यानं चतुर्द्धा, तत्राद्यं भेदमाह - अम० ।। अमनोज्ञानामनिष्टानां विषया इन्द्रियगोचरा वस्तूनि तु तदाधारभूतानि रासभादीनि ततश्च शब्दादिविषयवस्तूनां संप्राप्तानां सताम् [धणियं' अत्यर्थं वियोगचिन्तनं कथं नु नाम ममैभिर्वियोगः स्यादनेन वर्तमानकालग्रहः, तथा वियोगेऽसम्प्रयोगानुस्मरणं कथमेभिः सदैव सम्प्रयो] गाभावोऽनेन चानागतकालग्रहणम्, चशब्दात्पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनातीतकाल संयुज्य वियुक्त आदित एव न संयुक्तस्तत्सुंदरमभूदित्येवमतीतमनुमोदमानस्यातीतकालविषयमप्यातः स्यादित्यर्थः । किं विशिष्टस्य सत इदं वियोगचिन्तनादि ? द्वेषमलिनस्य अप्रीतिलक्षणो द्वेषस्तेन मलिनस्य तदाक्रान्तमूर्ते जीवाः ।।६।। ___टीका - अथार्त्तध्यानं चतुर्धा तस्याद्यभेदमाह - अमनोज्ञानामनिष्टानां शब्दादीनां विषयाणां वस्तूनां रासभादीनाम्, द्वेषमलिनस्य द्वेषाक्रान्तमूर्तेः। धणियमत्यर्थं वियोगचिन्तनं कदा ममैभिर्वियोगः स्यादिति। असम्प्रयोगानुस्मरणम्, अनागतकालेपि कथं ममैभिरसम्प्रयोगः स्यादित्यनुस्मरणं च ।। ६ ।। तह सूलसीसरोगा-इवेयणाए विजोगपणिहाणं । तदसंपओगचिंता, तप्पडियाराउलमणस्स ।। ७ ।। 2010_02 Page #40 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः २३ अर्थलेशः तह गाथा ।। तथा यस्य जीवस्य शूलशीर्षरोगादिवेदनाया वियोगप्रणिधानं स्यात् । तथा तदसम्प्रयोगचिन्तनं च तेषां रोगाणामसम्प्रयोगः अनुत्पत्तिस्तस्याश्चिन्तनं च स्यात् । किं विशिष्टस्य जीवस्य ? तत्प्रतीकाराकुलमनसः । तेषां रोगाणां प्रतीकाराय आकुलचित्तस्य एष द्वितीय आर्त्तध्यानभेदः। रोगचिकित्साकुल [म]नानाम् मम रोगा कदा यास्यन्ति । रक्षे (?) नवीना उत्पद्यन्ते इति चिन्ताव्याकुलस्यायं भेदः ।। ७ ।। दीपिका तथाऽत्यर्थं शूलशीर्षरोगादिवेदनाया वियोगे प्रणिधानं दृढोऽभिप्रायः इति वर्त्तमानकालग्रहस्तथा तस्या वेदनाया अभावे सत्यसम्प्रयोगचिन्ता वियोगचिन्ता तत्प्रतिकाराकुलमनसो जीवस्य स्यात् । भविष्यातीतकालावत्र स्वयं ज्ञेयौ । वेदनाऽसम्प्रयोगनामा द्वितीयो भेदः २ ॥७॥ - अवचूर्णिः - द्वितीयमाह - तथाऽत्यर्थमेव, शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं वियोगे दृढाध्यवसाय इति वर्त्तमानग्रहः, तदसम्प्रयोगचिन्ता तस्याः वेदनायाः कथञ्चिदभावे सति असम्प्रयोगचिन्ता, कथं ममाऽनयाऽऽयत्यां सम्प्रयोगो न स्यादिति चिन्ताध्यानमित्यनागतकालग्रहः, पूर्ववदतीतग्रहोऽपि ज्ञेयः, तत्प्रतीकारे वेदनाप्रतीकारे चिकित्सायामाकुलं, व्यग्रं मनो यस्य स तथाविधस्तस्य वियोगप्रणिधानाद्यार्त्तध्यानम् ।। ७ ।। अवचूरिः - द्वितीयमाह - तह० ।। तथाऽत्यर्थमेव शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्त्तमानकालग्रहः । तदसंप्रयोगचिन्ता तस्या वेदनायाः कथंचिदभावे सति असंप्रयोगचिन्ता, कथं ममानया आयत्यां संप्रयोगो न स्यादिति चिन्ताध्यानम् इत्यनागतग्रहः, पूर्ववदतीतमिहापि विज्ञेयः । तत्प्रतीकारे वेदनाप्रतीकारे चिकित्सायामाकुलं व्यग्रं मानसं यस्य तथाविधस्तस्य वियोगप्रणिधानाद्यार्त्तध्यानम् ।।७।। टीका - द्वितीयमाह स्पष्टा । नवरं ' तयसंपओगचिंतणं तेषां रोगाणां तत्कालमसम्प्रयोगचिन्तनम् । असम्प्रयोगानुस्मरणं चानागतकालेपि ।। ७ । इट्ठाणं विसयाईण, वेयणाए य रागरत्तस्स । अवियोगऽज्झवसाणं, तह संजोगाभिलासो य ।। ८ ।। अर्थलेशः इाणं गाथा ॥ यस्य जीवस्य रागरक्तस्य रागरञ्जितचित्तस्य इष्टानां विषयादीनामिष्टाया वेदनाया सातवेदनरूपाया अवियोगाध्यवसानमवियोगचिन्तारूपं स्यात् । तथा संयोगाभिलाषश्च स्यात् । एते स्त्र्यादयपदार्था इष्टास्तेषां वियोगो मा भवतु । संयोगस्तु सदास्तु इति चिन्तारूपं तृतीय आर्त्तध्यानभेदः इष्टसंयोगचिन्तानामको ज्ञेयः ।।८।। दीपिका इष्टानां विषयादीनाम्, आदिशब्दाद्वस्तूनाम्, इष्टाया वेदनायाश्च सातवेद्यरूपाया रागरक्तस्यावियोगाध्यवसानं दृढोऽभिप्रायः, अनेन वर्त्तमानातीतकालौ गृहीतौ, तथा इष्टविषयादीनां सातवेदनायाश्च संयोगाभिलाषश्च । अनेनैष्यत्कालग्रहः ।। ८ ।। इष्टसम्प्रयोगनामा तृतीयो भेदः ३ । 2010_02 Page #41 -------------------------------------------------------------------------- ________________ २४ ध्यानशतकम् ___ अवचूर्णिः - तृतीयमाह - इष्टानां मनोज्ञानां विषयादीनामादिशब्दाद्वस्तुग्रहः, तथा वेदनायाश्चेष्टाया अवियोगाध्यवसानमिति वर्तमानग्रहः, तथा धणियं संयोगाभिलाषश्चायत्यामित्यनागतग्रहः, रागोऽभिष्वङ्गस्तेन रक्तस्य जन्तोः ।। ८ ।। अवचूरिः - तृतीयमाह - इट्ठा० ।। इष्टानां मनोज्ञानां विषयादीनामादिशब्दाद्वस्तुग्रहः । तथा वेदनायाश्चेष्टाया इति वर्त्तते । अवियोगाध्यवसानमविप्रयोगे दृढोऽध्यवसायः । अनेन वर्तमानग्रहः तथेत्यत्यर्थं संयोगाभिलाषः कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा इत्यनागतग्रहः चशब्दात्प्राग्वदतीतग्रहः । रागोऽभिष्वङ्गस्तेन रक्तस्य तद्भावितमूर्तेः ।।८।। टीका - तृतीयमाह - रागरक्तस्य प्रेमभावितचेतसः। वेदना इहेष्टा ज्ञेया ।। ८ ।। देविंदचक्कवट्टि-तणाइं गुणरिद्धिपत्थणमईयं । अहमं नियाणचिंतण-मण्णाणाणुगयमचंतं ।। ९ ।। अर्थलेशः - देविंदगाथा ।।यस्य जीवस्य अधमं निदानचिन्तनं स्यात्। किं विशिष्टं निदानचिन्तनम्? देवेन्द्रचक्रवर्तित्वादिप्रार्थनामयम् । पुनः किं विशिष्टं निदानम् ? अत्यन्ताज्ञानानुगतम् अज्ञानत्वेन सहितमित्यर्थः । एष आर्त्तध्यानस्य चतुर्थो भेदो निदानचिन्तानामको ज्ञेयः ।। ९ ।। दीपिका - देवेन्द्रादीनां गुणा रूपादयः, ऋद्धिर्विभूतिस्तत्प्रार्थनामयमनेन तपसा देवेन्द्रः स्यामित्यादिरूपं निदानचिन्तनम्। अज्ञानेरनुगतमाश्रितमत्यन्तम् ।। ९ ।। निदाननामा चतुर्थो भेद:४ । अवचूर्णिः - चतुर्थमाह - देवेन्द्रचक्रवर्त्यादीनां गुणर्द्धयः, तत्र गुणा: सुरूपादयः, ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तदधमं जघन्यं निदानचिन्तनम्, अहमनेन तपस्त्यागादिना देवेन्द्र: स्यामित्यादिरूपम्, यस्मादज्ञानानुगतमत्यन्तम्, नाज्ञानिनो विहाय सांसारिकसुखेष्वन्येषामभिलाषः ।। ९ ।। अवचूरिः - चतुर्थमाह - देविं० ।। देवेन्द्रचक्रादीनां गुणर्द्धयः गुणा सुरूपादयः ऋद्धिस्तु विभूतिस्तत्प्रार्थनात्मकम्, किम् ? तदधर्म जघन्यं निदानचिन्तनमहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपम् । यस्मादज्ञानानुगतमत्यन्तम्, 'नो ज्ञानिनो विहाय सांसारिकसुखेष्वन्येषामभिलाषः' ।।९।। . टीका - चतुर्थमाह - देवेन्द्राश्चमरादयः, चक्रवर्तिनः प्रतीताः। आदिशब्दाद्वासुदेवाद्यास्तेषां गुणा रूपाद्याः संसारसुखाभिलाषरूपत्वात् । निदानचिन्तनमत्यन्तमज्ञानानुगतम्, न हि ज्ञानिनो निदानं कुर्वते ।। ९ ।। एयं चउब्विहं, रागद्दोसमोहंकियस्स जीवस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ।। १० ।। अर्थलेशः - एयं गाथा । एतत् चतुर्विधमार्तध्यानं रागद्वेषमोहाङ्कितस्य जीवस्य भवति । किं विशिष्टम् आर्त्तध्यानम् ? संसारवर्द्धनं तथा तिर्यग्गतिमूलम् ।।१०।। 2010_02 Page #42 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः २५ दीपिका - चतुर्विधमार्त्तध्यानं रागद्वेषमोहैरङ्कितस्य लाञ्छितस्य जीवस्य ओघतः संसारवर्द्धनं विशेषतस्तिर्यग्गतिमूलम् ।। १० ।। अवचूर्णिः - संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषतः ।। १० ।। अवचूरिः - अं० ।। एतत्चतुर्विधं रागद्वेषमोहाङ्कितस्य रागादिलाच्छितस्य आर्त्तध्यानं संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषतः ।। १० ।। टीका - तदेतत्कस्य किं फलं च स्यादित्याह स्पष्टा ।।१०।। मज्झत्थस्स उ मुणिणो सकम्मपरिणामजणिमेयंति । वत्थुस्सभावचिंतणपरस्स समं सहंतस्स ।। ११ ।। दीपिका - ननु साधोरपि रोगेऽसमाधानं १ चिकित्साकृतौ च तद्वियोगध्यानापत्तेः २ स्तथा तपःसंयमासेवने च संसारदुःखवियोगध्यानाद् ३ आर्त्तध्यानाप्तिः, उच्यते सा रागादिवशगस्य स्यान्नान्यस्येत्याह - मध्यस्थस्यैव मुनेस्तुरवधारणे नान्यस्य, स्वकर्म्मपरिणामजनितमेतद्दुःखमिति वस्तुस्वभावचिन्तनपरस्य सम्यक् सहतः कुतोऽसमाधिः ? अपि तु धम्र्म्यं ध्यानमेव ।। ११ ।। अवचूर्णि: - आह- साधोरपि शूलाद्यभिभूतस्याऽसमाधानात्तत्प्रतीकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः, तथा तपःसंयमासेवने च सांसारिकदुःखवियोगप्रणिधानादार्त्तध्यानप्राप्तिः, अत्रोच्यते, रागादिवशवर्त्तिनः स्यादेव, न पुनरन्यस्य इत्याह च- स्वकर्मपिरणामजनितमेतत् - शूलादि, इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक्सहमानस्य सतः कुतोऽसमाधानम् ? अपि तु धर्म्यमनिदानम् ।। ११ ।। अवचूरिः - आह- साधोरपि शूलवेदनाद्यभिभूतस्यासमाधानात्तत्प्रतीकारकरणे च तद्विप्रयोगप्रणिधानापत्तेस्तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्त्तध्यानप्राप्तिरिति । अत्रोच्यते - रागादिवशवर्त्तिनः स्यादेव न पुनरन्यस्य । आह च - • मज्झ० ।। मध्यस्थस्यैव नान्यस्य मुनेः 'स्वकर्मपरिणामजनितमेतत् शूलादि' इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक्सहमानस्य सतः कुतोऽसमाधानमपि तु धर्म्यम् ।।११।। टीका परः - साधोरपि रोगप्रतीकारकरणे तद्वियोगस्य, तपः संयमासेवने च सांसारिकदुःखवियोगस्य प्रणिधानापत्तेरार्त्तध्यानं स्यादित्यत्रोत्तरमाह ।। ११।। - कुणओ व पसत्थालंबणस्स पडियारमप्पसावज्रं । तवसंजमपडियारं च, सेवओ धम्ममणियाणं ।। १२ । । अर्थलेश: मज्झत्थ गाथा ।। कुणउ गाथा ।। अत्र मुनेः चिकित्सां कारयतो धर्मफलं स्वर्गादिवाञ्छां कुर्वत आर्त्तध्यानं भवेदिति । शिष्याशङ्कामाशङ्क्याह- मध्यस्थस्य मुनेः प्रशस्तालम्बनस्य अल्पसावद्यप्रकारं कुर्वतो धर्मध्यानमेव भवति । अपरमनिदानं तपः संयमप्रतीकारं सेवमानस्य - 2010_02 Page #43 -------------------------------------------------------------------------- ________________ २६ ध्यानशतकम् धर्म्मध्यानमेव भवति । किं विशिष्टस्य मुनेः ? एतद् रागादिकं स्वकर्म्मपरिणामजनितमिति ध्यायन् तथा वस्तुस्वभावचिन्तन परस्य वस्तूनां देहादीनां स्वभावमनित्यतादिकं तस्य चिन्तनं स्मरणं तत्र परस्य तत्परस्य अपरं सम्यक्सहमानस्य ।। ११-१२ ।। एष चतुर्थ आर्त्तध्यानभेदो निदाननामको ज्ञेयः । एवमार्त्तध्यानस्य चत्वारो भेदाः कथिताः । दीपिका - द्वितीयतृतीयपक्षावाश्रित्याह- प्रशस्तालम्बनस्य ज्ञानार्थालम्बनवतोऽल्पसावद्यं प्रतीकारं कुर्वतो वाऽनिदानं धर्म्यध्यानमेवेति सम्बन्धः, सूत्रे उत्सर्गापवादयोरुक्तत्वात्, अन्यथा परलोकस्य साधयितुमशक्यत्वाच्च । तथा तपः संयमावेव प्रतीकारौ भवदुःखानाम्, तं मोक्षेप्यनिदानं निदानरहितं यथा भवति सेवमानस्य धर्म्यमेव, तथा तत्त्वतो मोक्षेच्छापि निदानमेव परं भावनायामपरिणतं सत्त्वमाश्रित्य व्यवहारात् सा अदुष्टा, अनेनैव प्रकारेण तच्चित्तशुद्धेर्भावात् क्रियायाः प्रवृत्तियोगाच्च ।।१२।। अवचूर्णि: - कुर्वतो वा प्रशस्तालम्बनस्य प्रतीकारमल्पसावद्यम्, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, धर्म्यमनिदानमेव, तथा तपः संयमावेव प्रतीकारः सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य धर्म्यं धर्मध्यानमेव, अनिदानमिति क्रियाविशेषणम्, देवेन्द्रादिनिदानरहितंम् ।। १२ ।। अवचूरिः - परिहृत आशंकागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह - कुण० ।। कुर्वतो वा प्रशस्तं ज्ञानाद्युपकारकमालम्बनं यस्य एतस्य प्रशस्तालम्बनस्य प्रतीकारम्, अल्पसावद्यमभाववचनः स्तोकवचनो वाऽल्पशब्दः । तथा तपः संयमावेव प्रतीकारस्तपः संयमप्रतीकारः सांसारिकदुःखानामिति गम्यते । तं च सेवमानस्य चशब्दात् प्रागुक्तप्रतीकारं च किम् ? धर्म्यं धर्मध्यानमेव स्यात् । कथं सेवमानस्यानिदानमिति क्रियाविशेषणं देवेन्द्रादिनिदानरहितमित्यर्थः । । १२ ।। टीका - कुर्वतो वा प्रशस्तालम्बनस्य 'काहं अच्छित्तिमित्याद्यालम्बनवतः प्रतीकारं रोगचिकित्सनम् अल्पसावद्यमसावद्यम्, तपः संयमरूपं च प्रतीकारं संसारदुःखानां सेवतो धर्मं धर्मध्यानमेव नार्त्तम् अनिदानं राज्याद्यनभिलाषत्वात् ।। १२ ।। रागो दोसो मोहो य, जेण संसारहेयवो भणिआ । अमिय ते तिणिवि, तो तं संसारतरुबीयं ।। १३ ।। अथार्त्तध्यानवतो लेश्या आह अर्थलेशः रागो गाथा ।। येन कारणेन लेश्याया कारणं रागो द्वेषो मोहश्च संसारकारणं संसारहेतवो भणिताः । आर्त्तध्याने ते रागादयः त्रयोऽपि भवन्ति । ततः तस्मात् कारणात् तदार्त्तध्यानं संसारतरुबीजं स्यात् ।। १३ ।। 2010_02 - दीपिका येन कारणेन रागादयः संसारहेतवो भणिताः । ते च त्रयोऽप्यार्त्ते भवन्ति, ततस्तदार्तं संसारतरुबीजम् ।। १३ ।। अवचूर्णि आह - कथमार्त्तं संसारवर्द्धनम् ? उच्यते ।। १३ ।। Page #44 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः २७ अवचूरिः - आह - कथमार्तं संसारवर्द्धनमुच्यते - रागो० ।। रागो द्वषो मोहश्च येन संसारहेतव उक्ताः , आर्ते च ते त्रयोऽपि सम्भवन्ति, यतस्ततस्तत्संसारतरुबीजम् । आह - यद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमभिधीयते ? उच्यते, तिर्यग्गतावेव प्रभूतसत्त्वसंभवात् स्थितिबहुत्वाञ्च संसारोपचारः ।।१३।। टीका - इदं च संसारबीजमित्याह - स्पष्टा ।। १३ ।। कावोयनीलकालालेस्साओ णाइसंकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ ।। १४ ।। अर्थलेशः - कावोय गाथा ।। आर्तध्यानोपगतस्य जीवस्य १-कापोत, २-नील, ३-कृष्ण, तिस्रो लेश्या स्युः। किं विशिष्टा लेश्याः? नातिसक्लिष्टा: नात्यन्ताऽशुभपरिणामाः । पुनः किं लक्षणा लेश्या:? कर्मपरिणामजनिताः ।।१४ ।। दीपिका - कापोतनीलकृष्णलेश्या नातिसंक्लिष्टा रौद्रध्यानलेश्यापेक्षया आर्तध्यानमुपगतस्य प्राप्तस्य भवन्ति । तत्र कृष्णादिद्रव्यसाचिव्यजनिता जीवपरिणामा लेश्या उच्यन्ते । ताः स्वकर्मपरिणामजनिताः । चूर्णी कषाया अप्यातध्यानम् ।।१४ ।। अवचूर्णिः - अथ आर्त्तध्यायिनो लेश्या आह - नातिसंक्लिष्टाः रौद्रध्यानलेश्यापेक्षया नात्यशुभानुभावाः स्युः ।।१४।। अवचूरिः - अथार्त्तध्यायिनो लेश्या आह - कावो० ।। कापोतनीलकृष्णलेश्या नातिसंक्लिष्टा रौद्रध्यानलेश्यापेक्षया नाऽत्यशुभानुभावाः स्युः । आर्त्तध्यानोपगतस्य कर्मपरिणामजनिताः ।।१४।। टीका - आर्तध्यायिनो लेश्या आह- स्पष्टा ।। १४ ।। तस्सऽक्कंदणसोयणपरिदेवणताडणाइं लिंगाइं । ट्ठाणिट्ठविओगाविओगवियणानिमित्ताई ।। १५ ।। अर्थलेशः - तस्स गाथा ।। तस्यार्तध्यानस्य एतानि लिङ्गानि भवन्ति। एतानि कानि ? आक्रन्दनं रोदनम्, शोचनम् शोककरणम्, परिदेवनं गाढस्वरेण रोदनम्, ताडनं हदयादीनां कुट्टनमित्यादीनि। किं विशिष्टानि लिङ्गानि ? इष्टवियोग-अनिष्टावियोग-अनिष्टवस्तुसंयोगरोगादिवेदनानिमित्तानि ।।१५।। दीपिका - तस्य आर्तध्यानस्य लिङ्गानि- १-आक्रन्दन, २- शोचन, ३- परिदेवन, ४- ताडनादीनि, क्रमात् १-विलाप, २- साश्रुत्व, ३- दैन्यभाषण, ४- शीर्षादिकुट्टनरूपाणि । 'इट्ठा' कोऽर्थः? इष्टवियोगानिष्टावियोगौ वेदनानिमित्तं कारणं येषां तानीष्टानिष्टवियोगावियोगवेदनानिमित्तानि ।।१५।। अवचूर्णिः - आर्त्तध्यायिनो लिङ्गान्याह - तस्यार्तध्यायिनः आक्रन्दनं महता शब्देन रोदनम्, 2010_02 Page #45 -------------------------------------------------------------------------- ________________ ૮ ध्यानशतकम् शोचनं त्वश्रुपूर्णनयनस्य दैन्यम्, परिदेवनं क्लिष्टभाषणम्, ताडनम् उरः-शिरःकुट्टनकेशलुञ्चनादि, एतानि लिङ्गानि चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि इष्टवियोगनिमित्तानि तथानिष्टावियोगनिमित्तानि वेदनानिमित्तानि च ।। १५ ।। " __ अवचूरिः - आर्त्तध्यायिनो लिङ्गान्याह- तस्स० ।। तस्यार्त्तध्यायिन आक्रन्दनं महता शब्देन रोदनम्, शोचनं चाश्रुपूर्णनयनस्य दैन्यम्, परिदेवनं पुन: क्लिष्टभाषणम्, ताडनमुरःशिर:कुट्टनकेशलुञ्चनादि एतानि लिङ्गानि चिह्नानि, अमूनि च इष्टानिष्ट-वियोगावियोगवेदनानिमित्तानि इष्टवियोगनिमित्तानि, अनिष्टावियोगनिमित्तानि वेदनानिमित्तानि च ।।१५।। टीका - आर्त्तध्यानलिङ्गान्याह - आक्रन्दनं महता शब्देन रोदनम्, शोचनं साश्रुनेत्रस्य दैन्यवचनम्, परिदेवनं क्लिष्टभाषणम् ।।१५।। निंदइ य नियकयाइं, पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रजइ, तयजणपरायणो होइ ।। १६ ।। अर्थलेशः - निंदइ गाथा ।। आर्तध्यानवान् निजकृतानि कार्याणि निन्दति । परविभूतीदृष्ट्वा सविस्मयः सन् मत्सरेण प्रशंसति । ताः परविभूती: प्रार्थयति । तासु परविभूतिषु रज्यन्ते रागं करोति । मम एवंविधा विभूत्यो भवन्त्विति । अपरं तदर्जनपरायणो भवति ।।१६।। दीपिका - निजकृतान्यल्पफलविफलानि कार्याणि निन्दति, प्रशंसति स्तौति च सविस्मयः परविभूती:, प्रार्थयते च परविभूती: - परभॊस्तास्विति प्राप्तासु ऋद्धिषु रज्यति । तदर्जने तस्या ऋद्धेरर्जने परायणस्तत्परो भवति ।। १६ ।। १५ भेदा आद्यभेदे, रोगादीनां त्रैकाल्यवियोगचिन्तनेन द्वितीये ३, तृतीये इष्टानां विषयानां सद्वेदनायाश्च त्रिकालेन १८ भेदाः, तूर्ये निदाने ९ भेदाः, एवं सर्वे ४५ । . ___अवचूर्णिः - किञ्चान्यत्- निन्दति निजकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीनि, तथा प्रशंसति सविस्मयो विभूती: परसम्पदः, तथा प्रार्थयते परविभूती:, तासु प्राप्तासु, तदर्जनपरायणः स्यात् ततश्चैवम्भूतोऽप्यार्त्तध्यायी ।।१६ ।। . अवचूरिः - किञ्चान्यत् - निंद० ।। निन्दति च निजकृतान्यात्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीनि इति गम्यम् । तथा प्रशंसति सविस्मयो विभूतीः परसंपदः तथा प्रार्थयते परविभूतीः तथा प्राप्तासु तासु रज्यते विभूतिषु रागं गच्छति, तथा तदर्जनपरायणः स्यात् ततश्च य एवंभूतोऽसौऽप्यार्त्तध्यायी ।।१६।। ___टीका - किञ्चान्यत्- निजकृतानि वाणिज्यादीनि, विभूतयः परश्रियः तथा ताः प्रार्थयते, तासु प्राप्तासु रज्यते, तदर्जनपरायणो भवति। सोऽप्यार्त्तध्यायी । 2010_02 Page #46 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अर्थलेश: सद्दाइ गाथा ।। एवंविधो जीव आर्त्तध्याने वर्त्तते । किं लक्षणो जीवः ? शब्दादिपञ्चविषयेषु गृद्ध आसक्तः, तथा सद्धर्मपराङ्मुखः, अपरं प्रमादपरजीवः । किं कुर्वन् ? जिनमतमनवेक्षन्नविचारयन् ।।१७।। दीपिका - शब्दादिविषयगृद्धो लम्पटः, सद्धम्म जिनधर्म्मस्तस्मिन् पराङ्मुखः प्रमादपरो जीवो जिनमतमनपेक्षमाण आर्त्तध्याने वर्त्तते ।। १७ ।। अवचूर्णिः किञ्च जिनमतम् आगमरूपम्, तदनपेक्षमाणः ।। १७ ।। - सद्दाइविसयगिद्धो, सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेक्खंतो, वट्टइ अट्टंमि झाणंमि ।। १७ ।। अवचूरिः किञ्च सद्दा० ।। शब्दादिविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरो जिनमतमनपेक्षमाणो वर्त्तते आर्त्तध्याने । ।१७।। टीका किञ्च स्पष्टा ।। १७ ।। - - - तदविरयदेसविरयापमायपरसंजयाणुगं झाणं । सव्वप्पमायमूलं, वज्रेयव्वं जइजणेणं ।। १८ ।। अर्थलेशः तद गाथा ।। बुधैस्तदार्त्तध्यानं प्रयत्नेन वर्जनीयम् । किं विशिष्टमार्त्तध्यानम् ? अविरतदेशविरतप्रमादपरसंयतानुगतम् । अपरं सर्वप्रमादमूलम् ।। १८ ।। आर्त्तध्यानं समाप्तम् । दीपिका तदार्त्तध्यानमविरतदेशविरतप्रमादपरसंयतानामनुगं पृष्ठतो लग्नं विद्यते । न तु अप्रमत्तादीनामाश्रितमित्यर्थः ।। १८ ।। आर्त्तध्यानं समाप्तम् । २९ - अवचूर्णिः आर्त्तध्यानं यदनुगतं यदनहं च स्यात्तदाह- तद् आर्त्तध्यानमविरताः मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरताः श्रावकाः, प्रमादपरसंयतास्ताननुगच्छतीति, नैवाप्रमत्तसंयतानामिति भावः, यतिजनेन श्राद्धजनेन च ।। १८ ।। 2010_02 अवचूरिः - आर्त्तध्यानं यदनुगतं यदनर्हं च स्यात्तदेतदाह - तद० ।। तदार्त्तध्यानमविरता मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरताः श्रावकाः प्रमादपराश्च ते संयताश्च प्रमादपरसंयतास्ताननुगच्छतीत्यविरतदेशविरतप्रमादपरसंयतानुगम् । इदं च स्वरूपतः सर्वप्रमादमूलं यतोऽतो वर्जयितव्यं यतिजनेनोपलक्षणत्वात् श्रावकजनेन च ।। १८ ।। टीका तत्कस्य स्यादित्याह - तदार्त्तध्यानं वर्जयितव्यं यतिजनेन उपलक्षणत्वात् श्रावकजनेन च ।। १८ ।। Page #47 -------------------------------------------------------------------------- ________________ ३० [अथ रौद्रध्यानम् ] सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं, निग्विणमणसोऽहमविवागं ।। १९ ।। अर्थलेशः सत्त गाथा ।। निर्घृणमनसो निर्दयचित्तस्य जीवस्य एवंविधं रौद्रध्यानं स्यात् । किं विशिष्टं रौद्रध्यानम् ? सत्ववधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं सत्त्वानां वधो विनाशः, वेधो नासिकादीनाम्, बन्धनं रज्वादिना, दहनं तप्तशलाकया, अङ्कनमङ्कपातना, मारणं दण्डादिना इत्यादिषु परिणामकरणम् । तथा अतिकोपग्रहग्रस्तं तथा अधमविपाकं रौद्रध्यानस्य प्रथमो भेदो जीववधादिविषयो ज्ञेयः ।। १९ ।। दीपिका रौद्रं हिंसानृतास्तेयविषयसंरक्षणानुबन्धिभेदाच्चतुर्धा क्रमेणाह सत्त्वा जीवास्तेषां वधादिप्रणिधानम् । तत्र वधस्ताडनम्, वेधो नासिकादौ, बन्धनं रज्वादिना, दहनमग्निना, अङ्कनं लाञ्छनम्, मारणं घातः, आदितो गाढपरितापपाटनादि, एषु प्रणिधानम् अकुर्वतोऽपि ( करणं प्रति ) दृढं ध्यानम्, अतिक्रोधग्रहग्रस्तं क्रोधादानान्मानादयोऽपि ज्ञेयाः, निर्घृणमनसो निर्दयमनसोऽथमो विपाको नरकफलो यस्य । हिंसानुबन्धिनामा प्रथमो भेदः १ ।। १९ ।। - अवचूर्णिः - अथ रौद्रं चतुर्धा, १ -हिंसानुबन्धि, २ - मृषानुबन्धि, ३- स्तेयानुबन्धि, ४ - विषयसंरक्षणानुबन्धि च । तत्राद्यमाह सत्त्वाः पञ्चेन्द्रियास्तेषां वधः करकशलतादिभिः ताडनम् वेधः आरादिभिः, बन्धनं रज्ज्वादिभिः, दहनमुल्मुकादिभिः, अङ्कनं लाञ्छनं श्वशृगालचरणादिभिः, मारणं प्राणवियोजनमसिशक्तयादिभिः, आदिशब्दादागाढपरितापनादिग्रहः, एतेषु प्रणिधानम् अकुर्वतोऽपि करणं प्रति दृढाध्यवसानम्, रौद्रध्यानम्, अतिक्रोधग्रहस्तम् अतिक्रोधग्रहणाच्च मानादयोऽपि गृह्यन्ते, निर्घृणमनसः सतः, अधमो नरकादिप्राप्तिलक्षणो विपाको यस्य तत्तथाविधम् ।। १९ ।। - ध्यानशतकम् अवचूरिः अथ रौद्रं चतुर्धा हिंसानुबन्धि १ स्तेयानुबन्धि २, मृषानुबन्धि ३, विषयसंरक्षणानुबन्धि ४ । तत्राद्यमाह सत्त० ।। सत्त्वा एकेन्द्रियादयस्तेषां वधस्ताडनं करकशलतादिभिर्वेधो नासिकादिवेधनमाराधंदिभिः, बंधनं रज्जुनिगडादिभिः, दहनमुल्मुकादिभिः, अङ्कनं लाञ्छनं श्वशृगालचरणादिभिः, मारणं प्राणवियोजनमसिशक्त्यादिभिः, आदिशब्दादागाढपरितापनादिग्रहः । एतेषु प्रणिधानमकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, रौद्रध्यानमिति गम्यम् । अतीवोत्कटो यः क्रोधः स एवऽपायहेतुत्वाद् ग्रह इव ग्रहस्तेन ग्रस्तमभिभूतं क्रोधग्रहणान्मानादयोऽपि गृह्यते । कस्य ? निर्घृणमनसः सतोऽधमो नरकादिप्रप्तिलक्षणो विपाकः परिणामो यस्य तत्तथाविधम् ।। १९ । । - - टीका उक्तमार्त्तध्यानम्, रौद्रमाह तदपि चतुर्धा हिंसानृतस्तेयानुबन्धविषयसंरक्षणभेदात् । आद्यभेदमाह - सत्त्वाः प्राणिनस्तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम्, अतिक्रोधग्रहग्रस्तस्येदम् अतिक्रोधग्रहग्रस्तं रौद्रध्यानमधमविपाकं नरकप्रदम्, निर्घृणमनसः प्रकृत्या निर्दयचेतसः ।। १९ ।। 2010_02 Page #48 -------------------------------------------------------------------------- ________________ परिशिष्टम् ३, ध्यानशतकस्यार्थलेशादिटीकाः पिसुणासब्भासब्भूयभूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ।। २० ।। अर्थलेशः - पिसुणा गाथा । मायाविनो जीवस्य असत्याख्याननामकं द्वितीयं रौद्रध्यानं स्यात् । किं विशिष्टं रौद्रध्यानम् ? पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानं पिशुनं परदोषवचनम् । असभ्यंदुर्वाक्कथनम्, असद्भूतं त्रिधा, अभूतोद्भावनं १- यथा सर्वग आत्मा, २-भूतनिन्हवो यथा नास्ति आत्मा, ३ - विपरीतकथनं गामश्वं वदतः । भूतघातो यथा अमुकं जीवं विविधदुष्टवाक्यैः पीडयिष्यामि इत्यादिषु दुष्टवचनपरिणामरूपम् । किं विशिष्टस्य जीवस्य ? अतिसन्धानपरस्य वञ्चनतत्परस्य, तथा प्रच्छन्नपापस्य । रौद्रध्यानस्य द्वितीयो भेदः ।। २० ।। दीपिका - पिशुनमनिष्टसूचकम् । असभ्यमवाच्यम् । असद्भूतं व्यवहारात्त्रिधा - अभूतोद्भावनं यथा १ - सर्वग आत्मा, २- भूतनिह्नव नास्त्यात्मा, ३- अर्थान्तराख्यानं गाम् अश्वमित्यादि वदतः भूतानां घातो यत्र तत् छिन्द्धि भिन्द्धीत्यादि वचनं प्रति अप्रवृत्तस्यापि ध्यानम् । मायाविनो वणिगादेरतिसन्धना वञ्चना तत्परस्य, प्रच्छन्नपापस्य कूटप्रयोगकारिणः, यद्वा धिग्जातिककुतीर्थिकादेरन्येषां पुरतोऽगुणमपि स्वं गुणवन्तं वदतः, यतोऽगुणः स्वं गुणित्वं वक्ति स महान् प्रच्छन्नपाप: ।। २० ।। मृषानुबन्धिनामा द्वितीयो भेदः २ । अवचूर्णिः - द्वितीयमाह - पिशुनमनिष्टसूचकम् । असभ्यं जकारमकारादि । असद्भूतं त्रिधा अभूतोद्भावनं- १-सर्वगत आत्मेत्यादि, २-भूतनिह्नवो- नास्त्यात्मेत्यादि, ३ - गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधम्, भूतघातादि छिन्धि भिन्द्धि व्यापादयेत्यादि । तत्र पिशुनादिवचनेष्वप्रवर्त्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं रौद्रध्यानम्, मायाविनो वणिजादेः, तथाऽतिसन्धानपरस्य परवञ्चनाप्रवृत्तस्य तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणः ।। २० ।। ३१ - अवचूरिः - द्वितीयभेदमाह - पिसु० ।। अनिष्टस्य सूचकं पिशुनम्, सभायां साधु सभ्यं न सभ्यमसभ्यं जकारमकारादि, असद्भूतमनृतं तच त्रिधा - अभूतोद्भावनं सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवो नास्त्येवात्मेत्यादि, गामश्वमित्यादि वदतोऽर्थान्तराभिधानम्, भूतानां सत्त्वानामुपघातो यस्मिंस्तद्भूतोपघातं छिन्द्धि भिन्द्धि व्यापादयेत्यादि । आदिशब्दः प्रतिभेदं स्वगतानेकभेददर्शनार्थः । तत्र पिशुनादिवचनेष्वप्रवर्त्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं दृढाध्यवसानं रौद्रध्यानमिति गम्यम् । किं विशिष्टमतः मायाविनो वणिजादेः तथा अतिसंधनपरस्य परवञ्चनाप्रवृत्तस्य तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणः ।। २० ।। टीका द्वितीयमाह - पिशुनम् अनिष्टसूचकम् । असभ्यं प्रतीतम् । असद्भूतं त्रिधा१- अभूतोद्भावनं सर्वग आत्मेत्यादि, २-भूतनिह्नवो नास्त्यात्मेत्यादि, ३ - अर्थान्तराभिधानं गामश्वं ब्रुवतः, भूतघातादिवचनं छिन्द्धि - भिन्द्धीत्यादि । तेषां प्रणिधानं रौद्रध्यानं मायाविनः अतिसन्धनं वञ्चनं तत्परस्य । प्रच्छन्नपापस्य कूटप्रयोगकारिणः ।। २० ।। 2010_02 - - Page #49 -------------------------------------------------------------------------- ________________ ३२ ध्यानशतकम तह तिव्वकोहलोहाउलस्स भूओवघायणमणजं । परदव्वहरणचित्तं, परलोयावायनिरविक्खं ।। २१ ।। अर्थलेशः - तह गाथा ।। जीवस्य परद्रव्यहरणं प्रति चित्तपरिणमनं तृतीयो रौद्रध्यानभेदः स्यात्। किं विशिष्टं चित्तपरिणमनम्? अनार्यं विरूपम् । किं विशिष्टस्य जीवस्य ? तथा लोकप्रसिद्धप्रकारेण तीव्रक्रोधलोभाकुलस्य । किं विशिष्टं चित्तपरिणमनम् ? भूतोपघातनं जीवादिविनाशपरिणामरूपम् । तथा परलोकापायनिरपेक्षं परलोकनरकादिदुःखचिन्तारहितम्। तृतीयो रौद्रध्यानभेद: ।।२१।। दीपिका - भूतानां जीवानामुपघातनं क्लेशकारकम् अनार्यं पापमयम्, किं तत् ? परद्रव्यहरणचित्तं परलोकेऽपायः कष्टं तन्निरपेक्षम् ।। २१ ।। स्तेयानुबन्धिनामा तृतीयो भेद: ३। अवचूर्णिः - तृतीयमाह - तीव्रक्रोधलोभाकुलस्य जन्तोः, भूतानामुपहननं भूतोपहननम्, अनार्यम्, परद्रव्यहरणचित्तम्, रौद्रध्यानम् ।। २१ ।। अवचूरिः - तृतीयमाह - तह० ।। तथा तीव्रक्रोधलोभाकुलस्य जन्तोरिति गम्यम् । भूतानामुप सामीप्येन हननं भूतोपहननमनार्यं किं तदेवंविधमित्यत आह - परेषां द्रव्यं सचित्तादि तद्विषयं हरणचित्तं किंभूतम् ? परलोकापायनिरपेक्षं रौद्रध्यानं गम्यम् ।।२१।। टीका - तृतीयमाह - तथेति समुच्चये । परलोकापायो नरकगत्यादिः ।। २१ ।। सद्दादिविसयसाहणधणसंरक्खणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ।। २२ ।। अर्थलेशः - सद्दादि गाथा ।। एवंविधं चित्तं चतुर्थो रौद्रध्यानभेदः स्यात्। किं विशिष्टं चित्तम् ? शब्दादिविषयसाधनधनसंरक्षणपरायणं शब्दादिपञ्चविषयानां साधनानि उपकरणानि, यथाक्रमं १वीणादीनि, २- प्रासादादीनि, ३- कर्पूरादीनि, ४- मोदकादीनि, ५. स्त्र्यादीनि एतेषु, अपरं धनसंरक्षणतत्परम् । तथा अनिष्टं विरूपम्, अपरं सर्वाभिशङ्कनपरोपघातकलुषाकुलं सर्वाभिशङ्कनं सर्वत्राविश्वासः, परोपघातः परस्य विरूपकरणम्, अनेन प्रकारेण कलुषो दुष्टपरिणामस्तेन आकुलं व्याप्तमेषश्चतुर्थो रौद्रध्यानस्य भेदः ।।२२।।। दीपिका - शब्दादिविषयानां साधनं हेतुः, तञ्च तद्धनं च तत्संरक्षणपरायणमनिष्टम् । 'सव्वा०' न वेद्मि कः किं कर्ता, तस्मात्सर्वेषां घातः श्रेयान् इति सर्वाभिशङ्कनेन परोपघातेन च कलुषाः कषायास्तैश्चाकुलं चित्तम् ।। २२ ।। विषयसंरक्षणनामा चतुर्थो भेदः ४। अवचूर्णिः - चतुर्थमाह - शब्दादयश्च ते विषयाश्च ते, साधनं कारणं तञ्च तद्धनं च, तत्संरक्षणे परायणम्, तथाऽनिष्टं सताम्, सर्वेषामभिशङ्कनेन न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषामुपघात: श्रेयानित्येवं परोपघातेन च, तथा कलुषाः कषायास्तैराकुलं व्याप्तं यत्तथा, चित्तं तत् रौद्रध्यानम् ।। २२ ।। 2010_02 Page #50 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ३३ अवचूरिः - चतुर्थमाह सद्दा० ।। शब्दादयश्च ते विषयाश्च तेषां साधनं कारणं च तद्धनं च तत्संरक्षणे परायणं तथाऽनिष्टं सतामनभिलषणीयम् सर्वेषामभिशङ्कनेन न विद्मः कः किं करिष्यतीत्यादिलक्षणेन तस्मात्सर्वेषां यशाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन कलुषाः कषायास्तैश्चाकुलं व्याप्तं यत्तथा चित्तं तद् रौद्रध्यानम् ।।२२।। टीका - चतुर्थमाह- शब्दादिविषयसाधनं धनसंरक्षणपरायणमनार्यं सर्वेभ्यो येभ्योऽभिशङ्कनं तेषां परेषामुपघातो हननपरिणामस्तेन कलुषमाकुलं चित्तं रौद्रध्यानम् ।। २२ ।। इय करणकारणाणुमइविसयमणुचिंतणं चउब्भेयं । अविरयदेसासंजयजणमणसंसेवियमहण्णं ।। २३ ।। एयं चउव्विहं, रागदोसमोहांकियस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।। २४ ।। कावोयनीलकालालेसाओ तिव्वसंकिलिट्ठाओ । रोज्झाणोवगयस्स, कम्मपरिणामजणियाओ ।। २५ ।। अर्थलेश:: - ईय गाथा ।। इति अधन्यमनुत्तमं चतुर्भेदं रौद्रध्यानं स्यात् । किं विशिष्टं रौद्रध्यानम् ? करणकारणानुमतिविषयानुचिन्तनम् अपरमविरतदेशविरतजनमनसंसेवितम् ।।२३।। रागद्वेषमोहाङ्कितस्य जीवस्य एतत् रौद्रध्यानं चतुर्विधं संसारवर्धनं नरकगतिमूलं भवति ।। २४ ।। रौद्रध्यानोपगतस्य १- कापोत, २- नील, ३- कृष्णाख्यास्तिस्रो लेश्या: तीव्रसङ्क्लिष्टा अत्यन्ताशुभपरिणामाः, कर्म्मपरिणामजनिताः स्युः ।। २५ ।। - दीपिका - एवं चतुर्भेदमनुचिन्तनं करणादिविषयं रौद्रम्, देशाः संयताः श्राद्धाः । अधन्यं पापं एतद्रौद्रध्यानं चतुर्विधमित्यादि प्राग्वत्, 'नरयगइ' नरकगतिः ।। २३-२४ ।। कापोतनीलकृष्णलेश्यास्तीव्रसंक्लिष्टा अतिसंक्लिष्टाः स्युः ।। २५ ।। अवचूर्णि: - एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिरेता एव विषयो यस्य तत्करणकारणानुमतिविषयम्, अनुचिन्तनं पर्यालोचनम्, चतुर्भेदं हिंसानुबन्ध्यादि रौद्रध्यानम्, अविरताः सम्यग्दृष्टयः इतरे च देशसंयताः श्रावकास्त एव जनास्तेषां मनांसि तैः संसेवितम्, अधन्यमश्रेयस्करम् ।। २३ ।। तीव्रसङ्क्लिष्टाः ।। २४-२५ ।। अवचूरिः इय० एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिरेता एव विषयो यस्य तत्करणकारणानुमतिविषयमनुचिन्तनं पर्यालोचनं हिंसानुबन्ध्यादि चतुर्भेदं रौद्रध्यानम् । इ 1 - 2010_02 Page #51 -------------------------------------------------------------------------- ________________ ३४ ध्यानशतकम् स्वामिद्वारेणाह - अविरताः सम्यग्दृष्टयश्च इतरे वा, देशासंयताः श्रावकास्ते एव जनास्तेषां मनांसि तैः संसेवितमधन्यमश्रेयस्करम् ।।२३।। `एयं० ।। कावो० ।। तीव्रसंक्लिष्टा अतिसंक्लिष्टाः ।।२४-२५ ।। टीका - इदमुपसंहरन्नाह - तथा स्पष्टे ।। २३-२४ ।। रौद्रध्यानिनो लेश्या आह - स्पष्टा ।। २५ ।। लिङ्गाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसिं चिय हिंसाइसु, बाहिरकरणोवउत्तस्स ।। २६।। अर्थलेशः - लिंगाई गाथा ।। तस्य रौद्रध्यानस्य चत्वारि लिङ्गानि स्युः। कानि ? १-उत्सन्नदोषः उत्सन्नं प्राय: प्रतिदिवसम् एतानि सत्ववधादीनि चिन्तयति । तदा २-बहुलानि कदाचित् द्वे, कदाचित् त्रीणि, कदाचित् चत्वार्यपि चिन्तयति । ३-नानाविधदोषि नानाप्रकारै अमुकं जीवममुकप्रकारेण वधेन बन्धादिना ताडयिष्यामि इति चिन्तयति । ४-आमरणदोषो यावज्जीवो मरणकालेऽपि रौद्रध्यानं न मुञ्चति । तेषु च हिंसादिषु मनसा चिन्तितस्य बाह्यकरणोऽपयुक्तस्य - बाह्यजीववधादिकरणतत्परस्य एतद् रौद्रध्यानं स्यात् ।।२६।। दीपिका - दोषशब्दः प्रत्येकं सम्बध्यते । १-उत्सन्नदोषः, २-बहुलदोषः ३-नानाविधदोषः, ४- आमरणदोषः । तत्र १-उत्सन्नमनुपरतं हिंसादीनामन्यतरस्मिन् दोषे प्रवर्त्तते इत्युत्सत्रदोषः । २-. सर्वेष्वप्येवं प्रवर्त्तते इति बहुलदोषः । ३-नानाविधेषु त्वक्तक्षणाक्ष्युत्खननादिहिंसाधुपायेषु असकृदप्येवं प्रवर्त्तते नानाविधदोषः । ४-महदापगतोऽपि स्वतो महदापद्गतेऽपि चान्यस्मिन्नामरणं पश्चातापं नाधत्ते स आमरणदोषः । एते दोषास्तस्य रौद्रध्यायिनो लिङ्गानि, किम्भूतस्य तेष्वेव हिंसादिषु आदिशब्दान्मृषावादादिषु बाह्यकरणाभ्यां वाक्कायाभ्यामुपयुक्तस्य प्रवृत्तस्य ।। २६।। अवचूर्णिः - तस्य रौद्रध्यायिनः, दोषशब्द: प्रत्येकं योज्य:, ततो हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्त्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्त्तत इत्युत्सन्नदोषः, सर्वेष्वपि चैवं प्रवर्त्तत इति बहुलदोषः, नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेषु असकृदप्येवं प्रवर्तत इति नानाविधः दोषः, महदापद्गतो[ऽपि स्वतः महादापद्गते]ऽपि च परे आमरणादसञ्जातानुताप इत्यामरणदोषः, तेष्वेव हिंसादिषु हिंसानुबन्ध्यादिषु बाह्यकरणोपयुक्त सत उत्सन्नादिदोषलिङ्गानि, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्य ।। २६ ।। ___अवचूरिः - लिंगा० ।। लिङ्गानि चिह्नानि तस्य रौद्रध्यायिनः उत्सन्न-बहुल-नानाविधामरणदोषा इत्यत्र दोषशब्दः प्रत्येकं संबध्यते । तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् वर्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्त्तते इत्युत्सत्रदोषः । सर्वेष्वपि चैवमेव प्रवर्त्तत इति बहुलदोषः । नानाविधेषु त्वक्तक्षण 2010_02 Page #52 -------------------------------------------------------------------------- ________________ ३५ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः नयनोत्खननादिषु हिंसाधुपायेष्वसकृदेवं प्रवर्त्तत इति नानाविधदोषः । महापद्गतोऽपि स्वतः महापद्गतेऽपि च परे आमरणादसंजातानुतापः कालसौकरिकादिवद् अपि तु असमाप्तानुतापानुशयपर इत्यामरणदोषः । तेष्वेव हिंसानुबन्ध्यादिषु बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषा लिङ्गानि । बाह्यकरणशब्देनेह वाक्कायौ गृह्येते ततश्च ताभ्यामपि तीव्रमुपयुक्तस्य ।।२६।। टीका - अथ तल्लिङ्गान्याह- उत्सनबहुलनानाविधामरणदोषा दोषशब्द: प्रत्येकं योज्यः । उत्सन्नदोषः उत्सनमनुपरतं हिंसादौ प्रवृत्तेः। बहुलदोषो बहुलं प्राचुर्येण पुनः पुनः तत्र प्रवृत्तेः । नानाविधदोषो नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृत् प्रवृत्तेः। आमरणदोषो हिंसादिषु कृतेष्वामरणादपि नानुतापो यस्य कालसौकरिकस्येव स तथा । तेष्वेव हिंसादिषु बाह्यकरणोपयुक्तस्य वाक्काययोगाभ्यां प्रसक्तस्य ।।२६।। परवसणं अभिनंदइ, निरविक्खो निद्दओ निरणुतावो । हरिसिज्जइ कयपावो, रोद्दज्झाणोवगयचित्तो ।।२७।। अर्थलेशः - परवसणं गाथा ।। रौद्रध्यानोपगतचित्तो जीव: परव्यसनं परकष्टम् अभिनन्दति स्तौति, निरपेक्षः स्यात् कस्यापि चिन्तां न करोतीत्यर्थः, तदा[था] निर्दय: स्यात्, अपरं निरनुताप: स्यात्पापं कृत्वा पश्चात्तापं न करोतीत्यर्थः, अपरं कृतपापः सन् हृष्यति ।।२७।। ।। रौद्रध्यानं समाप्तम् ।। दीपिका - परस्य व्यसनं कष्टम् अभिनन्दति प्रशंसति, परव्यसने निरपेक्षः, निर्दयः, निरनुतापः पश्चातापरहितः, कृतपापो हृष्यति ।। २७ ।। रौद्रध्याने प्रथमभेदे १-वध २-वेध ३-बन्धन ४-दहन ५-अङ्कन ६-मारणानि ६ । द्वितीये १ पिशुन २ असभ्य ३ असद्भूत ४ भूतघाताः । तृतीये तुर्ये एकैको भेदः, एवं १२, करणादित्रिगुणिता: ३६, ते चतुःकषायैः १४४, एते रागद्वेषमोहै: ४३२, एते कालत्रयेण गुणिताः १२९६ । उक्तं रौद्रम् । अवचूर्णिः - किञ्च- अभिनन्दति बहुमन्यते, तथा निरपेक्षः इहान्यभविकापायरहितः ।। २७ ।। अवचूरिः - पर० ।। परस्य व्यसनमापत् तत् अभिनन्दति बहुमन्यते, तथा निरपेक्ष इहान्यभविकापायभयरहितः, निर्दयः, निरनुतापः, तुष्यति कृतपापः सन् अमूनि च लिङ्गानि ।।२७ ।। टीका - किञ्च- स्वयं कृतपापो हृष्यति सिंहमारकवत् । उक्तं रौद्रध्यानम् ।। २७ ।। [अथ धर्मध्यानम्] झाणस्स भावणाओ, देसं कालं तहाऽऽसणविसेसं । आलंबणं कमं झाइयव्वयं जे य झायारो ।।२८।। तत्तोऽणुप्पेहाओ, लेस्सा लिंगं फलं च नाऊणं । धम्मं झाइज्ज मुणी, तक्कयजोगो तओ सुक्कं ।।२९।। 2010_02 Page #53 -------------------------------------------------------------------------- ________________ ३६ ध्यानशतकम् अर्थलेशः - झाणस्स गाथा ।। तत्तो गाथा ।। मनि: एतस्य धर्मध्यानस्य एतानि द्राराणि ज्ञात्वा धर्मध्यानं ध्यायेत्। एतानि कानि ? १-भावना २-देशं ३-कालं ४-तथा आसनविशेषम् ५आलम्बनं ६-च अन्यत् क्रमं ७-ध्यातव्यं ८-ये च ध्यातारः ९-ततो अनुप्रेक्षा १०-लेश्या ११-लिङ्गम् १२-अन्यत्फलं ततो अनन्तरं-धर्मध्यानानन्तरं तत्कृतयोग: तेन धर्मध्यानेन कृतो योगो मुनिः शुक्लं ध्यानं ध्यायति ।।२८-२९ ।। दीपिका - अथ धर्मध्यानस्य द्वारगाथे-- १ ध्यानस्य भावना: २ देशं ३ कालम् ४ आसनम् ५ आलम्बनं ६ क्रमं ७ तथा ध्यातव्यं ८ ये च ध्यातारः ९ ततोऽनुप्रेक्षा ध्यानोपरमादनुभाविन्योऽनित्यत्वाद्यालोचनारूपाः १० लेश्या: ११ लिङ्गं १२ फलं १३ च ज्ञात्वा मुनिर्धर्मं ध्यायेत् । 'तक्क०' तत्कृतयोगो धर्मध्यानकृताभ्यासस्ततः शुक्लध्यानं ध्यायेत ।। २८-२९ । । अवचूर्णिः - अथ धर्मध्यानाभिधित्सया द्वारगाथाद्वयमाह- भावना ज्ञानाद्या ज्ञात्वेति योगः, आलम्बनं वाचनादि, क्रमं मनोनिरोधादि, ध्यातव्यमाज्ञादि ।।२८ ।। अनुप्रेक्षा ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनरूपाः, तत्कृतयोगः धर्मध्यानकृताभ्यासः ।।२९।। अवचूरिः - अथ धर्मध्यानाभिधित्सयादौ द्वारगाथाद्वयमाह - झाण ।। तत्तो० ।। ध्यानस्य भावना ज्ञानाद्याः १, देशं तदुचित्तम् २, कालम् ३, आसनविशेषम् ४, आलम्बनं वाचनादि ५, क्रमं मनोनिरोधादि ६, ध्यातव्यं ध्येयम्, ७, ये च ध्यातारोऽप्रमादादियुक्ताः ८ ।। ततोऽनुप्रेक्षा ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः ९, लेश्या १०, लिङ्गम् ११, फलं १२, ज्ञात्वा धर्मध्यानं ध्यायेन्मुनिः । तत्कृतयोगो धर्मध्यानकृताभ्यासस्ततः पश्चात् शुक्लं शुक्लध्यानं ध्यायेत् ।।२८-२९।। टीका - अथ धर्मध्यानम्, तत्रादौ द्वारगाथाद्वयमाह- ध्यानस्य भावना ज्ञानाद्याः। देशं कालं तथाऽऽसनविशेष ध्यानोचितम्, आलम्बनं वाचनादि, क्रमं मनोनिरोधादि, ध्यातव्यमाऽऽज्ञादि, ये च ध्यातारोऽप्रमत्ता:, ततोऽनुप्रेक्षा ध्यानकालेऽनित्यत्वाद्यालोचनरूपा, लेश्या: शुद्धाः, लिङ्गं श्रद्धानादि, फलं स्वर्गादि, एतत्ज्ञात्वा धर्मध्यानं ध्यायेन्मुनिः। तत्कृतयोगो धर्मध्यानकृताभ्यासः ततः शुक्लम् ।। २८-२९ । । पुवकयब्भासो भा-वणाहिं झाणस्स जोग्गयमुवेइ । ताओ य नाण-दसण-चरित्त-वेरग्गजणियानियता]ओ ।। ३०॥ अर्थलेशः - पुब्ब गाथा ।। जीवः पूर्वं भावनाभिः कृताभ्यासो ध्यानस्य योग्यतामुपैति । ताश्च भावनाः १-ज्ञान २-दर्शन ३-चारित्र ४-वैराग्याः । एतैश्चतुर्भिः प्रकारैः जनिता भवन्ति ।।३०।। दीपिका - ध्यानात्पूर्वं भावनाभिः कृताभ्यासो ध्यानस्य योग्यतामुपैति । ताश्च ज्ञान-दर्शनचारित्र-वैराग्यजनिताः ।।३० ।। तद्यथा अवचूर्णिः - पूर्वं ध्यानात् कृतोऽभ्यास: आसेवनालक्षणो येन स तथाविधः, भावनाभिः ।।३०।। 2010_02 Page #54 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ३७ अवचूरिः - आद्यद्वारमाह - पुव० ।। पूर्वं ध्यानात्प्रथमं कृतोऽभ्यास आसेवनारूपो येन स तथा काभिर्भावनाभिः करणभूताभिः ध्यानस्य धर्मस्य योग्यतामुपैति । ताश्च भावना ज्ञानदर्शनचारित्रवैराग्यनियताः परिच्छिन्नाः ।।३०।। टीका - आद्यद्वारमाह- स्पष्टा ।।३०।। णाणे णिञ्चब्भासो, कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो झाइ सुनिञ्चलमईओ ।।३१।। अर्थलेशः - नाणे गाथा ।। ज्ञाने नित्याभ्यासः क्रियमाणो मनोधारणां मनःस्थिरताम् अन्यञ्च विशुध्यं मनसः शुध्यं करोति । ततोऽनन्तरं ज्ञानगुणज्ञातसारः सुनिश्चलमति: धर्मध्यानं ध्यायति ।।३१।।। दीपिका - ज्ञाने श्रुतज्ञाने नित्याभ्यासोऽशुभचिन्तारोधेन, मनोधारणं विशुद्धिं च सूत्रार्थयोः कुरुते एव । ज्ञानेन गुणानां जीवाजीवाश्रितानां चेतनादीनां पर्यायाणां च क्रमभाविनां ज्ञातसारस्तत्त्वं नित्यानित्यादिरूपं येन स तादृक्, ततः सुनिश्चलमतिर्ध्यायति ।। ३१ ।। १-ज्ञानभावना अवचूर्णिः - ज्ञाने श्रुतज्ञाने, नित्यं सदा, अभ्यास: आसेवनालक्षणः, करोति मनसो धारणम् अशुभव्यापारनिरोधेनावस्थानम्, तथा विशुद्धिं च सूत्रार्थयोः, चशब्दाद्भवनिर्वेदं च, एवं ज्ञानगुणेन ज्ञानमाहात्म्येन ज्ञातः सारो विश्वस्य येन स तथाविधः, सुनिश्चला सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहिता मतिर्यस्य स तथाविधः ।।३१।। ___ अवचूरिः - ज्ञानभावनामाह - नाणे० ।। ज्ञाने श्रुतज्ञाने नित्यं सदा अभ्यास आसेवनालक्षणः करोति। मनसो धारणमशुभव्यापारनिरोधेनाऽवस्थानं तथा विशुद्धिं च विशोधनं सूत्रार्थयोरिति गम्यम् । चशब्दाद्भवनिर्वेद च । एवं ज्ञानगुणेन ज्ञानमाहात्म्येन ज्ञातः सारो विश्वासेन स तथाविधः । ततश्च पश्चाद् ध्यायति सुनिश्चला सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहिता मतिर्यस्य स तथाविधः सन् ।।३१।। टीका - ज्ञानभावनामाह- ज्ञाने श्रुतज्ञाने कृताभ्यासः करोति मनसो धारणम् अशुभव्यापारनिरोधेनावस्थानम् । विशुद्धिं च सूत्रार्थयोः। ज्ञानगुणेन ज्ञात: सारो विश्वस्य येन स तथा। ततो ध्यायति सुनिश्चलमतिकः ।। ३१ ।।। संकाइदोसरहिओ, पसमथेन्जाइगुणगणोवेओ । होइ असंमूढमणो, दंसणसुद्धीए झाणंमि ।।३२।। अर्थलेशः - संकाइ गाथा ।। जीवो दर्शनशुद्धया धर्मध्याने असम्मूढमना अमोहितमना भवति। किं लक्षणो जीवः? शङ्कादिदोषरहितः तथा प्रशमस्थैर्यादिगुणगणोपेतः ।। ३२ ।। दीपिका - प्रश्रमः स्वान्यशास्रे प्रशमो वा तेन स्थैर्यादिगुणगणैश्चोपेतो दर्शनशुद्ध्या ध्यानेऽसम्मूढमना भवति ।। ३२ ।। २ - दर्शनभावना 2010_02 Page #55 -------------------------------------------------------------------------- ________________ ध्यानशतकम् अवचूर्णि: प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः प्रशमस्थैर्यादिगुणोपेतः, इत्थम्भूतः स्यादसम्मूढमनास्तत्त्वान्तरेऽभ्रान्तचितः ।। ३२ ।। ३८ अवचूरिः दर्शनभावनामाह संका० ।। शङ्कादिदोषरहितः प्रकर्षेण श्रमः प्रश्रमः खेदः स्वपरसमयतत्वाधिगमरूपः । स्थैर्यं जिनशासने निःकम्पता आदिशब्दात् प्रभावनादिग्रहः प्रश्रमस्थैर्यादय एव गुणगणास्तेनोपेताऽथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः । इत्थंभूतः स स्यादसंमूढमना तत्त्वान्तरेऽसंभ्रान्तचित्तो दर्शनशुद्धयोक्तया क्व ? ध्याने ||३२|| टीका - दर्शनभावनामाह - प्रशमादिः प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यरूपः, स्थैर्यं जिनशासने निश्चलत्वं तदादिर्गुणगणस्तेनोपेतः, दर्शनशुद्धया ध्यानेऽसम्मूढमना भवति ।। ३२ ।। नव्वकम्माणायाणं, पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए, झाणमयत्तेण य समेइ ।। ३३ ।। अर्थलेशः नव गाथा ।। चारित्रभावनया नवकर्म्मानादानं नवकर्म्मणामग्रहणं स्यात् । पुरातनानां भवान्तरसञ्चितानां कर्म्मणां निर्जरणं क्षपणं स्यात् । शुभानां कर्म्मणाम् आदानं ग्रहणं स्यात् । अपरं धर्म्मध्यानमयत्नेन उपक्रमं विनापि उपैति ||३३|| दीपिका - चारित्रभावनया नवकर्म्मणामनादानमग्रहणम्, पुराणानां विनिर्जरं क्षपणम्, शुभानि पुण्यकर्माणि सातवेद्यादीनि तेषामादानं ग्रहणम्, तथा अयत्नेन ध्यानं समेति लभते ।। २३ । । ३ चारित्रभावना अवचूर्णिः चारित्रभावनया सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासेन, ध्यानं नवकर्मानादानादि चायत्नेन समेति प्राप्नोति ।। ३३ ।। - अवचूरिः - चारित्रभावनामाह नव० ।। नवकर्मानादानम्, पुराणविनिर्जरां चिरन्तनक्षपणाम्, शुभं सातसम्यक्त्वादि तस्यादानं चारित्रभावनया सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासेन ध्यानं चशब्दान्नवकर्मानादानादि चायत्नेन समेति प्राप्नोति ||३३|| टीका चारित्र भावनामाह नवानां कर्मणामनादानं यस्मात् तत् तथा पुराणविनिर्जरम्, शुभानां पुण्यशातादीनां चादानम्, चारित्रभावनया ध्यानमयत्नेन समेति प्राप्नोतीत्यर्थः ।। ३३ ।। - सुविदियजगरसभावो, निस्संगो निब्भओ निरासो य । वेरग्गभावियमणो, झाणंमि सुनिलो होइ ।।३४।। अर्थलेश: - सुवि गाथा ।। जीवो वैराग्यभावितमनाः ध्याने सुनिश्चलो भवति । किं विशिष्ट 2010_02 Page #56 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः जीवः? सुविदितजगत्स्वभावः सुज्ञातजगत्स्वरूपः, अपरं निस्सङ्गः स्नेहरहितः, अपरं निर्भयः तथा निरासः तृष्णारहितः ।।३४।। . दीपिका - सुष्टु विदितो ज्ञातो जगत्स्वभावोऽनित्यतादिरूपो येन, निःसङ्गो नीरागः निराशोऽतृष्णः, चशब्दादक्रोधादिः, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः ।।३४ ।। ४-वैराग्यभावना अवचूर्णिः - निराशंसश्च इहपरलोकाशामुक्तः, चशब्दात्क्रोधादिरहितश्च ।।३४ ।। अवचूरिः - वैराग्यभावनामाह - सुवि० ।। सुविदितजगत्स्वभावः, निःसंगः, निर्भयो निराशश्चेहपरलोकाशाविमुक्तः चशब्दात् क्रोधादिरहितश्च य एवं वैराग्यभाविनमना स ध्याने सुनिश्चलः स्यात् ।।३४।। टीका - वैराग्यभावनामाह - निस्सङ्गो विषयस्नेहरहितः, निर्भयः सप्तभयवर्जितः, निराशः इहपरलोकाशाविमुक्तः, शेषं स्पष्टम् । उक्ता भावनाः ।।३४।।। निझं चिय जुवइपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं वियणं भणियं, विसेसओ झाणकालंमि ।।३५।। अर्थलेशः - भावनाद्वारं व्याख्यातम्, देशद्वारमाह - निचं गाथा ।। यतेः साधोर्नित्यमपि युवतिपशुनपुंसककुशीलवजितं स्थानं भणितं भवति । किं विशिष्टं स्थानम् ? विजनं लोकरहितं ध्यानकाले विशेषतः । एवंविधं स्थानं भणितम् ।।३५ ।। जूईय-रसोल-मेंठा वट्टा उब्भामगादिणो जे य । एए होंति कुसीला वज्जेयव्वा पयत्तेणं ।।६।। जूइय गाथा ।। एते कुशीला भवन्ति । साधुना एते यत्नेन परिवर्जयितव्याः । एते के? द्यूती द्यूतकारो युवतिर्वा । रसोला राज्ञो रसवतीकाराः, तत्र मांसादिसंस्कारादेते कुशीलाः। मिंठा हस्तिपालाः, चट्टा लेखशालिका ते हास्यशीला अतः कुशीलाः । उद्भ्रामकाः तालाकुट्टनकारिणः यद्वा नटविटा: इत्यादयो ये धर्मरहितास्ते कुशीलाः स्युः ।।३६ ।। दीपिका - अथ देशद्वारम् - यतेनित्यमपि युवत्यादिवर्जितं विजनं स्थानं भणितम्, विशेषतो ध्यानकाले । तत्र कुशीला द्यूतिमुख्याः, उक्तं च, 'जूइयरसोलमिंठा, चट्टा उन्भामगाइणो जे य । एए हुंति कुसीला, वज्जेयव्वा पयत्तेणं'।१। द्यूतिनो - द्यूतकाराः, रसोला: - स्थानपाला आरक्षकाद्याः, रसोला: - कल्पपाला वा , मिंठा - 2010_02 Page #57 -------------------------------------------------------------------------- ________________ ४० ध्यानशतकम् अश्वेभाधुपासकाः। चट्टाछात्रदासादयः। उद्भ्रामकाः - स्वैरिणः, आदिशब्दाद् याचकादयश्च, एते कुशीला उच्यन्ते । एतदवशीकृतयोगानां स्थानम् ।। ३५ ।। अवचूर्णिः - देश[द्वार]माह- नित्यमेव, न केवलं ध्यानकाले, कुशीला: द्यूतकारादयः, स्थान युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनम् ।।३५ ।। __ अवचूरिः - मूलद्वारं गतम्, देशमाह - निचं० ।। नित्यमेव न केवलं ध्यानकाले युवतिपशुनपुंसककुशीलपरिवर्जितं कुशीला द्यूतकारादयो यते: साधोः स्थानं युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितमहद्भिः । इदमेवंभूतं नित्यमेव विशेषतो ध्यानकाले परिणतो योगादिनाऽन्यत्र ध्यानस्याराधयितुमशक्यत्वात् ।।३५ ।। टीका - देशद्वारमाह- स्पष्टा ।। ३५।। थिरकयजोगाणं पुण मुणीण झाणे सुनिञ्चलमणाणं । गामंमि जणाइण्णे, सुण्णे रण्णे व ण विसेसो ।।३६।। अर्थलेशः - थिर गाथा ।। पुनर्मुनीनां ध्याने सुनिश्चलमनसां जनाकीर्णे लोकव्याकुले ग्रामे शून्यगृहे वा अरण्ये वा शून्यवनमध्ये विशेषो न भवति। किं विशिष्टानां मुनीनाम्? स्थिरकृतयोगानां निश्चलीकृतमनोवाक्कायव्यापाराणाम् ।।३७ ।। दीपिका - स्थिरा: संहननधृतिभ्याम्, तथा कृता योगा ज्ञानादिभावनादिव्यापाराः सत्त्वसूत्रतपोमुख्या वा यैस्ते अभ्यस्तयोगा इत्यर्थः । स्थिराश्च ते कृतयोगाश्च तेषाम्, मुनीनां ध्याने, सुष्ठु निश्चलमनसाम्, जनैराकीणे पूर्णे ग्रामे शून्येऽरण्ये वा न विशेषः ।। ३६ ।। __ अवचूर्णिः - स्थिराः संहननधृतिभ्यां बलवन्तः, कृताः अभ्यस्ताः योगा: ज्ञानादिभावनादिव्यापारा यैस्ते स्थिरकृतयोगास्तेषां, ग्रामे जनाकीणे शून्येऽरण्ये वा ।। ३६ ।। अवचूरिः - इत्थमपरिणतयोगादीनामुक्तमथ परिणतयोगादीनधिकृत्य विशेषमाह - थिर० ।। स्थिराः संहनन-मनोधृतिभ्यां बलवन्तः कृता अभ्यस्ता योगा ज्ञानादिभावनाव्यापाराः स च सूत्रतपप्रभृतयो यैस्ते तथा स्थिराश्च ते योगाश्च तेषां मुनीनां ध्याने धर्मध्याने सुनिश्चलमनसां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः ।।३६ ।। टीका - इदमकृतध्यानाभ्यासानां स्थानमुक्तम्, कृताभ्यासानां त्वाह - स्थिरा धृतिसंहननाभ्यां बलवन्तः कृतयोगाः स्वभ्यस्तज्ञानादिभावनाव्यापारास्तेषां मुनीनां ध्याने सुनिश्चलमतीनाम् ।। ३६ ।। तो जत्थ समाहाणं, होज मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ।। ३७ ।। 2010_02 Page #58 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ४१ अर्थलेशः - तो जत्थ गाथा ।। ततः कारणाद् यत्र स्थाने मनोवाक्काययोगानां समाधानं समाध्यानं- समाधिप्रापणं भवेत् । ध्यानकर्तुः स देशः स्थानकविशेषो योग्यो भवति । किं लक्षणो देशः? भूतोपरोधरहितः भूतानि पृथ्व्यादयो जीवास्तेषामुपरोधो विनाशस्तेन रहित इत्यर्थः ।।३८ ।। दीपिका - यत्र देशे मनोवचनकाययोगानां समाधानं स्वास्थ्यं भवेत् । ननु मनःसमाधिरस्तु, वाक्कायसमाधिभ्यां तु किम् ? तन्मयध्यानाभावात्, उच्यते, तयोः समाधिर्मनोयोगोपकारीति ध्यानं तदात्मकं स्यादेव, यथेदृग्वाग् वाच्येति ध्यात्वा वक्तुर्वाचिकं ध्यानम्, संलीनाङ्गस्याऽस्याऽयतनात्यागः कायिकम्। तथा यो भूतानामुपरोधः संघट्टनादिस्तद्रहितश्च, यथा स देशो ध्यायत उचितः ।।३७।। अवचूर्णिः - आह- वाक्काययोगसमाधानमत्र क्वोपयुज्यते? उच्यते, तत्समाधानं मनोयोगोपकारकम्, ध्यानमपि तदात्मकं स्यादेव, यथा ‘एवंविहा गिरा मे वत्तव्वा एरिसि न वत्तव्वा । इअ वेआलिअवक्कस्स भासओ वाइअं झाणं ।। १।।' तथा'सुसमाहिअकरपायस्स अकज्जे कारणमि जयणाए । किरिआकरणं जं तं काइअझाणं भवे जइणो ।।२।।' भूतोपघातरहितः, भूतानि पृथिव्यादीनि उपरोधः तत्संघट्टनादिलक्षणस्तेन रहितो यः, तथा अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो ध्यायत उचितः ।।३७ ।। ___अवचूरिः - तो ज० ।। ततो यत्र ग्रामादौ स्थाने समाधानं स्वास्थ्यं स्यान्मनोवाक्काययोगानाम् । आह - मनोयोगसमाधानमस्तु वाक्काययोगसमाधानं तत्र क्वोपयुज्यते, न हि तन्मयं ध्यानं भवत्यत्रोच्यते - तत्समाधानं तावन्मनोयोगोपकारकम्, ध्यानमपि च तदात्मकं स्यादेव, यथोक्तम् - __"एवंविहा गिरा मे वत्तव्वा एरिसी न वत्तव्वा । इअ वेआलिअवक्कस्स भासउ वाइअं झाणं ।।१।। तथा - सुसमाहिअकरपायस्स अकज्जे करणंमि जयणाए । किरिआकरणं जं तं काइअझाणं तु भवे जइणो ।।२।। भूतानि पृथिव्यादीनि उपरोधस्तं घट्टनादिलक्षणस्तेन रहितः । एकग्रहे तज्जातीयग्रहणेऽनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च यः स देशो ध्यायत उचित इति शेषः ।।३७ ।। द्वार-२ टीका - यतश्चैवमत आह- भूतोपरोधरहित: भूतानां प्राणिनां उपरोध: उपघातस्तेन रहितः। उपलक्षणत्वादनृतादत्तादानमैथुनपरिग्रहोपघातरहितश्च । गतं देशद्वारम् ।। ३७ ।। कालोऽवि सोचिय, जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवसनिसावेलाइनियमणं झाइणो भणियं ।।३८।। अर्थलेशः - देशद्वारं व्याख्यातम्, कालद्वारमाह कालो गाथा ।। ध्यानकर्तुः स एव कालो योग्यः स्याद् यत्र काले उत्तमं योगसमाधानं मनोवाक्कायव्यापाराणां समाधिप्रापणं लभते तु पुनः ध्यानकर्तुः 2010_02 Page #59 -------------------------------------------------------------------------- ________________ ४२ दिवसनिशादिवेलानियमनं निश्चयकरणं न विद्यते न भणितम् ।। ३९ ।। दीपिका - अथ कालद्वारम् - कालोऽपि स एव ध्यानार्हः यत्र ध्याता योगानां समाधानमुत्तमं लभते, न तु दिवसनिशादिवेलाया नियमनं नियन्त्रणं ध्यायिनो भणितम् ।। ३८ ।। द्वा० ३ कालोऽपि स एव ध्यानोचितः ।। ३८ ।। अवचूर्णि अवचूरि कालमाह- कालो० ।। कालोऽपि स एव ध्यानोचित इति गम्यम् । यत्र काले योगसमाधानं मनोयोगादिस्वास्थ्यं प्रधानं लभते, न तु नैव दिवसनिशावेलानियमनं ध्यायिनो भणितम् ।। ३८ ।। गतं द्वारम् ३ । टीका - गतं देशद्वारम्, कालद्वारमाह- स्पष्टा, नवरं वेला मुहूर्तादि ।। ३८ ।। जयि देहावस्था, जिया ण झाणोवरोहिणी होइ । झाइज्जा तदवत्थो, ठिओ निसण्णो निवण्णो वा ।। ३९ ।। - अर्थलेश: कालद्वारं व्याख्यातम्, अथासनविशेषद्वारमाह जयि गाथा || जीवानां यैव देहावस्था पर्यंकाद्यासनस्थितिः ध्यानोपरोधिनी ध्यानसाधनकारणं भवति । साधुः तदवस्थः तस्याम् अवस्थायां पर्यङ्काद्यासनरूपायां स्थितः सन् स्थित ऊर्ध्वस्थानेन निषन्नुपविष्टो वा निविण्णः शयितो वा ध्यायेद् ध्यानं कुर्यात् ।। ४० ।। - ध्यानशतकम् दीपिका अथासनद्वारम् - यैव निषण्णतादिरूपा देहावस्था, जिताऽभ्यस्ता, ध्यानस्योपरोधिनी पीडाकारिणी न स्यात्, सैवावस्था यस्य स तदवस्थः, स्थितः कायोत्सर्गे, निषण्ण उपविष्टः, निर्विण्णःशयितो वा ध्यायेत् ।। ३९ ।। अवचूर्णिः आसनमाह - यैव देहावस्था निषण्णादिरूपा जिताऽभ्यस्ता तथानुष्ठीयमाना, न ध्यानोपरोधिनी स्यात् नाधिकृतधर्म्मध्यानपीडाकारी स्यात्, स्थितः कायोत्सर्गेण ईषन्नतादिना, निषन्नः उपविष्टः वीरासनादिना, निर्विन्नः शयितो दण्डायतादिना वा विकल्पार्थे ।। ३९ ।। - - अवचूरिः - आसनविशेषमाह - जच्चि ० । । यैव देहावस्था निषण्णतादिरूपा जिता अभ्यस्ता तथाऽनुष्ठीयमाना न ध्यानोपरोधिनी भवति नाधिकृतधर्मध्यानपीडाकारी स्यादिति ध्यायेत् तदवस्थः स्थितः कायोत्सर्गेण ईषन्नतादिना निषण्ण उपविष्टो वीरासनादिना निविण्णः शयितो दण्डायतादिना वा विकल्पार्थः ।। ३९ ।। टीका आसनविशेषद्वारमाह- यैव देहावस्था जिताऽभ्यस्ता न ध्यानोपरोधिनी ध्यानावारिका भवति, तदवस्थो ध्यानं ध्यायेद् ध्यानं कुर्वीत । स्थितः कायोत्सर्गेण निषण्ण आसीनो वीरासनादिना, निवन्नः सुप्तो दण्डायतादिना ।। ३९ ।। सव्वासु वट्टमाणा, मुणओ जं देसकालचेट्ठासु । वरकेवलाइलाभं, पत्ता बहुसो समियपावा ।। ४० ।। 2010_02 Page #60 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ४३ अर्थलेशः - सव्वासु गाथा ।। यद् यस्मात् कारणाद् मुनयः सर्वासु देशकालावस्थासु वर्तमाना वरकेवलादिलाभं प्राप्ताः। तत्र देशो ग्रामादिः, कालो घटिकादि, चेष्टा पर्यङ्काद्यासनरूपा ज्ञेया । किं विशिष्टा मुनयः? बहुशो बहून् वारान् ध्यानबलेन शमितपापाः ।।४१।। दीपिका - यत: चेष्टा देहावस्था उच्यन्ते । देशश्च कालश्च चेष्टाश्च देशकालचेष्टास्तासु, सर्वासु देशकालचेष्टासु वर्तमानाः शान्तपापाः सन्तो मुनयो वरकेवलज्ञानमनोज्ञानादिलाभं प्राप्ता बहुशः, केवलज्ञानवर्जमनेकवारान् ।।४०।। अवचूर्णिः - अथ- किं देशकाला[सना]नामनियमः? उच्यते- सर्वासु देशकालचेष्टासु, चेष्टा देहावस्था, वर्तमाना मुनयो यद् यस्मात्कारणात् प्रधानकेवलादिलाभं प्राप्ताः, आदेर्मन:पर्यायादिग्रहः, केवलवर्ज बहुशोऽनेकशः, शमितपापाः सन्त: ।।४०।। __ अवचूरिः - किं देशकालासनानामनियमः ? उच्यते- सव्वा० ।। सर्वासु वर्तमाना मुनयो यद् यस्माद् देशकालचेष्टासु चेष्टा देहावस्था गृह्यते । वरकेवलादिलाभं प्राप्ता शमितपापाः ।।४० ।। __टीका - कथं ध्यानस्य देशादीनामनियम इत्याह - स्पष्टा । नवरं चेष्टा देहावस्था ।।४०।। ___तो देसकालचेट्ठानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं, जह होइ तहा पयइयव्वं ।।४१।। अर्थलेशः - तो देस गाथा । ततः कारणात् । समये सिद्धान्ते ध्यानस्य देशकालचेष्टानियमो नास्ति । यथा योगानां समाधानं भवति तथा ध्यानका प्रयतितव्यम् ।।४२।। दीपिका - योगानां मनोवाक्कायानां समाधानं भवति यथा, प्रयतितव्यम् ।।४१ ।। अवचूर्णिः - तस्माद् ।।४१।। अवचूरिः - तो दे० ।। ततो देशकालचेष्टानियमो ध्यानस्य नास्ति समये आगमे किन्तु योगानां समाधानं यथा स्यात् तथा प्रयतितव्यम् ।।४१।। द्वार-४ टीका- [स्पष्टा] ।।४१।। आलंबणाइ वायण-पुच्छण-परियट्टणा-णुचिंताओ । सामाइयाइयाई सद्धम्मावस्सयाई च ।।४२।। अर्थलेशः - आसनविशेषद्वारं व्याख्यातम्, आलम्बनद्वारमाह - आलंबणा गाथा ।। धर्मध्यानस्य तानि आलम्बनानि भवन्ति । एतानि कानि? १-वाचना २-पृच्छना, ३-परिवर्तना, ४-अनुप्रेक्षा, ५-तुशब्दाद्धर्मकथा । एतानि सम्यक्त्वसामायिकश्रुतसामायिकयोरालम्बनानि स्युः, तैहेतुभूतैः तयोर्लभ्यमानत्वात् । सामायिकादीनि सद्धर्मावश्यकानि च । देशविरतिसामायिक-सर्वविरतिसामायिकयोरालम्बनानि स्युः। तैस्तत् प्राप्तेः ।।४३।। 2010_02 Page #61 -------------------------------------------------------------------------- ________________ ४४ ध्यानशतकम् दीपिका - अथालम्बनद्वारम् - १-धर्मध्यानालम्बनानि - सूत्रार्थदानं वाचना, २-शङ्किते सूत्रादौ प्रश्नः ३-गुणनं परिवर्तना ४-मनसा सूत्रार्थचिन्तनम् अनुचिन्ता, अमूनि श्रुतधर्माश्रितानि । अथ चरणधर्माश्रितान्याह - ‘सामा' आदितः प्रतिलेखनादीनि, सद्धर्मश्चारित्रधर्मस्तस्यावश्यकानि ।।४२ ।। अवचूर्णिः - आलम्बनद्वारमाह - वाचना विनेयाय सूत्रार्थदानम्, शङ्किते सूत्रादौ गुरुप्रच्छनं प्रश्नः, परावर्त्तनं पूर्वाधीतस्यैव सूत्रादेरभ्यासकरणम्, अनुप्रेक्षा मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणम्, एतानि श्रुतधर्मानुगतानि वर्त्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि च, अमूनि चरणधर्मानु-गतानि, सामायिक प्रतीतमादिशब्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिसामाचारीपरिग्रहः, सन्ति च तानि चारित्रधर्मावश्यकादीनि चेति विग्रहः, आवश्यकानि नियमतः करणीयानि ।।४२।। अवचूरिः - आलम्बनद्वारमाह - आलं० ।। धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि, वाचना विनेयाय सूत्रर्थदानम्, शङ्किते सूत्रादौ गुरुप्रच्छनं प्रश्नः, परावर्त्तनं पूर्वाधीतस्यैव सूत्रादेरभ्यासकरणम्, अनुप्रेक्षा मनसैवाविस्मरणनिमित्तं सूत्रानुस्मरणम् । एतानि श्रुतधर्मानुगतानि वर्तन्ते तथा सामायिकादीनि सद्धर्मावश्यकानि च इति विग्रहः । आवश्यकानि नियमतः करणीयानि ।।४।। टीका - धर्मध्यानावलम्बनान्याह- धर्मध्यानारोहणार्थमालम्ब्यते इत्यालम्बनानि, सद्धर्मश्चारित्रधर्मस्तस्यावश्यकान्यवश्यकृत्यानि। शेषं स्पष्टम् ।।४२।। विसमंमि समारोहइ, दढदव्वालंबणो जहा पुरिसो । सुत्ताइकयालंबो, तह झाणवरं समारुहइ ।।४३।। अर्थलेशः - विसमंमि गाथा ।। यथा पुरुषो विषममपि प्रासादादिकं दृढद्रव्यालम्बनः सन् दृढ़ निश्चलं द्रव्यं काष्ठरज्ज्वादिरालम्बनं यस्य स एवंविधः समारोहति । तथा साधुरपि सूत्रवाचनादिकृतालम्बनः सन् ध्यानवरं धर्मध्यानं समारोहति ।।४४ ।। दीपिका - विषमे दुर्गादौ, समारोहति सम्यगपरिक्लेशेनोर्ध्वं याति, कः? दृढं बलवत् द्रव्यं रज्ज्वादि, सूत्रादिकृतालम्बनो ध्यानवरं धर्म्यम्, ।। ४३ ।। द्वा० ५ अवचूर्णिः - दृढद्रव्यं रज्ज्वादि ।।४३।। अवचूरिः - विस० ।। विषमे दुःसञ्चरे समारोहति ऊर्ध्वं याति । दृढं बलवद् द्रव्यं रज्ज्वाद्यालम्बनं यस्य स तथाविधः सूत्रादिकृतालम्बनो वाचनादिकृतालम्बनो ध्यानवरं धर्मध्यानमित्यर्थः ।।४३।। द्वार-५ टीका - एषामालम्बनत्वे दृष्टान्तमाह- दृढद्रव्यं रज्ज्वादि ।।४३।। झाणप्पडिवत्तिकमो, होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो, सेसाण जहासमाहीए ।। ४४ ।। 2010_02 Page #62 -------------------------------------------------------------------------- ________________ ४५ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अर्थलेशः - आलम्बनद्वारं व्याख्यातम्, अथ क्रमद्वारमाह - झाण गाथा ।। केवलिनः भवकाले मुक्तिगमनकाले मनोयोगनिग्रहादिक ध्यानप्रतिपत्तिक्रमो भवति । केवली मुक्तौ गच्छन् पूर्वं मनोयोगं रुणद्धि, ततो वचनयोगं तत: काययोगम् एष क्रमः। शेषस्य शुक्लध्यानाद्यभेदद्वयस्य धर्मध्यानस्य च यथासमाधि ध्यानक्रमो ज्ञेयः। कोऽपि पूर्वं मनो रुणद्धि ततो वचनं ततः कायम्, कोऽपि पूर्वं कायं रुणद्धि ततो वचनमनसी, कोऽपि वचनं रुद्ध्वा कायमनसी । एवं यथासमाधि ध्यानक्रमो ज्ञेयः। ।।४५ ।। दीपिका - अथ क्रमद्वारम्- केवलिनो भवस्य काले शेषेऽन्तर्मुहूर्ते शैलेशीक्षणे ध्यानस्य प्रस्तावाच्छुक्लध्यानान्त्यभेदद्वयस्य प्रतिपत्तेः क्रमो मनोयोगनिग्रहादिः, आदितो वाक्कायनिग्रहः। शेषस्य धर्मध्यानस्य शुक्लाद्यभेदयोश्च प्रतिपत्तिोगानाश्रित्य यथासमाधिना प्रतिपत्तिक्रमः, परं प्रायः प्राक्कायवाग्योगरोधस्ततो मनोरोधः ।।४४।। द्वा० ६ अवचूर्णिः - क्रमं धर्मस्य लाघवार्थं शुक्लस्य चाह- ध्यानस्य प्रतिपत्तिक्रमः परिपाटी, पूर्व मनोनिग्रहस्ततो वाग्निग्रहस्तत: काययोगनिग्रहः, अयं क्रमो भवकाले शैलेश्यवस्थान्तर्गतकेवलिन:, शुक्ल एवायं क्रमः, शेषस्य धर्मध्यानप्रतिपत्तुर्यथासमाधिना यथैव स्वास्थ्यं स्यात्तथैव प्रतिपत्तिः ।।४४।।। अवचूरिः - क्रमद्वारे लाघवार्थं धर्मस्य शुक्लस्य च [तमाह - झाण० ।। ध्यानस्य प्रतिपत्तिक्रमः प्रतिपत्तिपरिपाट्यभिधीयते । स भवति मनोयोगनिग्रहादिः, प्रथमं मनोयोगनिग्रहः, ततो] वाग्योगनिग्रहः, ततः काययोगनिग्रहः । अयं क्रमः केवलिनो भवकाले अत्र भवकालशब्देन शैलेश्यवस्थान्तर्गतः अन्तर्मुहूर्तमान एव गृह्यते कालः । अयं शुक्लध्यानक्रमः शेषस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य यथैव स्वास्थ्यं स्यात् तथैव प्रतिपत्तिः ।।४४ ।। द्वार-६ ___टीका - अथ लाघवार्थं धर्मस्य शुक्लस्य च क्रममाह- भवकाले भवसत्के काले - मृत्युसमये मोक्षगमनप्रत्यासन्ने शैलेश्यवस्थारूपे केवलिनो ध्यानक्रमः। शेषस्य धर्मध्यानप्रतिपत्तुर्यथासमाधिना यथास्वास्थ्यं स्यात्तथा क्रमः ।। ४४ ।। सुनिउणमणाइणिहणं, भूयहियं भूयभावणमहग्यं । अमियमजियं महत्थं, महाणुभावं महाविसयं ।। ४५।। झाइज्जा निरवजं, जिणाणआणं जगप्पईवाणं । अणिउणजणदुण्णेयं, नयभंगपमाणगमगहणं ।।४६।। अर्थलेशः - आणविजयमवाए, विवागसंठाण, उ य बोधव्वा । एए चत्तारि पया, जायव्वा धम्मझाणस्स ।।४६।। क्रमद्वारं व्याख्यातम्, अथ ध्यातव्यद्वारमाह - धर्मध्यानस्य एतानि चत्वारि पदानि ध्यातव्यानि 2010_02 Page #63 -------------------------------------------------------------------------- ________________ ४६ ध्यानशतकम् बोधव्यानि भवन्ति । एतानि कानि ? १-आज्ञाविचयो जिनाज्ञाया अभ्यासः, २-अपायविचयः सांसारिक जीवानां दुःखचिन्तनम्, ३-विपाकविचयः कर्मस्वरूपचिन्तनम्, ४-संस्थानविचयः लोकस्वरूपचिन्तनम् । अर्थतेषां चतुर्णां पदानां व्याख्या ।।४६।। सुणिऊण गाथा।। झाइजा गाथा ।। सुधीरेवंविधां जिनानामाज्ञां ध्यायेत् । किं विशिष्टाम् आज्ञाम्? सुनिपुणाम् अतिदक्षां जीवादितत्त्वप्ररूपकत्वात्, [त]था अनादिनिधनां महाविदेहेषु सदैव विद्यमानत्वात्, तथा भूतहितां भूतेभ्यो जीवेभ्यो हितकारिणी, अपरं भूतभावनां भूतानां-जीवानां भावनाविचारणा यत्र ताम्, तथा अन| निगोदादिविचारज्ञापकत्वान्मूल्यरहिताम् अमूल्यामित्यऽर्थः, अपरं महानुभावां मुक्त्यादिसौख्यदायकत्वात् महत्प्रभावाम्, तथा महाविषयाम् अनन्तजीवप्रकाशकत्वात् महान् विषयो गोचरो यस्यास्तां महाविषयाम्, अपरं निरवद्यां नि:पापाम्। किं विशिष्टानां जिनानाम् ? जगत्प्रदीपानाम् । किं विशिष्टाम् आज्ञाम् ? अनिपुणजनदुर्जेयां मूर्खजनैः ज्ञातुमशक्याम्, तथा नयभङ्गप्रमाणगमगहनां नया नैगमादयः सप्त तेषां भङ्गाः सप्तशतानि, प्रमाणे द्वे प्रत्यक्षपरोक्षरूपे, गमा सदृक्पाठाः एतैः प्रकारैर्गहनां ज्ञानं विना ज्ञातुमशक्याम् ।।४७-४८।। दीपिका - अथ ध्यातव्यमाज्ञाविचय१अपायविचयरविपाकविचय३संस्थानविचय४भेदाच्चतुर्द्धा, तत्र विचयश्चिन्तनेन परिचय: क्रमेणाह - सुनिपुणां सूक्ष्मद्रव्यादिदर्शकत्वात्, अनादिनिधनाम् अर्थतः शाश्वताम्, भूतहितां भूतं - सत्यं भाव्यते अनया सा भूतभावना स्याद्वादवादिनी ताम् अनाम् अमूल्याम्, अमिताम् एकैकसूत्रस्यानन्तार्थत्वात्, अजितां कुतीर्थिकैः, महान् प्रधानोऽर्थो यस्याः पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वात्रयमयत्वाञ्च, महान् प्रभूतोऽनुभावो यस्याश्चतुर्दशपूर्विणां सर्वलब्धिमत्वात् ताम्, महाविषयां सर्वद्रव्यविषयत्वात् ।।४५।। निरवद्यां द्वात्रिंशदलीकादिदोषाभावात्, ईदृशां जगत्प्रदीपानां जिनानामाज्ञाप्यन्ते सत्कर्माण्यनया जीवा इत्याज्ञा तामाज्ञां वाचम्। अनिपुणजनदुर्जेयाम्, नया नैगमाद्याः, भङ्गा एकविधाद्याः, प्रमाणानि प्रत्यक्षादीनि, गमाः सदृक्पाठाः तैर्गहनाम् ।।४६।। अवचूर्णिः - ध्यातव्यं चतुर्धा- आज्ञाऽपायविपाकसंस्थानविचयभेदात्, तदेवाह- 'आणा' इयं गाथान्यकर्तृकी । तत्राद्यमाह- सुनैपुण्यं च सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाञ्च, अनाद्यनिधनां द्रव्यार्थादेशात्, भूतहितां भूताः प्राणिनस्तेषां हितां पथ्यां 'सव्वे जीवा न हंतव्वा' इत्यादि- भूतभावनां भूतं -सत्यं भाव्यतेऽनयेति भूतभावना - अनेकान्तपरिच्छेदात्मिका, भूतानां वा सत्त्वानां चिलातीपुत्रादीनामिव भावना - वासना यस्याः सा तथा ताम्, अनामविद्यमानमूल्याम्, अथवा ऋणघ्नाम्, अमितामपरिमितार्थाम्, यथा 'सव्वनईणं जा हुज वालुया सव्वुदहीण जं उदयं । इत्तोवि अणंतगुणो अत्थो इक्कस्स सुत्तस्स ।। १ ।।' 2010 02 Page #64 -------------------------------------------------------------------------- ________________ ४७ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अमृतां वाऽमृतोपमां मृष्टां पथ्यां वा, यथा 'जिणवयणमोअगस्स उ रत्तिं व दिआ य खज्जमाणस्स । तित्तिं बुहो न वञ्चइ सहस्सोवगूढस्स ।।१।।' तथानरनिरयतिरिअसुरगणसंसारिअसव्वदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गदुहक्खयफलयं ।।२।।' अमृतां सजीवां वा, उपपत्तिक्षमत्वेन, अजितां शेषप्रवचनाज्ञाभिरपराजिताम्, यथा 'जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं। सेसवयणेहिं अजिअं जिणिंदवयणं महाविसयं ।।१।।' महा● पूर्वापराविरोधित्वानुयोगद्वारात्मकत्वान्नयगर्भत्वाञ्च, यदा महः पूजा तत्र तिष्ठतीति महस्था [ताम्] यथा - 'सव्वसुरासुरमाणुसजोइसवंतरसुपूइअं णाणं । जेणेह गणहराणं छुहति चुन्ने सुरिंदावि ।।१।।' महान् प्रधानः प्रभूतो वाऽनुभावः सामर्थ्यादिलक्षणो यस्याः सा तथा ताम्, प्रधानत्वं चतुर्दशपूर्वविदो लब्धिसम्पन्नत्वात्, प्रभूतत्वं च [प्रभूतकार्यकरणाद्, उक्तं च-] ‘पहू णं चउद्दसपुव्वी घडाओ घडसहस्सं करित्तए' इत्यादि, परत्र यथा 'उववाओ लंतगंमि चउदसपुव्वीस्स होइ उ जहन्नो । उक्कोसो सवढे सिद्धिगमो वा अकम्मस्स ।।१।।' महाविषयां सर्वद्रव्य[व्यादि]विषयत्वात् ।।४५।। आज्ञां वचनलक्षणाम्, नया नैगमादयस्तथा भङ्गा भङ्गकाः, प्रमाणानि द्रव्यादीनि, गमाश्चतुर्विंशतिदण्डकादयः किञ्चिद्विसदृशाः सूत्रमार्गा वा, तैर्गहना ताम् ।।४६।। अवचूरिः - अथ ध्यातव्यमाह, तञ्चतुर्भेदम् आज्ञाऽपाय-विपाक-संस्थानविचयभेदात् । तदेवाहआणा० गाथेयमन्यकर्तृकी । तत्राद्यमाह- सुनि० ।। सुनिपुणाम् आज्ञामिति योगः नैपुण्यं च सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च । उक्तं च - "सुयनाथमि नेउण्णं केवले तयणंतरं । अप्पणो सेसगाणं च जम्हा तं परिभावणं ।।" अनाद्यनिधनाम् द्रव्यार्थादेशात्, भूतहितां भूताः प्राणिनस्तेषां हितां पथ्याम् - "सव्वे जीवा न हंतव्वा" इत्यादि, भूतभावनां भूतं सत्यं भाव्यतेऽनयेति भूतभावना अनेकान्तपरिच्छेदात्मिका, 2010_02 Page #65 -------------------------------------------------------------------------- ________________ ४८ ध्यानशतकम् भूतानां वा सत्त्वानां चिलातीपुत्रादीनामिव भावना वासना यस्याः सा तथा ताम्, अनर्घाम् अविद्यमानमूल्याम् अथवा ऋणध्नाम् ऋणं कर्म तद्ध्नाम्, अमितामपरिमितां यथा - "सव्वनईणं जा होज्ज वालुया सव्वउदहीण जं उदयं । इतो वि अणंतगुणो अत्थो इक्कस्स सुत्तस्स ।।" अमृतां वा अमृतोपमा मृष्टां पथ्यां वा यथा"जिणवयणमोदगस्स उ रत्तिं य दिवा य खज्जमाणस्स । तितिं बुहो न वच्चइ हेउसहस्सोवगूढस्स ।। नरनिरयतिरियसुरगण संसारियसव्वदुक्ख-रोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयं फलदं ।।" अमृतां सजीवां वा उपपत्तिक्षमत्वेन अजितां शेषप्रवचनाज्ञाभिरपराजिताम्, यथा - “जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं । सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ।।" महान् प्रधानोऽर्थो यस्याः तथा तां पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाच्च प्रधानां यद्वा महा पूजा तत्र तिष्ठतीति महास्था, यथा - "सव्वसुरासुरमाणुस-जोइसवंतरसुपूइयं णाणं । जेणेह गणहराणं, छुहंति चुण्णे सुरिंदावि ।।" महान् प्रधानः प्रभूतो वाऽनुभावः सामर्थ्यादिलक्षणो यस्याः सा तथा ताम्, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च “पभू णं चोद्दसपुव्वी घडाओ घडसहस्सं करित्तए" इत्यादि, परत्र, यथा - "उववाओ लंतगंमि, चोद्दस पुव्वीस्स होइ उ जहण्णो । उक्कोसो सव्वटे, सिद्धिगमो वा अकम्मस्स ।।" . महाविषयां सकलद्रव्यादिविषयत्वात् ।।४५।।। झाइ० ।। ध्यायेदिति सर्वपदक्रिया । निरवद्यामनृतादिद्वात्रिंशद्दोषावद्यरहितत्वात् जिनानामाज्ञां वचनलक्षणामनिपुणजनदुर्जेयाम्, नयाश्च भङ्गाश्च प्रमाणानि च गमाश्च तैर्गहना गह्वरा ताम्, नया नैगमादयो, भङ्गाः भङ्गकाः, प्रमाणानि द्रव्यादीनि यथानुयोगद्वारेषु, गमाश्चतुर्विंशतिदएकादयः, कारणवशतो वा किञ्चित्सदृशाः सूत्रमार्गा यथा षड्जीवनिकायादौ ।।४६।। टीका - अथ ध्यातव्यम्, तञ्चतुर्धा आज्ञापायविपाकसंस्थानविचयभेदात् । आज्ञादीनां विविधो विशिष्टो वा चयः उपचयः। तत्राद्यभेदमाह __ आज्ञां द्वादशाङ्गीरूपां जिनानां जगत्प्रदीपानां ध्यायेत् । कथम्भूताम्? सुनिपुणां सूक्ष्मार्थप्रकाशकत्वात्। अनाद्यनिधनां द्वादशाङ्गीं न कदाचिन्नासीदित्यादि । भूतहितां प्राणिदयाप्रधानाम्। भूतभावनां भूतानां चिलातीपुत्रादीनामिव भावना वासना यस्या द्वादशाङ्गीवचनमात्रश्रुतेः सकाशात् सा तथा ताम् । अनाममूल्याम्, असङ्कल्पिताऽचिन्तितफलप्रदत्वात् । अमिताम् अपरिमितार्थाम्, अमृतां वा अमृतोपमाम्, अमरत्वदायकत्वात्। अजितां कुमतसिद्धान्तैः । महा● प्रधानार्थाम्, पूर्वापराविरोधित्वात् । महानुभावां महाप्रभावाम् - 'पहू णं चउदसपुव्वी घडाउ घडसहस्सं करित्तए' इत्यादि। महाविषयां सर्वद्रव्यविषयां - ‘दव्वउ णं सुयनाणी उवउत्तो सव्वदव्वाणि जाणइ' इत्यादि । निरवद्यां नि:पापाम् । अनिपुणजनदुर्जेयाम् । नयभङ्गप्रमाणगमगहनाम्, नया नैगमाद्याः, भङ्गा भङ्गकाः, प्रमाणानि प्रत्यक्षादीनि गमाः सदृशपाठा: तैर्गहनां कष्टावबोधाम्। ।।४५-४६।। 2010_02 Page #66 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः तत्थ य मइदोब्बलेणं, तव्विहायरियविरहओ वावि । यगहणत्तणेण य, णाणावरणोदएणं च ।।४७।। हेऊदाहरणासंभवे य, सइ सुट्टु जं न बुज्झेज्जा | सव्वण्णुमयमवितहं, तहावि तं चिंतए मइमं ।।४८ ।। अर्थलेश: तत्थ य गाथा ।। हेऊ गाथा ।। एतैः प्रकारैः सद्भिः साधुः श्राद्धा वा यद्वस्तु सुप्रकारेण न बुध्यते मतिमान् तथापि तद्वस्तु सर्वज्ञमतं सर्वज्ञभाषितम् अवितथं सत्यं मन्यते । तैः कैः प्रकारैः ? तत्र वस्तुनि मतिदौर्बल्येन तुच्छबुद्धिः तया, अपरं तद्विधाचार्याभावतश्चापि तथा ज्ञेयगहनत्वेन ज्ञेयानां निगोदादिपदार्थानां गहनत्वेन च अन्यज्ज्ञानावरणोदयेन, अपरं हेतुउदाहरणयोरसम्भवे सति ।।४९-५० ।। - दीपिका - तत्राज्ञायां मतिदौर्बल्येन तद्विधः सम्यग् व्याख्याता आचार्यस्तस्य विरहतोऽभावाज्जेयार्थस्य गहनत्वेन ज्ञानावरणोदयेन च हेतुर्वयादेर्धूमवत्त्वादिः, उदाहरणं चरितकल्पितभेदम्, तयोरसम्भवे सति, सुष्ठु यद्वस्तु न बुध्यते तथापि तद्वस्तु सर्वज्ञमतमित्यवितथं चिन्तयेन् मतिमान् ।।४७-४८ ।। ४९ अवचूर्णिः - तत्र तस्यामाज्ञायां मतिदौर्बल्येन बुद्धेः सम्यगर्थानवधारणेन, ज्ञेयं धर्म्मास्तिकायादि, तद्गहनत्वेन च ।।४७।। कञ्चन पदार्थं प्रति हेतूदाहरणासम्भवः तस्मिन् सति, तत्र हेतुः कारको व्यञ्जकश्च, उदाहरणं चरितकल्पितभेदम्, तथापि तदबोधकारणे सत्यनवगच्छन्नपि तत् मतं चिन्तयेन्मतिमान् ||४८ ।। अवचूरिः - तत्थ० ।। १ - तत्र च मतिदौर्बल्येन बुद्धेः सम्यगर्थानवधारणेनेत्यर्थः, २-तद्विधाचार्यविरहतोऽविपरीततत्त्वप्रतिपादनकुशलः आचार्यस्तदभावादित्यर्थः, ३- ज्ञेयगहनत्वेन च ज्ञेयं धर्मास्तिकायादि, ४ - ज्ञानावरणोदयेन च ज्ञानावरणोदयादेवानन्तरोक्तं मतिदौर्बल्यादित्रयं स्यात् ततश्च तदभिधाने न युक्तममीषामभिधानम् ? न, तत्कार्यस्यैव सङ्क्षेप-विस्तरत उपाधिभेदेनोक्तत्वात् ।।४७।। अर्थलेशः हे० ।। ५-६ - हेतुः कारको व्यञ्जकश्च उदाहरणं चरितकल्पितभेदम्, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः कञ्चन पदार्थं प्रति हेतूदाहरणासम्भवात् तस्मिन् सति यद् वस्तुजातं न सुष्ठु बुद्ध्येत नातीवावगच्छेत् सर्वज्ञमतमवितथं तथापि तदबोधकारणे सत्यनवगच्छन्नपि तन्मतं वस्तु वा पर्यालोचयेन्मतिमान् ।।४८ ।। 2010_02 टीका स्पष्टे । नवरं तत्र तस्यामाज्ञायां श्रुतरूपायाम् ।। ४७-४८ ।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य, णण्णहावादिणो तेणं ।।४९ ।। अणु गाथा ।। सुधीरेवं चिन्तयेत् । यद् यस्मात् कारणात् जगत्प्रवरा वीतरागा Page #67 -------------------------------------------------------------------------- ________________ ५० ध्यानशतकम् अनुपकृतपरानुग्रहपरायणा स्युः । उपकारं विनापि मेघसूर्यादिवत् परेषां जीवानाम् अनुग्रहं - प्रसादं कुर्वन्ति। उभयकालं व्याख्याकरणेन सर्वजीवहितकारी जीवाजीवादितत्वप्ररूपणया प्रसादकारका इत्यर्थः तथा जितरागद्वेषमोहाः, तेन कारणेन अन्यथावादिनो न भवन्ति ।।५१।। दीपिका - यज्जिनाः, अनुपकृते परैरुपकारेऽकृतेऽपि, परानुग्रहः कृपा तत्र परायणाः,जगत्प्रवराः, तेन नान्यथावादिनः, राग: प्रीतिः, द्वेषोऽप्रीतिः, मोहोऽज्ञानम्, आज्ञाविचयनामा भेदः ।।४९।। अवचूणिः - रागोऽभिष्वङ्गो द्वेषोऽप्रीतिर्मोहोऽज्ञानम् ।।४९।। अवचूरिः - किमित्येतदेवमित्यत आह - अणु० ।। अनुपकृते परैरवर्तिते सति परानुग्रहपरायणा धर्मोपदेशादिना यद् यस्माज्जिना जगत्प्रवरा जिता रागद्वेषमोहा नान्यथावादिनस्तेन कारणात् ।।४९ ।। टीका - किमित्येतदेवमित्याह- स्पष्टा ।।४९।। रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं । इहपरलोयावाओ, झाइजा वजपरिवजी ।।५।। अर्थलेशः - आज्ञाविचयो व्याख्यातः, अथापायविचयमाह - रागद्दोस गाथा ।। धर्मध्यानध्याता जीवानाम् इह-परलोकापायान् इहलोके कुटुम्बचिन्तादिकष्टानि परलोके नरकादिकष्टानि ध्यायेत् । किं विशिष्टानां जीवानाम्? रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानाम् । किं विशिष्टो धर्मध्यानध्याता ? अवद्यपरिवर्जकः पापपरिहारकर्ता ।।५२।।। दीपिका - आश्रवा मिथ्यात्वाविरतियोगाः । आदिशब्दो रागादिनामनेकभेदवाची, क्रिया: कायिकाद्याः, रागादिषु क्रियासु वर्त्तमानानामिहपरलोकयोरपायान् कष्टानि ध्यायेत् । यथा राग इहभवेऽपि दुःखाय, दृष्टिरागादिभेदस्तु दीर्घभवाय, एवं द्वेषादयोऽपि, अवद्यपरिवर्जी, अपायविचयनामा भेद: २ ।।५० ।। अवचूर्णिः- द्वितीयमाह- रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानामिहपरलोकापायान् ध्यायेद्वर्त्यपरिवर्जी, वय॑मकृत्यं तत्परिवर्जी - अप्रमत्तः, यथा'रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः। महाव्याध्यभिभूतस्य, अपथ्यान्नाभिलाषवत् ।। १ ।। द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ।।२।।' तथा'दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः ।।३।। दोसानलसंतत्तो, इहलोए चेव दुक्खिओ जीवो । परलोगंमि अ पावो, पावइ निरयानलं तत्तो ।।४।। मिच्छत्तमोहिअमई, जीवो इहलोग एव दुक्खाई । निरओवमाइं पावो, पावइ पसमाइगुणहीणो ।।५।। अज्ञानं हि खलु कष्टम्, क्रोधादिभ्योऽपि सर्वपापेभ्यः। अर्थं हितमहितं वा, न वेत्ति येनावृत्तो लोकः ।।६।। 2010_02 Page #68 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः जीवा पाविंति इहं, पाणवहादविरईए पावाए । निअसुअघायणमाई, दोसे जणगरहिए पावा ।।७।। परलोगंमिवि एवं, आसवकिरिआहिं अज्जिए कम्मे । जीवाणं चिरमवाया, निरयाइगईभमंताणं ।। ८ ।। किरिया वट्टमाणा, काइगमाईसु दुक्खिआ जीवा । इह चेव य परलोगे, संसारपवड्डगा भणिया ||९|| एवं रागादिक्रियासु वर्त्तमानानामपायान् ध्यायेत् ||५०|| अवचूरिः - द्वितीयध्यातव्यभेदमाह - राग० ।। रागद्वेषकषाय श्रवादिक्रियासु वर्तमानानामिह - परलोकापायान् ध्यायेत् । वर्ज्यपरिवर्जी वर्ज्यम् अकृत्यं तत्परिवर्जी अप्रमत्तः । यथा रागादिक्रिया - "रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, अपथ्यान्नाभिलाषवत् ।।१।। द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ।।२।। " तथा“दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः ||३|| दोसानलसंसत्तो, इह लोए चेव दुक्खिओ जीवो । परलोगंमि य पावइ, पावो निरयानलं तत्तो ।। ४ । । " कषायाः तदपायाः पुनः “कोहो पीइं पणासेइ ।” इत्यादि । " कोहो य माणो य अणिग्गहीया" इत्यादि । आश्रवा: कर्मबन्धहेतवो मिथ्यात्वादयः तदपाय: "मिच्छत्तमोहियमई, जीवो इहलोग एव दुक्खाई । निरओवमाई पावो, पसमाइगुणहीणो || अज्ञानं हि खलु कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृत्तो लोकः ।। जीवा पाविंति इहं, पाणवहादविरईए पावाए । नियसुयघायणमाई, दोसे जणगरहिए पावे || परलोगंमि वि एवं, आसवकिरियाहि अज्जिए कम्मे । जीवाण चिरमवाया, निरयाइगई भमंताणं ।।” क्रियास्तु कायिक्यादिभेदाः एव तदपायः पुनः " किरियासु वट्टमाणा, काइगमाईसु दुक्खिया जीवा । इह चेव य परलोए संसारपवड्ढगा भणिया ।। " एवं रागादिक्रियासु वर्त्तमानानामपायान् ध्यायेत् ।। ५० ।। टीका द्वितीयं ध्यातव्यभेदमाह- रागद्वेषकषायाश्रवादिक्रियासु, आश्रवाः प्राणातिपाताद्याः, आदिशब्दान्मिथ्यात्वाज्ञानादयः तासु वर्तमानानामिहलोकपरलोकापायान् ध्यायेत् । वर्ज्यपरिवर्जी अप्रमत्त इत्यर्थः ।। ५० ।। - ५१ पयइठिइपएसाणुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं, कम्मविवागं विचिंतेज्जा ।।५१।। अर्थलेशः पय गाथा ।। विपाकविचयमाह । धर्म्मध्यानध्याता कर्म्मविपाकं विचिन्तयेत् । किं विशिष्टं कर्म्मविपाकम् ?' प्रकृतिस्थितिरसप्रदेशानुभावभिन्नं प्रकृतिः कर्मणां स्वभावः, स्थितिः कर्मणः 2010_02 Page #69 -------------------------------------------------------------------------- ________________ ५२ ध्यानशतकम् स्थितिकाल:, रसो मनःपरिणामः तीव्रादिः, प्रदेशः कर्मणां पुद्गलाः तेषामनुभावेन विचारेण भिन्नं भेदं प्राप्तम् । तथा शुभाशुभविभक्तः, अपरं योगानुभावजनितं योगानां मनोनाक्कायव्यापाराणाम् अनुभावेन संयोगेन उत्पादितम् ।।५३।। दीपिका - प्रकृतयः कर्मणां भेदा ज्ञानावरणाद्याः, स्थितिर्जघन्यादिभेदाः। प्रदेशो जीवप्रदेशमिलितकर्मपुद्गलस्कन्धः, अनुभवो रसः, तैभिन्नं भेदापन्नम्, एतञ्चतु पि शुभाशुभाभ्यां विभक्तम् । 'जोगा' योगा मनोवाक्कायाः, अनुभावा जीवगुणा मिथ्यात्वाविरतिकषायास्तैर्जनितम्, कर्मविपाकं कर्मोदयः, विपाकविचयनामा भेदः ३ ।।५१।। अवचूर्णिः - तृतीयमाह - प्रकृत्यादिभेदभिन्नं, शुभाशुभविभक्तं, योगानुभावजनितं, योगा मनोवचनकायाः, अनुभावो जीवगुण एव, स च मिथ्यात्वाविरतिप्रमादकषायास्तै नितम् ।।५१।। अवचूरिः - तृतीयमाह - पय० ।। प्रकृति-स्थिति-प्रदेशाऽनुभावभिन्नं शुभाशुभविभक्तम् प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते, स्थितिः तासामेवावस्थानं जघन्यादिभेदभिन्नम्, प्रदेशशब्देन जीवप्रदेश-पुद्गलादीनां सम्बन्धोऽभिधीयन्ते, अनुभावशब्देन तु विपाकः । एते च प्रकृत्यादयः शुभाशुभभावाः स्युः । योगा मन-वचनकायाः तैरनुभावो जीवगुण एव स च मिथ्यादर्शनाविरति-प्रमाद-कषायाः, तेन च जनितमुत्पादितं कर्मविपाकमुदयं च ।।५१।। टीका - तृतीयमाह - प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्तं शुभाशुभत्वेन स्थापितम्। प्रकृतयो ज्ञानावरणाद्याः, स्थितिस्तासामवस्थानकालः, प्रदेशाः कर्मपुद्गलाः, अनुभावो विपाकः। योगानुभावजनितं मनोयोगादिप्रभावप्रभवं कर्मविपाकं विचिन्तयेदित्यक्षरार्थः ।।५१।। । जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाइं । उप्पायट्ठिइभंगा-इपज्जवा जे य दव्वाणं ।।२।। अर्थलेशः - जिणदेसियाइ गाथा ।। अथ संस्थानविचयमाह - धर्मध्यानध्याता जिनदेशितानि षड्द्रव्याणां लक्षणानि संस्थानासनविधानानि[विधानमानानि] चिन्तयेदिति षष्ठगाथोक्तेन सम्बन्धः । तत्र द्रव्याणि धर्मास्तिकायादीनि, धर्मास्तिकायस्य लक्षणं गतिः। कोऽर्थः? जीवानां पुद्गलानां चासौ गत्युपग्रहकारी मत्स्यानां जलवत् ।१। अधर्मास्तिकायस्य लक्षणं स्थितिः, जीवानां पुद्गलानां चासौ स्थित्युपग्रहकारी मत्स्यानां स्थलवत् ।।२।। आकाशास्तिकायस्य लक्षणम् अवगाहः, सर्वद्रव्याणां स्थानत्वादपां घटवत् ।।३।। पुद्गलास्तिकायस्य लक्षणं मूर्तिवर्णगन्धरसस्पर्शशब्दवत्त्वं पूरणगलनात्मकत्वं च ।।४।। कालस्य लक्षणमतिक्रमणवत्त्वम् ।।५।। एतान्यऽजीवाः। जीवास्तिकायलक्षणं चेतनत्वम् ।।६।। संस्थानम् आकारः। स लोकाकाशस्य, तत्र वर्तिनां धर्माधर्मास्तिकायनैश्चयिककालानाम्, केवलिसमुद्धातगतस्य लोकपूर्तिसमये जीवस्य, कटिदत्तकरवैशाखसंस्थानस्थितपुरुषतुल्यः। वैशाखसंस्थानं 2010_02 Page #70 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः विस्तारितपादाभ्यां स्यात् । समयावलिकादिकस्य व्यावहारिककालस्य संस्थानं नृक्षेत्रतुल्यम् अल्पं सूर्यचारप्रभवत्वात् सूर्यचारश्च नृक्षेत्र एव। अन्यत्र पल्योपमादिव्यवहारः एतदपेक्षया ज्ञेयः । पुद्गलानां संस्थानं वृत्त-व्यस्रादि । देहस्थितजीवानां समचतुरस्रादिः । आसनमाधारः तच्च धर्मास्तिकायादीनां लोकाकाशम् । विधानानि भेदास्ते च ‘धम्मत्थिकाए' इत्यादि, ‘धम्मत्थिकायदेसे धम्मत्थिकायपएसे' इत्यादि । मानानि प्रमाणानि । यथा धर्माधर्मी लोकाकाशप्रमाणौ, आकाशं लोकालोकव्यापि, लोकाकाशम् एको जीवश्च सममात्रा, अणुरेकप्रदेशस्थायी, प्रदेशो निरंशो भाग, कालो नृक्षेत्रमानः 'उप्पायठिई'त्यादिव्याख्या ये च द्रव्याणामुत्पादस्थितिभङ्गाश्च पर्यायास्तान् चिन्तयेत् । कथं सर्ववस्तु उत्पादव्ययध्रौव्यात्मकम्? यथा स्वर्णं घटत्वेन भग्नं मौलित्वेनोत्पन्नं स्वर्णत्वेन स्थिरमेव । गोरसं पयस्त्वेन नष्टं दधित्वेनोत्पन्नं गोरसत्वेन स्थिरम्। एवं धर्मास्तिकायादयोऽपि विवक्षितसमयसम्बन्धापेक्षयोत्पन्नाः, अतीतसमयापेक्षया विनष्टाः, द्रव्यत्वेन तु स्थिराः । आदितो गुरुलघ्वादिपर्यायान् चिन्तयेत् ।।५४ ।। दीपिका - जिनदेशितानि जिनोक्तानि, षण्णां द्रव्याणां लक्षणसंस्थानासनविधानमानादीनि, चिन्तयेदिति षष्ठगाथोक्तेन सह सम्बन्धः। तत्र द्रव्याणि धर्मास्तिकायादीनि । धर्मास्तिकायस्य लक्षणं गतिः, कोऽर्थः ? जीवानां पुद्गलानां चाऽसौ गत्युपग्रहकारी मत्स्यानां जलवत् १। अधर्मास्तिकायस्य लक्षणं स्थितिः, जीवानां पुद्गलानां चासौ स्थित्युपग्रहकारी, मत्स्यानां स्थलवत् २। आकाशास्तिकायस्य लक्षणमवगाहः, सर्वद्रव्याणां स्थानत्वादपां घटवत् ३ । पुद्गलास्तिकायस्य लक्षणं मूर्तवर्णगन्धरसस्पर्शशब्दवत्त्वं पूरणगलनात्मकं च ४। कालस्य लक्षणमतिक्रमणवत्त्वम् ५। एतान्यजीवाः। जीवास्तिकायलक्षणं चैतन्यम् ६। संस्थानम् आकारः, स लोकाकाशस्य तत्रवर्तिनां धर्माधर्मास्तिकायनैश्चयिककालानां केवलिसमुद्धातगतस्य लोकपूर्तिसमये जीवस्य कटिदत्तकरवैशाखसंस्थानस्थितपुरुषतुल्यः। वैशाखसंस्थानं विस्तारितपादाभ्यां स्यात् । समयावलिकादिकस्य व्यावहारिककालस्य संस्थानं नृक्षेत्रतुल्यं सूर्यचारप्रभवत्वात्, सूर्यचारश्च नृक्षेत्र एव, अन्यत्र पल्योपमादिव्यवहारः, एतदपेक्षया ज्ञेयः। पुद्गलानां संस्थानं वृत्त-त्र्यस्रादि । देहस्थितजीवानां समचतुरस्रादि। आसनमाधारः, तञ्च धर्मास्तिकायादीनां लोकाकाशम् । विधानानि भेदास्ते च 'धम्मत्थिकाए' इत्यादि, 'धम्मत्थिकायदेसे धम्मत्थिकायपएसे' इत्यादि। मानानि प्रमाणानि, यथा धर्माधर्माकाशलोकास्तिकाया एको जीवश्च सममात्राः, अणुरेकप्रदेशस्थायी प्रदेशो निरंशो भागः। कालो नृक्षेत्रमानः। 'उप्पायठिई'त्यादि व्याख्या - ये च द्रव्याणां उत्पादस्थितिभङ्गादिपर्यायास्तान् चिन्तयेत्, कथम्? सर्वं वस्तु उत्पादव्ययध्रौव्यात्मकम्, यथा स्वर्ण घटत्वेन भग्नं मौलित्वेनोत्पन्नं सुवर्णत्वेन स्थिरमेव। गोरसं पयस्त्वेन नष्टं दधित्वेनोत्पन्नं गोरसत्वेन स्थिरम् । एवं धर्मास्तिकायादयोऽपि विवक्षितसमयसम्बन्धापेक्षयोत्पन्नाः, अतीतसमयापेक्षया विनष्टाः, द्रव्यत्वेन तु स्थिराः । आदितोऽगुरुलघ्वादिपर्यायान् चिन्तयेत् ।।५२।। अवचूर्णिः - चतुर्थमाह - जिनदेशितानि लक्षणसंस्थानासनविधानमानानि, विचिन्तयेदिति वक्ष्यति 2010_02 Page #71 -------------------------------------------------------------------------- ________________ ५४ ध्यानशतकम् षष्ठ्यांषिष्ठ]गाथायाम्, द्रव्याणामिति प्रतिपदमायोज्यम्, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थानं परिमण्डलाद्यजीवानाम्, जीवशरीराणां च समचतुरस्रादि, कालस्य मनुष्यक्षेत्राकृतिः, सूर्यादिक्रियाऽभिव्यङ्गम्यो हि काल: किल मनुष्यक्षेत्र एव वर्त्तते, अतो य एवास्याकारः स एव कालस्योपचारतो विज्ञेयः, धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयम्, तथा आसनानि आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा, तथा विधानानि धर्मादीनाम्, यथा-'धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसे' इत्यादि, तथा मानानि धर्मादीनामेवात्मीयानि, तथा उत्पादस्थितिभङ्गादिपर्याया ये च द्रव्याणां धर्मास्तिकायादीनां तान् विचिन्तयेत्, तत्र धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकाय द्रव्यात्मना तु नित्यः, आदिशब्दादगुरुलघ्वादिपर्यायपरिग्रहः ।। ५२ ।। • अवचूरिः - चतुर्थमाह - जिण० ।। जिनदेशितानि लक्षण-संस्थानाऽसन-विधान-मानानि विचिन्तयेद् वक्ष्यति षष्ठ्यां [षष्ठ] गाथायाम् । द्रव्याणामिति प्रतिपदमाज्यम् । तत्र लक्षणं [धर्मास्तिकायादिद्रव्याणां गत्यादि । संस्थानं पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानाम्, धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयम् । तथाऽऽसनानि आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपणि वा । विधानानि] धर्मास्तिकायादीनामेव भेदान् - यथा, 'धम्मत्थिकाए धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पएसे' इत्यादि । तथा मानानि प्रमाणानि धर्मास्तिकायादीनामेवात्मीयात्मीयानि । तथोत्पाद-स्थिति-भङ्गादिपर्याया ये च द्रव्याणां धर्मास्तिकायादीनां तान् विचिन्तयेत्, धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यन्ते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकाय द्रव्यात्मना तु नित्य, आदिशब्दादगुरुलघ्वादिपर्यायग्रहः ।।५२।। टीका - चतुर्थमाह - जिनदेशितानि लक्षणसंस्थानासनविधानमानानि द्रव्याणां विचिन्तयेदिति षष्ठगाथापर्यन्ते सम्बन्धः । तत्र लक्षणं धर्मास्तिकायादीनां द्रव्याणां गत्यादि । संस्थानं लोकाकाशस्येव धर्माधर्मयोः, जीवानां समचतुरस्रादि, अजीवानां परिमण्डल-वृत्त-त्र्यस्र-चतुरस्रा-ऽऽयतरूपम्, कालो मनुष्यक्षेत्राकृतिः, तस्य तत्रैव भावात् । तथा आसनमाधारः सर्वेषां लोकाकाशम् । विधानानि भेदाः धर्मास्तिकायः धर्मास्तिकायदेश: धर्मास्तिकायप्रदेश इत्यादि । तथा एषां मानान्यात्मीयप्रमाणानि। उत्पादस्थितिभङ्गादिपर्यायाश्च ये द्रव्याणां तत्र धर्मास्तिकायो वर्तमानसमयसम्बन्धरूपापेक्षयोत्पद्यते। अतीतसमयसम्बन्धरूपापेक्षया विनश्यति । धर्मास्तिकायद्रव्यात्मना तु नित्यः, एवं सर्वेषाम् ।। ५२।। पंचत्थिकायमइयं, लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं, तिविहमहोलोयभेयाइं ।।५३।। अर्थलेशः - पंचत्थि गाथा ।। सुधीरेवंविधं लोकं विचिन्तयेत् । किं विशिष्टं लोकम् ? पञ्चास्तिकायमयः १-धर्मास्तिकायः, २-अधर्मास्तिकायः, ३-आकाशास्तिकायः, ४-जीवास्तिकायः, ५-पुद्गलास्तिकायः । एतैरस्तिकायैः परिपूर्णमित्यर्थः। तथा अनादिनिधनमाद्यंतरहितम्, अपरं जिनाख्यातं JainEducation International 2010_02 Page #72 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः वीतरागोपदिष्टं तथा नामादिभेदविहितं चतुर्विंशतिस्तवे नामादिभि दृष्टप्रकारैः प्ररूपितं तथा अधोलोकभेदादिभिस्त्रिविधम् - अधोलोकः १, तिर्यग्लोकः २, उर्ध्वलोकः ३, एवं त्रिभेदम् ।।५५ ।।। दीपिका- पञ्चास्तिकायमयम्, अस्तयः प्रदेशास्तेषां कायाः समुदाया अस्तिकायास्ते पञ्च, धर्माधर्माकाशजीवपुद्गलास्तिकायरूपास्तन्मयम्। कालोऽस्तिकायो न, तस्य स्थिरत्वेन प्रदेशचयाभावात्। तथाऽनादिनिधनम्, जिनाख्यातं नामलोकादिपूर्वोक्ताष्टभेदभिन्नमधोलोकादिभेदं त्रिविधं लोकं चिन्तयेत् ।।५३।। अवचूर्णिः - पञ्चास्तिकायमयम्, अस्तिकायाः - धर्मास्तिकायादयस्तेषां चेदं स्वरूपं-- 'जीवानां पुद्गलानां च, गत्युपग्रहकारणम्। धर्मास्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा ।।१।। जीवानां पुद्गलानां च, स्थित्युपष्टम्भकारणम् । अधर्म: पुरुषस्येव, तिष्ठासोरवनिस्समा ।।२।। जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः। बदराणां घटो यद्व-दाकाशमवकाशदम् ।।३। ज्ञानात्मा सर्वभावज्ञः, भोक्ता कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यः जीवः प्रोक्तो जिनागमे ।। ४ ।। स्पर्शरसगन्धवर्ण-शब्दमूर्तस्वभावकाः। सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः ।। ५ ।।' जिनाख्यातमित्यादरख्यापनार्थत्वान्न पुनरुक्तम्, उक्तं च - 'अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।। १ ।।' तथा नामादिभेदभिन्नं - 'नामं ठवणा दविए, खित्ते काले भवे अ भावे अ । पज्जवलोगो अ तहा, अट्ठविहो लोगनिक्खेवो ।। १।।' अर्थः पूर्ववत्, क्षेत्रलोकमधिकृत्याह-त्रिविधमधोलोकादिभेदम् ।। ५३ ।। अवचूरिः - किञ्च - पंच० ।। पञ्चास्तिकायमयं तत्रास्तयः प्रदेशास्तेषां काया, एते च धर्मास्तिकायादयस्तेषां चेदं स्वरूपम्, “जीवानां पुद्गलानां च, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ।। जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिस्समा ।। जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्व-दाकाशमवकाशदम् ।। ज्ञानात्मा सर्वभावज्ञः, भोक्ता कर्ता च कर्मणाम् । नाना संसारिमुक्ताख्यः, जीवः प्रोक्तो जिनागमे ।। स्पर्श-रस-गन्ध-वर्ण-शब्द-मूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः ।। लोकम् अनाद्यनिधनम् जिनाख्यातमित्यादरख्यापनार्थत्वात्, न पुनरुक्तः । तथा नामादिभेदभिन्नम्, “नाम ठवणा दविए, खेत्ते काले भवे अ भावे य । पज्जवलोगो य तहा, अट्ठविहो लोगनिक्खेवो । 2010_02 Page #73 -------------------------------------------------------------------------- ________________ ध्यानशतकम अर्थः पूर्ववत्, क्षेत्रलोकमधिकृत्याह - त्रिविधमधोलोकभेदादिम् ।।५३।। टीका - किञ्च - नामादिभेदविहितं नामस्थापनादिभेदैश्चतुर्विंशतिस्तवे स्थापितम्, त्रिविधमधोलोकोर्ध्वलोकतिर्यग्लोकभेदात् ।।५३।। खिइवलयदीवसागरनरयविमाणभवणाइसंठाणं । वोमाइपइट्ठाणं, निययं लोगट्टिइविहाणं ।। ५४ ।। अर्थलेशः खिइ गाथा ।। सुधीनियतं लोकस्थितिविधानं लोकस्य संस्थानप्रकोरं चिन्तयेत्। किं विशिष्टं लोकस्थितिविधानम्? क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानम् । क्षिति पृथ्वी, वलयानि घनोदधिघनवाततनुवातसंज्ञानि, द्वीपाः सागराश्च असङ्खयेयाः, नरका: सप्त, विमानानि ज्योतिष्कसौधर्मदेवलोकादीनि, भवनानि असुरकुमारादीनाम् आदिशब्दान्मेरुपर्वतादयः पदार्थाः । तेषां संस्थानं रचना यत्र तथा व्योमादिप्रतिष्ठानम् आकाशादिप्रतिष्ठासहितम् ।। ५६ ।। दीपिका- तत्र च - क्षितयो धर्माद्याः ईषत्प्राग्भारान्ताः ८। वलयानि घनोदधिघनतनुवातात्मकानि भूमिसप्तकोपरिक्षेपीणि, द्वीपाब्धयोऽसङ्ख्याः , निरया - नरकाः, विमानानि ज्योतिष्कादीनामनुत्तरान्तानाम्, भवनान्यसुरादीनाम्, आदितो व्यन्तरपुराणि तेषां क्षितिवलयादीनां संस्थानमाकारविशेषं, ('वोमाइ') आदितो वाय्वादौ प्रतिष्ठानमवस्थितिर्यस्य तद्, नियतं शाश्वतम्, लोकस्थितेविधानं प्रकारस्तच्चिन्तयेत्। उक्त: संस्थानविचयो धर्मध्यानस्य तुर्यो भेदः ४ ।। ५६ ।। __ अवचूर्णिः - तस्मिन्नेव क्षेत्रलोके इदं विचिन्तयेद्- क्षितयो घाद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः, वलयानि घनोदघिघनतनुवातात्मकानि घर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपाः सागराश्चासङ्ख्येयाः, निरयाः सीमन्तकाद्याः, विमानानि ज्योतिष्कादिसम्बन्धीनि, भवनानि असुरादिदशनिकायसम्बन्धीनि, आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः, एतेषां संस्थानं विचिन्तयेत्, तथा व्योम आकाशम्, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिष्ठानमस्येति तत्तथा, लोकस्थितिविधानम्, विधानं प्रकारः, लोकस्य स्थितिमर्यादा तद्विधानम्, नियतं नित्यं शाश्वतं चिन्तयेत् ।।५४ ।। अवचूरिः - किञ्च तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदित्याह - खिइ० ।। क्षितयो घर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः । वलयानि घनोदधि-घनवात-तनुवातात्मकानि घर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः । द्वीपाः । सागराः असंख्येयाः । निरयाः सीमन्तकाद्याः विमानानि द्योतकादिसम्बन्धीनि । भवनानि भवनवास्यालयलक्षणानि । आदिशब्दाद् व्यन्तरनगरग्रहः । एतेषां संस्थानमाकारविशेषलक्षणं चिन्तयेद. व्योम आकाशम, आदिशब्दाद वाय्वादिग्रहः, व्योमादौ प्रतिष्ठानमस्य तत्, लोकस्थितिविधानमिति योगः, विधानं प्रकारः लोकस्य स्थितिः मर्यादा तद्विधानं नियतं नित्यं - शाश्वतं विचिन्तयेत् ।।५४ ।। टीका - इदं च लोकमध्ये चिन्तयेदित्याह - क्षितयो रत्नप्रभाद्याः ईषत्प्राग्भारा च, वलयानि 2010_02 Page #74 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ५७ घनोदधिघनवाततनुवाताख्यानि, द्वीपादि प्रतीतम्, व्योमादिप्रतिष्ठानं नियतं शाश्वतम्। लोकस्थितिविधानं लोकस्थितिप्रकारम् ।।५४।। उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ । जीवमरूविं कारिं, भोइं च सयस्स कम्मस्स ।।५५ ।। अर्थलेशः - उवओ गाथा ।। सुधीर्जीवम् अरुपिणं मनसि कृत्वा ध्यायेत् । किं विशिष्टं जीवम्? उपयोगलक्षणं चेतनालक्षणं तथा अनादिनिधनम्, अपरं शरीरात् अर्थान्तरं पृथक्भूतम्, अपरं स्वकस्य कर्मणो भोक्तारम् ।।५७ ।। दीपिका- प्रसङ्गाद् ध्यातव्यविशेषमाह- उपयोगः साकारानाकारादिलक्षणं यस्य, शरीरादर्थान्तरं पृथग्भूतम्, जीवमरूपिणम्, कर्मणः कर्तारम्, स्वकस्य कर्मणो भोक्तारम् ।।५५ ।। ___ अवचूर्णिः - अर्थान्तरं पृथग्भूतं शरीरात् शरीरेभ्यः ।। ५५ ।।। अवचूरिः - उव० उपयोगलक्षणम् अनाद्यनिधनम् अर्थान्तरं पृथग्भूतम् शरीराद् अरूपिणं कर्तारं कर्मण इति गम्यम्, भोक्तारं स्वस्य कर्मणः ।।५५ ।। टीका- किञ्च - उपयोगश्चैतन्यं तल्लक्षणमनादिनिधनम्, भवप्रवाहापेक्षया नित्यम्, शरीरादर्थान्तरं पृथग्भूतम् जीवमरूपिणम् कारिणम् भोगिनं स्वकस्य कर्मणः ।।५५ ।। तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं ।।५६।। अण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ।। ५७ ।। तस्स य संतरणसहं सम्मइंसणसुबंधणमणहं । णाणमयकण्णधारं, चारित्तमयं महापोयं ।। ५८ ।। संवरकयनिच्छिदं, तवपवणाइद्धजइवणतरवेगं । वेरग्गमग्गपडियं, विसोत्तियावीइनिक्खोभं ।। ५९ ।। आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुत्रं । जंह तं निव्वाणपुरं सिग्घमविग्घेण पाविति ।।६० ।। अर्थलेशः - तस्स य गाथा ।। अण्णाण गाथा ।। सुधीः तस्य जीवस्य एवंविधं संसारसागरं चिन्तयेत् । किं विशिष्टं संसारसागरम् ? स्वकर्माजनितं निजकर्मोपार्जितम्, तथा जन्मादिजलं जन्मजरामरणादिपानीयसहितम्, अपरं कषायपातालं चत्वारकषायाः पातालकलशा यत्र, तथा व्यसनशतश्वापदं कष्टशतजलचरजीवसहितम्, अपरम् इदं मोहावर्त प्रत्यक्षधनधान्यभार्यादिमोहरूपो 2010_02 Page #75 -------------------------------------------------------------------------- ________________ ध्यानशतकम् जलभ्रमिरूप आवतॊ यत्र तथा महाभीमम् अतिरौद्रम्, अपरमज्ञानमारुतेनेरितं संयोगवियोगवीचिसन्तानम्, तथा अणोरपारं पाररहितम्, तथा अशुभम् ।।५८-५९।। तस्स य गाथा ।। संवर गाथा ।। आरोढुं गाथा ।। मुनिवणिजा चारित्रमयं महापोतम् आरुह्य यथा परिनिर्वाणपुरं मुक्तिनगरं यथा शीघ्रं प्राप्नुवन्ति सुधीस्तथा चिन्तयेत् । किं विशिष्टं चारित्रमयं महापोतम् ? तस्य संसारसमुद्रस्य सन्तरणसमर्थः, सम्यग्दर्शनसुबन्धनमहाय॑म् सम्यक्त्वमेव सुष्ठु बन्धनं तेन महाघ - बहुमूल्यम्, अपरं ज्ञानमयकर्णधारम् ज्ञानरूपः कर्णधारो बेडीवाहो यत्र, तथा संवरकृतनिश्छिद्रम्, अपरं तपःपवनाबद्धय[ज]वनतरवेगं तपःपवनेन आबद्धस्तीव्रो वेगो यस्य, तथा वैराग्यमार्गपतितम्, अपरं विश्रोतसिका मनोव्याकुलताभा एव वीचयः ताभिरक्षोभ्यम्, अपरं महाघशीलाङ्गरत्नपरिपूर्णम् ।। ६०-६१-६२।।। दीपिका - तस्य जीवस्य स्वकर्मजनितं संसारसागरं चिन्तयेत्, किम्भूतं सागरम् ? जन्मादिजलं जन्मादय एव जलं यत्र, कषायपातालकलशम्, व्यसनशतश्वापदवन्तम्, 'मण'शब्दो मत्वर्थे, मोह एवावतॊ यत्र । अज्ञानमेव मारुतो वायुस्तेनेरितः प्रेरित: संयोगवियोगरूपो वीचीसन्तान: कल्लोलपरम्परा यस्मिन् तम्, 'अणोरपारं' अनाद्यनन्तम्, अशुभं विचिन्तयेत् ।।५६-५७ ।। तस्य च संसारसागरस्य 'सन्तरणसहं' तरणाय क्षमम्, तथा सम्यग्दर्शनमेव सुबन्धनं यस्य तम्, अनघं नि:पापम्, अनर्घ्यममूल्यं वा, ज्ञानमयः कर्णधारो बेडीवाहो यत्र तम्, चारित्रमयं चारित्रात्मकम्, महापोतम्, संवरेण नि:छिद्रीकृतम्, तपःपवनेनाऽऽविद्धस्य प्रेरितस्य जवनतरः शीघ्रतरो वेगो यस्य तम्, वैराग्यमार्गे पतितम्, विश्रोतसिका अपध्यानं ता एव वीचयस्ताभिनि:क्षोभ्यम्, मुनय एव वणिज आरुह्य, किम्भूतं पोतम्? महा_णि शीलाङ्गानि पृथिव्याद्यारम्भत्यागरूपाणि तान्येव रत्नानि तैः प्रतिपूर्ण भृतम्, यथा परिनिर्वाणपुरं मुक्तिस्तत्पुरं शीघ्रमविघ्नेन प्राप्नुवन्ति ।। ५८-५९-६० ।। अवचूर्णिः - तस्य च जीवस्य स्वकर्मजनितम्, संसारसागरमिति वक्ष्यति, व्यसनशतश्वापदवन्तम्, व्यसनानि दुःखानि द्यूतादीनि वा ।। ५६ ।। अज्ञानमारुतेनेरितः प्रेरितः, संयोगवियोगवीचिसन्तानो यस्मिन् स तथा तम् ।। ५७ ।। अनघम्, ज्ञानमयः कर्णधारः निर्यामकविशेषो यस्मिन् स तथा तम्, चारित्रात्मकं महापोतं विचिन्तयेत् ।। ५८ ।। ___ संवरेण कृतं निश्छिद्रम, तपःपवनेनाऽऽविद्धः प्रेरितः जवनतर: शीघ्रतरो वेगो यस्य स तथा तम्, वैराग्यमार्गे पतितं गतं विस्रोतसिका: अपध्यानानि ।। ५९ ।। मुनिवणिजः, पोत एव विशेष्यते - महाणि शीलाङ्गानि पृथिवीकायसमारम्भपरित्यागादीनि, तान्येव रत्नानि तैः परिपूर्णस्तम्, यथा तत्रिर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा विचिन्तयेत् ।।६० ।। ___ अवचूरिः - तस्स० ।। तस्य जीवस्य स्वकर्मजनितं संसारसागरमिति वक्ष्यति । जन्मादयो 2010_02 Page #76 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः आदेर्जरामरणग्रहः बहुत्वाज्जलमिव जलं यस्मिन्, कषायाः अगाधभवजननसामान्येन पातालमिव पातालम्, व्यसनशतश्वापदवन्तं व्यसनानि दुःखानि द्यूतादीनि वा, 'मणं'ति देशीशब्दो मत्वर्थीयः, मोहावर्त्तम्, विशिष्टभ्रमिजनकत्वाद्, अतिभया-नकम् ।।५६।। ___ अण्णा० ।। अज्ञानमारुतेनेरितः प्रेरितः संयोग-वियोग-वीचिसन्तानो यस्मिन् स तथा तम्, 'अणोरपारं'ति अनाद्यपर्यवसितम्, अशुभं चिन्तयेत्, तस्य गुणरहितस्य जीवस्य ।।५७ ।। तस्स० ।। तस्य च संसारसागरस्य संतरणसहं समर्थम्, सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथा तम्, अनघम् अपापम्, ज्ञानमयः कर्णधारो निर्यामकविशेषो यस्मिन् स तथा तम्, चारित्रमयं चारित्रात्मकं महापोतं विचिन्तयेत् ।।५८।। संव० ।। आश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं स्थगितरन्ध्रमित्यर्थः, तपःपवनस्तेनऽऽविद्धस्य प्रेरितस्य जवनतरः शीघ्रतरो वेगः यस्य स तथा तम्, वैराग्यमेवेष्टपुरप्रापकत्वान्मार्गस्तस्मिन् पतितः गतः, विस्रोतसिका अपध्यानानि ता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचयस्ताभिर्निक्षोभ्यः निष्प्रकम्पस्तम् ।।५९।। आरो० ।। आरुह्य मुनिवणिजोऽतिनिपुणमाय-व्ययपूर्वकं प्रवृतेः । पोत एव विशिष्यते - महा_णि शीलाङ्गानि पृथिवीकायसमारम्भपरित्यागादीनि तान्येव रत्नानि, तैः परिपूर्णस्तम्, यथा तत् प्रक्रान्तं निर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा विचिन्तयेत् ।।६० ।। टीका - तस्य जीवस्य गुणरहितस्य संसारसागरं विचिन्तयेत् । किम्भूतम् ? स्वकर्मजनितं जन्मादिजलं कषायपातालकलशम्। मणशब्दो देश्यो मत्वर्थीय: ततो व्यसनशतश्वापदवन्तं मोहावर्त महाभीमम्। अज्ञानमारुतेरितसंयोगवियोगवीचिसन्तानम्, अणोरपारम् अपारम् अशुभम् ।।५६-५७ ।। तिसृभिः सम्बन्धः । तस्य संसारसागरस्य सन्तरणसमर्थं सम्यग्दर्शनसुबन्धनम्, अनघं नि:पापम्, ज्ञानमयो ज्ञानात्मकः कर्णधारो यत्र तं चारित्रमयं महापोतम्, संवरेण कृतनिच्छिद्रं कृताश्रवरूपच्छिद्रस्थगनम्, तपःपवनस्याविद्धं ताडनं प्रेरणं तेन जवनतरवेगम, वैराग्यमेवेष्टपुरप्रापकत्वान्मार्गस्तत्र पतितम् । विश्रोतसिका अपध्यानाद्यास्ता एव वीचयस्ताभिनि:क्षोभ्यम्, महाऱ्याशीलाङ्गरत्नप्रतिपूर्णमारुह्य मुनिवणिजो यथा तं निर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा चिन्तयेदिति वर्त्तते ।। ५८-५९-६० ।। तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं, जह सोक्खं अक्खयमुर्वेति ।। ६१ ।। अर्थलेशः - तत्थ य गाथा ।। तत्र मुक्तिनगरे जीवा यथा अक्षयसोख्यमुपयाति । किं विशिष्टं सौख्यम् ? त्रिय[त्रिरत्नविनियोगमयं त्रिय[त्रिरत्नानि ज्ञानदर्शनचारित्राणि तेषां विनियोगो व्यापार: तन्मयं तत्सहितमित्यर्थः, तथा एकान्तिकः एको अन्तो संसारस्य यत्र यद्वा एकान्तिकम् एकं सुखमेव न तु दुःखम्, अपरम् अनाबाधं शूलाद्याबाधारहितं तथा स्वाभाविकम्, अपरं निरूपमं धर्मध्याता तथा चिन्तयेत् ।।६३।। दीपिका - तत्र निवृत्तौ, त्रिरत्नी ज्ञानादिका तस्या विनियोगः क्रिया तस्मादुत्पन्नत्वात् तन्मयम्, 2010_02 Page #77 -------------------------------------------------------------------------- ________________ ६० ध्यानशतकम् एकान्तिकम् एकान्तभावि, निराबाधं स्वाभाविकमकृत्रिमम्, शाश्वतम्, निरुपमम्, सौख्यं यथोपयान्ति लभन्ते तथा विचिन्तयेत् ।। ६१ ।। अवचूर्णिः - तत्र च निर्वाणपुरे त्रिरत्नानि ज्ञानादीनि, विनियोगश्चैषां क्रियाकरणम्, ततः प्रसूते: तदात्मकम्, तथैकान्तिकमेकान्तभावि, यथा सौख्यमक्षयमुपयान्ति प्राप्नुवन्ति, क्रिया पूर्ववत् ।। ६१।। अवचूरिः - तत्थ० ।। तत्र च निर्वाणपुरे त्रीणि रत्नानि ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं तदात्मकं ततः प्रसूतेः तथा ऐकान्तिकम् ऐकान्तभावि [निराबाधम् स्वाभाविकं निरूपमम्] यथा सौख्यम् अक्षयमुपयान्ति प्राप्नुवन्ति तथा चिन्तयेत् ।।६१।। टीका - तत्र च निर्वाणपुरे त्रीणि रत्नानि ज्ञानादीनि तेषां विनियोगस्तेन निर्वृत्तं त्रिरत्नमयम्, एकान्तिकम्, निराबाधम्, स्वाभाविकमकृत्रिमम्, निरुपमं यथा सौख्यमक्षयमुपयान्ति गच्छन्ति तथा चिन्तयेत् ।। ६१ ।। किं बहुणा ? सव्वं चिय, जीवाइपयत्थवित्थरोवेयं। सव्वनयसमूहमयं, झाइज्ज़ा समयसब्भावं ।। ६२।। अर्थलेशः - किं बहुणा गाथा ।। किं बहुना प्रोक्तेन? सुधीः सर्वमेव समयसद्भावं सिद्धान्ततत्वं ध्यायेत् । किं विशिष्टं समयसद्भावम्? जीवादिपदार्थविस्तारोपेतं तथा सवर्नयसमूहमयम् ।।६२।। दीपिका - किं बहुनोक्तेन? जीवाजीवादिपदार्थविस्तरोपेतम्, समयसद्भावं सिद्धान्तस्वरूपम् ।। ६२।। उक्तं ध्यातव्यद्वारम्। अवचूर्णिः - किं बहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तरोपेतम्, सर्वनयसमूहात्मकं ध्यायेत्समयसद्भावं सिद्धान्तार्थम्।। ६२ ।। अवचूरिः - किं बहु० ।। किंबहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तारोपेतं सर्वनयसमूहात्मकं ध्यायेत् समयसद्भावं सिद्धान्तार्थम् ।।६२ ।। द्वार-७ टीका - किं बहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तरोपेतम्, सर्वनयसमूहमयं ध्यायेत्। समयसद्भावं सिद्धान्तसारम् ।। ६२ ।। सव्वप्पमायरहिया, मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।। ६३ ।। अर्थलेशः - सव्व गाथा ।। धर्मध्यानस्य ध्यातारो मुनयो भवन्ति । किं विशिष्टा मुनयः ? सर्वप्रमादरहिताः, तथा क्षीणोपशान्तमोहाः, अपरं ज्ञानधनाः। एवंविधा ध्यातारो निर्दिष्टाः ।।६५ ।। दीपिका - अथ ध्यातृद्वारम्- सर्वप्रमादरहिता इत्यप्रमत्ताः क्षीणमोहा उपशान्तमोहाच, मुनयो ज्ञानधना धर्मध्यानस्य ध्यातारः स्युः । अप्रमत्तोपशान्तमोहक्षीणमोहानामेकादशाङ्गविदां प्रायो धर्मध्यानं स्यात् ।। ६३ ।। 2010_02 Page #78 -------------------------------------------------------------------------- ________________ ६१ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अवचूर्णिः - अथ येऽस्य ध्यातारस्तानाह - क्षीणोपशान्तमोहाश्च, चशब्दादन्ये वाऽप्रमादिनो ध्यातारो धर्मध्यानस्य ।।६३।। अवचूरिः - गतं ध्यातव्यद्वारम्, अथ येऽस्य ध्यातारस्तान् आह - सव्व० ।। सर्वप्रमादैः रहिता मुनयः क्षीणोपशान्तमोहाश्च इति क्षीणमोहा उपशान्तमोहाश्चब्दादन्ये वाऽप्रमादिनः ध्यातारश्चिन्तका धर्मध्यानस्य । ध्यातार एव विशेष्यन्ते - ज्ञानधनाः ।।६३ ।।.. टीका - गतं ध्यातव्यद्वारम्, ध्यातॄनाह-स्पष्टा । नवरं चशब्दादन्येप्यऽप्रमादिनः ।। ६३।। एएञ्चिय पुवाणं, पुव्वधरा सुप्पसत्थसंघणया । दोण्ह सजोगाजोगा, सुक्काण पराण केवलिणो ।। ६४।। अर्थलेशः - एएञ्चिय गाथा ।। शुक्लध्यानस्य पूर्वयोर्भेदयोरेते एव पूर्वोक्ताः अप्रमत्तो मुनयो ध्यातारः स्युः । किं विशिष्टा एते? पूर्वधराः, अपरं सुप्रशस्तसङ्घनना वज्रऋषभनाराचसंघननयुक्ताः। तथा परयोः शुक्लध्यानभेदयोातारः केवलिनः सयोगगुणस्थानवर्तिनः अयोगगुणस्थानवर्तिनश्च ज्ञेयाः ।।६६।। दीपिका - लाघवार्थं शुक्लध्यानाद्यभेदयोरपि ध्यातॄनाह- अप्रमत्ता उपशामकाः क्षपकाश्च एते एव च प्रागुक्ताः शुक्लस्य पूर्वयोर्द्वयोर्भेदयोः पृथक्त्ववितर्कसविचारम्- एकत्ववितर्कअविचारं इत्यनयोर्ध्यातारः, परं चतुर्दशपूर्वधराः पूर्वेषूपयुक्ता एव सन्तो ध्यातारोऽन्ये तु माषतुषमरुदेव्यादयो यथासम्भवमप्रमत्तक्षीणमोहत्वादिविशेषेण युक्ता ध्यातारः, 'सुप्प' आद्यसंहननाः। उपशामकस्य क्षपकस्य च केवलज्ञानादर्वाक् शुक्लध्यानाद्यभेदद्वयं स्यात् । परयोः शुक्लभेदयोः सूक्ष्मक्रियाऽनिवर्ति-उपरतक्रियाऽप्रतिपातिनो: क्रमात् सयोगायोगा: केवलिनो ध्यातारः, यत: 'सुक्कज्झाणाइदुगं वोलीणस्स तइयमप्पमत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलं उप्पज्जइ, केवली सुक्कलेसो अज्झाणी य जाव सुहमकिरियमनियट्टि' त्ति ।। ६४ ।। अवचूर्णिः - लाघवार्थं शुक्लध्यानस्याप्याह- एते एव ये धर्मध्यानस्य ध्यातार उक्ताः, पूर्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारम्- एकत्ववितर्कमविचारमित्यनयोर्ध्यातारः, अयं पुनर्विशेष:पूर्वधराश्चतुर्दशपूर्वविदः तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव ज्ञेयम्, न क्षीणमोहादीनां [निर्ग्रन्थानाम्], माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, सुप्रशस्तसंहनना: आद्यसंहननयुक्ताः, इदमोघत एव विशेषणम्, तथा द्वयोः शुक्लयोः परयोः सूक्ष्मक्रियानिवृत्ति-व्युपरतक्रियाऽप्रतिपातलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनो ध्यातारः ।। ६४ ।। अवचूरिः - लाघवार्थं साम्प्रतं शुक्लध्यानस्याप्याह - एए० ।। एत एव ये धर्मध्यानस्य ध्यातार उक्ताः पूर्वयोराद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातारः । अयं पुनर्विशेषः - पूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः , इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यम्, न क्षीणमोहादीनाम्, 2010_02 Page #79 -------------------------------------------------------------------------- ________________ ६२ ध्यानशतकम् माषतुष- मरूदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, सुप्रशस्तसंहननाः आद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणम्, तथा द्वयोः शुक्लयोः परयोरुत्तरकालभाविनोः सूक्ष्मक्रियानिवृत्ति-उपरतक्रियाअप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगाः केवलिनो ध्यातारः ।।६४ ।। द्वार - ८ टीका - प्रस्तावात् शुक्लध्यानस्याऽपि ध्यातृनाह- एते एव धर्मध्यानध्यातारः, एवं पूर्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारयोः ध्यातारः । एष तु विशेष: - इह ध्यातारः प्रायः पूर्वधराश्चतुर्दशपूर्वविदः तदुपयुक्ताः सुप्रशस्तसंहननाः आद्यसंहनिनः। द्वयोः परयोः शुक्लध्यानभेदयोः सयोगायोगकेवलिनो ध्यातारः । यतः “सुक्कझाणदुग्गं वोलीणस्स तइयमप्पत्तस्स एयाए । झाणंतरियाए वट्टमाणस्स केवलनाणमुप्पज्जइ ।१।" ।। ६४ ।। झाणोवरमेऽवि मुणी, णिञ्चमणिञ्चाइचिंतणापरमो । होइ सुभावियचित्तो, धम्मज्झाणेण जो पुब्बिं ।। ६५ ।। अर्थलेशः - झाणो गाथा ।। मुनिानोपरमेऽपि ध्याननिवृत्तावपि नित्यमनित्यतादिचिन्तनापरमो भवति । यः साधुः पूर्वं धर्मध्यानेन सुभावितचित्तो भवति ।।६७।। दीपिका - उक्तं ध्यातृद्वारम्, अथानुप्रेक्षाद्वारम्- यः पूर्वं धर्मध्यानेन सुभावितचित्तः स ध्यानोपरमे ध्यानविगमेऽपि नित्यमनित्यतादिभावनासु परमस्तत्परो भवेत्। गतमनुप्रेक्षाद्वारम् ।।६५ ।। द्वा०९ अवचूर्णिः - अनुप्रेक्षाद्वारमाह- धर्मध्यानोपरमेऽपि मुनिनित्यमनित्यादिचिन्तनापरमः स्यात्, अनित्यताऽशरणैकत्वसंसारानुगताश्चतस्रोऽनुप्रेक्षा भावयितव्या, अनित्यादि चिन्तनापरमः स्यात्, सुभावितचित्तो धर्मध्यानेन यः कश्चित्पूर्वम् ।।६५।। अवचूरिः - अनुप्रेक्षाद्वारमाह- झाणो० ।। धर्मध्यानोपरमेऽपि मुनिनित्यं सर्वकालमनित्यादिचिन्तनापरमो स्यात्, आदिशब्दादशरणैकत्वसंसारपरिग्रहः । एताश्च चतस्रोऽनुप्रेक्षा भावयितव्याः । किंविशिष्टोऽनित्यादिचिन्तनापरमो स्यादत आह - सुभावितचित्तः सुवासितान्तःकरणः धर्मध्यानेन यः कश्चित् पूर्वमादौ स्यात् ।।६५।। द्वार-९ टीका - अथानुप्रेक्षाद्वारमाह - यः पूर्वं धर्मध्यानेन सुभावितचित्तो भवति ।। ६५ ।। होंति कमविसुद्धाओ, लेसाओ पीयपम्मसुक्काओ । धम्मज्झाणोवगयस्स, तिब्वमंदाइभेयाओ ।। ६६ ।। अर्थलेशः - होति गाथा ।। धर्मध्यानोपगतस्य जीवस्य पीत-पद्य-शुक्ललेश्या भवन्ति । किं विशिष्टा लेश्याः? क्रमविशुद्धाः क्रमेण पूर्वा पीतलेश्या-तेजोलेश्या शुद्धा, ततोपि पद्मलेश्या गाढतरं शुद्धा, ततोपि शुक्ललेश्या अतिगाढतरं शुद्धा। पुनः किं विशिष्टा लेश्या:? तीव्रमन्दादिभेदाः ।। ६८।। दीपिका - अथ लेश्या: - धर्मध्यानोपगतस्य क्रमेण विशुद्धाः पीतपद्मशुक्ललेश्याः परिणामविशेषास्तीव्रमन्दादिभेदाः, आदिशब्दान्मध्यमाश्च स्युः, कोऽर्थः-जघन्ये शुभभावे पीतलेश्या, मध्यमे शुभभावे ___ 2010_02 Page #80 -------------------------------------------------------------------------- ________________ ६३ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः पद्मलेश्या, उत्कृष्टशुभभावे शुक्ललेश्या स्यात्। तत्र पीतलेश्या-तेजोलेश्या ।। ६६ ।। द्वा० १० अवचूर्णिः - लेश्याद्वारमाह - क्रमविशुद्धाः परिपाटिविशुद्धाः, अयमर्थः - पीतलेश्यायाः पद्मलेश्या विशुद्धा, तस्या अपि शुक्ललेश्या, एताः परिणामविशेषास्तीव्रमन्दादिभेदाः ।।६६।। अवचूरिः - [लेश्याद्वारमाह- होति० ।। भवन्ति क्रमविशुद्धाः लेश्याः ताश्च पीत-पद्मशुक्लाः, धर्मध्यानोपगतस्य तीव्रमन्दादिभेदाः तीव्रभेदाः पीतादिरूपेष्वन्त्याः मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषात् तीव्रमन्दभेदाः ।।६६।।] द्वार-१० टीका - लेश्याद्वारमाह - स्पष्टा । नवरं परिणामवशात्तीव्रमन्दादिभेदाः ।।६६।। आगमउवएसाणाणिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं, धम्मज्झाणस्स तं लिगं ।। ६७ ।। अर्थलेशः - आगम गाथा ।। सद्भावानां धर्माधर्मास्तिकायादीनां श्रद्दधानं धर्मध्यानस्य तल्लिङ्गं स्यात् । किं विशिष्टानां भावानाम् ? जिनप्रणीतानां जिनभाषितानाम्, कस्मात् श्रद्दधानं स्यादित्याह । आगमतः सिद्धान्तपठनात्, अपरं उपदेशतो गुरुवचनात्, यद्वा आज्ञात: वीतरागेण कथितं सत्यमेवेति भावात्, यद्वा निसर्गतो जीवस्य सुलभबोधित्वात् ।।६९।।। दीपिका - अथ लिङ्गद्वारम्- १-आगम: सूत्रम्, २-उपदेशोऽर्थकथनम्, ३-आज्ञाऽर्थः, ४निसर्गः स्वभाव एभ्यश्चतुभ्यो यत् जिनप्रणीतानां श्रद्धानम्। इह चूर्णिः ‘लक्खणाणि इमाणि चत्तारिआणाईनिसग्गरुईसुत्तरुईओगाहणारुई । आणारुई तित्थगराणं पसंसन्ति, निसग्गरुई सभावतो जिणप्पणीए भावे रोचइ, सुत्तरुई सुत्तं पढन्तो संवेगमावज्जति, ओगाहणारुई णयवादभंगगुविलं सुत्तं अत्थतो सोऊण संवेगमावन्नसढो झायइ' ।। ६७ ।। अवचूर्णिः - लिङ्गमाह- आगमोपदेशाज्ञानिसर्गतः, तत्रागमः सूत्रम्, तदनुसारेण कथनमुपदेशः, आज्ञा त्वर्थो, निसर्गः स्वभावः, तल्लिङ्गं तत्त्वश्रद्धानेन लिङ्ग्यते धर्मध्यानी ।। ६७ ।। अवचूरिः - लिङ्गमाह- आग० ।। आगमोपदेशाज्ञानिसर्गतो यज्जिनप्राणीतानां भावानां श्रद्धानमवितथा एव इत्यादिरूपं धर्मध्यानस्य तल्लिङ्गम्, आगमः सूत्रमेव, तदनुसारेण कथनमुपदेशः, आज्ञा त्वर्थः, निसर्गः स्वभावः तत्वश्रद्धानेन लिङ्ग्यते धर्मध्यानी ।।६७।।। टीका - लिङ्गद्वारमाह- स्पष्टा ।। ६७ ।। जिणसाहुगुणुक्कित्तणपसंसणाविणयदाणसंपण्णो । सुअसीलसंजमरओ धम्मज्झाणी मुणेयब्बो ।। ६८ ।। अर्थलेशः - जिण गाथा ।। धर्मध्यानध्याता एवंविधो ज्ञातव्यः। किं विशिष्टो धर्मध्यानध्याता? जिनसाधुगुणकीर्तनप्रशंसनाविनयदानसम्पन्नः। तत्र कीर्तनं लोकसाक्षिकम्, प्रशंसना मनसि गुणभावना, 2010_02 Page #81 -------------------------------------------------------------------------- ________________ ध्यानशतकम् ६४ अपरं श्रुतशीलसंयमरतः ।।६८।। धर्मध्यानं समाप्तम् ।। दीपिका- जिनानां साधूनां गुणोत्कीर्तनं सामान्येन प्रशंसना स्तुतिस्ताभ्यां दानविनयाभ्यां च सम्पन्नः ।। ६८ ।। उक्तं लिङ्गद्वा० ११, फलद्वारं तु शुक्लध्यानाधिकारे वक्ष्यति । अवचूर्णिः - किञ्च- श्रुतं सामायिकादि, शीलं व्रतादिलक्षणम्, संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, एतेषु रतो धर्मध्यानी ज्ञातव्यः ।।६८।। फलं शुक्लफलाधिकारे वक्ष्यति, उक्तं धर्मध्यानम् ।। अवचूरिः - किञ्च- जिण० ।। जिन-साधवः प्रतीताः तद्गुणाश्च निरतिचार-सम्यग्दर्शनादयस्तेषामुत्कीर्तनं सामान्येन संशब्दनम्, प्रशंसा अहो श्लाघ्यतया [भक्ति] पूर्विका स्तुतिः, विनयोऽभ्युत्थानादि, दानम् अशनादिप्रदानम्, एतत्सम्पन्नः, श्रुतं सामायिकादि बिन्दुसारान्तम्, शीलं व्रतादिसमाधानलक्षणम्, संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, एतेषु रतः धर्मध्यानीति ज्ञातव्यः ।।६८।। द्वार-११ टीका - किञ्च - स्पष्टा । नवरं श्रुतं सिद्धान्तः। शीलं सदाचारः । संयमः प्राणातिपातादिविरतिः। फलद्वारं शुक्लध्यानावसरे वक्ष्यते । उक्तं धर्मध्यानम् ।। ६८ ।। [अथ शुक्लध्यानम् अह खंतिमद्दवजवमुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं, सुक्कज्झाणं समारुहइ ।। ६९ ।। अर्थलेशः - अह गाथा ।। अथ शुक्लध्यानस्य एतानि आलम्बनानि भवन्ति । यैरालम्बनर्जीवः शुक्लध्यानं समारोहति । कानि आलम्बनानीत्याह । क्षान्ति-मार्दव-आर्जव-मुक्तयः क्षान्तिः उपशमः, माईवं गर्वरहितत्वम्, आर्जवं मायारहितत्वम्, मुक्तिः निर्लोभता । किं विशिष्टा क्षान्ति-माईव-आर्जवमुक्तयः? जिनमतप्रधानाः ।।७१।। दीपिका - अथ शुक्लम्, इहापि भावनादीनि द्वादशद्वाराणि । तत्राद्यानि चत्वारि तान्येव । आलम्बनादीनि त्वाह- क्षान्त्यादयः क्रोधादित्यागरूपाः ४ आलम्बनानि यैरालम्बनैः, तुरेवार्थे ।। ६९ ।। द्वा० ५ । अवचूर्णिः - शुक्लस्यापि भावनादीनि द्वादश द्वाराणि स्युः, तत्र भावनादेशकालासनविशेषेषु न विशेष इत्यालम्बनादीन्याह - अथेत्यासनविशेषानन्तर्ये क्षान्तिमार्दवार्जवमुक्तयः क्रोधादिपरित्यागरूपाः, जिनमतप्रधानाः कर्मक्षयहेतुतामधिकृत्वा ततश्चैता आलम्बनानि ।। ६९ ।। अवचूरिः - फलं लाघवार्थं शुक्लध्यानफलाधिकारे वक्ष्यति । द्वार-१२ उक्तं धर्मध्यानम् । अथ शुक्लस्यापि भावनादीनि द्वादशद्वाराणि स्युः, तत्र भावना-देश-काल-ऽऽसनविशेषेष्वविशेष इति आलम्बनान्याहअह० ।। अथ इत्यासनविशेषानन्तर्ये क्षान्ति-माईवाऽऽर्जव-मुक्तयः क्रोधादित्यागरूपा जिनमतप्रधानाः कर्मक्षयहेतुतामधिकृत्य, ततश्चैता आलम्बनानि येरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति ।।६९ ।। 2010_02 Page #82 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ६५ ___टीका - अथ शुक्लध्यान- इहाऽपि तान्येव द्वादशद्वाराणि । तत्र चतुर्बाद्यद्वारेषु न पूर्वस्माद्विशेष इति तानि मुक्त्वा आलम्बनादीन्याह- स्पष्टा ।। ६९ ।। तिहुयणविसयं कमसो, संखिविउ मणो अणुंमि छउमत्थो । झायइ सुनिप्पकंपो, झाणं अमणो जिणो होई ।। ७० ।। अर्थलेशः - तिहुयण गाथा ।। छद्मस्थः त्रिभुवनविषयं मनः क्रमश: अणौ परमाणुविषये निरुध्य ध्यानं ध्यायति। तत अमना मनोरहितः सन् जिनो वीतरागः सन् केवली भवति ।।७२।। दीपिका - अथ क्रमः, स चाद्ययोः शुक्लभेदयोः ‘सेसस्स जहा समाहीए' इत्युक्त्या धर्मध्याने एवोक्तः, परमयं विशेषः त्रिभुवनविषयं मनः क्रमेण सूक्ष्मतरवस्तुध्यानरूपेण संक्षिप्याणौ निधायेति शेषः, ध्यायति शुक्लध्यानम्। ततोऽपि प्रयत्नादणोरपि मनोऽपनीय अमना जिन: केवली स्यात् ।।७० ।। अवचूर्णिः - क्रमश्चाद्ययोर्द्वयोर्धर्मध्यान एवोक्तः, अत्र त्वयं विशेष:- संक्षिप्य मनः, अणौ परमाणौ, विधायेति शेषः, ध्यायति सुनिष्पकम्पोऽतीव निश्चल: ध्यानं शुक्लं, ततोऽपि प्रयत्नविशेषान्मनोऽपनीयाऽमना जिनः स्यात्, चरमयोर्द्वयोर्ध्यातेति शेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्य ।। ७०।। अवचूरिः - क्रमश्चाद्ययोर्धर्मध्यान एवोक्तः, अत्र अयं विशेषः - तिहु० ।। त्रिभुवनम् अधस्तिर्यगूर्ध्वभेदं तद्विषयो गोचरो यस्य, तत्रिभुवनविषयम् क्रमशः क्रमेण प्रतिवस्तुत्यागलक्षणेन संक्षिप्य मनः अन्तःकरणम् क्व ? अणौ परमाणौ निधायेति शेषः । ध्यायति सुनिःप्रकम्पोऽतीवनिश्चलो ध्यानं शुक्लम्, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय अमना जिनः स्यात्, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्य ।।७।। ___टीका - क्रमद्वारमाह- त्रिभुवनविषयं त्रैलोक्यालम्बनं क्रमश: क्रमेण एकैकवस्तुत्यागरूपेण संक्षिप्य सङ्कोच्य मनः अणौ परमाणौ निवेश्य छद्मस्थो ध्यानं शुक्लध्यानं ध्यायति । सुनिःप्रकम्पः ततः प्रयत्नविशेषादणोरप्यपनीय अमना जिनः केवली भवति ।। ७० ।। । जह सव्वसरीरगयं, मंतेण विसं निरंभए डंके । तत्तो पुणोऽवणिजइ, पहाणयरमंतजोएणं ।। ७१ ।। अर्थलेशः - जह गाथा ।। यथा गारुडिकेन सर्वशरीरगतं विषं डङ्के दंशस्थाने निरुध्यते । सर्वस्मात् शरीरात् दंशस्थाने आनीय स्थाप्यते । ततोऽनन्तरं पुनः प्रधानतरमन्त्रयोगेन दंशस्थानादपि अपनीयते भूमौ पात्यते ।।७३।। दीपिका - निरुध्यते दंशे, ततः पुनरपनीयते ।। ७१ ।। अवचूर्णिः - आह कथंछद्मस्थत्रिभुवनविषयं मनः संक्षिप्याणौ धारयति ? केवली वा ततोऽप्यपनयति ? 2010_02 Page #83 -------------------------------------------------------------------------- ________________ ६६ ध्यानशतकम् उच्यते - निरुध्यते निश्चयेन ध्रियते डके, ततो डङ्कात् पुनरपनीयते प्रधानतरमन्त्रेण योगैर्वा औषधैः ।।७१।। - अवचूरिः - आह - कथं पुनच्छद्मस्थत्रिभुवनविषयं मनः संक्षिप्य [अणौ धारयति, केवली वा ततोऽप्यपनयनि इति ? उच्यते - जह० ।। यथा सर्वशरीरगतं विषं मन्त्रेण विशिष्टानुपूर्वीलक्षणेन डङ्के भक्षितदेशे निरुध्यते ततः डङ्कात् पुनः प्रधानतरमन्त्रयोगेनापनीयते ।।७१।। टीका - कथमेतद्भवतीति चेदित्याह- स्पष्टा । नवरं प्रधानतरमन्त्रयोगैः प्रकृष्टमन्त्रेण योगैरौषधैः। अयं दृष्टान्तः ।।७१।। तह तिहुयणतणुविसयं, मणोविसं मंतजोगबलजुत्तो । परमाणुंमि निरंभइ, अवणेइ तओवि जिणवेज्जो ।।७२।। अर्थलेशः - तह गाथा ।। तथा गारुडिकदृष्टान्तेन जीवस्त्रिभुवनतनुविषयं मनोविषं परमाणौ निरुणद्धि । किं विशिष्टो जीवः? मन्त्रयोगबलयुक्तः मन्त्ररूपं सिद्धान्तवचनं तस्य योगेन व्यापारेण बलं ध्यानबलं तेन युक्तः। जिनवैद्यः ततोऽपि परमाणुतो मनोविषम् अपनयति ।।७४।। . दीपिका- त्रिभुवनमेव तनुर्देहः, मन्त्रो जिनवचनं तस्य योगो ध्यानं तदेव बलं तेन युक्तः । परमाणौ निरुणद्धि, जिनवैद्यः क्षीणमोहरूपो वैद्यस्ततोऽप्यनयति ।। ७२ ।। । अवचूर्णिः - उपनयमाह- त्रिभुवनतनुविषयं मन्त्रयोगबलयुक्तो जिनवचनध्यानसामर्थ्यसम्पन्नः, ततोऽपि परमाणौ जिनवैद्यः ।।७२ ।। अवचूरिः - एषः दृष्टान्तः, अयमर्थोपनयः - तह० ।। तथा त्रिभुवनतनुविषयं मन एव] भवमरणनिबन्धनत्वाद्विषं मनोविषम्, मन्त्रयोगबलयुक्तः जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, अचिन्त्य प्रयत्नाचापनयति ततोऽपि परमाणोः जिनवैद्यः ।।७२ । । टीका - उपनयमाह- तथा त्रिभुवनतनुविषयं मनोविषं भवरूपमृत्युकरत्वात् , योगमन्त्रबलयुक्तः जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि प्रयत्नविशेषात्ततोऽप्यपनयति जिनवैद्यः ।।७२।। ओसारियेंधणभरो, जह परिहाइ कमसो हुयासो वा । थोविंधणावसेसो, निव्वाइ तओऽवणीओ य ।। ७३।। अर्थलेशः . उस्सारि गाथा ।। वा अथवा यथा हुताशनोऽपसारितेन्धनभरः स्तोकीकृतेन्धनसमूह: परिहीयते । अथ स्तोकेन्धनावशेषो भवति । ततोऽपीन्धनाद् अपनीतो पृथक्कृतो निर्वाति विध्यायति ।।७५।।। दीपिका - वा अथवा, यथापसारितेन्धनभरो हुताशः क्रमेण परिहीयते स च स्तोकेन्धनावशेषो हुताशमानं जातस्ततः स्तोकेन्धनादपनीतो निर्वाति ।। ७३ ।। 2010_02 Page #84 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अवचूर्णिः - दृष्टान्तरमाह - अपसारितेन्धनभरो हुताशो, वा विकल्पार्थः, स्तोकेन्धनावशेषो हुताशमात्रं स्यात्तथा निर्वाति, ततः स्तोकेन्धनादपनीतश्च ।। ७३ ।। अवचूरिः - दृष्टान्तरमाह- उस्सा० ।। अपसारितेन्धनभरः यथा परिहीयते हानि याति क्रमेण हुताशो वा विकल्पार्थः स्तोकेन्धानावशेषो हुताशमात्रं स्यात् तथा निर्वाति ततः स्तोकेन्धनादपनीतः।।७३।। टीका - अत्रैव दृष्टान्तरमाह - अपसारितेन्धनभरः स्तोकेन्धनावशेषो यथा हुताशः क्रमश: परिहीयते ततोप्यपनीतो निर्वाति ।। ७३ ।। तह विसइंधणहीणो, मणोयासो कमेण तणुयम्मि । विसइंधणे निरंभइ, निव्वाइ तओऽवणीओ य ।।७४।। अर्थलेशः - तह विस गाथा ।। तथा अग्निदृष्टान्तेन मनोहुताश विषयेन्धनहीनः सर्वपदार्थरूपेन्धनरहितः सन् क्रमेण तनुके परमाणुरूपे विषयेन्धने निरुध्यते । ततोऽपि परमाणुतोऽपनीत: सन् निर्वाति ।।७४।। दीपिका - तथा मनोहुताशो विषयेन्धनहीनः क्रियमाणः क्रमात् तनुके विषयेन्धनेऽणुरूपे निरुध्यते ।। ७४ ।। अवचूर्णिः - क्रमेण तनुके कृशे विषयेन्धने अणौ निरुध्यते ।। ७४ ।। . अवचूरिः - तह० ।। विषयेन्धनहीनो मनोहताशः क्रमेण तनुके कृशे विषयेन्धने अणावित्यर्थः, निरुध्यते निर्वाति ततस्तस्मादणोरपनीतः ।।७४ ।। टीका - अत्राप्युपनयमाह - तथा विषयेन्धनहीनो मन एव दुःखदाहकारणत्वाद् हुताशः, क्रमेण तनुके कृशे विषयेन्धने निरुध्यते । ततोप्यपनीतो निर्वाति ।। ७४ ।। तोयमिव नालियाए, तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा, तह जोगिमणोजलं जाण ।। ७५।। अर्थलेशः - तोयमिव गाथा ।। यथा नाडिकाया घटिकायाः च्छिद्रेण कुण्डिकाजलं क्रमेण हीयते। यद्वा तप्तायसभाजनोदरस्थानम् अग्नितप्तलोहमयभाजनमध्यस्थितं जलं क्रमेण हीयते । तथा योगिनां मनोजलं जानीहि ।।७५ ।। दीपिका - इव यथार्थे, नाडिकाया घटिकायाः छिद्रेण तोयं हीयते, वा अथवा, तप्तायोभाजनोदरस्थं तोयं क्रमेण हीयते तथा ध्यानछिद्रेण ध्यानानलतप्तात्मपात्रस्थं वा छद्मस्थयोगिमनोऽम्बु हीयते, एवं जानीहि ।। ७५।। ष्टान्तोपनयावाह- नालिकायाः घटिकायाः, तथा तप्तं च तदायसभाजनं च, तदुदरस्थं वा, योगिमनोजलं जानीहि ।। ७५ ।। 2010_02 Page #85 -------------------------------------------------------------------------- ________________ ૬૮ ध्यानशतकम् अवचूरिः - पुनर्दृष्टान्तोपनयावाह- तोय० ।। तोयमिव उदकमिव नालिकाया घटिकायास्तथा तप्तं च तदायसभाजनं लोहभाजनं च तप्तायसभाजनं तदुदरस्थं वा विकल्पार्थः परिहीयते क्रमेण यथा तथा योगिमनोजलं जानीहि ।।७५।। टीका - पुनरत्रैव दृष्टान्तोपनयावाह- यथा तोयं नालिकाया घटिकायाः यथा वा तप्तलोहभाजनोदरस्थं जलं क्रमेण परिहीयते, तथा योगिमनोजलं परिहीयते - स्वल्पीभवति । एवं केवलिनो मनोयोगनिरोध उक्त: ।। ७५ ।। एवं चिय वयजोगं, निरंभई कमेण कायजोगंपि । तो सेलेसोव्व थिरो, सेलेसी केवली होइ ।। ७६ ।। अर्थलेशः - एवं चिय गाथा ।। ततो जीवो मुक्तिगमनकाले एवमेव मनोवत् वाग्योगं निरुणद्धि, ततः क्रमेण काययोगं निरुणद्धि, तत: काययोगनिरोधान्तरं शैलेशो मेरुः तद्वत् स्थिर निश्चलकायः शैलेसी केवली भवति ।।७८ ।। दीपिका - केवलिनोऽपि शैलेश्यारम्भक्षणेऽपि मनोरोधयुक्तिरित्थमेव । अथ तामुक्त्वा वाक्कायरोधयुक्तिमतिदिशति । एवमेव विषादिदृष्टान्तैः शैलेश्यां वाग्योगं क्रमेण काययोगं च निरुणद्धि । ततः शैलेश इव स्थिरः सन् शैलेशी केवली भवति । भावार्थो नमस्कारनिर्युक्तेज्ञेयः ।। ७६ ।। अवचूर्णिः - केवली मनोयोगं निरुणद्धीत्युक्तम्, शेषयोगनिरोधविधिमाह- एवमेव एभिरेव विषादिदृष्टान्तैर्वाग्योगं निरुणद्धि ।। ७६ ।। अवचूरिः - केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनिरोधविधिमाह - एवं० ।। एवमेव एभिरेव विषादिदृष्टान्तैर्वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः शैलेश इव मेरुरिव स्थिरः सन् शैलेशी केवली स्यात् ।।७६।। टीका - शेषयोगनिरोधमाह- स्पष्टा। ।। ७६ ।। उप्पायट्ठिइभंगाइपजयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।। ७७ ।। अर्थलेशः - उप्पाइ गाथा ।। शुक्लध्यानस्य चतुरो भेदानाह । यद् एकस्मिन् द्रव्ये परमाणौ उत्पाद-स्थिति-भङ्गादिपर्यायानां पूर्वगतादिपर्यायानां पूर्वगतश्रुतानुसारेण नानानयैरनुस्मरणं चिन्तनं क्रियते ।।७९।। दीपिका - अथ ध्येयम्- उत्पादस्थितिभङ्गादिपर्यायाणां यदेकद्रव्येऽण्वादौ नानानयैरनुसरणं चिन्तनं च, पूर्वगतश्रुतानुसारेणेति पूर्वविदामेव, मरुदेव्यादीनां तु श्रुतं विनापि ।। ७७ ।। अवचूर्णिः - उक्तः क्रमो ध्यातव्यमाह - उत्पादस्थितिभङ्गादिपर्यायाणां यदेकस्मिन् द्रव्ये 2010_02 Page #86 -------------------------------------------------------------------------- ________________ ६९ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अण्वात्मादौ, नानानयैर्द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम्, पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा ।। ७७।। अवचूरिः - उक्तः क्रमः, ध्यातव्यमाह- उप्पा० ।। उत्पाद-स्थिति-भङ्गादिपर्यायाणाम् आदिशब्दान्मू मूर्त्तग्रहो यदेकस्मिन् द्रव्ये अण्वात्मादौ, किम् ? नानानयैर्द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम्, कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः, मरूदेव्यादीनां त्वन्यथा ।।७७ ।। ___टीका - ध्यातव्यद्वारमाह- उत्पादादीनां यदेकवस्तुनि अण्वात्मादौ नानानयैर्द्रव्यास्तिकायादिभिरनुस्मरणम्, पूर्वगतश्रुतानुसारेण तद् ध्यातव्यम्।।७७ ।। सवियारमत्थवंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं, सवियारमरागभावस्स ।। ७८ ।। अर्थलेशः - सविया गाथा ।। अरागभावस्य रागपरिणामरहितस्य पृथक्त्ववितर्कसविचारं नाम पृथक्त्वेन एकद्रव्याश्रितानाम् उत्पादादिपर्यायाणां भेदेन वितर्को विकल्पो यत् तत् पृथक्त्ववितर्कं तञ्च तत् सविचारं [च तत्] प्रथमं शुक्लध्यानं भवति । सविचारं ससङ्क्रमम्, अर्थव्यञ्जनयोगान्तरतः अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मनःप्रभृति । तत्रार्थाद्व्यञ्जनं व्यञ्जनादर्थं सङ्क्रामति योगाद् योगमिति ।।८०।। दीपिका - तच्च- अरागभावस्य रागपरिणामरहितस्य अर्थव्यञ्जनयोगान्तरतो यत् सविचारं तत् पृथक्त्ववितर्कसविचारं नाम प्रथमं शुक्लं स्यात् । पृथक्त्वेन एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् पृथक्त्ववितर्कम्, विचारः सङ्क्रमो विद्यते यत्र तत्सविचारम् । अर्थव्यञ्जनयोगान्तरतः अर्थो द्रव्यम्, व्यञ्जनं शब्दः योगो मानसादिः, एतदन्तरत एतद्भेदेन, कोऽर्थः? अर्थाद् व्यञ्जनं सङ्क्रामतीति, व्यञ्जनादर्थम्, योगाद्योगान्तरं सङ्क्रामति, यथा मनोयोगाद् वाग्योगमित्यादि। तथाऽत्राऽरागस्योक्तम्, चूर्णी तुसुयनाणे उवउत्तो अत्थंमि य वंजणम्मि सवियारं । झायति चउदसपुव्वी, पढमं सुक्कं सरागो उ।१। सुयनाणे उवउत्तो, अत्थंमि य वंजणंमि अवियारं । झायइ चउदसपुव्वी, सुकं बीयं विगयरागो। २। अत्थसंकमणं चेव तहा वंजणसंकमं । जोगसंकमणं चेव, पढमे झाणे निगच्छई । ३ । अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, बीए झाणे न विजई । ४ । जोगे जोगेसु वा पढमं बीयं जोगंमि कन्हइ । तइयं च काइए जोगे, चउत्थं च अजोगिणो । ५।। पढमं बीयं च सुक्कं च, झायन्ति पुव्वजाणगा । उवसंतकसाएहिं, खीणेहिं व महामुणी । ६ । ।।७८ ।। अवचूर्णिः - तत् सविचारम्, विचारोऽर्थव्यञ्जनयोगसङ्क्रमः, अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मनःप्रभृति, एतदन्तरतः एतद्दे [तावद्भेदेन सविचारम्, तकमेतत् प्रथमं शुक्लं नाम्ना पृथक्त्ववितर्क सविचारम्, पृथक्त्वेन भेदेन विस्तीर्णभावेनान्ये वितर्कः श्रुतं यस्मिंस्तथा, स्यादरागभावस्य ।।७८ ।। अवचूरि : - तत्किमित्याह - सवि० ।। सह विचारेण वर्तते सविचारम्, विचारः अर्थ-व्यञ्जन 2010_02 Page #87 -------------------------------------------------------------------------- ________________ ७० ध्यानशतकम् योगसंक्रमः, अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मन:प्रभृति, एतदन्तरतः एतद्भेदेन सविचारम् अर्थाद् व्यञ्जनं संक्रामतीति विभाषा, तकम् एतत् प्रथमं शुक्लं स्यात् । किंनामेत्याह - पृथक्त्ववितर्कं सविचारम् पृथक्त्वेन भेदेन विस्तीर्णभावेनान्ये, वितर्कः श्रुतं यस्मिन् तत्तथा, कस्येदम् ? अरागभावस्य ।।७८ ।। टीका - शुक्लध्यानभेदचतुष्टयमाह - अरागभावस्य रागपरिणामरहितस्य पृथक्त्ववितर्कसविचारं नाम पृथक्त्वेन एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पो यत्र तत् पृथक्त्ववितर्कं तञ्च तत्सविचारम् प्रथमं शुक्लध्यानं भवति । सविचारं ससङ्क्रममर्थव्यञ्जनयोगान्तरतः । अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मन:प्रभृति । तत्राऽर्थाद् व्यञ्जनं व्यञ्जनादर्थं सङ्क्रामति योगाद्योगमिति ।। ७८ ।। जं पुण सुणिप्पकंपं, निवायसरणप्पईवमिव चित्तं । उप्पायट्ठिइभंगाइयाणमेगंमि पजाए ।। ७९ ।।। अर्थलेशः - जं पुण गाथा ।। यत् पुनश्चित्तम् एकस्मिन् द्रव्ये उत्पादस्थितिभङ्गादीनां पर्यायाणां मध्ये एकस्मिन् पर्याये निर्वातशरणप्रदीपवत् निर्वातगृहदीपवत् सुनि:प्रकम्पं कम्परहितं निश्चलं भवति ।।८१।। दीपिका - यत्पुनरुत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये, निर्वातशरणगृहे प्रदीपवत्, सुनि:प्रकम्पं चित्तं स्यात् ।। ७९ ।। अवचूर्णिः - निर्वातशरणप्रदीप इव चित्तम्, उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये ।।७९ ।। अवचूरिः - जं पुण० ।। यत्पुनः सुनिष्प्रकम्पं निर्वातशरणप्रदीपवत् चित्तम्, क्व ? उत्पाद स्थिति-भङ्गादिनामेकस्मिन् पर्याये ।।७९।। टीका - यत्पुनश्चित्तमुत्पादस्थितिभङ्गादीनां पर्याये एकस्मिन् निर्वातशरणप्रदीप इव सुनिःप्रकम्पम् ।। ७९ ।। अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ।। ८० ।। अर्थलेशः - अवियार गाथा ।। अर्थव्यञ्जनयोगान्तरतः अविचारं तद् द्वितीयं शुक्लध्यानं भवति। किं विशिष्टं शुक्लध्यानम्? पूर्वगतश्रुतालम्बनं तथा एकत्ववितर्काविचारनामकमिति द्वितीयो भेदः ।।८२।। दीपिका - अविचारम् असङ्कमम्, कुतोऽर्थव्यञ्जनयोगान्तरतः, तद् द्वितीयं शुक्लम्, पूर्वगतश्रुतालम्बनम्, किंनामा ? इत्याह - एकत्ववितर्कमविचारम् एकत्वेनाभेदेन वितर्को व्यञ्जनरूप एवार्थरूप एव वा यस्य ।।८।। 2010_02 Page #88 -------------------------------------------------------------------------- ________________ ७१ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अवचूर्णिः - तत:- अविचारम् असङ्कम, अर्थव्यञ्जनयोगान्तरतः, तद् द्वितीयं शुक्लं स्यात्, एकत्ववितर्कमविचारम् एकत्वेनाभेदेन वितको व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा ।। ८० ।। अवचूरिः - तत् किमत आह - अवि० ।। अविचारमसंक्रमम् अर्थव्यञ्जनयोगान्तरतः इति प्राग्वत्, तत् द्वितीयं शुक्लं स्यात् । किंनामा अत आह - एकत्ववितर्कमविचारम् एकत्वेन अभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि च पूर्वगतश्रुतानुसारेणैव स्यात्, शेषं प्राग्वत् ।।८।। ___टीका - तत्किमित्याह - अविचारम् असङ्क्रमं कुतः? अर्थव्यञ्जनयोगान्तरतः द्वितीयं शुक्लध्यानम्। एकत्वेनाभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा ।। ८० ।। निव्वाणगमणकाले, केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि, तइयं तणुकायकिरियस्स ।। ८१ ।। अर्थलेशः - निव्वाण गाथा ।। निर्वाणगमनकाले केवलिनः तृतीयं शुक्लध्यानं भवति । किं विशिष्टस्य केवलिनः ? दरनिरुद्धयोगस्य ईषत् निरुद्धकाययोगस्य तथा तनुकायक्रियस्य स्तोककायव्यापारस्य, किं विशिष्टं शुक्लध्यानम्? सूक्ष्मक्रियानिवृत्तिनामकमिति तृतीयो भेदः ।। ८१ ।। दीपिका - 'दरनिरुद्ध'त्यादि, मनोवाग्योगरोधादन्वर्द्धरुद्धकाययोगस्य केवलिनो निर्वाणगमनकाले तत् स्यात् , किंनाम? तत्सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मक्रियं तदनिवर्ति वा । तन्वी उच्छ्वासादिरूपा कायक्रिया यस्य, 'तत्थ दुसमयठिइयं इरियावहियं कम्मं बज्झइ' ।। ८१ ।। __ अवचूर्णिः - मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरोध[रुद्धाकाययोगस्य सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मक्रियं च तदनिवर्ति च, प्रवर्द्धमानतरपरिणामान्न निवर्ति अनिवर्ति, तृतीयं ध्यानम्, तनुकायक्रियस्य तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्य ।। ८१ ।। अवचूरिः - निव्वा० ।। निर्वाण-मोक्षगमनप्रत्यासनकाले केवलिनो मनोवाग्योगद्वये निरूद्धे सति अर्द्धनिरूद्धकाययोगस्य, किम् ? सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मा क्रिया यस्मिन् तत् सूक्ष्मक्रियं तच्च तदनिवर्ति च प्रवर्द्धमानतरपरिणामान निवर्तितुं शीलम् अस्येति अनिवर्ति तृतीयम् ध्यानम्, तनुकायक्रियस्य तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्य ।।८१।। । टीका- स्पष्टा। नवरं तन्वी उच्छ्वासनि:श्वासरूपा क्रिया यस्य स तथा तस्य तनुकायक्रियस्य ।। ८१ ।। तस्सेव य सेलेसीगयस्स, सेलोव्व णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।। ८२ ।। अर्थलेशः - तस्सेव य गाथा ।। तस्यैव तृतीयशुक्लध्यानभेदस्थितस्य साधोः शैलेशीगतस्य शैलवत् निःप्रकम्पस्य चतुर्थमप्रतिपातिपरमशुक्लध्यानं भवति । किं विशिष्टं शुक्लध्यानम् ? व्युच्छिन्नक्रियं नाम इति चतुर्थो भेदः ।।८४ ।। 2010_02 Page #89 -------------------------------------------------------------------------- ________________ ध्यानशतकम् दीपिका - तस्यैव केवलिनः, शैलेशीगतस्य शैल इव नि:प्रकम्पस्य, व्युच्छिन्नक्रियं नाम योगाभावात्, अप्रतिपाति पाताभावात्, व्युच्छिन्नक्रियाप्रतिपातीति नाम ध्यानं स्यात् ।। ८२ ।। अवचूर्णिः - अस्या गाथायाः अवचूणिर्नास्ति । सम्पा० ।। अवचूरिः - तस्से० ।। तस्यैव च केवलिनः शैलेशीगतस्य, किंविशिष्टस्य ? शैलेश इव निष्प्रकम्पस्य मेरोरिव स्थितस्य, किम् ? व्यवच्छिन्नक्रियं योगाभावाद्, अप्रतिपाति अनुपरतिस्वभावमिति, एतदेव अस्य नाम ।।८।। टीका - स्पष्टा ।। ८२ ।। पढम जोगे जोगेसु वा, मयं बितियमेगजोगंमि । तइयं च कायजोगे, सुक्कमजोगंमि य चउत्थं ।।८३।। अर्थलेशः - पढम गाथा ।। प्रथमं शुक्लध्यानं एकस्मिन् योगे वा अथवा त्रिषु योगेषु मतं कथितम्, द्वितीयं शुक्लध्यानम् एकस्मिन् योगे त्रयाणां मध्ये एकस्मिन् योगे कथितम्, तृतीयं शुक्लध्यानं काययोगे स्यात्, चतुर्थं शुक्लध्यानम् अयोगे योगत्रयरहितवेलायां भवति ।।८५।। दीपिका - एकस्मिन् योगे, योगेषु वा त्रिष्वपि, मतमुक्तम्, तञ्च भङ्गिकश्रुतपाठिनः । द्वितीयमेकयोगेऽन्यतरस्मिन् सङ्क्रमाभावात्।।। ८३ ।। अवचूर्णिः - इत्थं चतुर्विधं ध्यानमुक्त्वा तत्प्रतिबद्धमेव वक्तव्यताशेषमाह- प्रथमं पृथक्त्ववितर्कं सविचारम्, योगे मनआदौ योगेषु वा सर्वेषु मतमिष्टम्, तच्चागमिकश्रुतपाठिनः, द्वितीयमेकत्ववितर्कमविचारम्, एकयोग एवान्यतरस्मिन् सङ्क्रमाभावात्, तृतीयं च सूक्ष्मक्रियानिवर्ति काययोगे, न [योगान्तरे], शुक्लमयोगिनि शैलेशीकेवलिनि चतुर्थं व्युपरतक्रियाऽप्रतिपाति ।। ८३ ।। अवचूरिः - इत्थं चतुर्विधं ध्यानमुक्तमेतत्प्रतिबद्धमेव वक्तव्यताशेषमाह- पढ० ।। प्रथमं योगे मनआदौ योगेषु वा सर्वेषु मतम् इष्टम् तञ्चागमिकश्रुतपाठिनः । द्वितीयम् एकत्ववितर्कमविचारम्, तदेकयोग एव, अन्यतरस्मिन् संक्रमाभावात् । तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे । शुक्लम् अयोगिनि शैलेशीकेवलिनि चतुर्थम् व्युपरतक्रियाऽप्रतिपाति ।।८३।। टीका - उक्तं चतुर्धा शुक्लम्, तत्प्रतिबद्धमेव शेषमाह- प्रथमं शुक्लं योगे योगेषु वा मतं ससङ्क्रमत्वात् । द्वितीयमेकस्मिन् योगे सङ्क्रमाभावात् । तृतीयं काययोगे न योगान्तरेषु । चतुर्थमयोगे केवलिनि अमनस्कत्वात् ।। ८३ ।। जह छउमत्थस्स मणो झाणं भण्णइ सुनिश्चलो संतो । तह केवलिणो काओ, सुनिश्चलो भन्नए झाणं ।। ८४ ।। 2010_02 Page #90 -------------------------------------------------------------------------- ________________ ७३ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अर्थलेशः - जह गाथा ।। यथा छद्मस्थस्य सुनिश्चलं मनो ध्यानं भण्यते तथा केवलिन: सुनिश्चलकायो ध्यानं भण्यते ।।८६।। दीपिका - अमनस्कस्य कथं ध्यानमित्याह- यथा सुनिश्चलं मनः छद्मस्थस्य ध्यानं तथा केवलिनः सुनिश्चलकायो ध्यानं भण्यते, तुर्ये तु ध्याने रुद्धत्वात्काययोगोऽपि नास्ति ।। ८४ ।। __ अवचूर्णिः - आह-शुक्लोपरिमभेदद्वयेऽमनस्कत्वात्केवलिनो ध्यानं च मनोविशेषः “ध्यै चिन्तायां" इति पाठात्, तदेतत्कथं स्यात् ? उच्यते- यथा छद्मस्थस्य मनो ध्यानं भण्यते सुनिश्चलं सत्, तथा योगत्वाव्यभिचारात्केवलिनः कायः।। ८४ ।। __ अवचूरिः - आह - शुक्लध्यानोपरिमभेदद्वये मनो नास्ति, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः 'ध्यै चिन्तायाम्' इति पाठात्, तदेतत्कथम् ? उच्यते- जह० ।। यथा छद्मस्थस्य मनो ध्यानं भण्यते सुनिश्चलं सत् तथा केवलिनः कायो योगत्वाव्यभिचारात् सुनिश्चलो भण्यते ध्यानम् ।।८४ ।। टीका- केवलिनः कथं ध्यानमिति चेदित्याह– स्पष्टा ।। ८४ ।। पुबप्पओगओ चिय, कम्मविणिज्जरणहेउतो यावि । सहत्थबहुत्ताओ, तह जिणचंदागमाओ य ।। ८५ ।। चित्ताभावेवि सया, सुहुमोवरयकिरियाइ भण्णंति । जीवोवओगसब्भावओ, भवत्थस्स झाणाई ।। ८६ ।। अर्थलेशः - पुव्व गाथा ।। चित्ता गाथा ।। चित्ताभावेपि तथा पूर्वगाथोक्तदृष्टान्तैः सूक्ष्मक्रियउपरतक्रिये ध्याने सदा भण्येते । भवस्थस्य जीवस्य जीवोपयोगसद्भावत: एते ध्याने भवतः। यस्मात् पूर्वप्रयोगत एव यथा कुम्भकारश्चक्रम् एकवारं भ्रमयति पश्चात्स्वयमेव कियत्कालं भ्राम्यति । एवं चित्तसद्भावे ध्यानमारब्धं चित्ताभावेपि स्वयं भवतीत्यर्थः । यद्वा कर्मविनिर्जराहेतुतोऽपि कर्मक्षयेन चितं विनाऽपि ध्यानं स्यादित्यर्थः । यद्वा शब्दार्थबहुत्वात् यथा 'ध्यै चिन्तायां' तथा 'ध्यै अयोगिस्थे' इति चित्ताभावेऽपि ध्यानं ज्ञेयम् । यद्वा जिनचन्द्रागमात् वीतरागोक्तसिद्धान्तवचनात् चित्तं विनाऽपि ध्यानं स्यादित्यर्थः ।।८७-८८।। दीपिका - तत्र तु ध्यानत्वमेवम्- काययोगरोधियोगिनोऽयोगिनो वा चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये ध्यानभेदौ भण्येते, पूर्वप्रयोगादिति हेतुः चक्रभ्रमवदिति दृष्टान्तोऽभ्यूह्यः, यथा चक्रं भ्रमहेतुदण्डादिक्रियाभावेऽपि पूर्वप्रयोगाद् भ्रमति तथाऽस्य द्रव्यमनोयोगोपरमेप्यात्मोपयोगसद्भावाद् भावमनोभावोद्भवस्थध्याने इति । अपि निर्णये हेत्वन्तराण्याह 'कम्मवि०' यथा क्षपकश्रेणी कर्मनिर्जराभावाद् ध्यानं तथाऽत्रापि । 'सहत्थ०' ध्यानशब्दस्यार्थबहुत्वात्, यथा हरिशब्दोऽनेकार्थः तथा ध्यानशब्दोऽपि, ‘ध्यै' चिन्तायां, ‘ध्यै' कायनिरोधे अयोगित्वे इत्यपि। तथा जिनचन्द्रागमानिनोक्तत्वादित्यर्थः। जीवोपयोगसद्भावत: सदेहजीवज्ञानभावाद्भवस्थस्य ध्याने स्त: ।। ८५-८६ ।। 2010_02 Page #91 -------------------------------------------------------------------------- ________________ ७४ ध्यानशतकम् अवचूर्णिः - आह चतुर्थे निरुद्धत्वादसावपि न स्यात्तत्र का वार्ता ? उच्यते - चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये भण्येते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद् व्युपरतक्रियाऽप्रतिपातिनः, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवत्, यथा तञ्चकं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतो भावमनसो भावाद्भवस्थस्य ध्याने, एवं शेषहेतवोऽपि योजनीयाः, विशेषस्तूच्यते-कर्मविनिर्जरणहेतुतश्चापि क्षपकश्रेणिवत् क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेत्यर्थः, तथा शब्दार्थबहुत्वात् यथा एकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः, एवं ध्यानशब्दस्यापि. 'ध्यै चिन्तायां' 'ध्यै काययोगनिरोधे', ध्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाञ्चैतदेवम्।। ८५-८६।। अवचूरिः - आह - चतुर्थे निरुद्धत्वादसावपि न स्यात्, यत्तत्र का वार्ता ? उच्यते०- पुन० ।। चित्ता० ।। काययोगनिरोधिनोऽयोगिनो वा चित्ताभावेऽपि सूक्ष्मोपरतक्रिये भण्येते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद् व्युपरतक्रियाऽप्रतिपातिनः, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवद्, यथा तच्चक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसो भावाद् भवस्थस्य ध्याने । एवं शेषहेतवोऽप्यनया गाथया योज्याः । विशेषस्तूच्यते - कर्मविनिर्जरणहेतुतश्चापि कर्मनिर्जरणहेतुत्वात् क्षपकश्रेणिवत्, भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः । तथा शब्दार्थबहुत्वाद् यथैकस्यैव हरिशब्दस्य शक्र-शाखा-मृगादयोऽनेकेऽर्थाः, एवं ध्यानशब्दस्यापि, ‘ध्यै चिन्तायाम्, ध्यै काययोगनिरोधे, ध्यै अयोगित्वे' इत्यादि तथा जिनचन्द्रागमाञ्चैतदेवमिति ।।८५-८६।। __टीका - चतुर्थे शुक्ले कायस्यापि निरुद्धत्वात् कथं ध्यानत्वमिति. चेदित्याह- जीवोपयोगसद्भावाद् भवस्थस्य सूक्ष्मोपरतक्रिये ध्याने सदा भण्येते । पूर्वप्रयोगतोपि च कुलालचक्रभ्रमणवत् कर्मणां भवोपग्राहिणां विनिर्जराहेतुतश्चापि । शब्दार्थबहुत्वात् ‘ध्यै चिन्तायां काययोगनिरोधे अयोगित्वे चे' ति । जिनचन्द्रागमाञ्च। उक्तं ध्यातव्यम् । ध्यातारो धर्मध्याने उक्ताः ।। ८५-८६ ।। सुक्कज्झाणसुभावियचित्तो, चिंतेइ झाणविरमेऽवि । णिययमणुप्पेहाओ, चत्तारि चरित्तसंपन्नो ।। ८७ ।। अर्थलेशः - सुक्क गाथा ।। सामान्यतस्छद्मस्थावस्थायां शुक्लध्यानसुभावितचित्तो जीवो ध्यानोपरमेऽपि ध्याननिवृत्तावपि नियतं चतस्रोऽनुप्रेक्षा धर्मचिन्तारूपाश्चिन्तयति । किंविशिष्टो जीवः? चारित्रसम्पन्नो: देशविरतिचारित्रवान् सर्वविरतिचारित्रवान् वा केवलिनो शुक्लध्यानप्रतिपाताभावादित्युक्तम् ।। ८९ ।। दीपिका - गतं ध्यातव्यद्वारम्, ध्यातारो धर्मध्याने एवोक्ताः, अथानुप्रेक्षा- ध्यानविरमे ध्यानापगमेऽपि नियतमनुप्रेक्षाः, ताश्चेमा: ।। ८७ ।। ___ अवचूर्णिः - उक्तं ध्यातव्यम्, ध्यातारः प्रागुक्ताः, अथानुप्रेक्षा आह - नियतमनुप्रेक्षाश्चतस्त्रः, चारित्रसम्पत्रस्तत्परिणामरहितस्य तदभावात् ।। ८७ ।। 2010_02 Page #92 -------------------------------------------------------------------------- ________________ ७५ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अवचूरिः - उक्तं ध्यातव्यद्वारम्, ध्यातारः प्रागुक्ताः, अथानुप्रेक्षाद्वारमाह - सुक्क० ।। शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावात् ।।८७ ।। टीका- अनुप्रेक्षाद्वारमाह- स्पष्टा ।। ८७ ।। आसवदारावाए तह, संसारासुहाणुभावं च । भवसंताणमणन्तं, वत्थूणं विपरिणामं च ।। ८८ ।। अर्थलेशः आसव गाथा । १-आश्रवद्वारेभ्य: पापबन्धनप्रकारेभ्यो ये अपाया नरकादिकष्टानि तानि चिन्तयेद् एकानुप्रेक्षा, २- तथा संसाराशुभानुभावं गर्भवासजन्मजरामरणादिरूपं चिन्तयेत् द्वितीयानुप्रेक्षा, ३- तथा अनन्तभवसन्तानं चिन्तयेत्, अभव्यजीवा निगोदान्निर्गत्य पृथिव्यादिष्वऽनन्तभवान् भ्राम्यन्ति, निगोदे वा अनन्तकालं तिष्ठन्ति, तेषां संसारानन्तत्वं चिन्तयेत् तृतीयाऽनुप्रेक्षा, ४- तथा वस्तूनां विपरिणामं पदार्थानाम् उत्पत्तिव्ययध्रौव्यत्वेन विविधपरिणामेन भवनं चिन्तयेत् चतुर्थी अनुप्रेक्षा ४ ।।१०।। दीपिका - १-आश्रवद्वारेभ्योऽपायान्, २-संसाराशुभानुभावम्, ३-भवसन्तानमनन्तम्, ४-वस्तूनां विपरिणाममनित्यत्वाद्यम् । एताः १ अपाय २ अशुभ ३ अनन्त ४ विपरिणामाख्या अनुप्रेक्षा आद्यभेदयोरेव ।। ८८ ।। गतम् अनुप्रेक्षा०९ । अवचूर्णिः - ताश्चैताः- आश्रवद्वाराणि मिथ्यात्वादीनि, तदपायान् दुःखलक्षणान्, तथा संसाराशुभानुभावम्, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यभेदद्वयसङ्गता एव ज्ञेयाः ।। ८८ ।। अवचूरिः - ताश्चेमाः - आस० ।। आश्रवद्वाराणि मिथ्यात्वादीनि, तदपायान् दुःखलक्षणान् तथा संसाराशुभानुभावंच, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामंच सचेतनानि “सव्वट्ठाणाणि असासयाणि" इत्यादि, एताश्चतस्रोऽप्यपाया-ऽशुभा-ऽनन्त-विपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या ।।८८ ।। टीका - ताश्चैताश्चतस्रोऽनुप्रेक्षा आह - आश्रवद्वाराणि मिथ्यात्वादीनि, तेभ्योऽपायान् दुःखरूपान्, संसारासुखानुभावम्, भवसन्तानमनन्तम्, भाविनां वस्तुनां सचेतनानां पुत्रकलत्रादीनां विपरिणामं च । एताश्चतस्रोऽनुप्रेक्षाः शुक्लाद्यभेदद्वयसङ्गता ज्ञेयाः ।। ८८ ।। सुक्काए लेसाए, दो ततियं परमसुक्कलेस्साए । थिरयाजियसेलेसं, लेसाईयं परमसुक्कं ।। ८९ ।। अर्थलेशः - सुक्काए गाथा ।। चतुर्णा शुक्लध्यानभेदानां मध्ये प्रथमौ द्वौ भेदौ शुक्ललेश्यायां भवतः। तृतीयं शुक्लध्यानं परमशुक्ललेश्यायाम् उत्कृष्टपरिणामशुक्ललेश्यायां स्यात् । परमशुक्लम् उत्कृष्टशुक्लध्यानं चतुर्थं लेश्यातीतं लेश्यारहितं भवति। किं विशिष्टं परमशुक्लम् ? स्थिरताजितशैलेशम् ।।९१।। 2010_02 Page #93 -------------------------------------------------------------------------- ________________ ७६ ध्यानशतकम् दीपिका - सामान्येन शुक्लायां वे आद्ये, तृतीयं परमशुक्लायां स्यात्, स्थिरताजितशैलेशं तुर्य परमशुक्लं लेश्यातीतम् ।।८९।। गतं लेश्याद्वा० १० । ___ अवचूर्णिः - अथ लेश्या आह - सामान्येन शुक्लायां लेश्यायां वे आये, तृतीयं परमशुक्ललेश्यायां लेश्यातीतं परमशुक्लं चतुर्थम् ।। ८९ ।। अवचूरिः - लेश्याद्वारमाह - सुक्का० ।। सामान्येन शुक्लायां लेश्यायां द्वे आद्ये तृतीयं परमशुक्ललेश्यायाम, लेश्यातीतं परमशुक्लं चतुर्थम् ।।८९ ।। टीका - लेश्याद्वारमाह - शुक्लायां लेश्यायां द्वे आये, तृतीयं परमशुक्ललेश्यायां स्थिरताजितशैलेशम्, लेश्यातीतं परमशुक्ल चतुर्थम् । लिङ्गद्वारमाह। यान्येव धर्मध्यानस्य लिङ्गानि तान्येवास्यापि ।।८९ ।। अवहासंमोहविवेग-विउसग्गा तस्स होंति लिंगाइं । लिंगिजइ जेहिं मुणी, सुक्कज्झाणोवगयचित्तो ।।९०।। अर्थलेशः - अवहा गाथा ।। तस्य शुक्लध्यानस्य एतानि चत्वारि लिङ्गानि स्युः । एतानि कानि? १-अवध २-असम्मोह ३-विवेक ४-व्युत्सर्गाः । मुनिः शुक्लध्यानोपगतचित्तः यैः प्रकारैलिङ्ग्यते - ज्ञायते ।।१२।। दीपिका - अथ लिङ्गद्वारम् - १-अवध २-असम्मोह ३-विवेक ४-व्युत्सर्गाः लिङ्ग्यते ज्ञायते ।।९० ।। अवचूर्णिः - लिङ्गद्वारमाह - अवधासम्मोहविवेकव्युत्सर्गाः तस्य शुक्लध्यानस्य लिङ्गानि ।।१०।। अवचूरिः - लिङ्गद्वारमाह - अव० ।। अवधाऽसम्मोह-विवेक-व्युत्सर्गास्तस्य शुक्लध्यानस्य [भवन्ति लिङ्गानि लिङ्ग्यते गम्यते [यैर्मुनिः शुक्लध्यानोपगतचितः] ।।९० ।। टीका - अवधाऽसम्मोहविवेकव्युत्सर्गास्तस्य शुक्लस्य लिङ्गानि, शेषं स्पष्टम् ।। ९० ।। चालिज्जइ बीहेइ व, धीरो न परीसहोवसग्गेहिं । सुहमेसु न संमुज्झइ, भावेसु न देवमायासु ।। ९१ ।। अर्थलेशः - चालिजइ गाथा ।। १-धीरः साधुः परीषहोपसर्गर्नचाल्यते न बिभेति च एतदवधलिङ्गम्, २- तथा मुनिः सूक्ष्मेषु भावेषु वर्गणागतपरमाण्वादिद्रव्येषु च अन्यद् देवमायासु देवकृतगीत-नृत्यादिकपटेषु न सम्मुह्यति मूढतां न प्राप्नोति मोहं च न गच्छति । एतदसम्मोहलिङ्गम् ।।१३।। दीपिका - एषां व्याख्या - १-परिषहोपसर्गानान्न चाल्यते धीरः स्थिरस्तेभ्यो न बिभेतीत्यवधः, २- 'सुहु०' सूक्ष्मेष्वतिगहनेषु भावेष्वर्थेषु न च देवमायासु मुह्यतीत्यसम्मोहः ।। ९१ ।। अवचूर्णिः - भावार्थमाह - चाल्यते ध्यानान्न परीषहोपसगैर्बिभेति वा धीरो न तेभ्य इत्यवधलिङ्गम्।।९१ ।। . 2010_02 Page #94 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ७७ अवचूरिः - भावार्थमाह - चालि० ।। चाल्यते ध्यानान्न परीषहोपसर्गैर्बिभेति वा न तेभ्यो धीर इत्यवधलिङ्गम्, सूक्ष्मेसु अत्यन्तगहनेषु न सम्मुह्यति सम्मोहं याति भावेषु पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गम् ।।९१ ।। टीका - अवधादीन् विवृण्वन्नाह - चाल्यते ध्यानान्न परीषहोपसर्गैर्न वा बिभेति धीरो दृढ इत्यवधलिङ्गः। सूक्ष्मेषु गहनेषु भावेषु न सम्मुह्यति न देवमायास्वनेकास्वित्यसम्मोहो लिङ्गम् ।। ९१ । । देहविवित्तं पेच्छइ, अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसग्गं, निस्संगो सव्वहा कुणइ ।। ९२ ।। अर्थलेशः - देह लिंगं[विवित्तं ] गाथा ।। ३ - साधुः आत्मानं सर्वसंयोगांश्च देहविविक्तान् देहात् पृथक्भूतान् पश्यति । एतत् विवेकलिङ्गम्, ४- तथा साधुः निःसङ्गः सन् निःपरिग्रहः सन् देहोपधिव्युत्सर्गं सर्वथा करोति, एतद् व्युत्सर्गलिङ्गम् ।।९४।। दीपिका - ३- आत्मानं देहविविक्तं पश्यति तथा सर्वसंयोगान् विविक्तान् पश्यतीति विवेकः, ४-देहोपधिव्युत्सर्गं, निसङ्गः सर्वथा करोतीति व्युत्सर्गः ।। ९२ ।। गतं लिङ्गद्वा० ११ । अवचूर्णिः - देहविविक्तं पश्यत्यात्मानं तथा सर्वसंयोगान् इति विवेकलिङ्गम्, देहोपधिव्युत्सर्गं निःसङ्गः सर्वथा करोतीति व्युत्सर्गलिङ्गम् ।। ९२ ।। अवचूरि : देह० ।। देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गम्, देहोपधिव्युत्सर्गं निःसङ्गः करोति इति व्युत्सर्गलिङ्गम् ।। ९२ ।। टीका - - स्पष्ट । नवरं पूर्वार्धे विवेको लिङ्गम्, उत्तरार्धे व्युत्सर्गः ।। ९२ ।। होंति सुहासवसंवरविणिज्जरामरसुहाई विउलाई । झाणवरस्स फलाई, सुहाणुबंधीणि धम्मस्स ।। ९३ ।। अर्थलेश: - होंति गाथा ।। धर्म्मध्यानस्य एतानि फलानि भवन्ति । किं विशिष्टानि फलानि ? शुभाश्रवविनिर्जरामरसुखानि शुभानां सातावेदनीयादीनां कर्मणामाश्रवो बन्धः, पापकर्मणां विनिर्जरा मोक्षः अमरसुखानि देवलोक सुखानि तथा विपुलानि विस्तीर्णानि । किं विशिष्टस्य धर्म्मध्यानस्य ? ध्यानवरस्य । किं विशिष्टानि फलानि? [ शुभानुबन्धीनि सुकुलप्रत्यायाति-पुनर्बोधिलाभ-भोग-प्रव्रज्या केवल-शैलेश्य-पवर्गानुबन्धीनि ।। ९५ ।।] दीपिका - धर्मशुक्लयोः फलमाह - शुभाश्रवः पुण्याश्रवः, संवरो ऽशुभकर्म्मागमरोधः, विनिर्जरा कर्म्मक्षयः, अमरसुखानि देवसुखानि, विपुलानि दीर्घस्थित्यादिभिर्धर्म्मध्यानवरस्य फलानि भवन्ति । 'सुहाणु०' सुकुल- बोधिलाभ-भोग-दीक्षा-मोक्षानुबन्धीनि ।। ९३ ।। अवचूर्णिः - पूर्वं धर्म्मफलमाह - शुभाश्रवः पुण्याश्रवः, संवरो अशुभकर्म्मागमनिरोधः विनिर्जरा 2010_02 Page #95 -------------------------------------------------------------------------- ________________ ध्यानशतकम् ७८ कर्मक्षयः, अमरसुखानि च, शुभानुबन्धीनि सुकुलप्रत्यायाति-पुनर्बोधिलाभ-भोग-प्रव्रज्या- [केवल-शैलेस्य]पवर्गानुबन्धीनि धर्मध्यानस्य ।। ९३ ।। ____अवचूरिः - प्रथमं धर्मफलमाह - होंति० ।। शुभाश्रव-संवर-निर्जराऽमरसुखानि शुभाश्रवः पुण्याश्रवः, संवरोऽशुभकर्मागमनिरोधः, विनिर्जरा कर्मक्षयः [अमरसुखानि एतानि विपुलानि ध्यानवरस्य ध्यानप्रधानस्य फलानि] शुभानुबन्धीनि सुकुलप्रत्यायाति-पुनर्बोधिलाभ-भोग-प्रव्रज्या-ऽपवर्गानुबन्धीनि धर्मस्य ध्यानस्य ।।९३।। टीका - फलद्वारे प्रथमं धर्मफलमाह - शुभाश्रवः पुण्याश्रवः, संवरो अशुभकर्मागमनिरोधः, विनिर्जरा कर्मक्षयः, अमरसुखानि विपुलानि, धर्मध्यानस्य शुभानुबन्धीनि फलानि भवन्ति ।। ९३ ।। ते य विसेसेण, सुभासवादओऽणुत्तरामरसुहं च । दोण्हं सुक्काण फलं, परिनिव्वाणं परिल्लाणं ।। ९४ ।। अर्थलेशः - [ते य गाथा ।।] अन्यद् अनुत्तरामरसुखं स्यात् । परयो शुक्लध्यानभेदयोः फलं निर्वाणं मुक्ति: स्यात् ।।९६।।। दीपिका - ते च शुभाश्रवादयो विशेषेण द्वयोराद्ययोः परयोः शुक्लयोः फलं परिनिर्वाणं मोक्षः।।९४ ।। अवचूर्णिः - शुक्लमधिकृत्याह - ते च विशेषेण शुभाश्रवादयोऽनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः, परिनिर्वाणं 'परिल्लाणं' ति चरमयोर्द्वयोः ।। ९४ ।। अवचूरिः - शुक्लध्यानमधिकृत्याह - ते अ० ।। ते च विशेषेण शुभाश्रवादयोऽनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः परिनिर्वाणम् परिल्लाणं ति चरमयोर्द्वयोः ।।९४ ।। टीका - शुक्लध्यानस्याह - ते चाऽनन्तरोक्ता विशेषेण शुभाश्रवादयोऽअनुत्तरामरसुखं च द्वयोराद्ययोः शुक्लयोः फलं परयोरुत्तरयोः परिनिर्वाणम् ।। ९४ ।। आसवदारा संसारहेयवो, जं ण धम्मसुक्केसु । संसारकारणाई न तो, धुवं धम्मसुक्काई ।। ९५ ।। अर्थलेशः - आसव गाथा ।। आश्रवद्वाराणि पापकर्मबन्धनप्रकाराः संसारहेतवः स्युः । यस्मात् कारणाद् धर्मध्यान-शुक्लध्यानयोर्वर्तमानस्य जीवस्य तानि पापबन्धनद्वाराणि न भवन्ति । तत् कारणाद् ध्रुवं निश्चितं धर्मध्यानशुक्लध्याने संसारकारणे न भवतः ।।९७ ।। दीपिका - आश्रवद्वाराणि संसारहेतवस्तानि धर्मशुक्लयोर्यन सन्ति तस्माद्धर्मशुक्ले संसारकारणे न स्तः ।। ९५ ।। अवचूर्णिः - अथवा सामान्येनैवाह - 2010_02 Page #96 -------------------------------------------------------------------------- ________________ ७९ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अवचूरिः - अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति - आस० ।। [आश्रवद्वाराणि संसारहेतवो यस्मान धर्मशुक्लयोर्भवन्ति संसारकारणानि तस्माद् ध्रुवं धर्मशुक्ले ।।१५।।] __टीका - यद्वा भवविपक्षभूते इमे इत्याह - आश्रवद्वाराणि संसारहेतवः तानि च यन्न धर्मशुक्लयोः स्युः तन संसारकारणे ध्रुवं धर्मशुक्ले ।। ९५ ।। संवरविणिजराओ, मोक्खस्स पहो तवो पहो तासिं । झाणं च पहाणंगं, तवस्स तो मोक्खहेऊ तं ।।१६।। अर्थलेशः - संवर गाथा ।। संवरविनिर्जरे मोक्षस्य पन्था स्यात् । तयोः संवरविनिर्जरयोः पन्था तपो भवति । तपसः प्रधानाङ्गं ध्यानम् अन्तरङ्गतपोमध्ये वर्तमानत्वात् । ततः कारणात् तद् ध्यानं मोक्षहेतुर्भवति ।।१८।। दीपिका - संवरनिर्जरे मोक्षस्य पन्थाः। तयोः संवरनिर्जरयोः पन्थाः तपः, तपसश्च प्रधानाङ्गं ध्यानम्, ततो मोक्षहेतुः ।।९६।। अवचूर्णिः - संसारप्रतिपक्षतया च मोक्षहेतुर्ध्यानमित्याह- तपः पन्थाः तयोः संवरनिर्जरयोः, मोक्षहेतुस्तद् ध्यानम् ।।९६ ।। अवचूरिः - संसारप्रतिपक्षतया च मोक्षहेतुर्ध्यानमित्याह - संव० ।। संवर-निर्जरे मोक्षस्य पन्थाः, तपः पन्थाः तयोः संवरनिर्जरयोः, ध्यानं च प्रधानाङ्गं तपसः, ततो मोक्षहेतुस्तद् ध्यानम् ।।९६।।। टीका - अतो मोक्षहेतुानमित्याह- संवरनिर्जरे मोक्षस्य पथः। तयोश्च तपः पन्थाः । तपसश्च प्रधानाऽङ्ग ध्यानम् । ततो मोक्षहेतुकम् ।। ९६।। अंबरलोहमहीणं, कमसो जह मलकलंकपंकाणं । सोज्झावणयणसोसे, साहेति जलाणलाइच्छा ।।१७।। अर्थलेशः - अंबर गाथा ।। यथा अम्बरलोहमहीनां वस्त्रलोहपृथ्वीनां क्रमशो यथा मलकलङ्कपङ्कानां शुद्ध्यपनयनशोषविधेन जलानलादित्याः साधयन्ति । यथा जलं वस्त्रस्य मलं शोधयति। अनलो अग्नि लोहस्य कलङ्क किट्टम् अपनयति । आदित्यः पृथिव्याः कद्देमं शोषयति। तथा ध्यानदृष्टान्तोऽग्रेतनगाथायां कथयिष्यते ।।१९।।। दीपिका - यथा जलानलादित्या वस्त्रलोहमहीनां क्रमेण मलकलङ्कपकानां शोध्यपनयनशोषान् साधयन्ति । कलङ्कः किट्टः ।। ९७ ।। अवचूर्णिः - अमुमेवार्थं दृष्टान्तैराह - मलकलङ्कपङ्कानां यथासङ्ख्यं शोध्यपनयनशोषान् यथासङ्ख्यमेव साधयन्ति जलानलादित्या: ।। ९७ ।। अवचूरिः - अमुमेवार्थं दृष्टान्तैराह - अंब० ।। वस्त्रलोहार्द्रक्षितीनां क्रमेण यथा मल-कलङ्कपङ्कास्तेषां 2010_02 Page #97 -------------------------------------------------------------------------- ________________ ८० ध्यानशतकम् [शोध्यापनयनशोषान् यथासङ्ख्यमेव साधयन्ति जलाऽनलाऽऽदित्याः ।।९७ ।।] टीका - अमुमर्थं दृष्टान्तैराह - वस्त्रलोहार्द्रक्षितीनां क्रमशो मलकलङ्कपङ्कानां शोध्यपनयनशोषान् जलानलादित्या: साधयन्ति ।। ९७ ।। तह सोज्झाइसमत्था, जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा, कम्ममलकलंकपंकाणं ।। ९८।। अर्थलेशः - तह सो गाथा ।। तथा पूर्वगाथोक्तदृष्टान्तैः ध्यानजलानलसूराः ध्यानमेव जलम्, ध्यानमेवानलोऽग्निः, ध्यानमेवादित्यः । एते जीवाम्बरलोहमहीगतानां जीवा एव अम्बर वस्त्रम्, जीव एव लोहम्, जीव एव मेदिनी पृथ्वी तत्र गतानां स्थितानां कर्ममलकलङ्कपङ्कानां कर्मैव मलः, कम्मैव कलङ्कः किट्टम् कम्मैव पङ्कः कर्दमः एतेषां शुद्धयादिसमर्था भवन्ति। ध्यानजलं जीववस्त्रगतं कर्ममलं शोधयति । जीवलोहगतं कर्मकिट्ट ध्यानाग्निरपनयति। ध्यानसूर्यः जीवपृथ्वीगतं कर्मकद्देमं शोषयति । इति भावार्थः ।।१०० ।। दीपिका - तथा ध्यानजलानलसूर्या जीवाम्बरलोहमेदिनीगतानां कर्ममलकलङ्कपङ्कानां शोध्यादिसमर्थाः शोध्यापनयनशोषसमर्थाः ।। ९८ ।। अवचूर्णिः - शोध्यादिसमर्थाः ध्यानमेव जलानलसूर्याः, कर्मव मलकलङ्कपङ्कास्तेषाम् ।। ९८ । । अवचूरिः - तह० ।। तथा शोध्यादिसमर्था जीवाऽम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कर्मव मलकलङ्कपङ्कानाम् ।।९८ ।। टीकाः - तथा जीवाम्बरलोहमेदिनीगतानां कर्ममलकलङ्कपङ्कानां ध्यानजलानलसूराः शोध्यादिसमर्था भवन्ति ।। ९८ ।। तावो सोसो भेओ, जोगाणं झाणओ जहा निययं । तह तावसोसभेया, कम्मस्स वि झाइणो नियमा ।।१९।। अर्थलेशः - तावो सो गाथा ।। ध्यायिनो ध्यानकर्तुानतो योगानां मनोवचनकायव्यापाराणां यथा तापं शोषः भेदश्च नियमान् नियतं निश्चितं भवन्ति तथा कर्मणामपि तापशोषभेदाः स्युः ।।१०१।। दीपिका - तापो दुःखम्, शोषः कार्यम्, भेदो विदारणम्, एते ध्यानाद् योगानां कायादीनां यथा स्युस्तथा ध्यायिनः कर्मणोऽपि तापादिकं जायते ।। ९९ ।। अवचूर्णिः - किञ्च - योगानां ध्यानतो यथा नियतमवश्यम्, तापो दुःखम्, तत एव शोषो दौर्बल्यम्, तत एव भेदो विदारणं वागादीनाम्, तथा तापादयः कर्मणोऽपि स्युायिनः ।। ९९।। अवचूरिः - तावो० ।। योगानां ध्यानतो यथा नियतमवश्यम्, तापो दुःखम् तत एव शोषो 2010_02 Page #98 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः दौर्बल्यम्, तत एव भेदः विदारणं वागादीनां तथा तापादयः कर्मणोऽपि स्युः ध्यायिनः ।।१९।।। टीका - तापस्ततः शोषस्ततो भेदोऽन्यथात्वं योगानां कायादीनां यथा ध्यानानियतं स्युः दुर्बलिकापुष्पमित्रादेरिव तथा तापशोषभेदाः कर्मणोपि ध्यायिनः स्युः ।। ९९ ।। । जह रोगासयसमणं, विसोहणविरेयणोसहविहीहिं । तह कम्मामयसमणं, झाणाणसणाइजोगेहिं ।। १००।। अर्थलेशः - जह गाथा ।। यथा वैद्यो विशोषणविरेचनौषधिविधिभिः रोगाशयशमनं क्रियते। तत्र विशोषनं लङ्घनम्, विरेचनं रेचदानम्, औषधिः प्रशधा । एतैप्रकारैवैद्या रोगान् शमयन्तीत्यर्थः। तथा जिनवैद्योपदिष्टैः ध्यानानशनादियोगः कर्मामयशमनं स्यात् ।।१०२।। दीपिका - यथा रोगाशयस्य रोगनिदानस्य शमनं विशोधनविरेचनौषधादिभिः स्यात् । निदानं हेतुः, विशोधनं लङ्घनम्, तथा काशयस्य कर्मकारणस्य रोगादेः शमनं ध्यानानशनादियोगैः स्यात्। अनशनम् उपवासादिः ।। १०० ।। अवचूर्णिः - किञ्च- रोगाशयशमनं रोगनिदानचिकित्सा विशोषणविरेचनौषधविधिभिरभोजनादिप्रकारैः, तथा कर्मामयशमनं ध्यानानशनादिभिर्योगैः ।। १०० ।। अवचूरिः - किञ्च - जह० रोगाशयशमनं रोगनिदानचिकित्सा विसोषण-विरेचनौषधविधिभिः अभोजन-विरेकौषधप्रकारैः तथा कर्मामयशमनं ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहः ।।१०० ।। टीका- यथा रोगाशयशमनं विशोषणविरेचनौषधविधिभिः, तथा कर्मामयशमनं ध्यानानशनादियोगैस्तपोरूपैः ।। १०० ।। जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ । तह कमिंधणममियं, खणेण झाणाणलो डहइ ।।१०१।। अर्थलेशः - जह चिर गाथा ।। यथा अनलोऽग्निः चिरसञ्चितमिन्धनं ध्रुवं शीघ्रं दहति । तथा ध्यानानलः क्षणेन अमितं प्रचुरं कर्मेन्धनं दहति ।।१०३ ।। दीपिका - 'दुयं' द्रुतं, कर्मेन्धनममितम् ।। १०१।। अवचूर्णिः - किञ्च - कर्मेन्धनममितम् ।। १०१ ।। अवचूरिः - किञ्च - जह० ।। [यथा चिरसञ्चितमिन्धनमग्निः पवनसहितः द्रुतं दहति तथा दुःखतापहेतुत्वात्] कर्मेन्धन[ममितमनेकभवोपात्तं क्षणेन ध्यानानलः असौ दहति अकर्मीकरोति] ।।१०१।। 2010_02 Page #99 -------------------------------------------------------------------------- ________________ ८२ ध्यानशतकम टीका - किञ्च - स्पष्टा ।। १०१।। जह वा घणसंघाया, खणेण पवणाहया विलिजंति । झाणपवणावहूया, तह कम्मघणा विलिजंति ।।१०२।। अर्थलेशः - जह वा गाथा ।। वा अथवा यथा घनसङ्घाताः पवनाहताः क्षणेन विलीयन्ते तथा ध्यानपवनावधूता ध्यानपवनप्रेरिता कर्मघना विलीयन्ते विलयं गच्छन्ति ।।१०४ ।। दीपिका - यथा वा घनसङ्घाता मेघसमूहा विलीयन्ते तथा कर्मघनाः ।। १०२ ।। अवचूर्णिः - ध्यानपवनावधूताः ।। १०२ ।। अवचूरिः - जह० ।। [यथा वा धनसङ्घाता मेघौघाः क्षणेन पवनाहता विलयं यान्ति तथा] ध्यानपवनावधूताः कर्मव जीवस्वभावावरणाद् घना विलीयन्ते ।।१०२।। टीका - स्पष्टा ।। १०२ ।। न कसायसमुत्थेहि य, वाहिजइ माणसेहिं दुक्खेहिं। ईसाविसायसोगाइएहिं झाणोवगयचित्तो ।। १०३ ।। अर्थलेशः - न कसाय गाथा।। ध्यानसुनिश्चलचित्तो जीवः कषायसमुत्थैर्मानसैः दुःखैर्न बाध्यते न पीड्यते । तथा ध्यानोपगतचित्तो जीव ईर्षाविषादशोकादिभिश्च न बाध्यते ।।१०५ ।। दीपिका - तथा- ईर्ष्याविषादादिभिश्च ।। १०३ ।। अवचूर्णिः - इदमन्यदिहलोकफलम् - न बाध्यते न पीड्यते, प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरः ईर्ष्या, विषादः वैक्लव्यम्, आदेहर्षादिग्रहः ।। १०३ ।। अवचूरिः - किञ्चेदमन्यद् इहलोकप्रतीतमेव ध्यानफलमित्याह - न क० ।। न क्रोधाद्युद्भवैश्च बाध्यते पीड्यते मानसैदुखैः ईर्ष्या-विषाद-शोकादिभिः [मत्सरविशेष ईर्ष्या, विषादो वैक्लव्यम् शोको दैन्यम् आदिशब्दाद् हर्षादिपरिग्रहः, ध्यानोपगतचित्तः] ।।१०३।। टीका - किञ्च लोकप्रतीतमेव ध्यानफलमाह- स्पष्टा ।।१०३ ।। सीयायवाइएहि य, सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिचलचितो न वहिज्जइ निजरापेही ।। १०४।। अर्थलेशः - सीया गाथा ।। ध्यानसुनिश्चलचित्तः साधुः शीतातपादिभिः सुबहुप्रकारैः शारीरैः दुखैर्न व्यथ्यते व्यथां न प्राप्नोति । किं विशिष्टः साधु ? निर्जरापेक्षी कर्मनिर्जरावाञ्छावान् ।।१०६ ।। दीपिका - शीतातपादिकैः शारीरैर्दुःखैः, अत्र कारणे कार्योपचारः। न विध्यते [बाध्यते], 2010_02 Page #100 -------------------------------------------------------------------------- ________________ ८३ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः निर्जराया अपेक्षी कर्मक्षयापेक्षकः। ।। १०४ ।। द्वा० १२ अवचूर्णिः - न बाध्यते ध्यानसुखाद्, अथवा न शक्यते चालयितुं निर्जरापेक्षी ।। १०४ ।। अवचूरिः - सीया० ।। शीतातपादिभिश्चादेः क्षुदादिग्रहः, [शारीरैः सुबहुप्रकारैः ध्यानसुनिश्चलचित्तो] न बाध्यते ध्यानसुखादिति गम्यम् अथवा न शक्यते चालयितुं निर्जरापेक्षी ।।१०४ ।। टीका - स्पष्टा । नवरम् न 'वहिजई' न व्यथ्यते ।। १०४ ।। इय सव्वगुणाधाणं, दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धेयं, नेयं झेयं च नियंपि ।। १०५ ।। अर्थलेशः - इय गाथा ।। भव्यजीवैर्ध्यानं श्रद्धेयं ज्ञेयं नित्यमपि ध्येयम् । किं विशिष्टं ध्यानम् इति ? पूर्वोक्तप्रकारेण सर्वगुणाधानं सर्वगुणामारोपकं तथा दृष्टादृष्टसुखसाधनं दृष्टानि इहलोकसुखानि राज्यादीनि अदृष्टानि स्वर्गमोक्षादीनि तेषां साधकम्, अपरं सुप्रशस्तम् ।।१०७ ।। दीपिका - एवं सर्वगुणानामाधानं स्थानम् । श्रद्धेयं नान्यथेति, ज्ञेयं स्वरूपतो ध्येयं चिन्तनीयं क्रियया । एवं च रत्नत्रयमप्याराधितं स्यान्नित्यमपि सदैव, नन्वेवं शेषक्रियालोपः ? न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात् । ततो नास्ति साधूनां क्रिया या आगमानुसारेण क्रियमाणा ध्यानं न स्यादिति ।।१०५ ।। अवचूर्णिः - उक्तं फलम्, उपसंहरन्नाह - एवं सर्वगुणाधानं ध्येयं नित्यमपि ।। १०५ ।। आह-एवं शेषक्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात्, नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्यानं न स्यात् अपि तु ध्यानमेव । ____ अवचूरिः - उक्तं फलम्, उपसंहरन्नाह - इअ० ।। एवमशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानं सुप्रशस्तकरं तीर्थकरादिभिरासेवितत्वात्, यत एवमतः श्रद्धेयं नान्यथैतदित्यादिभावनया ज्ञातव्यं स्वरूपतः ध्येयमनुचिन्तनीयं क्रियया नित्यमपि । आह - एवं शेषक्रियालोपः प्राप्नोति ? न, तदासेवनस्यापि तत्त्वतो ध्यानत्वान्नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्या]नं न स्यात् ।।१०५ ।। पंचु० ।।१०६ ।। समाप्ता ध्यानशतकावचूरि : । ___टीका - अथोपसंहरन्नाह- स्पष्टा । एवं तर्हि सर्वक्रियालोप: स्यात्, नैवम्, सर्वस्यापि जिनोक्तायाः क्रियाया ध्यानत्वात् ।। १०५ ।। समाप्तं ध्यानशतम् ।। 2010_02 Page #101 -------------------------------------------------------------------------- ________________ ८४ * पंचु (सत्तु)त्तरेण गाहासएण झाणस्सयं समक्खायं । जिणभद्दखमासमणेहिं कम्मसोहीकरं जइणो ।। १०६ ।। ध्यानशतं समत्तं सूत्रं ।।छ।। ।।छ।। ।।छ।। कल्याणमस्तु ।। छ । । ।।छ।। ।। शुभं भवतु।। अर्थलेश - सत्तुत्तरेण गाथा ।। जिनभद्रक्षमाश्रमणेः ध्यानस्य शतकं सप्तोत्तरेण गाथाशतेन समाख्यातम् । किं विशिष्टं शतकम् ? यतेः कर्म्मविशोधिकरम् ।। १०८ ।। इति ध्यानशतकार्थलेश: सम्पूर्णः । । सा० जीवराजकेन पठनार्थं लिखापितम् ।। अवचूर्णिः - पंचु० ।। समाप्ता ध्यानशतकावचूर्णिः || अवचूरि : - पंचु० ।। समाप्ता ध्यानशतकावचूरिः ।। ।। इति वैक्रमीये २०६५ तमे वर्षे विजयकीर्तियशसूरिणा संशोधिताः संपादिताश्च पूज्यपादश्रीमज्जिनभद्रगणिक्षमाश्रमणविरचितध्यानशतकस्य 2010_02 पूर्वाचार्यकृत अर्थलेशः, पूज्यपादाचार्य श्रीमाणिक्यशेखरसूरिकृता दीपिकाटीका, पूज्यपादाचार्यश्रीज्ञानसागरसूरिकृता अवचूर्णिः, पूज्यपादमुनिश्रीधीरसुन्दरगणिरचिता अवचूरिः, पूज्यपादाचार्यश्रीतिलकसूरिकृता च लघुटीका समाप्ताः ।। ध्यानशतकम् *** बहुषु आदर्शेषु ध्यानशतकग्रन्थं पञ्चोत्तरेण गाथाशतेन समाख्यातम्, अस्मिनादर्शे तु अष्टोत्तरेण गाथाशतेन समाख्यातम् ।। ध्यानशतं समाप्तम् ।। Page #102 -------------------------------------------------------------------------- ________________ परिशिष्टम्-४ श्रीमलधारगच्छीयसूरिपुरन्दरश्रीहेमचन्द्रसूरीश्वरसंदृब्धं श्रीहारिभद्रीयावश्यकवृत्तिटिप्पनगतं ध्यानशतकटिप्पनकम् । ध्यानशतके, गा. ४ : किं तर्हि ? - भावनानुप्रेक्षात्मकं चेत इति एतदुक्तं भवति - यदा धर्मध्यानादवतरति तदा एकोऽहमशरणश्चेत्याद्या इहैव वक्ष्यमाणा अनुप्रेक्षा विभावयति, पुनरपि च धर्मध्यानादिध्यानमारुरुक्षुर्भावना:- ज्ञानदर्शनाद्या वक्ष्यमाणस्वरूपाः परिभावयति, एतद्धयानान्तरमुच्यते, न पुनरेकस्माद् ध्यानादवतीर्यानन्तरमेवान्यद् ध्यानं प्रतिपद्यते, अनुप्रेक्षाभावनान्तरितं तु प्रतिपद्यते, ततोऽप्युत्तीर्णस्यायमेव क्रम इत्येवं ध्यानसन्तानो भवत्यपीति । ___गा. ६ : पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनेत्यादि, यदतीतकाले ममामुकः संयुज्य वियुक्तः आदित एव वा न संयुक्तस्तत्सुन्दरमभूद् इत्यतीतमनुमोदमानस्यातीतकालविषयमप्यार्तं भवतीति । गा. ३५ : “जूइयर-सोलमिंठा" गाहा सुगमा, नवरं सोलाः-स्थानपालाः, उद्भ्रामकाः-पारदारिकाः । गा. ४५ : आज्ञापायविपाकसंस्थानविचयाय धर्म्यमिति, विचयः परिचयोऽभ्यास इत्यनर्थान्तरम्, अनन्तरवक्ष्यमाणन्यायेनाज्ञाद्यभ्यासाय प्रवर्त्तमानस्य धर्मध्यानं भवतीत्यर्थः । गा. ५१ : किं च-पएसभिन्नं शुभाशुभं यावत्-'कृत्वा पूर्वविधानमित्यादि पूर्वमहर्षिवचनत्वाद्गम्भीरमिदमस्मादृशामगम्यम्, आम्नायानुसारतस्तु गमनिकामात्रं किञ्चिदुच्यते - इह प्रदेशभिन्नः शुभाशुभरूप: कर्मविपाको भावनीयः, प्रदेशाश्च जीवस्य कर्माणवोऽभिधीयन्ते, तैश्च कियद्भिरेकैको जीवप्रदेश आवेष्टितः परिवेष्टित इति चिन्तनीयम्, अयं च प्रदेशबन्धः कर्मप्रकृत्यादिषु विस्तरेणाभिहितोऽत एव शुभाशुभं यावदित्यत्र शास्त्रकृद् यावच्छब्दं चकार, स चात्र संक्षेपत: कथ्यते - असंख्यातप्रदेशस्यापि जीवस्यासत्कल्पनया किल षट्पञ्चाशदधिके द्वे शते प्रदेशानां स्थाप्यते २५६, अस्य चैतावन्मानस्य राशेर्घनीकृतस्य यदागतं फलं तावत्प्रमाणैः कर्मप्रदेशैः किलैते जीवप्रदेशा आवेष्टिताः, बहुत्वप्रदर्शनमात्रं चेदम्, एकैकस्यापि जीवप्रदेशस्यानन्तानन्तकर्मवर्गणावेष्टितत्वात्, तत्रास्य कल्पितजीवप्रदेशराशेर्घनीकरणा) करणकारिकामाह'कृत्वा पूर्वविधान'मित्यादि अस्याश्चार्थः स्थाप्योऽन्तघनोऽन्त्यकृतिः स्थानाधिक्यं त्रिपूर्वगुणिता च । आद्यकृतिरन्त्यगुणिता त्रिगुणा च धनस्तथाऽऽद्यस्य ।। १ ।। एतत्कारिकानुसारतो गणितविधिज्ञेन विज्ञेयः, तत्र स्थाप्योऽन्त्यघन इति अन्त्योऽत्र द्विकस्तस्य घनोऽष्टौ ८ स्थाप्यन्ते, अन्त्यकृतिरिति अन्त्यस्य द्विकस्य कृतिः-वर्गश्चत्वारः, त्रिपूर्वगुणिता चेति त्रिभिः पूर्वेण च पञ्चकेन गुण्यते जाता षष्टिः, स्थानाधिक्यमिति सा षष्टिः पूर्वस्थापिताष्टकस्याधस्तात्स्थानाधिक्येन स्थाप्यते 2010 02 Page #103 -------------------------------------------------------------------------- ________________ ६१२५० ध्यानशतकम् तद्यथा - ८०/६ आद्यकृतिरिति द्विकापेक्षया आद्य: पञ्चकस्तस्य कृतिः पञ्चविंशतिः, अन्त्यगुणितेति एषा कृतिरन्त्येन द्विकेन गुणिता जाता पञ्चाशत् त्रिगुणा चेति सा त्रिगुणिता जातं सार्द्धशतम्, तच्च स्थानाधिक्येन स्थाप्यते - - धनस्तथाद्यस्येति आद्यः पञ्चकस्तस्य घनः पञ्चविंशत्यधिकं शतं तदपि स्थानाधिक्येन स्थाप्यते । तद्यथा- सा एतावती च प्रक्रिया पूर्वगणितकारसंज्ञया पूर्वविधानमित्युच्यते। अत एता ६ | वता कृत्वा पूर्वविधानं पदयोरित्येतद्वयाख्यातमवसेयम्, स्थाप्योऽन्तघनो इत्यादि कारिका पुनरादित आवर्त्यते, तत्र च, निर्युक्ते राशिरन्त्यमितिवचनादिदानी पञ्चविंशतेरन्त्यसंज्ञा तस्याश्च घनः किल मीलित एवास्तेऽतः स्थाप्योऽन्त्यघन इत्युल्लध्यान्त्यकृतिः क्रियते, तत्र जातानि पञ्चविंशत्यधिकानि षट् शतानि, त्रिगुणिते जातानि पञ्चसप्तत्यधिकानि अष्टादश शतानि, पञ्चविंशतेः पूर्वः षट्कस्तेन गुणिते जातानि सार्द्धशतद्वयाधिकानि एकादशसहस्राणि स्थानाधिक्येन स्थाप्यन्ते यथा- | ८५२५० /- अनेन चानन्तरविधिना तावैव पूर्ववद्वावित्येतद् व्याख्यातं, तौ द्विकपञ्चकलक्षणौ पदविशेषौ पूर्वपूर्ववद् वावित्यस्यानुष्ठितत्वादुपलक्षणं चैतत् त्रिगुणषड्गुणत्वयोरिति, आद्यस्य षट्कस्य कृतिरन्त्यभूतया पञ्चविंशत्या गुणिता त्रिगुणिता च जातानि शतानि सप्तविंशतिः पूर्वराशौ स्थानाधिक्येन स्थाप्यते, तद्यथा- आद्यस्य षट्कस्य घने जातं शतद्वयं षोडशाधिकं ६१२५० / स्थानाधिक्येन पूर्वराशौ क्षिप्यते, तद्यथा- १८५२५२१६) - अनेन च वर्गघनौ कर्वतां तृतीयराशेः | ११२७ | षटकलक्षणस्येत्येतद व्याख्यातम. नन यथा | ६१२५० षटकस्य वर्गो विहितस्तथा पञ्च-विंशत्या - त्रिभिश्च गुणितस्तत्कथं लभ्यते ? इत्याह- | ११२७ - ततः प्राग्वदिति यदनुक्तं तत् पूर्ववत् सर्वं विधेयमिति भावः, अस्मिँश्च राशौ मीलिते आगतं १ १६७७७२१६ । एतामेव कारिकां वृत्तिकृद् व्याचष्टे-कृत्वा विधानमित्यादि, पूर्वपदस्य घनादि इत्यादि पूर्वपदस्य द्विकलक्षणस्य घनो विधेयः, आदिशब्दादवन्यादौ स्थापनं च कृत्वा तस्यैव द्विकलक्षणस्य पदस्य वर्गः, आदिशब्दात् त्रिगुणकरणादिपरिग्रहः ततो द्वितीयस्य पदस्य पञ्चकलक्षणस्येदमेव यद् द्विकस्य कृतं तद्विपरीतं क्रियते, एतदुक्तं भवति-द्विकस्य प्रथमं घनादि कृतम्, ततो वर्गादि पञ्चकस्य तु प्रथमं वर्गादि ततो घनादि क्रियते, एतच्च सर्वं कृतमेव भावनीयम्, तदेतावता कृत्वा पूर्वविधानमिति व्याख्यातम्, साम्प्रतं तावेव पूर्ववद्वावेतद् व्याचष्टे-एतावेव द्विकपञ्चकौ वर्म्यते इति वर्गघनौ कुर्यातामित्यादि व्याख्यानयति, ततः षट्कलक्षणस्य तृतीयपदस्येत्यादि, एतच्च सर्वं केषुचित्पुस्तकेषु न दृश्यते तेषु च दुरवगमत्वेनोत्सारितमिति लक्ष्यते बहुष्वादशेषु दर्शनादित्यलं प्रसङ्गेनेति । गा. ५२ संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणमित्यादि, एतदुक्तं भवति-मुख्यवृत्त्या तावत्परिमण्डलसमचतुरस्राद्येव रूपिद्रव्यसम्बन्धि संस्थानमुच्यते, धर्माधर्माकाशानां त्वमूर्त्तत्वेन मुख्यवृत्त्या न सम्भवत्येव संस्थानम्, किन्तु लोकेन सर्वतोऽवच्छिन्नं सदुपचारतस्तु प्रतिष्ठकाद्याकारं लोकक्षेत्रमुच्यते धर्माधर्मयोरपि तद्वृत्तित्वात् तन्निबन्धन एवोपचारतः संस्थानव्यवहारः अत एवाह 2010_02 Page #104 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ४, ध्यानशतकटिप्पनकम् गा. ५२ धर्म्माधर्म्मयोरपि लोकक्षेत्रेत्यादि, ननु लोकक्षेत्रस्यैव किं संस्थानमित्याह गा. ५२ 'हिट्ठा मज्झे' गाहा व्याख्या- अधस्तान्मध्ये उपरि च यथासंख्यं छव्विझल्लरिमृदङ्गसंस्थानो लोकोऽवसेयः । तत्र छव्वी - नाम विस्तीर्णा पुष्पचङ्गेरी तदाकारोऽधोलोकः, तिर्यग्लोको झल्लर्याकारः, ऊर्ध्वलोकस्तु मृदङ्गाकार इति, नन्ववगतमुक्तक्रमेण धर्म्माधर्म्माकाशजीवपुद्गलानां संस्थानम्, अथ कालस्य किं संस्थानमित्याहअद्धागारो अद्धाखित्तागिती नेतो त्ति अद्धायाः- कालस्याकारोऽद्धाक्षेत्रं मनुष्यक्षेत्रं तदाकृतिज्ञेयः, सूर्यक्रियाभिव्यङ्ग्यो हि कालः किल मनुजक्षेत्र एव वर्त्तते, अतो य एव तस्याकारः स एव कालस्याप्युपचारतो विज्ञेय इति गाथार्थ: 1 गा. ७६ सेलीसीति प्राकृतनामाधिकृत्य व्युत्पत्तिमाह- ' अहवा सेलोव्व इसी' गाहा, व्याख्या- सेल इव इसी-महर्षिः शैलेशीति भवति, ननु शैलेशी तस्य महर्षेः काचिद्विशिष्टाऽवस्थैवोच्यते, कथं शैलेशीप्रतिपत्ता मुनिरप्येवं व्यपदिश्यत ? इत्याह- सोऽप्येवं व्यपदेश्यो भवति स्थिरतया हेतुभूतया स हि महर्षिस्तस्यामवस्थायां शैलवत् स्थिरां भवतीति शैलेशीत्युच्यते, एनमेव प्राकृतशब्दमधिकृत्य व्युत्पत्त्यन्तरमाह-सो वेति वाशब्दः पक्षान्तरद्यान, स शैलेशीप्रतिपत्ता मुनिः अलेसी होई त्ति तस्यामवस्थायामलेश्यः समस्तलेश्याविकलो भवतीतिकृत्वा, अशीतिपदसम्बन्धिनोऽकारस्य लोपं कृत्वा सेलेशीति प्राकृतशब्देन सेलेसी प्रतिपत्ताभिधीयत इति गाथार्थः । । इति श्रीमलधारगच्छीयसूरिपुरन्दर श्रीहेमचन्द्रसूरीश्वरसंदृब्धं श्रीध्यानशतक टिप्पनकं समाप्तम् । ८७ 2010_02 Page #105 -------------------------------------------------------------------------- ________________ परिशिष्टम्-५ अज्ञातकर्तृकसर्वसिद्धान्तविषमपदपर्यायान्तर्गतआवश्यकबृहद्वृत्तिविषमपदपर्यायान्तर्गताः ध्यानशतकवृत्तिविषमपदपर्यायाः ।* . A गा. १३ स्थितिबहुत्वादिति निगोदादीनामिति दृश्यम् । गा. १९ रौद्रध्यानमिति भवतीति योगः । गा. ३५ सोल इति ठाणापाला:, केचन पुनर्मद्यपा वदन्ति । उद्भमिया इति पारदारिकाः । गा. ४७ उभयवस्तूपपत्तिरिति मतिदौर्बल्यतथाविधाचार्याभावः । गा. ६४ गम्मए इति गमनिका क्रियते । गा. ३५ . ५० गा. ४६ चतुर्विंशतिरिति अनेन ‘नेरइया असुराई' इत्यादि गाथा सूचिता । गा. ४७ उभयवस्तु इति मतिदौर्बल्य-आचार्याभावः । गा. ४७ तदभिधाने इति ज्ञानावरणस्याभिधाने । दृष्ट्यादि इति दर्शनादि । गा. ५२ अद्धाखेत्त इति मनुष्यक्षेत्रम् । गा. ७६ विप्प इति विप्रत्ययनाभिः। गा. ७६ जं भणियं इति अयं भावार्थः । गा. ८५ प्रथमहेतुरिति पूर्वप्रयोगलक्षणः। गा. ८८ धी संसार इति वीसी[?]भावनामन्ये गाथा “सव्वठाणाणि" इयमपि । ।। इति वैक्रमीये २०६५ तमे वर्षे विजयकीर्तियशसूरीणा संशोधिताः संपादिताश्चेमे आवश्यकहारिभद्रीयवृत्तिविषमपदपर्यायाः समाप्ताः ।। * अद्यावधि अमुद्रितात् सर्वसिद्धान्तविषमपदपर्यायग्रन्थाद् इमे विषमपदपर्यायाः गृहीताः । सम्पा० । 2010_02 Page #106 -------------------------------------------------------------------------- ________________ परिशिष्टम्-६ पूज्यपादाचार्यश्रीमजिनदासगणिमहत्तरविरचितदशवैकालिकचूर्णी ध्यानस्वरूपम् । इदाणिं झाणं । तस्स इमं सामण्णं लक्खणं-एगग्गचिंतानिरोहो झाणं, अग्गसद्दो आलंबणे वट्टति, एगग्गो-एगालंबणो, आलंबणाणि विसेसेण भण्णिहिंति, एगग्गस्स चिंता एगग्गचिंता, एतं झाणं छउमत्थस्स; निरोहो केवलिणो जोगस्स, चिंता नत्थि त्ति । “लेवलिणो तनिरोहो न संभवति" त्ति केति, तं न, दव्वमणनिरोहो तस्स भगवतो, जति एगग्गचिंता झाणं ततो जोगनिग्गहो सुतरामेव । जे पुण भणंति- “एगग्गचिंतानिरोहो झाणं' ति एतं न घडते केवलिणो, आभिणिबोहियभेदो चिंत त्ति, तम्हा दढमज्झवसाणं झाण"मिति, ते अविदितविग्गहभेदा सुत्तदूसणेणं बुद्धिमाहप्पमभिलसंति, परिफगु जंपियं, दढमज्झवसाओ एतं विसेसेण चिंतारूवं, को एतस्स अज्झवसातो ? यदुक्तं का चिंता ?, तक्कादतो सव्वे आभिनिबोहियनाणभेदा पढिता तत्त्वार्थे । कालनिरोहो आ मुहुत्तातो, एगनाणस्स चिरमवत्थाणमसक्कं ती एतं उक्करिसेणं । तं सामण्णलक्खणोववातियं झाणं पत्तेयं लक्खणभेदेण इमाणि चत्तारि अट्ट-रोद्द-धम्म-सुक्काणि । १-ऋतं-दुःखं तन्निमित्तं दुरज्झवसातो अढें । २-रोदतीति रुद्रः, तेण कृतं रौद्रं अतिक्रूरतालिङ्गितम् । ३-खमादिधम्माऽणपेतं धम्मं । ४-सु त्ति-सुद्धं शोकं वा क्लामयति सुक्कं । परिणामविसेसो य फलविसेससूतितो त्ति भण्णतिअट्टे तिरिक्खजोणी, रोद्दज्झाणेण गम्मती णरयं । धम्मेण देवलोगं, सिद्धिगती सुक्कझाणेणं ।।१।। [ अट्टमवि सविसए लक्खणभेदेण चउधा । तस्स पढमभेदरूवं १-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगाभिकंखी सतिसमण्णागते यावि भवति । अमणुण्णं-अणिटुं, एगीभावेण पगरिसेण य जोगो संपओगो, तेण अमणुण्णेण संपउत्तो, तस्स विप्पओगाभिकंखी 'सतिसमण्णागते' चिंतामणुगते तदेगग्गो चिंतानिरोहेण तमेव ज्ञायति, 'कहमणिट्ठविसयविप्पओगो भवेज ? इटेहिं वा संपयोगो ?' त्ति सुतिसण्णाहरणमेव तिव्वरागदोसाणुगतो कम्ममुवचिणति, पढमभेओ । २-विवरीओऽयमुत्तरो-मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगाभिकंखी सतिसमण्णागते यावि भवति । मणुण्णा-मणोभिरामा विसता तेहिं संपउत्तो तेसिं अविप्पतोगत्थं तहेव सतिसमण्णाहरणमेव ते अञ्चंतमभिलसंतो दुक्खपडिभीतो करेति बितियभेदो । 2010_02 Page #107 -------------------------------------------------------------------------- ________________ ध्यानशतकम् ३-अतो पुण आयंकसंपओगसंपउत्तो तस्स विप्पओगाभिकंखी सतिसमण्णा० । आतंको-दीहकालो कुट्ठाति जेण कहिंचि जीवति, “तकि कृच्छ्रजीवने” इति एतस्स रूवं, आयंकस्स उवद्दवो आसुकारी वा सूलातिरोगो, “रुजो भंगे" सद्दो, रुजतीति रोगः, अत एव आयंकग्गहणेण रोगो वि घेप्पति, जेणं आयंकस्स उवद्दवो ण पत्तेयं, तस्स विप्पतोगत्थं सतिसमण्णाहारं काउं झायति ततियभेदो । ४-परिज्झितकाम-भोगसंपउत्ते तस्स अविष्पओगाभिकंखी [सतिसमण्णागते यावि भवति] । परिज्झाअभिज्झा अभिलासो, कामो-फरिसो, तदुपकारिणो सेसिंदियविसया भोगा, परिज्झितो-अभिलसितो, तेहिं संपउत्तो । परिज्झतो परिज्झा जस्स संजाता तारकादिइतचि परिज्झितो । जं वा इंदचक्कवट्टिमहाभोगाभिलासेण सति वा असति वा तधेतदुपपत्तिसुतिसमण्णाहरणं णिदाणं नाम चतुत्थमट्टविहाणं । को पुण अट्टं झातति ? सामिविसेसेणं सो अविरत-देसविरत-पमत्तसंजता । कण्ह-नील-काउलेस्सा अंतरंगतो भावो । तेसिं इमे क्रियाविशेषा भावसूचकाः, तं०-१ कंदणता २ सोतणता ३ तिप्पणता ४ विलवणता । १-कंदणं-महता सद्देण विरवणं संपओग-विप्पओगत्थं २- सोयणं-अंसुपुण्णनयणस्स रोयणं ३- तिप्पणं-अंतग्गतजरेण तितोगपरितावो ४- विलवणं-'हा हा ! कटुं, अहो ! विणट्ठो ह मिति सोगसंबद्धमणेगसो भासणं । १ । अट्टाणंतरसमुद्दिष्टुं रोइं । तं चउविहं-१ हिंसाणुबंधी २ मोसाणुबंधी ३ तेणाणुबंधी ४ सारक्खणाणुबंधी । १-हिंसाणुबंधी-सया सत्तवहपरिणामो सीहस्सेव, २-मोसाणुबंधी-परब्भक्खाण-पेसुण्णपरुसवयणरती, ३-तेणाणुबंधी-परदव्वहरणाभिप्पातो निञ्चं, ४-सारक्खणाणुबंधी-असंकणिज्जेसु वि संकितस्स परोवमद्देण वि सतसरीरसारक्खणं, सव्वस्थ सुतिसमण्णाहारो । तं कस्स भवति ? अविरतस्स देसविरतस्स य तिव्वकण्ह-नील-काउलेस्स । इमाणि तज्झाइणो लक्खणाणि- १-उस्सण्णदोसो २- बहुदोसो ३- अण्णातदोसो ४- आमरणंतदोसो । १-हिंसादीणं अण्णतरे अणवरतं पवत्तमाणो उस्सण्णदोसो । २-हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो । ३-अण्णातहिंसादिदोस-फल-विवागो तिव्वतदज्झवसाणो अण्णातदोसो । ४-परिगिलायमाणो वि आगतपञ्चादेसो अभिमुहीभूतकम्मोदतो कालसोगरिक इव हिंसादिसु अपच्छाणुतावी आमरणंतदोसो । २ । __पसत्थमुवरिमं झाणदुर्ग । तत्थ पढमं धम्मं, तं चउव्विहं चउपडोतारं । पडोतारवयणं सव्वविसेससूतणत्यं तस्स विधतो १-आणाविजए २- अवायविजए ३- विपाकविजए ४- संठाणविजए । १-आणा-वीतरागवयणं, तेण विजयणं विजतो-जिणभणित-दिउसु भावेसु धम्माऽधम्मा-ऽऽगास-जीव 2010_02 Page #108 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ६, दशवैकालिकचूर्णिगतध्यानस्वरूपम् ९१ पोग्गलत्यिकाय-पुढविकायादि-समिति-गुत्ति-समय-लोगंत-समुप्पत्ति-विगम-ध्रुवादिसु परमसुहुमेसु हेउ-दिटुंतादीतेसु वि सुतोवएसेणेव एवमेतदिति अज्झवसातो आणाविजतो, जहा-“तमेव सच्चं निस्संकं जं जिणेहिं पवेदितं" [आचाराङ्गे श्रु० १ अ० ५ उ० ५ सू० ३] । २- मिच्छादरिसणा-ऽविरति-पमाद-कसाद-जोगाणं इह परलोए य विवागा इति णिच्छतो पसत्थनिच्छओ वा अवातविजतो । ३- पुण्णा-ऽपुण्ण-कम्मप्पगडि-ठिति-अणुभाव-प्पएसबंधविविहफलोदयचिंतणं विपाकविजतो । ४- अस्थिकाय-लोग-दीवोदहि-पव्वय-णदी-वलय-दव्व-खेत्त-काल-पज्जवविचयणं संठाणविजतो । तदत्थं . सुतिसमण्णाहारो धम्मं । तं इंदियादिप्पमातणियत्तमाणसस्सेति भण्णति अपमत्तसंजयस्स । तस्स सामिणो लक्खणाणि, तं जहा-१ आणारुयी २ निसग्गरुयी ३ सुत्तरुयी ४ ओगाढरुयी । १-आणारुयी-तित्थगराणं आणं पसंसति २-निसग्गरुती-सभावतो जिणपणीए भावे रोयति ३-सुत्तरुयी-सुतं पढंतो संवेगमावज्जति ४-ओगाढरुयी-णयवायभंगगुविलं सुतमत्थओ सोऊणं संवेगजातसड्ढो झातति ४ । आलंबणाणि से चत्तारि जहा विसमसमुत्तरणे वल्लिमादिणि, तं०- १ वायण २ पुच्छण ३ परियट्टण ४ धम्मकहातो । ___इमा पुण से अणुपेहाओ, तंजहा-१-अणिञ्चाणुप्पेहा २-असरणाणुप्पेहा ३- एगत्ताणुप्पेहा ४- संसाराणुप्पेहा, संगविजयणिमित्तमणिञ्चताणुप्पेहं आरभते, “सव्वट्ठाणाइं असासताइं०" गाहा [मरण० गा- ५७४] १ । धम्मे थिरताणिमित्तं असरणतं चिंतयति, “जम्म-जरा-मरण०" गाहा [मरण० गा० ५७८] २ । संबंधिसंगविजताय एगत्तमणुपेहेति, “एक्को करेति कम्म०" गाहा [महापच्चक्खाणे गा० १५] ३ । संसारुव्वेगकरणं संसाराणुप्पेहा, "धी संसारो जहियं०" गाहा [मरण० गा० ५९९] ४ । एसा ण केवलमप्पमत्तसंजतस्स उवसामग-खवगसेढीपज्जवसाणे उवसंतकसायस्स खीणकसायस्स एक्कारसंगवितो । एवमणेगविहाणं धम्मज्झाणमुपदिलृ ३ । . धम्ममुपवादितगुणं । अणंतरुद्दिढं तु तस्स सुत्तं [? चतुत्थं सुक्कं], तं चतुव्विहं, तं जहा-१-पुहत्तवियक्कं सविचारं २- एगत्तवियकं अविचारं ३- सुहुमकिरियमपडिवादिं ४- समुच्छिण्णकिरियमणियट्टि ।। १-जं परमाणु-जीवादिएकदव्वे उप्पाय-विगम-धुवभावपज्जायाणेगणयसमाहितं पुहत्ते वा यस्स चिंतणं वितक्कसहचरितं सविचारं च एतं पुहत्तवियक्कं सविचारं । २-जं पुण पज्जवंतरविणियत्तितमेगपज्जवचिंतणं सवितक्कमेव विचारविउत्तं तु तं एगत्तवियक्कमविचारं । तं एतं उभयं सामिविसेसेण सुक्कलेसस्स चोद्दसपुव्वधरस्स अणुत्तरोववाताभिमुहस्स उत्तमसंघयणस्स । उत्तरमवि उभयं उत्तमसंघयणाधिकारा तस्सेव, जेण जीवा नियमा पढमसंघयणे सिझंति । बितियं सुक्कज्झाणमतिक्तस्स ततियमप्पत्तस्स एतं झाणंतरं, एत्थ वट्टमाणस्स केवलनाणमुप्पज्जति । जं पुण भवधारणीयकम्माणं वेयणिज्जादीणं आयुसमधिकाणं अचिन्तमाहप्पसमुग्घायसमीकयाणं तुल्लेसु वा 2010_02 Page #109 -------------------------------------------------------------------------- ________________ ९२ ध्यानशतकम् समुग्घायाभावे अंतोमुहत्तभाविपरमदस्स मण-वयण-कायजोगणिरोधपरिणतस्स तिभागूणोरालियसरीरस्थितस्स केवलिस्स सण्णिपंचेंदिय-बेइंदिय-पणगजीवापज्जत्तगाहोसंखेज्जगुणहीणसुहुमजोगत्तं पडिवायविजुतं तं सुहुमकिरियमपडिवाति । __जं तु सव्वजोगकृतोवरतं पंचहस्सक्खरुञ्चारणाकालं सेलेसि वेदणीया-ऽऽउ-णाम-गोतनिस्सेसखवणमणियत्तिसभावं केवलिस्स तं परमसुक्कं समुच्छिण्णकिरियमणियदि । ___ एतेसिं लक्खणाणि- १- अव्वहे २- असम्मोहे ३- विवेगे ४- विओसग्गे । १- 'अव्वहे' विण्णाणसंपण्णो न बीभेति ण चलति, २- 'असम्मोहे' सुसण्हे वि पयत्थे ण सम्मुज्झति, ३- 'विवेगे' सव्वसंजोगविवेगं पेच्छति, ४- 'वितोसग्गे' सव्वोवहिवितोसग्गं करेति । ___ इमातो अणुप्पेहातो- १-अवाताणुपेहा २-अणंतवत्तियाणुप्पेहा ३-असुभाणुप्पेहा ४-विपरिणामवत्तियाणुपेहा । १- जहत्थं आसवावातं पेक्खंति २- संसारस्स अणंतत्तं-३- असुभत्तं० ४- सव्वभावविपरिणामित्तं० । ताणि पुण चत्तारि वि सुक्कज्झाणाणि सामिविसेसेण त्रि-एक-काययोग-अजोगाणं । त्रिजोगाणं भंगितसुतपादीणं पुहत्तवितक्कं, अण्णतरएगजोगाणं एगत्तवियक्कं, कायजोगाणं सुहुमकिरितमपडिवाति, अजोगाणं समुच्छिण्णकिरियमणियट्टि । मणसोऽवस्सभावे वि पाहण्णेण निद्देसो सेसाण वि जोगाणं । जहा-“सव्वं कुटुं तिदोसं हि पवणेण तु तिगिच्छितं ।" [ ] । एतेसिं पुण सुक्कज्झाणाणं जहा जोगकतो विसेसो तहा इमो वि-एकाहारं सवितकं विचारं पढमं, बितियं च परमाणुम्मि अण्णत्थ वा एगदव्वे समसियमुभयं अवितक्काविचारं तु कटुं व तुल्लता अविचारं बितितं । को पुण वितक्को विचारो वा ? भण्णति-वितक्को पुव्वगतं सुतं, अत्थ-वंजण-जोगसंकमणं वियारो, एगदव्वविवण्णादिपज्जाओ अत्थो, वंजणं सद्दो, जोगा कायादयो । एतं सुक्कं । चतुव्विहमवि ज्झाणं परिसमत्तं ५ ।। 2010_02 Page #110 -------------------------------------------------------------------------- ________________ परिशिष्टम्-७ समर्थशास्त्रकारशिरोमणिसूरिपुरन्दर-श्रीहरिभद्रसूरीश्वरमहाराजा विरचितश्रीसम्बोधप्रकरणे ध्यानाधिकारः । वीरं सुक्कज्झाणग्गिदड्डकम्मिंधणं पणमिऊणं । जोईसरं सरणं झाणज्झयणं पवक्खामि ।।१।। जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता ।।२।। अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।।३।। अंतोमुहुत्तपरओ चिंता झाणंतरं व होजाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ।।४।। अट्ट रुदं धम्म सुक्कं झाणाइ तत्थ अंताई । निव्वाणसाहणाइं भवकारणमट्ट-रुद्दाइं ।।५।। [अह अट्टज्झाणं] अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणियं विओगचिंतणमसंपओगाणुसरणं च ।।६।। तह सूल-सीसरोगाइवेयणाए विजोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ।।७।।। इट्ठाणं विसयाइण वेयणाए य रागरत्तस्स । अवियोगज्झवसाणं तह संजोगाभिलासो य ।।८।। देविंद-चक्कवट्टित्तणाइगुणरिद्धिपत्थणामईयं । अहमं नियाणचिंतणमण्णाणाणुगयमच्चंतं ।।९।। एयं चउव्विहं राग-द्दोस-मोहंकियस्स जीवस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ।।१०।। मज्झत्थस्स उ मुणिणो सकम्मपरिणामजणियमेयं ति। वत्थुस्सहावचिंतणपरस्स सम्मं सहतस्स ।।११।। कुणउ व्व पसत्था-लंबणस्स पडियारमप्पसावजं । तवसंजमपडियारं च सेवओ धम्ममणियाणं ।।१२।। न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिविरचितश्रीअध्यात्मसारप्रकरणे ध्यानस्वरूपनामकः षोडशाऽधिकारः । स्थिरमध्यवसानं यत्, तद् ध्यानं चित्तमस्थिरम् । भावना चाऽप्यनुप्रेक्षा, चिन्ता वा तत् त्रिधा मतम् ।।१।। मुहूर्ताऽन्तर्भवेद् ध्यान-मेकार्थे मनसः स्थितिः । बह्वर्थसङ्क्रमे दीर्घा-ऽप्यच्छिन्ना ध्यानसन्ततिः ।।२।। आत रौद्रं च धर्मं च, शुक्लं चेति चतुर्विधम् । तत् स्याद् भेदाविह द्वौ, कारणं भवमोक्षयोः।।३।। [अथ आर्तध्यानम्] शब्दादीनामनिष्टानां, वियोगासम्प्रयोगयोः। चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः ।।४।। इष्टानां प्रणिधानं च, सम्प्रयोगावियोगयोः। निदानचिन्तनं पाप-मार्त्तमित्थं चतुर्विधम् ।।५।। अस्मिन् परिशिष्टे ध्यानशतकग्रन्थात् चतुर्गाथाधिकस्य पूर्णतया शब्दसाम्यधारकस्य सम्बोधप्रकरणस्य संस्कृतभाषाबद्धस्य च शब्दाऽर्थसाम्यधारकस्याध्यात्मसारप्रकरणस्य ध्यानाधिकारो गृहीतः । सम्पा० । 2010_02 Page #111 -------------------------------------------------------------------------- ________________ ध्यानशतकम् रागो दोसो मोहो य जेण संसारहेयवो भणिया । अटुंमि ते तिण्णि वि तो तं संसारतरुबीयं ।।१३।। कावोयनीलकालालेसाओ णाइसंकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणियाओ ।।१४।। तस्सऽक्कंदण-सोयण-परिदेवण-ताडणाइं लिंगाइं । इट्ठाऽणिट्ठविओगाऽविओग-वियणानिमित्ताई ।।१५ ।। निंदइ य नियकयाई पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ ।।१६।। सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेक्खंतो वट्टइ अटुंमि झाणंमि ।।१७।। तदविरय-देसविरया-पमायपरसंजयाणुयं झाणं । सव्वप्पमायमूलं वज्जेयव्वं जइजणेणं ।।१८।। [अह रुद्दज्झाणं सत्तवह-वेह-बंधण-डहणंऽकण-मारणाइपणिहाणं । अइकोहग्गहघत्थं निग्घिणमणसोऽधमविवागं ।।१९।। पिसुणासन्भासब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ।।२०।। तह तिव्वकोह-लोहाउलस्स भूओवघायणमणज्जं । परदव्वहरणचित्तं परलोयावायनिरविक्खं ।।२१।। सद्दादिविसयसाहणधणसंरक्खणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ।।२२।। इय करण-कारणाणुमइविसयमणुचिंतणं चउन्भेयं । अविरय-देसासंजयजणमणसंसेवियमहण्णं ।।२३।। एयं चउव्विहं राग-दोष-मोहांकियस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।।२४।। कावोय-नील-कालालेसाओ तिव्वसंकिलिट्ठाओ । रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ ।।२५।। लिंगाई तस्स उस्सन्नबहुलनाणाविहामरणदोसा। तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स ।।२६।। कापोतनीलकृष्णानां, लेश्यानामत्र सम्भवः । अनतिक्लिष्टभावानां, कर्मणां परिणामतः ।।६।। क्रन्दनं रुदनं प्रोच्चैः, शोचनं परिदेवनम्। ताडनं लुञ्चनं चेति, लिङ्गान्यस्य विदुर्बुधाः ।।७।। मोघं निन्दन् निजं कृत्यं, प्रशंसन् परसम्पदः। विस्मित: प्रार्थयन्नेताः, प्रसक्तश्चैतदर्जने ।।८।। प्रमत्तश्चेन्द्रियार्थेषु, गृद्धो धर्मपराङ्मुखः । जिनोक्तमपुरस्कु-नार्तध्याने प्रवर्त्तते ।।९।। प्रमत्ताऽन्तगुणस्थाना-नुगतं तन्महात्मना । सर्वप्रमादमूलत्वात्,त्याज्यं तिर्यग्गतिप्रदम् ।।१०।। अथ रौद्रध्यानम्] | निर्दयं वधबन्धादि-चिन्तनं निबिडक्रुधा । पिशुनाऽसभ्यमिथ्यावाक्, प्रणिधानं च मायया ।।११।। चौर्यधीनिरपेक्षस्य, तीव्रक्रोधाऽऽकुलस्य च । सर्वाऽभिशङ्काकलुषं, चित्तं च धनरक्षणे ।।१२।। एतत् सदोषकरण-कारणाऽनुमतिस्थिति । देशविरतिपर्यन्तं, रौद्रध्यानं चतुर्विधम् ।।१३।। कापोतनीलकृष्णानां, लेश्यानामत्र सम्भवः । अतिसंक्लिष्टरूपाणां, कर्मणां परिणामतः ।।१४।। उत्सन्नबहुदोषत्वं, नानामरणदोषता । हिंसाऽऽदिषु प्रवृत्तिश्च, कृत्वाऽघं स्मयमानता ।।१५।। 2010_02 Page #112 -------------------------------------------------------------------------- ________________ परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम् परवसणं अभिनंदइ निरविक्खो निद्दओ निरणुतावो। हरिसिज्जइ कयपावो रुद्दझाणोवगयचितो ।।२७ ।। [अह धम्मज्झाणं] झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं । आलंबणं कमं झाइयव्वयं जे य झायारो ।।२८ ।। तत्तोऽणुप्पेहाओ लेस्सा लिंगं फलं च नाऊणं । धम्मं झाइज्ज मुणी तग्गयजोगो तओ सुक्कं ।।२९।। पुव्वकयब्भासो भावणाहिं झाणस्स जोग्गयमुवेइ । ताओ य नाण-दसण-चरित्त-वेरग्गजणिया [नियता]ओ ।।३०।। णाणे णिच्चब्भासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तोझाइ सुनिच्चलमईओ ।।३१।। संकाइदोसरहिओ पसम-थेन्जाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि ।।३२।। नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ।।३३।। सुविदियजगस्सभावो निस्संगो निब्भओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ ।।३४ ।। निच्चं चिय जुवइ-पसू-नपुंसग-कुसीलवज्जियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि ।।३५ ।। थिर-कयजोगाणं पुण मुणीण झाणे सुनिञ्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व ण विसेसो ।।३६ ।। निर्दयत्वाऽननुशयौ, बहुमानः परापदि । लिङ्गान्यत्रेत्यदो धीरे-स्त्याज्यं नरकदुःखदम् ।।१६।। अप्रशस्ते इमे ध्याने, दुरन्ते चिरसंस्तुते । प्रशस्तं तु कृताऽभ्यासः, ध्यानमारोढुमर्हति ।।१७।। [अथ धर्मध्यानम्] भावना देशकालौ च, स्वासनाऽऽलम्बनक्रमान् । ध्यातव्यध्यात्रनुप्रेक्षा, लेश्या लिङ्गफलानि च ।।१८।। ज्ञात्वा धर्म्यं ततो ध्याये-ञ्चतस्रस्तत्र भावनाः। ज्ञानदर्शनचारित्र-वैराग्याऽऽख्याः प्रकीर्तिताः ।।१९।। निश्चलत्वमसम्मोहो, निर्जरा पूर्वकर्मणाम् । सङ्गाऽऽशंसाभयोच्छेदः, फलान्यासां यथाक्रमम् ।।२०।। स्थिरचित्तः किलैताभि-ाति ध्यानस्य योग्यताम् । योग्यतैव हि नाऽन्यस्य, तथा चोक्तं परैरपि ।।२१।। चञ्चलं हि मनः कृष्ण!, प्रमाथि बलवद् दृढम् । तस्याऽहं निग्रहं मन्ये, वायोरिव सुदुष्करम्।।२२।। असंशयं महाबाहो!, मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय!, वैराग्येण च गृह्यते ।।२३।। असंयताऽऽत्मना योगो, दुष्प्राप इति मे मतिः। वश्याऽऽत्मना तु यतता, शक्योऽवाप्तुमुपायतः ।।२४ ।। सदृशप्रत्ययाऽऽवृत्त्या, वैतृष्ण्याद् बहिरर्थतः । एतच्च युज्यते सर्वं, भावनाभाविताऽऽत्मनि ।।२५ ।। स्त्रीपशुक्लीबदुःशील-वर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः ।।२६।। स्थिरयोगस्य तु ग्रामे-ऽविशेषः कानने वने । तेन यत्र समाधानं, स देशो ध्यायतो मतः ।।२७ ।। 2010_02 Page #113 -------------------------------------------------------------------------- ________________ ९६ ध्यानशतकम् तो जत्थ समाहाणं होज्ज मणोवायकायजोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स ।।३७ ।। कालोऽवि सोच्चियजहिं जोगसमाहाणमुत्तमंलहइ । न उदिवस-निसा-वेलाइनियमणं झाइणो भणियं । ।३८ ।। जच्चिय देहावत्था जिया ण झाणोवरोहिणी होइ । झाइज्जा तदवत्थो ठिओ निसण्णो निवण्णो वा ।।३९ ।। सव्वासु वट्टमाणा मुणओ जं देस-काल-चेट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा ।।४।। तो देस-काल-चेट्ठानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं जह होइ तहा पयइयव्वं ।।४१।। आलंबणाइ वायण-पुच्छण-परियट्टणाऽणुचिंताओ । सामाइयाइयाइं सद्धम्मावस्सयाई च ।।४२।। विसमंमि समारोहइ दढदव्वालंबणो जहा पुरिसो । सुत्ताइकयालंबो तह झाणवरं समारुहइ ।।४३।। झाणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो सेसस्स जहासमाहीए ।।४४ ।। *आणाविजयमवाए विवागसंठाणओ वि नायव्वा । एए चत्तारि पया झायव्वा धम्मझाणस्स ।।४५।। सुनिउणमणाइणिहणं भूयहियं भूयभावणमणग्घं । अमियमजियं महत्थं महाणुभावं महाविसयं ।।४६।। झाइज्जा निरवज्जं जिणाण आणं जगप्पईवाणं । अणिउणजणदुण्णेयं नय-भंग-पमाण-गमगहणं ।।४७।। तत्थ य मइदोब्बलेणं तब्विहायरियविरहओ वावि । णेयगहणत्तणेण य णाणावरणोदएणं च ।।४८।। हेऊदाहरणासंभवे य सइ सुटु जं न बुज्झेज्जा । सव्वण्णुमयमवितहं तहावि तं चिंतए मइमं ।।४९।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियराग-दोस-मोहा य णण्णहावादिणो तेणं ।।५०।। *सव्वनईणं जा हुज वालुया सव्वोदहीण जं उदयं । इत्तो वि अणंतगुणो अत्थो इक्कस्स सुत्तस्स ।।५१।। यत्र योगसमाधानं, कालोऽपीष्टः स एव हि । दिनरात्रिक्षणादीनां, ध्यानिनो नियमस्तु न ।। २८ ।। यैवाऽवस्था जिता जातु, न स्याद् ध्यानोपघातिनी । तया ध्यायेन्निषण्णो वा, स्थितो वा शयितोऽथवा ।।२९।। सर्वासु मुनयो देश-कालावस्थासु केवलम् । प्राप्तस्तन्नियमो नाऽऽसां, नियता योगसुस्थता ।।३० ।। वाचना चैव पृच्छा च, परावृत्त्यनुचिन्तने । क्रिया चाऽऽलम्बनानीह, सद्धर्माऽऽवश्यकानि च ।।३१।। आरोहति दृढद्रव्या-लम्बनो विषमं पदम् । तथाऽऽरोहति सद्ध्यानं, सूत्राद्याऽऽलम्बनाऽऽश्रितः ।।३२।। आलम्बनादरोद्भूत-प्रत्यूहक्षययोगतः । ध्यानाद्यारोहणभ्रंशो, योगिनां नोपजायते ।।३३।।। मनोरोधाऽदिको ध्यान-प्रतिपत्तिक्रमो जिने । शेषेषु तु यथायोगं, समादानं प्रकीर्तितम् ।।३४ ।। आज्ञाऽपायविपाकानां, संस्थानस्य च चिन्तनात् । धर्मध्यानोपयुक्तानां, ध्यातव्यं स्याञ्चतुर्विधम् ।।३५ ।। नयभङ्गप्रमाणाऽऽढ्यां, हेतूदाहरणाऽन्विताम् । आज्ञां ध्यायेजिनेन्द्राणा-मप्रामाण्याऽकलङ्किताम् ।।३६।। * इयं गाथा ध्यानशतकगाथाया अधिका वर्तते । _ 2010_02 Page #114 -------------------------------------------------------------------------- ________________ परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम् ९७ * जिणवयणमोअगस्स उ रत्तिं च दिया य खजमाणस्स । तत्तिं बुहा न वञ्चइ हेउसहस्सोवगूढस्स ।।२।। *नरनिरयतिरियसुरगणसंसारियसव्वदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयफलयं ।।५३।। रागद्दोसकसायासवाइकिरियासु वट्टमाणाणं । इह परलोगाओ झाइज्जा वज्जपरिवज्जी ।।५४ ।। पयइठिइपएसाणु-भावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचिंतिजा ।।५५ ।। जिणदेसियाइ लक्खण-संठाणासण विहाणमाणाइं । उप्पायट्टिइभंगाइपज्जवा जे अ दव्वाणं ।।५६।। पंचत्थिकायमइयं लोगमणाइनिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोगभेयाई ।।५७।। खिइ-वलय-दीव-सागर-नरय-विमाण-भवणाइसंठाणं । वोमाइपइट्ठाणं निययं लोगट्ठिइविहाणं ।।५८।। उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ । जीवमरूविं कारिं भोइं च सयस्स कम्मस्स ।।५९।। तस्स य सकम्मजणियं जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं ।।६०।। अण्णाण-मारुएरियसंजोग-विजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेज्जा ।।६१।। तस्स य संतरणसहं सम्मइंसणसुबंधणमणहं । णाणमयकण्णधारं चारित्तमयं महापोयं ।।६२।। संवरकयनिच्छिदं तवपवणाइद्धजवणतरवेगं । वेरग्गमग्गपडियं विसोत्तियावीइनिक्खोभं ।।३।। रागद्वेषकषायादि-पीडितानां जनुष्मताम् । ऐहिकामुष्मिकाँस्ताँस्तान्, नानाऽपायान् विचिन्तयेत् ।।३७।। ध्यायेत्कर्मविपाकं च, तं तं योगाऽनुभावजम्। प्रकृत्यादिचतुर्भेदं, शुभाऽशुभविभागतः ।।३८ ।। उत्पादस्थितिभङ्गादि-पर्यायैर्लक्षणैः पृथक् । भेदैर्नामादिभिर्लोक-संस्थानं चिन्तयेद्धृतम् ।।३९ ।। चिन्तयेत्तत्र कर्तारं, भोक्तारं निजकर्मणाम् । अरूपमव्ययं जीव-मुपयोगस्वलक्षणम् ।।४०।। तत्कर्मजनितं जन्म-जरामरणवारिणा । पूर्णं मोहमहावर्त्त-कामौर्वानलभीषणम् ।।४।। आशामहाऽनिलापूर्ण-कषायकलशोच्छलत् । असद्विकल्पकल्लोल-चक्रं दधतमुद्धतम् ।।४२ ।। हदि स्रोतसिकावेला-सम्पातदुरतिक्रमम् । प्रार्थनावीचिसंतानं, दुष्पूरविषयोदरम् ।।४३।। अज्ञानदुर्दिनं व्यापद्-विद्युत्पातोद्भवद्भयम् । कदाग्रहकुवातेन, हृदयोत्कम्पकारिणम् ।।४४।। विविधव्याधिसम्बन्ध-मत्स्यकच्छपसङ्कलम् । चिन्तयेञ्च भवाऽम्भोधिं, चलद्दोषाऽद्रिदुर्गमम् ।।४५।। ।। पञ्चभिः कुलकम् ।।। तस्य सन्तरणोपायं, सम्यक्त्वदृढबन्धनम् । बहुशीलाऽङ्गफलकं, ज्ञाननिर्यामकाऽन्वितम् ।।४६।। संवरास्ताश्रवच्छिद्रं, गुप्तिगुप्तं समन्ततः । आचारमण्डपोद्दीप्ता-पवादोत्सर्गभूद्वयम् ।।४७ ।। * इयं गाथा ध्यानशतकगाथाया अधिका वर्तते । _ 2010_02 Page #115 -------------------------------------------------------------------------- ________________ ९८ ध्यानशतकम् आरोढुं मुणि-वणिया महग्घसीलंग-रयणपडिपुन्नं । जह तं निव्वाणपुरं सिग्घमविग्घेण पाविंति ।।६४ ।। तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं जह सोक्खं अक्खयमुर्वेति ।।६५ ।। किं बहुणा ? सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं झाइज्जा समयसब्भावं ।।६६।। सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।।६७ ।। असङ्ख्यैर्दुधरैर्योधै-र्दुष्प्रधृष्यं सदाशयैः । सद्योगकूपस्तम्भान-न्यस्ताऽध्यात्मसितांशुकम् ।।४८।। तपोऽनुकूलपवनोद्-भूतसंवेगवेगतः । वैराग्यमार्गपतितं, चारित्रवहनं श्रिताः ।।४९ ।। सद्भावनाख्यमञ्जूषा-न्यस्तसञ्चित्तरत्नतः । यथाऽविघ्नेन गच्छन्ति, निर्वाणनगरं बुधाः ।।५० ।। ।। पञ्चभिः कुलकम् ।। यथा च मोहपल्लीशे, लब्धव्यतिकरे सति । संसारनाटकोच्छेदा-शङ्कापङ्काऽऽविले मुहुः ।।५१।। सज्जीकृतस्वीयभटे, नावं दुर्बुद्धिनामिकाम् । श्रिते दुर्नीतिनौवृन्दा-रूढशेषभटाऽन्विते ।।५२ ।। आगच्छत्यथ धर्मेश-भटौघे रणमण्डपम् । तत्वचिन्ताऽऽदिनाराच-सज्जीभूते समाश्रिते ।।५३ ।। मिथो लग्ने रणाऽऽवेशे, सम्यग्दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां, प्राप्यते चरमां दशाम् ।।५४ ।। लीलयैव निरूद्ध्यन्ते, कषायचरटा अपि । प्रशमादिमहायोधैः, शीलेन स्मरतस्करः ।।५५ ।। हास्यादिषट्कलुण्टाक-वृन्दं वैराग्यसेनया । निद्रादयश्च ताड्यन्ते, श्रुतोद्योगादिभिर्भटैः ।।५६।। भटाभ्यां धर्मशुक्लाभ्या-मार्त्तरौद्राऽभिधौ भटौ । निग्रहेणेन्द्रियाणां च, जीयते द्रागसंयमः ।।५७ ।। क्षयोपशमतश्चक्षु-दर्शनाऽऽवरणादयः । नश्यन्त्यसातसैन्यं च, पुण्योदयपराक्रमात् ।।५८ ।। सह द्वेषगजेन्द्रेण, रागकेसरिणा तथा । सुतेन मोहभूपोऽपि, धर्मभूपेन हन्यते ।।५९।। ततः प्राप्तमहानन्दा, धर्मभूपप्रसादतः । यथा कृतार्था जायन्ते, साधवो व्यवहारिणः ।।६० ।। विचिन्तयेत्तथा सर्वं, धर्मध्याननिविष्टधीः। ईदृगन्यदपि न्यस्त-मर्थजातं यदागमे ।।६१।। मनसश्चेन्द्रियाणां च, जयाद्यो निर्विकारधीः। धर्मध्यानस्य स ध्याता, शान्तो दान्तः प्रकीर्तितः ।।६२ ।। परैरपि यदिष्टं च, स्थितप्रज्ञस्य लक्षणम् । घटते ह्यत्र तत्सर्वं, तथा चेदं व्यवस्थितम् ।।६३।। प्रजहाति यदा कामान्, सर्वान् पार्थ ! मनोगतान् । आत्मन्येवाऽऽत्मना तुष्टः, स्थितप्रज्ञस्तदोच्यते ।।६४ ।। दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीर्मुनिरूच्यते ।।६५ ।। ।। एकादशभिः कुलकम् ।। 2010_02 Page #116 -------------------------------------------------------------------------- ________________ ९९ परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम् एतेच्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा । दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ।।६८ ।। झाणोवरमेऽवि मुणी णिञ्चमणिञ्चाइचिंतणापरमो । होइ सुभावियचित्तो धम्मज्झाणेण जो पुट्विं ।।६९ ।। होंति कमविसुद्धाओ लेसाओ पीय-पम्म-सुक्काओ । धम्मज्झाणोवगयस्स तिव्व-मंदाइभेयाओ ।।७०।। आगम-उवएसाऽऽणा-णिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं ।।७१।। जिणसाहुगुणुक्कित्तण-पसंसणा-विणय-दाणसंपण्णो । सुअ-सील-संजमरओ धम्मज्झाणी मुणेयव्वो ।।७२।। ___ [अह सुक्कज्झाणं] अह खंति-मद्दव-ऽज्जव-मुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं सुक्कज्झाणं समारुहइ ।।७३।। तिहुयणविसयं कमसो संखिविउ मणो अर्गुमि छउमत्थो । झायइ सुनिष्पकंपो झाणं अमणो जिणो होई ।।७४।। जह सव्वसरीरगयं मंतेण विसं निरंभए डंके ।। तत्तो पुणोऽवणिज्जइ पहाणयरमंतजोएणं ।।७५।। तह तिहुयणतणुविसयं मणोविसं मंतजोगबलजुत्तो । परमाणुमि निरंभइ अवणेइ तओवि जिणवेज्जो ।।७६ ।। ओसारियेंधणभरो जह परिहाइ कमसो हुयासो वा । थोविंधणावसेसो निव्वाइ तओऽवणीओ य ।।७७ ।। तह विसइंधणहीणो मणोहुयासो कमेण तणुयंमि । विसइंधणे निरंभइ निव्वाइ तओऽवणीओ य ।।७८ ।। तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ।।७९।। एवं चिय वयजोगं निरंभई कमेण कायजोगंपि । तो सेलेसोव्व थिरो सेलेसी केवली होइ ।।८।। यः सर्वत्राऽनभिस्नेह-स्तत्तत् प्राप्य शुभाऽशुभम् । नाऽभिनन्दति न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता ।।६६ ।। यदा संहरते चाऽयं, कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्य-स्तस्य प्रज्ञा प्रतिष्ठिता ।।६७।। शान्तो दान्तो भवेदी-गाऽऽत्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः, सैव साधकयोग्यता ।।६८ ।। ध्याताऽयमेव शुक्लस्या-प्रमत्तः पादयोर्द्वयोः। पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः ।।६९ ।। अनित्यत्वाद्यनुप्रेक्षा, ध्यानस्योपरमेऽपि हि। भावयेन्नित्यमभ्रान्तः, प्राणा ध्यानस्य ताः खलु ।।७० ।। तीव्रादिभेदभाजः स्यु-लेश्यास्तिस्र इहोत्तराः। लिङ्गान्यत्राऽऽगमश्रद्धा, विनयः सद्गुणस्तुतिः ।।७१।। शीलसंयमयुक्तस्य, ध्यायतो धर्म्यमुत्तमम्। स्वर्गप्राप्तिं फलं प्राहुः, प्रौढपुण्यानुबन्धिनीम् ।।७२।। [अथ शुक्लध्यानम् ध्यायेच्छुक्लमथ क्षान्ति-मृदुत्वार्जवमुक्तिभिः । छद्मस्थोऽणो मनो धृत्वा, व्यपनीय मनो जिनः ।।७३।। 2010_02 Page #117 -------------------------------------------------------------------------- ________________ १०० ध्यानशतकम् उप्पाय-ट्ठिइ-भंगाइपज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।।८१ ।। सवियारमत्थ-वंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स ।।८२ ।। जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ट्ठिइ-भंगाइयाणमेगम्मि पज्जाए ।।८३।। अवियारमत्थ-वंजण-जोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ।।८४ ।। निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियमि तइयं तणुकायकिरियस्स ।।८५।। तस्सेव य सेलेसीगयस्स सेलोव्व णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।।८६।। पढम जोगे जोगेसु वा मयं बितियमेगजोगंमि । तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं ।।८७।। जह छउमत्थस्स मणो झाणं भण्णइ सुनिच्चलो संतो । तह केवलिणो काओ सुनिच्चलो भन्नए झाणं ।।८८ ।। पुव्वप्पओगओ चिय कम्मविणिज्जरणहेउतो यावि । सद्दत्थबहुत्ताओ तह जिणचंदागमाओ य ।।८९।। चित्ताभावेवि सया सुहुमोवरयकिरियाइ भण्णंति । जीवोवओगसब्भावओ भवत्थस्स झाणाइं ।।१०।। सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि । णिययमणुप्पेहाओ चत्तारि चरित्तसंपन्नो ।।९१ ।। आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणन्तं वत्थूणं विपरिणामं च ।।१२।। सुक्काए लेसाए दो ततियं परमसुक्कलेस्साए । थिरयाजियसेलेसं लेसाईयं परमसुक्कं ।।१३।। अवहा-ऽसंमोह-विवेग-विउसग्गा तस्स होंति लिंगाइं । लिंगिज्जइ जेहिं मुणी सुक्कज्झाणोवगयचित्तो ।।९४ ।। सवितर्क सविचारं, सपृथक्त्वं तदाऽऽदिमम् । नानानयाऽऽश्रितं तत्र, वितर्कः पूर्वगं श्रुतम् ।।७४ ।। अर्थव्यञ्जनयोगानां, विचारोऽन्योऽन्यसङ्क्रमः । पृथक्त्वं द्रव्यपर्याय-गुणाऽन्तरगतिः पुनः ।।७५ ।। त्रियोगयोगिनः साधो-वितर्काद्यन्वितं ह्यदः । ईषञ्चलत्तरङ्गाऽब्धेः, क्षोभाऽभावदशानिभम् ।।७६।। ।। त्रिभिः कुलकम् ।। एकत्वेन वितर्केण, विचारेण च संयुतम् । निर्वातस्थप्रदीपाऽऽभं, द्वितीयं त्वेकपर्ययम् ।।७७ ।। सूक्ष्मक्रियाऽनिवृत्त्याख्यं, तृतीयं तु जिनस्य तत्। अर्द्धरुद्धाऽङ्गयोगस्य, रुद्धयोगद्वयस्य च ।।७८ ।। तुरीयं तु समुच्छिन्न-क्रियमप्रतिपाति तत् । शैलवन्निष्प्रकम्पस्य, शैलेश्यां विश्ववेदिनः ।।७९।। एतञ्चतुर्विधं शुक्ल-ध्यानमत्र द्वयोः फलम् । आद्ययोः सुरलोकाप्ति-रन्त्ययोस्तु महोदयः ।।८।। आश्रवाऽपायसंसारा-नुभावभवसन्तती: । अर्थे विपरिणामं वाऽ-नुपश्येच्छुक्लविश्रमे ।।८१।। द्वयोः शुक्ला तृतीये च, लेश्या सा परमा मता । चतुर्थशुक्लभेदस्तु, लेश्याऽतीतः प्रकीर्तितः ।।८२।। लिङ्गं निर्मलयोगस्य, शुक्लध्यानवतोऽवधः । असम्मोहो विवेकश्च, व्युत्सर्गश्चाऽभिधीयते ।।८३ ।। 2010_02 Page #118 -------------------------------------------------------------------------- ________________ परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम् १०१ चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु ।।९५ ।। देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसग्गं निस्संगो सव्वहा कुणइ ।।९६ ।। होति सुहासव-संवर-विणिज्जराऽमरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ।।९७ ।। ते य विसेसेण सुभासवादओऽणुत्तरामरसुहं च । दोण्हं सुक्काण फलं परिनिव्वाणं परिल्लाणं ।।१८।। आसवदारा संसारहेयवो जं ण धम्म-सुक्केसु । संसारकारणाइं न तो धुवं धम्म-सुक्काई ।।१९।। संवर-विणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ।।१०० ।। अंबर-लोह-महीणं कमसो जह मल-कलंक-पंकाणं । सोज्झा-वणयण-सोसे साहेति जलाऽणलाऽऽइच्चा ।।१०१।। तह सोज्झाइसमत्था जीवंबर-लोह-मेइणिगयाणं । झाणजला-ऽणल-सूरा कम्ममल-कलंक-पंकाणं ।।१०२।। तावो सोसो भेओ जोगाणं झाणओ जहा निययं । तह ताव-सोस-भेया कम्मस्स वि झाइणो नियमा ।।१०३।। जह रोगासयसमणं विसोसण-विरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहिं ।।१०४ ।। जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ । तह कम्मिंधणममियं खणेण झाणाणलो डहइ ।।१०५।। जह वा घणसंघाया खणेण पवणाहया विलिज्जंति । झाणपवणावहूया तह कम्मघणा विलिज्जंति ।।१०६।। ण कसायसमुत्थेहि य बाहिज्जइ माणसेहिं दुक्खेहिं । ईसा-विसाय-सोगाइएहिं झाणोवगयचित्तो ।।१०७ ।। सीयाऽऽयवाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिचलचित्तो न वहिज्जइ निज्जरापेही ।।१०८।। इय सव्वगुणाहाणं दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धेयं नेयं झेयं च निच्चंपि ।।१०९।। इति ध्यानाधिकारः । अवधादुपसर्गेभ्यः, कम्पते न बिभेति च । असम्मोहान्न सूक्ष्मार्थे, मायास्वपि न मुह्यति ।।८४ ।। विवेकात् सर्वसंयोगा-द्भिन्नमात्मानमीक्षते । देहोपकरणाऽसङ्गो, व्युत्सर्गाज्जायते मुनिः ।।८५।। एतद्ध्यानफलं शुद्धम्, मत्वा भगवदाज्ञया । यः कुर्यादेतदभ्यासम्, सम्पूर्णाऽध्यात्मविद्भवेत् ।।८६।। इति ध्यानस्वरूपनामकः षोडशोऽधिकारः । 2010_02 Page #119 -------------------------------------------------------------------------- ________________ परिशिष्टम्-८ पूज्यपादश्रीमदाचार्यइन्द्रनन्दीसूरिशिष्यमुनिसिद्धान्तसारसङ्कलितदर्शनरत्नरत्नाकरे तृतीयलहर्यां चतुर्थतरङ्गे ध्यानस्वरूपम् । ___ तथा ध्यानचतुष्कमध्यात्तिर्यग्निरयगतिनिदानभूते आर्त्तरौद्रध्याने न विधेये, स्वर्गापवर्गहेतुभूते धर्मशुक्लध्याने वाऽहर्निशं ध्येये । यतः शुभाशुभकर्मबन्धनिबन्धनभूतं ध्यानमेव। तत्र प्रथमे दुष्कर्मबन्धस्य हेतुभूते, अपरे तु शुभकर्मबन्धस्य । [ध्या. श. ५.] ___अथ ध्यानस्वरूपमुच्यते । यत् स्थिरमध्यवसानं तद्ध्यानम् । यत्तु चलं तच्चित्तम् । तत्तु भावनारूपमनुप्रेक्षारूपं चिन्तारूपं वा भवेत् । तत्र भावना ध्यानाभ्यासक्रिया । अनुप्रेक्षा त्वनु पश्चाद् भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः। एतदुक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा या सा चिन्ता । [ध्या. श. २] ___ इति ध्यानलक्षणं प्रतिपाद्य तत् कालस्वामिस्वरूपमुच्यते । तथाहि - छद्मस्थानामेकस्मिन् वस्तुनि चित्तावस्थानलक्षणं ध्यानमन्तर्मुहूर्तं यावद् भवति, ततः परं चिन्ता ध्यानान्तरं वा भवेत् । बहुवस्तुसंक्रमे तु ध्यानसन्तान: प्रभूतसमयमपि सम्भवेत् । अयं भावः - बहूनि वस्तून्यात्मगतानि-मनःप्रभृतीनि परगतानिद्रव्यादीनि तेषु संक्रमेण चिरेणापि ध्यानप्रवाह: स्यादिति । योगनिरोध एव केवलिनां ध्यानं न तु चित्तावस्थानम्, तद्व्यापारस्याभावात् । [ध्या. श. ३, ४] [अथ आर्तध्यानम्] ___इत्थं सामान्येन ध्यानलक्षणमभिधाय तद्विशेषस्वरूपं प्रतिपाद्यते । तथाहि - तत्रार्तध्यानं चतुर्विधम्। तत्र प्रथमभेदो विभाव्यते। तथाहि - अमनोज्ञा ये इन्द्रियविषयास्तदाधारभूतानि च यानि वस्तूनि रासभादीनि तेषां प्राप्तानां सतामत्यर्थं वियोगचिन्तनं कथं नु ममैभिर्वियोगः स्यादिति वर्तमानकालविषयं द्वेषपोषतो वियोगचिन्तनम् । वियोगे च सति सम्प्रयोगाभावानुस्मरणं कथं ममैभिः समं सदैव सम्प्रयोगो न भवेदित्यनागतकालविषयं द्वेषाद् वियोगचिन्तनम् । तथा पूर्वकाले ममाऽमुक: संयुज्य वियुक्त आदित एव वा न संयुक्तस्तद् वरमभूदिति वियुक्ताऽसंयुक्तविषयाऽतीतानुमोदनया द्वेषविशेषादतीतकालविषयमार्तध्यानम्। एवं यद्वेषात्रिकालविषयमार्तध्यानं स प्रथमो भेदः प्रथमध्यानस्य १। [ध्या. श. ६] अर्थतस्य द्वितीयभेदो विभाव्यते । तथाहि - शूलशिरोरोगादिवेदनाया अत्यर्थं यद्वियोगविषयदृढाध्यवसायस्तत्प्रतीकाराकुलितचेतसो वर्तमानसमयविषयः । कथंचित्तदभावे सति कथं ममानयायत्यां संयोगो न भवेदिति तदसम्प्रयोगचिन्तनमनागतसमयविषयम् । तथा वरमियान् समयः समतिक्रान्तः पाश्चात्यो यत्रेयमेवंविधा वेदना न * दर्शनरत्नरत्नाकरग्रन्थे ध्यानस्वरूपं दर्शयितुं ध्यानशतकग्रन्थः स्तम्भीकृतः । तदनुसारेणात्र गद्यबद्धसरलसंस्कृतभाषायां ध्याननिरूपणं कृतम् । तज्ज्ञापनार्थं प्रति पदार्थान्ते ध्यानशतकग्रन्थस्य गाथाक्रमोऽपि दर्शितोऽस्माभिः । सम्पा० । 2010_02 Page #120 -------------------------------------------------------------------------- ________________ परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् १०३ प्रादुरासीदित्यतीतकालविषयरोगादिवेदनाभावानुमोदनविषयमार्त्तध्यानमयमार्त्तध्यानस्य द्वितीयो भेदः २। [ध्या. श.७] ____ अर्थतस्य तृतीयभेदो दर्श्यते । तथाहि - इष्टानां शब्दादिविषयानां तदाधारभूतानां च गायनवनीतादीनामवियोगचिन्तनं रागाकुलितचेतोवृत्तेर्वर्त्तमानकालविषयम् । तथाऽनागतकालविषयमुत्तरकालेऽत्यर्थं तत्संयोगचिन्तनम् । अतीतकालविषयं तु प्राक्प्रवृत्ततत्संयोगानुमोदनतः। अयमार्त्तध्यानस्य तृतीयो भेदः ३। [ध्या. श. ८] अथैतस्य तुरीयभेदः प्रदर्श्यते । तथाहि - देवतासार्वभौमादिपदवीप्रार्थनारूपमत्यन्तमज्ञानानुगतं निदानचिन्तनमार्तध्यानस्य तुर्यो भेदः। न ह्यज्ञानिनं विहायान्यः कोऽपि शिवसुखसाधकं तपःकष्टानुष्ठानादि सांसारिकसौख्यकृते विफलीकरोति । [ध्या. श. ९] एतच्चतुर्विधमप्यार्त्तध्यानं रागद्वेषमोहमलिनीकृतस्य जन्तोः संसृतिवर्द्धनमोघतो विशेषतस्तु तिर्यग्गतिमूलम्। [ध्या. श. १० ननु मुनेरपि शूलादिरोगाभिभूतस्यासमाधौ तत्प्रतीकारकरणे च तद्विप्रयोगप्रणिधानापत्तेस्तथा तपःसंयमासेवने च भवसम्भवदुःखवियोगप्रणिधानादार्तध्यानं सम्भवेद् ? अत्रोच्यते, रागद्वेषवशवर्तिनः स्यादेव न पुनरन्यस्य, तथाहि - स्वकर्मपरिणामजनितमेतच्छूलादीति स्वजीवानुशासनपूर्वं सम्यक् सहमानस्य पुष्टालम्बने चाऽनवद्यमल्पसावा वा तत् प्रतीकारं कुर्वतोऽपि तथा निदानरहिततपःसंयमरूपसांसारिकदुःखप्रतीकारं कुर्वाणस्य, किन्तु प्रत्युत्तद्धर्मध्यानमेवाऽवसेयम् । [ध्या. श. ११, १२] अथार्त्तध्यानस्य संसारवृद्धिहेतुता भाव्यते । तथाहि - रागद्वेषमोहाः संसृतिहेतवः कीर्त्यते सूत्रे। ते च त्रयोऽप्यार्तध्याने । तेन तत् संसारशिखरिमूलम् । [ध्या. श. १३] अथार्त्तध्यायिनो लेश्यास्वरूपं भाव्यते । कृष्णनीलकापोताख्यास्तिस्रो लेश्याः स्युरातध्यायिनो रौद्रध्यानापेक्षया नाऽतिसंक्लिष्टपरिणामास्ताश्च कर्मपरिणामजनिता विज्ञेयाः। [ध्या. श. १४] अथैतद्ध्यायिनो लिङ्गानि कीर्त्यते। तथाहि - १-आक्रन्दन २-शोचन ३-परिदेवन ४-ताडनस्वरूपाणि चत्वारि लिङ्गानि भवेयुरिष्टवियोगाऽनिष्टसंयोगवेदनाजनितानि । तत्राऽऽक्रन्दनं - महता शब्देन रोदनम्, शोचनंत्वश्रुपूर्णनयनस्य दीनता, परिदेवनं - तु क्लिष्टभाषणम्, ताडनम् - उरःशिरःकुट्टनकेशलुञ्चनादि । तथार्त्तध्यायी निजजनितान्यल्पफलानि विफलानि च शिल्पकलावाणिज्यादीनि निन्दति । तथा सकौतुकः प्रशंसति परविभूती: प्रार्थयते च तदर्जनपरायणश्च स्यात्। प्राप्तासु च तासु तद्रक्षणप्रवणश्च भवेत् तथा शब्दादिपञ्चविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरः श्रीमदागमानपेक्षी च भवेत् । [ध्या. श. १५, १६, १७] अथैतद् यत्र स्यान्न स्याश्च तद्व्यक्तिदर्श्यते । तथाहि - अविरतेषु सम्यग्दृष्टिमिथ्यादृष्टिरूपेषु तथा देशविरतेषु प्रमत्तसंयतेषु च संभवेन्न पुनरप्रमत्तसंयतेषु । तस्मात् सकलप्रमादमूलमेतदातध्यानं वर्जनीयमेव यतिभिर्यत्युपासकैश्च । इत्युक्तं किञ्चिदार्त्तध्यानस्वरूपम् ।।१।। [ध्या. श. १८] 2010_02 Page #121 -------------------------------------------------------------------------- ________________ १०४ ध्यानशतकम [अथ रोद्रध्यानम्] __ अथ रौद्रध्यानस्वरूपं किञ्चिदुच्यते । तथाहि - हिंसानुबन्ध्यादिभेदेन चतुर्विधं रौद्रध्यानम् । तत्र प्रथम क्रोधादिग्रहग्रासतया जन्तूनां करकशलतादिभिर्वधविषये, तथा मारादिभिवेधविषये, तथा रज्जुभिर्बन्धविषये, तथोल्मुकादिभिर्दहनविषये, तथाऽङ्कने मारणे च यदृढाध्यवसायविधानं वधबन्धाद्यकुर्वतोऽपि स रौद्रध्यानस्य प्रथमो भेदः १। [ध्या. श. १९] अर्थतस्य द्वितीयभेदो दर्श्यते । तथाहि - मायाविनो वाणिजादेस्तथा परबन्धनप्रवृत्तस्य तथा प्रच्छन्नपापस्य पिशुनासभ्यासद्भूतभूतघातादिवचनेषु प्रवृत्तिमकुर्वतोऽपि यत्तद्विषये दृढाध्यवसानं स रौद्रध्यानस्य द्वितीयो भेदः । तत्र पिशुनमनिष्टसूचकवचनम् असभ्यं जकारादि। असद्भूतं तु त्रिधाऽभूतोद्भावनं १ भूतनिहवो२ऽर्थान्तराभिधान३ मिति । तत्र प्रथमं सर्वगत आत्मेत्यादि । द्वितीयं तु नास्त्येवात्मेत्यादि। तृतीयं गां तुरगमित्यादि वदतः। भूतघातादिवचनं तु छिन्द्धि भिन्द्धि व्यापादयेत्यादिकम् । [ध्या. श. २०] अर्थतस्य तृतीयभेदो विभाव्यते । तथाहि - तीव्रक्रोधलोभाकुलस्य जन्तोः परलोकापायनिरपेक्षो भूतोपघातपरद्रव्यापहारविषये यश्चित्ताध्यवसाय: स रौद्रध्यानस्य तृतीयो भेदः ३ । [ध्या. श. २१] अर्थतस्य तुरीयभेदो भाव्यते । तथाहि - शब्दादिपञ्चविषयसाधनधनसंरक्षणपरायणस्तथा सतामनिष्टस्तथा सर्वेषामभिशङ्कनेन न विद्मः कः किं करिष्यतीत्यादिलक्षणेन सर्वोपघातचिन्तनपरं कषायकलुषमेवंविधं यञ्चित्तं स रौद्रध्यानस्य तुरीयो भेद: ४ । [ध्या. श. २२] एतञ्च चतुर्विधमपि रौद्रध्यानं करणकारणानुमतिविषयं वर्जनीयमेव। एतच्च वेद(४)मितभेदमपि रौद्रध्यानं सम्यग्दृष्टि-मिथ्यादृष्टिरूपेष्वविरतेषु देशविरतेषु च सम्भवति, न तु संयतेषु प्रमत्ताप्रमत्तगुणस्थानसंस्थितेषु । [ध्या. श. २३] ___ ननु प्रसन्नचन्द्रराजर्षिस्तदा तत् कथमभूद्? उच्यते - यदाऽनेन महात्मना रौद्रध्यानाधिरूढेन मनसैव सम्परायं कुर्वता सप्तमनिरययोग्यं दुष्कर्म समुपार्जितं तदैतस्मिन् द्रव्यतो यतित्वमभून तु भावतः । यतो भावयति: प्रमत्तगुणस्थानस्थितोऽपि देवायुरेव बध्नाति न त्वन्यदायुस्त्रितयम्। ___एतच्चतुर्विधमपि रौद्रध्यानं रागद्वेषमोहमोहितमांतरौघतः संसारपरिवर्द्धनं विशेषतस्तु निरयगतिमूलम् । [ध्या. श. २४] लेश्यास्तु रौद्रध्यानध्यायिनः कर्मपरिणामजनिता अतिसंक्लिष्टा आद्या एव तिस्रो न त्वग्रेतनाः। [ध्या. श. २५] लिङ्गानि त्वेतद्धयानध्यायिन उत्सन्नदोषबहुलदोषनानाविधदोषामरणदोषरूपाणि चत्वारि भवन्ति। तत्र १-हिंसानुबन्धिप्रभृतिरौद्रध्यानानामन्यतरस्मिन् प्रवर्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्त्तत इत्युत्सन्नदोषः । २-सर्वेष्वपि चैवं प्रवर्त्तत इति बहुलदोषः । ३- नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः । ४- आत्मनाऽमहदापद्गतोऽपि महदापद्गतोऽपि वाऽन्यस्मिन्नामरणादसञ्जातानुताप इत्यामरणदोषः । एतानि लिङ्गानि रौद्रध्यानोपगतस्य भवन्ति। एतद्ध्यानोपगतश्च परव्यसनं बहु मन्यते, निर्दयः, 2010_02 Page #122 -------------------------------------------------------------------------- ________________ १०५ परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् कृतेऽपि पातके निरनुतापः, ऐहिकामुत्रिकापायनिरपेक्षश्च भवेत्, पापं च निर्माय चित्ते प्रमोदं विधते । इत्युक्तं किञ्चिद् रौद्रध्यानम् ।।२।। [ध्या. श. २६, २७] [अथ धर्मध्यानम्] अथ धर्मध्यानमुच्यते । तथाहि - भावनादेशकालासनविशेषाऽऽलम्बनक्रमध्यातव्यध्यायकानुप्रेक्षालेश्यालिङ्गफलानि विज्ञाय धर्मध्यानं विधेयम् । [ध्या. श. २८, २९] तत्र पूर्वं भावनाभिः कृताभ्यासो धर्मध्यानस्य योग्यतामुपैति यतिः। ताश्च चतस्रो ज्ञानदर्शनचारित्रैवराग्यजनिताः। [ध्या. श. ३०] तत्र श्रुतज्ञाने कृताभ्यासः करोति मनोधारणम्, तथा सूत्रार्थयोः शुद्धिर्भवनिर्वेदं च, तथा ज्ञाते तत्त्वे निश्चलमतिायेत धर्मध्यानम्। इति प्रथमा ज्ञानभावना १। [ध्या. श. ३१] अथ द्वितीया दर्शनभावना - शङ्कादिदूषणपञ्चकविकल: प्रशमधैर्यादिगुणगणगरिष्ठस्तत्त्वान्तरेऽसम्भ्रान्तचित्तो दर्शनशुद्धिभावनया भावितो ध्यायेत सुकृतध्यानम् २। [ध्या. श. ३२] अथ तृतीया चारित्रभावना - सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासतः प्राक्तनकर्मनिर्जरणे नवीनपापकर्माऽनादानेन च चारित्रभावनया भावितः प्राप्नोति सुकृतध्यानम् ३। [ध्या. श. ३३] अथ तुरीया वैराग्यभावना - सुविदितजगत्स्वभावः, निस्सङ्गः, निर्भयः, ऐहिकामुत्रिकाशंसाविप्रमुक्तः, तथाविधक्रोधादिकषायविरहितो वैराग्यभावनाभावितो ध्यायेत धर्मध्यानम् ४। [ध्या. श. ३४] अथ धर्मध्यानदेशस्वरूपं किञ्चिद् भाव्यते । तथाहि - नित्यमेव युवतिपशुपण्डकङ्तकारादिकुशीलवर्जितं विजनं स्थानमुक्तं यतिजनस्य। विशेषस्तु धर्मध्यानसमये तु संहननधृतिभ्यां बलवन्तोऽभ्यस्तभावनादिव्यापारास्तेषां ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः । तत: कारणाद् यत्र मनोवचनतनूनां समाधानं स्यात्स देशो धर्मध्यानस्य । वचनतनुसमाधानमत्र क्वोपयुज्यते? उच्यते, तत्समाधानं मनोयोगोपकारकमतस्तत्समाधानमपि ध्यानमुच्यते। यदुक्तम् “एवंविहा गिरा मे, वत्तव्वा एरिसा न वत्तव्वा, इअ वेआलिअवक्कस्स भासओ वाइअं झाणं ।। १।। सुसमाहिअकरपायस्स अकज्जे कारणम्मि जयणाए । किरिआकरणं जं तं, काइअझाणं भवे जइणो ।।२।।" [ध्या. श. ३५, ३६, ३७] कालस्तु स एव यत्रोत्तमयोगसमाधानं लभते, न तु दिननिशावेलानियमो धर्मध्यानविषये । [ध्या. श. ३८] आसनमपि तदेव यत्र स्थितस्य धर्मध्यानं वर्द्धमानं भवेत् । तच्चोर्ध्वस्थितस्य-कायोत्सर्गरूपं निषण्णस्य पर्यङ्कासनादिशयितस्य-असण्डायितांहिकम्। किं बहुना ? या काचिद्देहचेष्टा धर्मध्यानोपरोधिनी स्यात्तया स्थेयम् । न तु धर्मध्याने देशकालासनानां नियमः, कुतो हेतोः? उच्यते - यतः सर्वेष्वपि देशकालासनविशेषेसु वर्तमाना अनन्ताः प्राणिनः प्राप्ता अपुनर्भवं केवलश्रियं समासाद्य । अतो हेतोस्तेषामनियमः। [ध्या. श. ३९, ४०, ४१] 2010_02 Page #123 -------------------------------------------------------------------------- ________________ १०६ ध्यानशतकम अथालम्बनान्युच्यन्ते । तथाहि - वाचनाप्रच्छनापरावर्तनानुप्रेक्षारूपाणि श्रुतधर्मानुगतान्यालम्बनानि । चारित्रधर्मानुगतानि तु सामायिकप्रत्युपेक्षणाद्यवश्यकरणीयरूपाणि । [ध्या. श..४२] यथा गृहीतदृढद्रव्यालम्बनः पुमान् विषमस्थाने समारोहति, एवं कृतवाचनाद्यालम्बनो धर्मध्यानेऽपि । [ध्या. श. ४३] ध्यानप्रतिपत्तिक्रमस्तु यथा मनःस्वस्थता भवेत्तथा मनोवचनतनुनियंत्रणरूपोऽवसेयः ।[ध्या. श. ४४, ] अथ ध्याताव्यमुच्यते तथाहि - आज्ञाऽपायविपाकसंस्थानविचयभेदाद्ध्यातव्यं चतुर्दा । तत्र सूक्ष्मद्रव्याधुपदर्शकत्वात् सुनिपुणाम्, द्रव्यार्थनयादेशादनादिनिधनाम्, 'सव्वे जीवा न हंतव्वेत्यादिवचनैः सर्वभूतहिताम्, भूतं सत्यं भाव्यतेऽनयेति भूतभावनामनेकान्तपरिच्छेदात्मिकामिति यावत्तथाऽनामपरिमिताम्, शेषकुप्रावचनिकैरजिताम्, पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वात्तथागर्भत्वाच्च महामचिन्त्यशक्तिसमेतत्वाच्च महानुभावाम्, सर्वद्रव्यादिविषयत्वाच्च महाविषयाम्, निरवद्यामनिपुणजनदुर्जेयाम्, नयभङ्गप्रमाणगमगहनाम्, श्रीजिनाज्ञां भावयेत् । [ध्या. श. ४५, ४६] तत्र च मतिदुर्बलतया तद्विधकथकाचार्यवियोगेन धर्मास्तिकायादिज्ञेयगहनतया ज्ञानावरणकर्मोदयेन च कस्मिंश्चित् पदार्थे हेतुदृष्टान्तासम्भवेऽपि सम्यगवबोधश्चेन्न स्यात्तथापि 'श्रीसर्वज्ञमतमवितथमेवेति विचिन्तयेत् मतिमान् । यतोऽनुपकृतेऽपि परानुग्रहपरा जगत्प्रवरास्तीर्थकरा निर्जितरागद्वेषमोहा नान्यथावादिनो भवेयुरित्युक्तं प्रथमं ध्यातव्यम् १ । [ध्या. श. ४७, ४८, ४९] ___ अथ द्वितीयमुच्यते । तथाहि - रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानां प्राणिनामैहिकामुत्रिकापायान् विचिन्तयेदप्रमत्ततया सावधपरिवर्जकः। [ध्या. श. ५०] अथ तृतीयमुच्यते तथाहि - मिथ्यात्वाविरतिकषाययोगजनितं शुभमशुभं च प्रकृतिस्थित्यनुभागप्रदेशभेदतश्चतुर्विधं कर्मविपाकं ध्यायेद्धर्मध्यानं ध्याता ३। [ध्या. श. ५१] अथ तुरीयमुच्यते। तथाहि - श्रीजिनप्रज्ञप्तानि धर्मास्तिकायादिद्रव्याणां गमनस्वभावादीनि लक्षणानि, तथालोकक्षेत्रापेक्षया धर्माधर्मयोः संस्थानानि, पुद्गलापेक्षया उपरिमंडलादीनि, जीवशरीरापेक्षया तु समचतुरस्रादीनि, तथा तेषामेव द्रव्याणामाधारभूतानि लोकाकाशादीनि, तथा 'धम्मस्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसे' इत्यादीनि तेषामेवं विधानानि, तथा तेषामेवात्मीयान्यतरीयानि प्रमाणानि, ध्यायेद्धर्मध्यानविधेयात्तथा तेषामेवोत्पत्तिविपत्तिस्थित्यादिपर्यायाश्च, तत्र धर्मास्तिकायो विवक्षितसमयसम्बन्धिरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, द्रव्यात्मना तु नित्यः, एवमधर्मास्तिकायादिष्वपि भावना विधेया। [ध्या. श. ५२] तथा पञ्चास्तिकायमयमनाद्यमनन्तं जिनोदितम् । "नामं ठवणा दविए, खित्ते काले भवे अ भावे अ । पज्जवलोए अ तहा, अट्ठविहो लोगनिक्खेवो ।।१।।" इति गाथोक्तनामादिभेदभिन्नं, क्षेत्रलोकापेक्षया त्वधोलोकादिभेदत्रयभिन्नं लोकं चिन्तयेत् ।[ध्या. श. ५३,] 2010_02 Page #124 -------------------------------------------------------------------------- ________________ परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् १०७. तथा क्षेत्रलोक एव धर्माद्या ईषत्प्राग्भारान्ता वसु[८]मिता भूमींश्चिन्तयेत्, तथा घनोदधिधनवाततनुवातरूपाणि सप्तपृथिवीपरिक्षेपरूपीणि स्थितान्येकविंशति वलयानि, तथाऽसंख्येयान् द्वीपोदधींस्तथा सीमन्तकादीनप्रतिष्ठानान्तान्निरयावासकाँस्तथाज्योतिष्कवैमानिकसम्बन्धीनि विमानानि, तथा भवनपतिसम्बन्धीनि भवनानि,तथा व्यन्तरनगराणि एतेषां च चिन्तनं संस्थानमानसंख्यादिचिन्तनतोऽवसेयम्, तथाऽऽ-काशादिकप्रतिष्ठितशाश्वतलोकस्थितिस्वरूपं चिन्तयेत् । [ध्या. श. ५४] तथोपयोगलक्षणमनादिनिधनं शरीरात् पृथग्भूतं शुभाशुभकर्मकर्तारम्, तद्भोक्तारममूर्त च जीवं ध्यायेद्धर्मध्यानविधाता । [ध्या. श. ५५] तस्य च जन्तोः स्वकर्मजनितं जननजरानिधननीरपरिपूर्णम्, कषायपातालकलशसङ्कलम्, व्यसनशतश्वापदसमाकीर्णम्, मोहमहावर्त्तमज्ञानपवनप्रेरितम्, संयोगवियोगमहोर्मिमालासमाकुलम्, महाभीमकापारावारसंसारपारावारम्, विचिन्तयेत्तस्य च संसारसागरस्य तारणे समर्थं सम्यग्दर्शनं सुबन्धनमनर्घम, ज्ञानमयनिर्यामकम्, संवरकृतनिश्छिद्रभावम्, तपःपवमानविहितवेगम्, वैराग्यमार्गे समापतितमपध्यानोर्मिमालाऽक्षोभ्यम्, चारित्रमयमहायानं विचिन्तयेत्, यं चानर्घ्यपृथिवीकायारम्भपरित्यागादिशीलाङ्गरत्ननिकरपरिपूर्णां समारुह्य सुश्रमणवणिजो यथा निर्वाणनगरं निरपायं त्वरयैव व्रजन्ति, यथा - तत्र गतानां रत्नत्रयोपार्जितमनन्तमप्रतिममेकान्तभाविसौख्यं भवेत्तथा ध्यायेत् । [ध्या. श. ५६-६१] किं बहुना ? सर्वमेव जीवादिपदार्थविस्तरोपेतसर्वनयसमूहात्मकसमयसद्भावं ध्यायेद्धर्मध्यानध्याता । [ध्या. श. ६२] ___अथ धर्मध्यानध्यातृस्वरूपमुच्यते । तथाहि - अप्रमादिन उपशान्तमोहाः क्षीणमोहाश्च धर्मध्यानस्य ध्यातारः। [ध्या. श. ६३] अथाऽनुप्रेक्षास्वरूपं किञ्चित् प्ररूप्यते । तथाहि - यः पूर्वं धर्मध्यानेन भावितचित्त: स्यात् स धर्मध्यानोपरमेऽप्यनित्यताऽशरणतैकतासंसारासारताचिन्तनरूपाश्चतस्रोऽनुप्रेक्षा भावयेत् । [ध्या. श. ६५] अथ लेश्या उच्यन्ते । तथाहि - क्रमतो विशुद्ध-विशुद्धतर-विशुद्धतमाः तेजःपद्मशुक्ललेश्या भवेयुर्धर्मध्यानध्यायिनः । [ध्या. श. ६६] अथ लिङ्गमुच्यते । तथाहि - आगमोपदेशाज्ञानिसर्गतो यज्जिनप्रणीतभावानां सम्यक्श्रद्धानं तद्धर्मध्यानस्य लिङ्गम्, तथा यो जिनमुनिगुणोत्कीर्तनदानविनयसम्पन्नः श्रुतशीलसंयमरतश्च स्यात्सोऽप्येवंविधैर्लिङ्गैर्द्धर्मध्यानवानवसेयः । [ध्या. श. ६७, ६८] अथ फलमुच्यते । तथाहि - धर्मध्यानस्य पुण्याश्रवरूपः शुभाश्रवस्तथाऽशुभकर्मागमनिरोधरूपः संवरस्तथा कर्मक्षयरूपा निर्जरा तथा सुकुलप्रत्यागमनपुनर्बोधिलाभभोगप्रव्रज्याऽपवर्गानुबन्धित्वाच्छुभानुबन्धीनि नरामरसुखानि फलानि भवेयुः। इत्युक्तं द्वादशभिरैर्द्धर्मध्यानम् ।।३।। [ध्या. श. ९३] [अथ शुक्लध्यानम्] अथ शुक्लध्यानस्य स्वरूपं किञ्चिदुच्यते । तथाहि शुक्लस्यापि भावनादीनि द्वादशद्वाराणि स्युस्तेषु 2010_02 Page #125 -------------------------------------------------------------------------- ________________ १०८ ध्यानशतकम् भावनादेशकालासनविशेषेषु न विशेष इत्यालम्बनादीनि द्वारद्वाराण्युच्यन्ते । तथाहि क्षान्तिमार्दवार्जवमुक्तयः श्रीमदर्हत्प्रवचनरहस्यभूता आलम्बनानि भवन्ति शुक्लध्यानस्य। यतस्तदालम्बन एव पुमान् शुक्लध्यानमधिरोहति। [ध्या. श. ६९] क्रमस्तु शुक्लध्यानयोराद्ययोर्द्वयोर्धर्मध्यानवत् । विशेषः पुनरेष त्रिजगद्विषयं मनः क्रमेण संक्षिप्य परमाणुविषये स्थापयित्वा ध्यायति सुनिष्प्रकम्पः संश्छद्मस्थः शुक्लध्यानम् । ततोऽपि प्रयत्नविशेषात् मनोऽपनीयाऽमना जिनः स्याञ्चरमयोर्द्वयोर्ध्याता । तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तस्तस्यां च द्वितीयस्य, अत एव शुक्लध्यानाद्यभेदद्वयं ध्यात्वाऽतिक्रान्तस्य पञ्चमावबोधप्राप्तिः केवली च शुक्ललेश्योऽध्यानी च यावत् शैलेश्या अर्वागन्तर्मुहूर्त्तम् । तत्र च सूक्ष्मक्रियानिवृत्तिरूपं तृतीयो ध्यानभेदः। शैलेश्यां च व्युच्छिन्नक्रियानिवृत्तिरूपस्तुर्यो भेदः। [ध्या. श. ७०] ____ अत्राह विनेयः - कथं छद्मस्थस्त्रैलोक्यचरणशीलं चेतः संक्षिप्य परमाणौ स्थापयति ? कथं वा ततोऽप्यऽपनयति पञ्चमावबोधी ? उच्यते - यथा सर्ववपुर्विषयं विषं मंत्रबलेन निरुध्य मंत्रवादी डङ्क एव स्थापयति, तदनु प्रधानतरमंत्रबलेन च ततोऽप्यपनयति, तथा त्रिभुवनविषयं मनो जिनवचनध्यानबलेन परमाणौ धारयति, तदनु जिनमन्त्रवादी विशिष्टतरध्यानमन्त्रबलेन ततोऽप्यपनयति । [ध्या. श. ७१, ७२] अत्रैवार्थे दृष्टान्तान्तरमुच्यते । तथाहि - यथा अपसारितेन्धनभरः स्तोकेन्धनावशेषे वह्निर्वह्निमात्रमेव स्यात्ततोऽप्यपनीतश्च यथा वा स निर्वाति, तथा मनोहताशोऽपि । यथा वा नालिकायां तप्तायसभाजनोदरे वा स्थितं तोयं क्रमेण हीयमानं सन्निरवशेषतयाऽपैति तथा मनोजलमपि । एवं यथा विषादिभिर्निदर्शनैर्मनोयोगं निरुणद्धि पञ्चमावबोधी । तथा वाग्योगं तथैव च क्रमात् काययोगं योगत्रयं च रुद्धशैलेशवत् स्थिर: शैलेशी केवली भवति । इत्युक्त: शुक्लध्यानस्य क्रमः। [ध्या. श. ७३-७६] अथ ध्यातव्यमुच्यते । तथाहि - ध्यातव्यं पृथक्त्ववितर्कसवीचारादिभेदेन चतुर्विधम् । तत्र पृथक्त्वेन विस्तीर्णभावेन, वितर्को विचरणम्, यस्मिंस्तत्पृथक्त्ववितर्के, सविचारमर्थव्यञ्जनयोगान्तरसङ्क्रमतः तत्राऽर्थाव्यं व्यञ्जनं च शब्दोपयोगस्तु मनोयोगादिकः। अयं भावः - उत्पत्ति-स्थिति-विपत्त्यादि-पर्यायाणां यदेकस्मिन् द्रव्ये परमाणुजीवादिके द्रव्यार्थिकपर्यायार्थिकादिनानानश्चिन्तनं पूर्वगतश्रुतानुसारेण पूर्वविदां मरुदेव्यादीनां त्वन्यथा तत् प्रथमं ध्यातव्यम् १। [ध्या. श. ७७, ७८] अथ द्वितीयमुच्यते । तथाहि - द्वितीयमेकत्ववितर्कमविचारम् । तत्रैकत्वेनाऽभेदेन, वितर्को व्यंजनरूपो वा, यत्र तत्तथा, अविचारस्त्वर्थव्यञ्जनयोगान्तरसङ्क्रमाभावतः। अयं भावो - निवातनिकेतनस्थितप्रदीपवदुत्पादस्थितिविनाशादिपर्यायाणामेकस्मिन् पर्याये यनिश्चलं चेतस्तद् द्वितीयम् २। [ध्या. श. ७९, ८०] तृतीयं तु निर्वाणगमनप्रत्यासन्नसमये केवलिनो वाङ्मनोयोगद्वयेन द्धे सत्यर्द्धनिरुद्धतनुयोगस्य सूक्ष्मक्रियानिवृत्तिसूक्ष्मक्रियं च तदनिवृत्ति च प्रवर्द्ध मानान्तरपरिणामान्न निवर्त्ततीत्यऽनिवृत्ति उच्छासनिश्वासादिस्तोककायक्रियस्य ३। [ध्या. श. ८१] तुरीयं तु शैलेशीगतस्य व्युच्छिन्नक्रियाऽप्रतिपातिनिरुद्धयोगत्रयस्यावसेयम् ४। [ध्या. श. ८२] 2010_02 Page #126 -------------------------------------------------------------------------- ________________ १०९ परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् ___ एतेषु प्रथमं मनोयोगादावेकस्मिन् योगे सर्वेषु वा तत्त्वागमिकश्रुतपाठिनः । द्वितीयं त्वेकस्मिन्नेव योगान्तरसङ्क्रमाभावात् । तृतीयं तु काययोग एव। तुरीयं त्वयोगिनि शैलेशीकेवलिनि । [ध्या. श. ८३] ननु ध्यै चिन्तायामिति धातुपाठाद्ध्यानं मनःपरिणाम एव, शुक्लध्यानोपरितनभेदद्वयं तु निरुद्धमनोयोगे केवलिनि प्रोक्तम्, कथमेतत् संगतम् ? उच्यते - यथा छद्मस्थस्य मनः सुनिश्चलं सद् ध्यानमुच्यते, तथा योगत्वाव्यभिचारात् केवलिन: काय एव सुनिश्चल: सन् ध्यानता निगद्यते । अत्र हेतवो दृश्यन्ते। तथाहि१-पूर्वप्रयोगात् २-कर्मनिर्जराहेतुत्वात् ३-च्छब्दार्थबहुत्वात् ४- श्रीजिनागमप्रामाण्याच्च । यथा पूर्वप्रयोगात् कुलालचक्रं भ्रमणकारणदण्डादिक्रयाभावेऽपि भ्रमति तथा केवलिनो मनःप्रभृतियोगनिरोधेऽपि जीवोपयोगसद्भावतो भावचित्तस्य सद्भावाद् भवस्थस्य ध्याने । एवं शेषहेतवोऽपि योजनीयाः। विशेषस्तूच्यते - यथा क्षपकश्रेण्या कर्मनिर्जरा तथाऽत्रापि भवोपग्राहिकर्मनिर्जरेति भावः। शब्दार्थबहुत्वादिति यथा एकस्यैव हरिशब्दस्यादित्यदेवपतिप्रभृतयोऽनेकेऽर्था एवं ध्यानशब्दस्यापि 'ध्यै चिन्तायां,' 'ध्यै काययोगनिरोधे,' 'ध्यै अयोगित्वे' इत्यादि । यतो जिनागमस्य प्रमाणमत एव जिनागमोक्तत्वान्मनोयोगनिरोधेऽपि भवस्थस्य केवलिनः शुक्लध्याने। उक्तं ध्यातव्यम् । [ध्या. श. ८४, ८६] अथ ध्यातृस्वरूपमुच्यते । तथाहि प्रथमसंहननसंयुताः सर्वप्रमादविरहिता यतयः क्षीणोपशान्तमोहाश्चतुर्दशपूर्वविदश्च तदुपयुक्ताः । आद्ययोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारयोः शुक्लध्यानयोर्ध्यातारः। द्वयोश्चांतिमयोः क्रमतः सयोग्ययोगिकेवलिनः । [ध्या. श. ६३, ६४] । उक्ता ध्यातारोऽथानुप्रेक्षाः प्रदर्श्यन्ते । तथाहि - शुक्लध्यानभावितचित्तश्चरितगुणगरिष्ठो यतिर्मिथ्यात्वाविरत्याद्याश्रवद्वारविहिताऽनन्तदुःखलक्षपणाय १ भवाऽशुभानुभावा२ऽनन्तभवसन्तान३वस्तुविपरिणामलक्षणाः ४ शुक्लध्यानाद्यभेदद्वयसङ्गताश्चतस्रोऽनुप्रेक्षांश्चिन्तयेत् । उक्ताऽनुप्रेक्षाः। [ध्या. श. ८७, ८८] अथ लेश्या दर्श्यन्ते ! तथाहि - सामान्येन शुक्ललेश्यायामाद्ये शुक्लध्याने । तृतीयं परमशुक्ललेश्यायाम् । तुरीयं तु लेश्यातीतम्, इत्युक्ता लेश्याः । [ध्या. श. ८९] अथ लिङ्गान्युच्यन्ते । अवधाऽसम्मोहविवेकव्युत्सर्गलक्षणानि चत्वारि लिङ्गानि भवन्ति शुक्लध्यानस्य। १-परीषहोपसर्गर्न बिभेति ध्यानाञ्च न तैश्चाल्यत इत्यवधलिङ्गम् । २-देवमाययाऽत्यन्तगहनेष्वपि भावेषु न सम्मुह्यतीत्यसम्मोहलिङ्गम् । ३-देहविविक्तं पश्यत्याऽऽत्मानं तथा सर्वानपि च संयोगानिति विवेकलिङ्गम् । ४-देहोपधिव्युत्सर्गः निःसंगः सन् सर्वथा करोतीति व्युत्सर्गलिङ्गम् । इत्युक्तानि लिङ्गानि। [ध्या. श. ९०-९२] अथ फलमुच्यते । तथाहि - यान्येव शुभास्रवसंवरनिर्जरादीनि निगदितानि धर्मध्यानस्य फलानि तान्येव सविशेषानि शुक्लध्यानस्यापि। अनुत्तरसुरसौख्यानि च शुक्लस्यादिमयोर्भदयोः फलं चरमयोस्तु निर्वाणम् । [ध्या. श. ९४] ____ अथ सामान्येनैव फलमुच्यते । तथाहि - संवरनिर्झरे अपवर्गस्य मार्गस्तयोश्चाऽयतं तपःप्रधानं च तपोऽङ्ग ध्यानं तस्मात्तत् मुक्तिनिदानम् । अयमेवार्थः स्पष्टीक्रियते - दृष्टान्तैर्यथा सिचयकालायसवसुमतीनां मलकलङ्ककर्दमा क्रमतः शोध्यन्तेऽपनीयन्ते शोष्यन्ते च सलिलाऽनलसूर्यैस्तथा ध्यानाम्बुवह्निसूरैः कर्मणामपि 2010_02 Page #127 -------------------------------------------------------------------------- ________________ ११० ध्यानशतकम् शोध्यादयो विधीयन्ते । यथा ध्यानतो वाक्काययोगयोस्तापशोषभेदा भवन्ति तथा कर्मणोऽपि ध्यानतस्ते भवेयुः । यथा वा रोगाणां शमनं वमनविरेचनौषधादिभिः प्रकारैर्भवेत्तथा कर्मामयशमनमपि ध्यानानशनादिभिः प्रकारैः स्यात् । यथा वा चिरसञ्चितमिन्धननिवहं हुतभुक्पवनसमन्वितो ध्रुवं दहति तथाऽमितमपि कर्मेन्धनसमूहं ध्यानवह्निर्दहति तत्क्षणादेव । यथा वा जलदपटलं प्रचण्डप्रभञ्जनप्रेरितं क्षणादेव विलीयते तथा ध्यानपवमानावधूतं कर्मघनजालमपि । [ध्या. श. ९६-१०२] अर्थतस्य शुभध्यानद्वयस्यैहलौकिकं फलमुच्यते । तथाहि - धर्मशुक्लध्यानाधिरूढचित्तो न बाध्यते शीतातपक्षुत्पिपासादिभिः शारीरिकैरसातैर्नापि च पीड्यते कषायसमुद्भूतैरीया॑विषादादिभिर्युःखनिवहै: । अतः कारणादाद्ये ध्याने अपहायान्तिमे ध्याने नित्यमेव ध्येये। नन्वेवं निरन्तरं ध्यानविधाने शेषक्रियालोपः प्राप्नोति, नैवं क्रियाविधानस्यापि तत्त्वतो ध्यानत्वाद् । यतः सा नास्ति काचिदपि क्रिया या श्रीमदागमानुसारेण विधीयमाना मुनीनां ध्यानतया न सम्भवेत् । [ध्या. श. १०३-१०५] इत्युक्तं ध्यानस्वरूपम् । श्री दर्शनरत्नरत्नाकरे तृतीयलहर्यां सप्तमतरङ्गे ध्यानकथाः । अथ ध्यानस्वरूपमुच्यते। तथाहि- १-आर्त २-रौद्र ३-धर्म ४-शुक्लध्यानभेदेन ध्यानं चतुर्विधम्। तेष्वार्तरौद्रध्यानपरिहारपुरस्सरं निरन्तरं धर्मशुक्लध्याने विधेये । यदुक्तं त्रिंशे श्रीमदुत्तराध्ययने __ "अट्टरुद्दाणि वजिता, झाइजा सुसमाहिए । धम्मसुक्काइं झाणाई, झाणं तं तु बुहा वए ।।१।।" ___ एषां तु स्वरूपमेतस्यामेव लहर्यां तुरीयतरङ्गे प्रोक्तम्, तेन तत एव विलोकनीयम् । एतेष्वार्त्तरौद्रध्याने तिर्यग्निरयगतिनिदाने, तेन ते वर्जनीये । धर्मशुक्लध्याने तु सुरगतिपञ्चमगतिहेतुभूते, अतस्ते विधेये । अत्रातध्याने तापसश्रेष्ठिकथा । तथाहि- कौशाम्ब्यां तापसः श्रेष्ठी नानाविधारम्भैरुपार्जिप्रभूतवित्तस्तबलेन कारितानेकगृहः कलत्रपुत्रादिसमीकारनिरतः प्रान्तसमयेऽप्यपरित्यक्तधनसदनस्वजनादिममत्व आर्तध्यानपरः परासुभूतः समुत्पन्नः शुकरतया । स्वसदनस्वजनादि निरीक्ष्य जातजातिस्मृतिः प्राग्भवपुत्रेण हतो मृत्वा स्वगृह एव समुत्पेदे सर्पतया । तत्रापि जातिस्मरणात्तद्गृहममुञ्चन् प्राग्भवसुतेन हतः केनचित् शुभाध्यवसायेन मृतः समुत्पन्न: स्वतनूद्भववल्लभाकुक्षौ । पूणेषु दिनेषु जातः स्वसदनादि निरीक्ष्य जातजातिस्मृतिः कथं सुतं तातं वधूं च जननीं वदामीति विचिन्त्य मूकत्वमाश्रितो नानाविधैः पितृकृतोपायैस्तद्भावमत्यजन् क्रमेण वृद्धिं गतः । साधुसङ्गाद्धर्मपरः क्रमेण श्रामण्यमङ्गीकृत्य देवभूयं गतः । यथैष तापसः श्रेष्ठी आर्त्तध्यानात्तिर्यग्गतिं गतस्तथान्येऽपि ततस्तां यान्ति। तस्मात्तद्धेयम् । यथैष मूकभवे धर्मध्यानात्सुरगतिमवाप तथापरैरपि सा प्राप्यते तस्माद्धर्मध्यानं विधेयम् । रौद्रध्याने तु मणिरथपार्थिवो निदर्शनम्। तथाहि- अवन्तिजनपदेषु सुदर्शनपुरे मणिरथो नृपस्तस्य 2010_02 Page #128 -------------------------------------------------------------------------- ________________ परिशिष्टम्-८, दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् १११ युगबाहुः सहोदरः स च युवराजा । तस्य मदनरेखा प्राणप्रिया । सा च परमश्राविका सतीशिरोरत्नम् । अन्यदा मदनरेखारूपं निरीक्ष्य मणिरथस्तया सह संयोगाभिलाषी नानाविधवसनविभूषणादि तस्या प्रेषयति। सापि ज्येष्ठप्रेषितमिति बहुमानादादत्ते । अन्यदा मणिरथेन तस्याः पुरतः स्वचेतोभावे आविर्भाविते तया स नानाविधोपदेशैस्तस्मादकृत्यान्निवारितश्चिन्तयामास, नूनमेषा प्राणप्रिये जीवति नेतरं नरमिच्छति; तेन केनाप्युपायेनैतस्याः पतिर्मार्यते यथैषा मां प्रतिपद्यते । इति विचिन्त्य स तच्छिद्राणि गवेषयति स्म । अन्यदा मदनरेखया शशी स्वप्ने दृष्टः प्रियस्याग्रे प्रोक्तः। तेनाप्युक्तं तव स्वप्नानुभावान्महाराजा तनूजो भावी।' अथ च तस्या गर्भानुभावाद् ये ये प्रशस्तदोहला: समुत्पद्यन्ते ते ते प्रियेण पूर्यन्ते स्म । अन्यदा वसन्तौ सदयितो युगबाहुः क्रीडार्थमुद्याने गतस्तत्रैव कदलीगृहे प्रसुप्तस्तदा च मणिरथेन चिन्तितं साम्प्रतं चिन्तितकृतस्य मे प्रस्ताव इति चिन्त्य तेन तत्रागत्य युगबाहु णितो नात्र प्रस्तावः शयनस्य तेनोत्तिष्ठ वयं यामोऽतर्नगरमिति कथनान्तरं तौ सोदरौ पुरं प्रति गन्तुं प्रवृत्ती, मार्गे च मणिरथेन युगबाहुः कन्धरायां खड्गेन गाढप्रहारेणाहतो निमिलितलोचन: पतितः क्षितौ । तदा च मदनरेखया पूत्कृतिः कृता तां च निशम्य धाविता: सुभटाः किमेतदिति वदन्तस्तदा च मणिरथेनोक्तं मम प्रमादादसिः कन्धरायां निपतित इत्यादिकृत्रिमशोकं कुर्वन्सेवकैः स बलानीतो नगरं कथितं च तत्स्वरूपं युगबाहुसूनोश्चंद्रयशसः । सोऽपि वैद्यवृन्दमादाय ययावुद्यानं वैद्यैश्चासाध्य इत्युक्ते मदनरेखया कारिताराधनो धर्मध्यानलीनमनाः स गतः स्वर्लोकम् । मणिरथोऽपि तस्यामेव रजन्यां भुजगेन दष्टो रौद्रध्यानपरो गतस्तुरीयनिरये। प्रातश्चन्द्रयशसा पितृपितृव्ययोर्दाहे कृते सामन्तादिभिः स राज्येऽभिषिक्तः। अग्रतो मदनरेखावृतान्तस्तु नात्र लिख्यते बहुविस्तरत्वात्तेन नमिप्रत्येकबुद्धचरित्रादेव सोऽवसेयः, यथा मणिरथेन रौद्रध्यानं निरयनिदानं कृतं तथा नान्यैस्तद् विधेयम् । __ अथ धर्मध्यानेऽर्हनकदृष्टान्तः । तथाहि - तगरानगर्यां दत्तो वणिक् तस्य भद्रा प्राणप्रिया पुत्रोऽर्हनकः । अन्यदा संवेगरङ्गपूरितो दत्तः सुतदयिताभ्यां समं सद्गुरुसमीपे श्रामण्यमङ्गीचकार । अथ च पिता मोहात्सुतं भिक्षाचर्यायां गन्तुं न ददाति स्वयं च समानीतैर्मनोज्ञाहारैः सुतं सुखिनं करोति । एवं गते कियति समये पिता पञ्चतां गतस्ततोऽर्हनको निदाघौ भिक्षार्थं निर्गतः सुकुमालतनुरुपर्यधश्च दह्यमानश्छायायां विश्रान्तः । तदा चैक्या प्रोषितपतिकया वनितया दृष्टः स सुरुपो नवयौवनः । दृष्ट्वा च समाकार्य स मोदकैः प्रतिलाभितः । तदनु च तयोक्तं किमेतत्तारुण्यानुचितं दुश्चरं तपश्चरणम् । तेन तिष्ठ मत्सौधे भुंक्ष्व च मया समं पञ्चविधं विषयसुखम्, इति तयोक्तः परीषहपराजितस्तया समं पञ्चप्रकारवैषयिकसुखोपभुक्तिपरः स स्थितस्तत्सदने । इतश्च तत्सवित्री पुत्रशोकेनोन्मत्ता गृहाद् गृहं भ्रमन्त्यर्हन्नकः क्वासीति प्रलपन्ती समागता तत्र कियत्समयातिक्रमे अर्हनकेनोपलक्षिता निपतितश्च स तत्पदोः। तयाऽपि सुतमिलनेन स्वस्थीभूतचित्तया प्रोक्तं किमेतदसमञ्जसं कृतम् । अद्यापि चारित्रमङ्गीकुरु दुष्कर्मक्षयकृते इति तयोक्ते चिरसमयानुष्ठेयं चारित्रमाराधयितुमशक्तः स करोम्यनशनमित्यवादीत्तयाप्योमिति प्रोक्ते तप्तशिलोपरिकृतपादपोपगमानशनो धर्मध्यानलीनमनाः स्वल्पेनैव कालेन नवनीतवद् विलीनो गत: स स्वर्लोकम् । यथाऽनेन धर्मध्यानं तथाविधकष्टेऽपि न त्यक्तं तथान्यैरपि तन्न त्याज्यम् । शुक्लध्याने तु गजसुकुमालमेतार्यस्कन्धकाचार्यविनेयमरुदेवीभरतसार्वभौमप्रसन्नचन्द्रराजर्षिपृथ्वीचन्द्रगुणसागरप्रभृतयः प्रतीता एव दृष्टान्ताः। इत्युक्तं ध्यानस्वरूपम् । 2010_02 Page #129 -------------------------------------------------------------------------- ________________ परिशिष्टम्-९ पूज्यपाद-उपाध्यायश्रीसकलचन्द्रगणिकृता ध्यानदीपिका । मङ्गलं सर्वद्धिलब्धिसिद्धीशैयोगीन्द्रैर्वृत्तमिष्टदम् । निष्पापं पापाहं वन्दे सर्वं सर्वज्ञमण्डलम् ।। १ ।। विषयः ब्रह्मज्ञानानन्दे लीनार्हत्सिद्धसाधुसन्दोहम् । स्मृत्वा ध्यानकृतेऽहं ध्यानाध्वगदीपिकां वक्ष्ये ।। २ ।। ध्यानार्थिमुद्दिश्य जैनागमार्थानवलम्ब्य मोहध्वान्तान्तकृत्री शमशुद्धिदात्री । ध्यानार्थिभिः स्वान्तगृहे विधेया नित्यं निजोद्योतकृते कृतीशैः ।।३।। हितादि जीवो ह्यनादिमलिनो मोहान्धोऽयं च हेतुना येन । शुध्यति तत्तस्य हितं तञ्च तपस्तञ्च विज्ञानम् ।।४ ।। भावनाऽऽवश्यकी जन्मजरामरणभयैः पीडितमालोक्य विश्वमनगाराः । निःसङ्गत्वं कृत्वा ध्यानार्थं भावनां जग्मुः ।। ५ ।। भावनाभूमिका भूतेषु भज समत्वं चिन्तय चित्ते निजात्मरूपं च । मनसः शुद्धिं कृत्वा भावय चित्तं च भावनया ।। ६ ।। भावना भावना द्वादशैतास्ता अनित्यादिकताः स्मृताः । ज्ञानदर्शनचारित्र्यं वैराग्याद्यास्तथा पराः ।। ७ ।। ज्ञानभावना वाचना पृच्छना साधुप्रेक्षणं परिवर्तनम् । सद्धर्मदर्शनं चेति ज्ञातव्या ज्ञानभावना ।। ८ ।। दर्शनभावना संवेगः प्रशमः स्थैर्य-मसम्मूढत्वमस्मयः । आस्तिक्यमनुकम्पेति ज्ञेया सम्यक्त्वभावना ।। ९ ।। 2010_02 Page #130 -------------------------------------------------------------------------- ________________ परिशिष्टम् - ९, ध्यानदीपिका चारित्रभावना ईर्यादिविषया यत्ना मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्वमिति चारित्र्यभावना ।। १० ।। वैराग्यभावना विषयेष्वनभिष्वङ्गः कार्यं तत्त्वानुचिन्तनम् । जगत्स्वभावचिन्तेति वैराग्यस्थैर्यभावना ।। ११ ।। भावनाकार्यम् भावनास्वासु संलीनं विधायाध्यात्मिकं स्थिरम् । कर्म- पुद्गलजीवानां स्वरूपं च विचिन्तयेत् ।। १२ ।। नित्यमाभिर्यदा विश्वं भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन्नश्चरत्यत्रैव मुक्तवत् ।। १३ ।। अनित्यभावना सर्वे भवसम्बन्धा विनश्वरा विभवदेहसुखमुख्याः । अमरनरेन्द्रैश्वर्यं यौवनमपि जीवितमनित्यम् ।। १४ ।। अक्षार्था पुण्यरूपा ये पूर्वं स्युस्ते क्षणेन च । अक्षाणामिष्टतां दत्त्वाऽनिष्टतां यान्त्यहो क्षणात् ।। १५ ।। अशुभार्थः शुभार्थः स्याच्छुभार्थोप्यशुभस्तथा । रागद्वेषविकल्पेन भावनामित्यनित्यता ।। १६ ।। ११३ अशरणभावना नत्राणं न हि शरणं सुरनरहरिखेचर किन्नरादीनाम् । यमपाशपाशितानां परलोकं गच्छतां नियतम् ।। १७ ।। इन्द्रियभरानुभूतैरद्भूतनवरसकरैश्च निजविषयैः । श्रुतदृष्टलब्धभुक्तैर्यदि मरणं किं ततस्तैभः ।। १८ ।। नीयमानः कृतान्तेन जीवोऽत्राणोऽमरैरपि । प्रतिकारशतेनापि त्रायते नेति चिन्तयेत् ।। १९ ।। संसारभावना संसारदुःखजलधौ चतुर्गतावत्र जन्मजरावर्ते । मरणार्तिवाडवाग्नौ भ्रमन्ति मत्स्या इवाङ्गभृतः ।। २० ।। उत्पद्यन्ते विपद्यन्ते त्रसेषु स्थावरेषु च । स्वकर्मप्रेरिता जीवाः संसारस्येति भावना ।। २१ ।। एकत्वभावना शुभाशुभानां जीवोऽयं कृतानां कर्मणां फलम् । सोऽत्रैव स्वयमेवैकः परत्रापि भुनक्ति च ।। २२ ।। कलत्रपुत्रादिकृते दुरात्मा करोति दुष्कर्म स एव एकः । भुङ्क्ते फलं श्वभ्रगतः स्वयं च नायाति सोढुं स्वजनास्तदन्ते ।। २३ ।। अन्यत्वभावना आत्मा स्वभावेन शरीरतोऽयमन्यश्चिदानन्दमयो विशुद्धः । कर्माभिर्योऽस्ति कृतः कलङ्की स्वर्णं यथा धातुजकालिकाभिः ।। २४ ।। सर्वथाऽन्यस्वभावानि, पुत्रमित्रधनानि च । चेतनेतरे वस्तूनि, स्वात्मरूपाद्विभावय ।। २५ ।। 2010_02 Page #131 -------------------------------------------------------------------------- ________________ ११४ ध्यानशतकम् विनैकं स्वकमात्मानं सर्वमन्यन्निजात्मनः । मत्वेतीष्टाप्तिनाशेऽङ्गिन् ! हर्षशोको हि मूढता ।। २६ ।। अशुचिभावना शुक्रादि बीजं निन्द्यमनेकाशुचिसम्भृतम् । मलिनं निसर्गनिःसारं लज्जागारं त्विदं वपुः ।। २७ ।। विनश्वरं पोषितभूषितं किं यात्येव यत्तन्मिलितं ततः किम् । सृजति पुनः पतति ततः किं जातो मतो यो विफलस्ततः किम् ।। २८ ।। आश्रवभावना मनोवच:कायकर्म योग इत्युच्यते जिनैः । स एवाश्रव इत्युक्तः सोऽप्यशुभ: शुभस्तथा ।। २९ ।। अम्भोधौ यानपात्रस्य छिद्रं सूते यथा जलम् । योगरन्ब्रैस्तथा जीव: कर्मादत्ते शुभाशुभम् ।। ३० ।। संवरभावना अशेषाश्रवरोधो यः संवरोऽसौ निगद्यते । द्रव्यतो भावतश्चापि स द्विधेति प्रवर्तते ।। ३१ ।। यः कर्मपुद्गलादानविच्छेदः स्यात्तपस्विनाम् । स द्रव्यसंवरो ज्ञेयो योगिभिर्भावितात्मभिः ।। ३२ ।। यः संसारनिमित्तस्य क्रियाया विरतिः सताम् । स भावसंवरो ज्ञेयः सर्वसंवृतयोगिनाम् ।। ३३ ।। निर्जराभावना मूलभूतानि कर्माणि जन्मान्तादिव्यथातरोः । विशीर्यते यया सा च निर्जरा प्रोच्यते बुधैः ।। ३४ ।। सा सकामा ह्यकामा च द्विविधा प्रतिपादिताः । निर्ग्रन्थानां सकामा स्यादन्येषामितरा तथा ।। ३५ ।। स्वयं पाक उपायाञ्च फलानां स्याद्यथा तरोः । तथात्र कर्मणां पाक: स्वयं चोपायतो भवेत् ।। ३६ ।। विशुध्यति यथा स्वर्णं सदोषमपि वह्निना । तद्वच्छुध्यति जीवोऽयं तप्यमानस्तपोनिना ।। ३७ ।। धर्मस्वाख्यातभावना जगदाधारो धर्मो दयान्वितो दशविधश्च पूतजगत् । स्वर्गापवर्गसुखदः सुदुर्लभो भाव्यते भव्यैः ।। ३८ ।। यस्यांशमेवमुपसेव्य भजन्ति भव्या मुक्तिं वृषस्य शुचिदानदयादिज्ञातैः । शक्यं स्वरूपमतुलं गदितुं हि सम्यक् किं तस्य नास्तिकनरैश्च कुशास्त्रवादैः ।। ३९ ।। गाथा ४०-४१ बाकी लोकस्वरूपभावना जीवादयो यत्र समस्तभावा जिनैर्विलोक्यन्त इतीह लोकः । उक्तनिधासौ स्वयमेव सिद्धो स्वामी च नित्यो निधनश्च चिन्त्यः ।। ४२ ।। उत्पद्यन्ते विपद्यन्ते यत्रैते जीवराशयः । कर्मपाशातिसम्बद्धाः नानायोनिषु संस्थिताः ।। ४३ ।। 2010_02 Page #132 -------------------------------------------------------------------------- ________________ ११ परिशिष्टम्-९, ध्यानदीपिका बोधिदुर्लभभावना जीवानां योनिलक्षेषु भ्रमतामतिदुर्लभम् । मानुष्यं धर्मसामग्री बोधिरत्नं च दुर्लभम् ।। ४४ ।। हितवाक्यम् गुणोपेतं नरत्वं चेत् काकतालीयनीतितः । यद्याप्तं सफलं कुर्यात् नित्यं मोक्षार्थसाधनैः ।। ४५ ।। ध्यानं मोक्षसाधनम् मोक्षोऽतिकर्मक्षयतः प्रणीतः कर्मक्षयो ज्ञानचारित्र्यतश्च । ज्ञानं स्फुरद्ध्यानत एव चास्ति ध्यानं हितं तेन शिवाध्वगानाम् ।। ४६ ।। आत्महितम् मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतो भवेत् । ध्यानसाध्यं मतं तद्धि तस्मात्तद्धितमात्मनः ।। ४७।। ध्यानदीपिका अतः स्वात्मार्थसिद्ध्यर्थं धर्मध्यानं मुनिः श्रयेत् । प्रतिज्ञा प्रतिपद्येति चिन्त्यते ध्यानदीपिका ।। ४८ ।। विना निजार्थं वृथा सर्वम् अन्तेऽस्ति मृत्युर्यदि यस्य तस्य चिन्तामणिर्हस्तमितस्ततः किम् ।। सुवर्णसिद्धिस्त्वभवत्ततः किं जातं प्रभुत्वं क्षणिकं ततः किम् ।। ४९ ।। प्राप्ता च गुर्वी पदवी ततः किं गीतं यशोऽन्यैर्न हि वा तत: किम् । भुक्ताश्च भोगाः सुरसास्ततः किं लब्धा च विद्याधरता ततः किम् ।। ५० ।। शब्दादिभिः ललितं ततः किं श्रियोऽर्जिता कोटिमितास्ततः किम् । नतं श्रुतज्ञैर्महितं ततः किं न स्वीकृतं चैव निजार्थसाध्यम् ।। ५१ ।। ध्यानसुधापानम् अतोऽसत्कल्पनाभाजं हित्वार्थं मोक्षमिच्छभिः । समस्तगुणसंस्थानं धर्मध्यानं समाश्रितम् ।। ५२ ।। निर्विण्णोसि यदि भ्रातर्जन्मादिक्लेशयोगतः । निःसङ्गत्वं समासृत्य धर्मध्यानरतो भव ।। ५३ ।। अविद्यातमसं त्यक्त्वा, मोहनिद्रामपास्य च । निर्दोषोऽथ स्थिरीभूय पिब ध्यानसुधारसम् ।। ५४ ।। द्वारगाथा ध्याता ध्यानं च तद्ध्येयं फलं चेति चतुर्विधम् । सर्वं संक्षेपतो मत्वा स्वार्तध्यानादिकं त्यजेत् ।। ५५ ।। ध्याता निर्ग्रन्थो हि भवेद् ध्याता प्रायो ध्याता गृही न च । परिग्रहादिमग्नत्वात् तस्य चेतो यतश्चलम् ।। ५६ ।। ___ 2010_02 Page #133 -------------------------------------------------------------------------- ________________ ध्यानशतकम ११६ ध्यानायोग्याः खरस्यापि हि किं शृङ्ग खपुष्पमथवा भवेत् । तथाङ्गनादिसक्तानां नराणां क्व स्थिरं मनः ।। ५७ ।। तथा पाखण्डीमुख्यानां नास्तिकानां कुचक्षुषाम् । तेषां ध्यानं न शुद्धं यद्वस्तुतत्त्वाज्ञता यतः ।। ५८ ।। सदाचाराच्च भ्रष्टानां कुर्वतां लोकवञ्चनम् । बिभ्रतां साधुलिङ्गं च तेषां ध्यानं न शुद्धिदम् ।। ५९ ।। अध्याता नित्यं विभ्रान्तचित्तानां पश्यत्वेषां कुचेष्टितम् । संसारार्थं यतित्वेऽपि तेषां यात्यफला जनिः ।। ६० ।। ध्यानं धर्ममूलम् ध्यानमेवात्मधर्मस्य मूलं मोक्षस्य साधनम् । असद्ध्यानं ततो हेयं यत् कुतीर्थिकदर्शितम् ।। ६१ ।। दुर्ध्यानम् कैश्चिन्मूढात्मभिानमन्यैः स्वपरवञ्चकैः । सपापं तत्प्रणीतं च दुःखदुर्गतिदायकम् ।। ६२ ।। धनार्थं स्त्रियादिवश्यार्थं, जन्तुघातादिकारकम् । शत्रूच्चाटादिकृद् ध्यानं क्रियते दुष्टबुद्धिभिः ।। ६३ ।। ध्यानव्याख्या दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् । ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः ।। ६४ ।। ध्यानस्वामि-काले छद्मस्थानां तु यद्ध्यानं भवेदान्तर्मुहूर्तिकम् । योगरोधो जिनेन्द्राणां ध्यानं कमौघघातकम् ।। ६५ ।। भावनाऽनुप्रेक्षा-चिन्ताः एकचिन्तानिरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा ध्यानसन्तानमुच्यते ।। ६६ ।। प्रशस्ताप्रशस्तविभागम् रागद्वेषौ शमी मुक्त्वा यद्यद्वस्तु विचिन्तयेत् । तत्प्रशस्तं मतं ध्यानं रौद्राद्यं चाप्रशस्तकम् ।। ६७ ।। ध्यानव्याख्या वीतरागो भवेत् योगी यत्किञ्चिदपि चिन्तयन् । तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः ।। ६८ ।। आर्त्तरौद्रव्याख्या आर्त रौद्रं च दुर्ध्यानं प्रत्येकं तञ्चतुर्विधम् । अर्ते भवमथार्तं स्यात् रौद्रं प्राणातिपातजम् ।। ६९ ।। चतुष्प्रकारमार्तध्यानम् अनिष्टयोगजं चाद्यं परं चेष्टवियोगजम् । रोगार्तं च तृतीयं स्यात् निदानातं चतुर्थकम् ।। ७० ।। अनिष्टसंयोगजमातम् विषदहनवनभुजंगमहरिशस्त्रारातिमुख्यदुीवैः । स्वजनतनुघातकृभिः सह योगेनार्त्तमाद्यं च ।। ७१ ।। 2010_02 Page #134 -------------------------------------------------------------------------- ________________ ११७ परिशिष्टम्-९, ध्यानदीपिका श्रुतैर्दृष्टैः स्मृतैतैिः प्रत्यासत्तिसमागतैः । अनिष्टाथैर्मनःक्लेशे पूर्वमार्तं भवेत्तदा ।। ७२ ।। द्वित्तीयमातम् राज्यैश्वर्यकलत्रपुत्रविभवक्षेत्रस्वभोगात्यये चित्तप्रीतिकरप्रशस्तविषयप्रध्वंसभावेऽथवा । सत्रासभ्रमशोकमोहविवशैर्यञ्चिन्त्यतेऽहर्निशम् तत्स्यादिष्टवियोगजं तनुमतां ध्यानं मनोदुःखदम् ।। ७३ ।। दृष्टश्रुतानुभूतैस्तैः पदार्थश्चित्तरञ्जकैः । वियोगे यन्मनःक्लेशः स्यादातँ चेष्टहानिजम् ।। ७४ ।। मनोज्ञवस्तु विध्वंसे पुनस्तत्सङ्गमार्थिभिः । क्लिश्यन्ते यत् तदेतत्स्यात् द्वितीयार्त्तस्य लक्षणम् ।। ७५ ।। रोगार्तम् अल्पानामपि रोगाणां मा भूत्स्वप्नेऽपि सङ्गमः । ममेति या नृणां चिन्ता स्यादातँ तत् तृतीयकम् ।। ७६।। निदानजम् राज्यं सुरेन्द्रता भोगाः खगेन्द्रत्वं जयश्रियः । कदा मेऽमी भविष्यन्ति भोगार्तं चेति सम्मतम् ।। ७७।। पुण्यानुष्ठानजातैरभिलषति पदं यजिनेन्द्रामराणाम् यद्वा तैरेव वाञ्छत्यहितजनकुलच्छेदमत्यन्तकोपात् । पूजासत्कारलाभादिकसुखमथवा याचते यद्विकल्पैः स्यादातँ तन्निदानभवमिह नृणां दुःखदं ध्यानमार्त्तम् ।। ७८ ।। लेश्या लेश्यात्रयं च कृष्णादि नास्तिसंक्लिष्टकं भवेत् । आर्तध्यानगतस्याथ लिङ्गान्येतानि चिन्तयेत् ।। ७९ ।। लिङ्गानि शोकाक्रन्दौ मूर्छा मस्तकहृदयादिताडनं चिन्ता । आर्तं गतस्य नरस्य हि लिङ्गान्येतानि बाह्यानि ।। ८० ।। रौद्रध्यानम् दुष्टः क्रूराशयो जन्तू रौद्रकर्मकरो यतः । ततो रौद्रं मतं ध्यानं तञ्चतुर्धा बुधैः स्मृतम् ।। ८१ ।। चतुष्प्रकारकम् हिंसानन्दान्मृषानन्दाञ्चौर्यात्संरक्षणात्तथा । रौद्रध्यानं चतुर्धा स्याद्देहिनां निर्दयात्मनाम् ।। ८२ ।। हिंसानन्दम् पीडिते च तथा ध्वस्ते जीवोघेऽथ कदर्थिते । स्वेन वान्येन यो हर्षस्तद् हिंसारौद्रमुच्यते ।। ८३ ।। निरन्तरं निर्दयतास्वभाव: स्वभावत: सर्वकषायदीप्तः । मदोद्धतः पापमतिः कुशीलः स्यान्नास्तिको यः स हि रौद्रगेहम् ।। ८४ ।। जीवानां मारणोपायान् चिन्तयेत् पूजनं तथा । गोत्रदेवीद्विजादीनां मेषादिप्राणघातनैः ।। ८५ ।। जलस्थलखगादीनां गलनेत्रादिकर्त्तनम् । जीवानां प्राणघातादि कुर्वन् रौद्रं गतो भवेत् ।। ८६ ।। 2010_02 Page #135 -------------------------------------------------------------------------- ________________ ११८ ध्यानशतकम् असत्यानन्दम् विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य हिंसकम् । प्रपात्य व्यसने लोकं भोक्ष्येऽहं वाञ्छितं सुखम् ।। ८७ ।। असत्यकल्पनाकोटिकश्मलीकृतमानसः । चेष्टते यत् जनस्तद्धि मृषानन्दं हि रौद्रकम् ।। ८८ ।। चौर्यानन्दम् चौर्यार्थं जीवघातादि चिन्तार्तं यस्य मानसम् । कृत्वा तञ्चिन्तितार्थं यत् हृष्टं तञ्चौर्यमुदितम् ।। ८९ ।। द्विपदचतुष्पदसारधनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि मे स्वाधीनं चौर्यसामर्थ्यात् ।। ९०।। चौर्यं बहुप्रकारं ग्रामाध्वगदेशघातकरणेच्छा । सततमिति चौर्यरौद्रं भवत्यवश्यं श्वभ्रगमनम् ।। ९१ ।। संरक्षणानुबन्धि बह्वारम्भपरिग्रहसनामैर्जन्तुघाततो रक्षाम् । कुर्वन् परिग्रहादे रक्षारौद्रीति विज्ञेयम् ।। ९२ ।। शस्त्रैररीणां हि शिरांसि भित्त्वा दग्ध्वा पुरग्रामगृहारिदेशान् । प्राप्स्येऽहमैश्वर्यमनन्यसाध्यं स्वगृह्णतां वाथ तथा करिष्ये ।। ९३ ।। लेश्या कापोतनीलकाला अतिसंक्लिष्टा भवन्ति दुर्लेश्याः । रौद्रध्यानपरस्य तु नरस्य नरकातिथेर्मोहात् ।। ९४ ।। लक्षणानि क्रूरता चित्तकाठिन्यं वञ्चकत्वं कुदण्डता । निस्तूंशत्वं च लिङ्गानि रौद्रस्योक्तानि सूरिभिः ।। ९५ ।। उपसंहारः क्वचित्क्वचिदमी भावाः प्रवर्त्तन्ते पुनरपि । प्राग्कर्मगौरवाञ्चित्रं प्राय: संसारहेतवः ।। ९६ ।। शमाम्भोधिप्रवेशम् प्रविश्याथ शमाम्भोधिं योगाष्टाङ्गानि चिन्तयेत् । दुष्टानुष्ठानतो भग्नो मनःशुद्धिकृते मुनिः ।। ९७ ।। अष्टाङ्गयोगः यमनियमासनबन्धं प्राणायामेन्द्रियार्थसंवरणम् । ध्यानं ध्येयसमाधि योगाष्टाङ्गानि चेति भज ।। ९८ ।। प्राणायामी सप्तदशभेदसंयमधरो यमी शौचतादियुतनियमी । पद्मासनादिसुस्थः प्राणायामप्रयासी च ।। ९९ ।। प्राणायामनिषेधः किमनेन प्रपञ्चेन प्राणायामेन चिन्मताम् । कायहत्क्लेशकारिणा नादृतस्तेन सूरिभिः ।। १०० ।। 2010_02 Page #136 -------------------------------------------------------------------------- ________________ परिशिष्टम्-९, ध्यानदीपिका पूरकैः कुम्भकैश्चैव रेचकैः किं प्रयोजनम् । विमृश्येति तदादेयं यन्मुक्तेर्बीजमग्रिमम् ।। १०१ ।। प्रत्याहारः इन्द्रियार्थनिरोधो यः स प्रत्याहार उच्यते । प्रत्याहारं विधायाथ धारणा क्रियते बुधैः ।। १०२ ।। धारणा ध्येयवस्तुनि संलीनं यन्मनो विधीयते । परब्रह्मात्मरूपे वा गुणिनां सद्गुणेष्वपि ।। १०३ ।। अर्हदाद्यङ्गरूपे वा, भाले नेत्रे मुखे तथा । लये लग्नं मनो यस्य, धारणा तस्य सम्मता ।। १०४ ।। शुभध्यानविचारः ध्यानं चतुर्विधं ज्ञेयं धर्मं शुक्लं च नामतः । प्रत्येकं तच्छ्रयेत् योगी विरक्त: पापयोगतः ।। १०५ ।। धर्मध्यानसाधनानि भावनादीनि धर्मस्य स्थानाद्यासनकानि वा। कालश्चालम्बनादीनि ज्ञातव्यानि मनीषिभिः ।। १०६ ।। भावना चतस्रो भावना भव्या उक्ता ध्यानस्य सूरिभिः । मैत्र्यादयश्चिरं चित्ते विधेया धर्मसिद्धये ।। १०७ ।। मैत्रीभावना प्राणभूतेषु सर्वेषु सुखदुःखस्थितेषु च । वैरिमित्रेषु जीवेषु मैत्री स्याद्धितधीः सताम् ।। १०८ ।। करुणाभावना वधबन्धनरुद्धेषु निस्त्रिंशः पीडितेषु च । जीवितं याचमानेषु दयाधी: करुणा मता ।। १०९ ।। प्रमोदभावना जिनधर्मजुषां ज्ञानचक्षुषां च तपस्विनाम् । निःकषायजिताक्षाणां गुणे मोदः प्रमोदता ।। ११० ।। माध्यस्थ्यभावना देवगुर्वागमाचार-निन्दकेष्वात्मशंसिषु । पापिष्ठेषु च माध्यस्थ्यं सोपेक्षा च प्रकीर्तिता ।। १११ ।। भावनास्वासु संलीनं विधायाध्यात्मिकं स्थिरम् । कर्मपुद्गलजीवानां स्वरूपं च विचिन्तयेत् ।। ११२ ।। भावनाकार्यम् नित्यमाभिर्यदा विश्वं भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन्नश्चरत्यत्रैव मुक्तवत् ।। ११३ ।। स्थानम् सिद्धतीर्थादिके क्षेत्रे शुभस्थाने निरञ्जने । मनःप्रीतिप्रदे देशे ध्यानसिद्धिर्भवेन्मुनेः ।। ११४ ।। 2010_02 Page #137 -------------------------------------------------------------------------- ________________ (१२० कौल: यत्र काले समाधानं योगानां योगिनो भवेत् । ध्यानकालः स विज्ञेयो दिनादेर्नियमो ऽस्ति न ।। ११५ ।। ध्यानशतकम् आसनम् पद्मासनादिना येनासनेनैव सुखी भवेत् । ध्यानं तेनासनेन स्यात् ध्यानिनां ध्यानसिद्धये ।। ११६ ।। दिक् पूर्वाभिमुखो ध्यानी चोत्तरामिमुखोऽथवा । प्रसन्नवदनो धीरो ध्यानकाले प्रशस्यते ।। ११७ ।। आलम्बनम् आलम्बनानि धर्मस्य वाचनाप्रच्छनादिकः । स्वाध्यायः पञ्चधा ज्ञेयो धर्मानुष्ठानसेवया ।। ११८ ।। क्रमः ध्यानानुक्रम उक्तः केवलिनां चित्तयोगरोधादि । भवकाले त्वितरेषां यथा समाधिं च विज्ञेयः ।। ११९ ।। धर्मध्यानभेदाः आज्ञापायविपाकस्य क्रमशः संस्थितेस्तथा । विचयाय पृथग् ज्ञेयं धर्मध्यानं चतुर्विधम् ।। १२० ।। आज्ञाविचयः स्वसिद्धान्तप्रसिद्धं यत् वस्तुतत्त्वं विचार्यते । सर्वज्ञाज्ञानुसारेण तदाज्ञाविचयो मतः ।। १२१ । आज्ञा यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थंस्तदाज्ञाध्यानमुच्यते ।। १२२ ।। अपायविचयः अपायविचयं ज्ञेयं ध्यानं तच्च विचक्षणैः । अपायः कर्मणां यत्र सोऽपायः प्रोच्यते बुधैः ।। १२३ ।। रागद्वेषकषायाश्रवक्रियावर्तमानजीवानाम् । इह-परलोकापायानपायभीरुः स्मरेत् साधुः ।। १२४ ।। विपाकविचयः चतुर्धा कर्मबन्धेन शुभेनाप्यशुभेन वा । विपाकः कर्मणां जीवैर्भुज्यमानो विचिन्त्यते ।। १२५ ।। प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः ।। १२६ ।। या सम्पदार्हतो या च विपदा नारकात्मनः । एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः ।। १२७ ।। संस्थानविचयः अनन्तानन्तमाकाशं सर्वतः सुप्रतिष्ठितम् । तन्मध्ये यः स्थितो लोको नित्यो दृष्टो जिनोत्तमैः ।। १२८ ।। स्थित्युत्पत्तिव्ययोपेतैः पदार्थैश्चेतनेतरैः । सम्पूर्णोऽनादिसंसिद्धः स्थितं यत्र जगत्त्रयम् ।। १२९ ।। 2010_02 Page #138 -------------------------------------------------------------------------- ________________ १२१ 'परिशिष्टम्-९, ध्यानदीपिका ध्याता ज्ञानवैराग्यसम्पन्नः संवृतात्मा स्थिराशयः । क्षीणोपशान्तमोहश्चाऽप्रमादी ध्यानकारकः ।। १३० ।। शुद्धसम्यक्त्वदर्शी च श्रुतज्ञानोपयोगवान् । दृढसंहननो धीरः सर्वषट्जीवपालकः ।। १३१ ।। सत्यवाक् दत्तभोजी च ब्रह्मचारी पवित्रहत् । स्त्रीकामचेष्टयास्पृष्टो निःसङ्गो वृद्धसेवकः ।। १३२ ।। निराशो निष्कषायी च जिताक्षो निष्परिग्रही । निर्मम: समतालीनो ध्याता स्यात् शुद्धमानसः ।। १३३ ।। स्वामी अप्रमत्तप्रमत्ताख्यौ मुख्यतः स्वामिनौ मतौ । चत्वारः स्वामिनः कैश्चित् उक्ता धर्मस्य सूरिभिः ।। १३४।। ध्येयः पिण्डस्थं च पदस्थं च रुपस्थं रूपवर्जितम् । इत्यन्यञ्चापि सद्ध्यानं ते ध्यायन्ति चतुर्विधम् ।। १३५ ।। पिण्डस्थे पञ्चधारणा पिण्डस्थे पञ्च विज्ञेया धारणा तत्र पार्थिवी । आग्नेयी मारुती चापि वारुणी तत्त्वभूस्तथा ।। १३६ ।। पार्थिवीधारणा तिर्यग्लोकसमं ध्यायेत् क्षीराब्धिं तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बुद्वीपसमं स्मरेत् ।। १३७ ।। तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ।। १३८ ।। श्वेतसिंहासनासीनं कर्मनिर्मलनोद्यतम् । आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ।। १३९ ।। आग्नेयीधारणा ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले । स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ।। १४० ।। प्रतिपत्रसमासीनस्वरमालाविराजितम् । कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ।। १४१ ।। रेफरुद्धं कलाबिन्दुलाञ्छितशून्यमक्षरम् । लसबिन्दुछटाकोटीकान्तिव्याप्तहरिन्मुखम् ।। १४२ ।। [अर्ह] तस्य रेफाद्विनिर्यान्तीं शनैर्धूमशिखां स्मरेत् । स्फुलिङ्गसन्ततिं पश्चात् ज्वालालीं तदनन्तरम् ।। १४३।। तेन ज्वालाकलापेन वर्धमानेन सन्ततम् । दहत्यविरतं धीर: पुण्डरीकं हृदि स्थितम् ।। १४४ ।। तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थप्रबलानलः ।। १४५ ।। ततो देहाद् बहिर्ध्यायेत् त्रिकोणं वह्निमण्डलम् । ज्वलत्स्वस्तिकसंयुक्तं वह्निबीजसमन्वितम् ।। १४६ ।। देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं बहिः । कृत्वाशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ।। १४७ ।। JainEducation International 2010_02 Page #139 -------------------------------------------------------------------------- ________________ १२२ ध्यानशतकम् मारुतीधारणा ततस्रिभुवनाभोगं पूरयन्तं समीरणम् । चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् ।। १४८ ।। तञ्च भस्मरजस्तेन शीघ्रमुद्भूय वायुना । दृढाभ्यासः प्रशान्तिं तमानयेदिति मारुती ।। १४९ ।। वारुणीधारणा स्मरेद्वर्षत्सुधासारैः घनमालाकुलं नभः । ततोऽर्धेन्दुसमकान्तं मण्डलं वारुणाङ्कितम् ।। १५० ।। नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः । तद्रजः कायसम्भूतं क्षालयेदिति वारुणी ।। १५१ ।। तत्त्वभूधारणा सप्तघातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ।। १५२ ।। ततः सिंहासनासीनं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ।। १५३ ।। स्वाङ्गगर्भ निराकारं स्वं स्मरेदिति तत्त्वभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ।। १५४ ।। पिण्डस्थध्यानफलम् अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्यामन्त्रमण्डलशक्तयः ।। १५५ ।। शाकिन्यः क्षुद्रयोगिन्यः पिशाचा पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः ।। १५६ ।। दुष्टा करटिन: सिंहा शलभा पन्नगा अपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ।। १५७ ।। पदस्थध्यानम् पुण्यमन्त्रपदान्येव तथागमपदानि वा । ध्यायन्ते यद्बुधैर्नित्यं तत्पदस्थं मतं बुधैः ।। १५८ ।। ओमर्हादिकमन्त्राणां मायाबीजजुषां ततिम् । परमेष्ठ्यादिपदव्रातं पदस्थध्यानगः स्मरेत् ।। १५९ ।। रूपस्थध्यानम् सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते ।। १६० ।। रागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तकान्तं मनोहारि सर्वलक्षणलक्षितम् ।। १६१ ।। जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदशा ध्यायन रुपस्थध्यानवान्भवेत् ।। १६२ ।। ध्यानफलम् ध्यानी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ।। १६३ ।। तन्मयता सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ।। १६४ ।। 2010_02 Page #140 -------------------------------------------------------------------------- ________________ परिशिष्टम्-९, ध्यानदीपिका १२३ यथा आलम्बनं तथा फलम् वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तु समालम्ब्य रागी स्यात्क्षोभणादिकृत् ।। १६५ ।। दृष्टान्तः येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ।। १६६ ।। असद्ध्यानानि न सेव्यानि नासद्ध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् ।। १६७ ।। सर्वसिद्धिसिद्धिः सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम् । सन्दिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चितः ।। १६८।। रूपातीतध्यानम् लोकाग्रस्थं परात्मानममूर्तं क्लेशवर्जितम् । चिदानन्दमयं सिद्धमनन्तानन्दगं स्मरेत् ।। १६९ ।। यस्यात्र ध्यानमात्रेण क्षीयन्ते जन्ममृत्यवः । उत्पद्यते च विज्ञानं स ध्येयो नित्यमात्मना ।। १७० ।। तत्स्वरूपाहितं स्वान्तं तद्गुणग्रामरञ्जितम् । योजयत्यात्मनात्मानं स्वस्मिन् तद्रूपसिद्धये ।। १७१ ।। इत्यजस्रं स्मरन् योगी तत्स्वरूपावलम्बितः । तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितः ।। १७२ ।। अनन्यशरणीभूय स तस्मिन् लीयते तथा । ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ।। १७३ ।। यः परात्मा परं सोऽहं योऽहं स परमेश्वरः । मदन्यो न मयोपास्य, मदन्येन च नाप्यहम् ।। १७४ ।। मनसः शिक्षा अन्तःकरणाकर्णय स्वात्माधीशं विहाय मान्यत्वम् । ध्याने वस्त्ववतारय यतस्तदन्यञ्च बन्धकरम् ।। १७५ ।। स्वबोधादपरं किञ्चिन्न स्वान्ते क्रियते परम् । कुर्यात् कार्यवशात् किञ्चित् वाग्कायाभ्यामनादृतः ।। १७६।। धर्मध्यानोपसंहारः एवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्वं विधते शुद्धिमात्मनः ।। १७७ ।। अनुप्रेक्षा ध्यानोपरतोऽपि मुनिर्विविधानित्यादिभावचिन्तनतः। योऽनुप्रेक्षां धत्ते इति शश्वत् सोऽतुलो ध्यानी ।। १७८ ।। अनुप्रेक्षाऽत्र धर्मस्य स्याद्यतो हि निबन्धनम् । चित्तं ततः स्थिरीकृत्य तासां रूपं निरूपयेत् ।। १७९।। हितवाक्यम् प्राणघात्युपसर्गेऽपि धन्यैर्ध्यानं न चालितम् । निर्बाधेष्वपि योगेषु सत्सु धत्से न किं स्थिरम् ।। १८० ।। स्वाक्षार्थस्य रतिं च दोषं विहाय यत्किञ्चन वस्तुजातम् । ..... मनोध सर्वं भवतीह तद्धि ।। १८१ ।। 2010_02 Page #141 -------------------------------------------------------------------------- ________________ १२४ शुभध्यानी रम्यरामादिरूपादीन् कामार्थानपि चिन्तयन् । रूद्धस्वाक्षार्थरागादिः शुभध्यानी ह्यसावपि ।। १८२ ।। निर्दोषविषयसेवनम् यद्यात्तानीन्द्रियाण्यङ्गिन् त्वया तद्विषयान् विना । तानि तिष्ठन्ति नो त्वं तत् निर्दोषान् विषयान् भज । ।१८३ ।। सिद्धिसाधनम् विना खान्यत्र नो जीवो विना जीवं न खान्यपि । पञ्चाक्षविषयैः पूत्यैर्विना सिद्धिर्न साध्यते ।। १८४ ।। विरागी ध्यानशतकम् अन्तःकरणनिःसङ्गी बहिः सङ्गीव चेष्टते । छायावत् निर्विकल्पोऽसौ कर्मणा नोपलिप्यते ।। १८५ ।। 'अमना भव' बहिः संसारदेहाक्षस्थित्या गत्या विनाङ्गिनः । न किञ्चिञ्चलतीति त्वं मत्वा ताममना भज ।। १८६ ।। ध्यानदशा आत्मन ! सिद्धात्मलग्नोऽहं यदा स्यां भोस्तदा त्वया । न गन्तव्यमितीच्छामि गन्तव्यं चेतदैव वा ।। १८७ ।। फलम् इति ते ध्यानसमीपे याचे मे मा भवन्तु व्याधिरुजः । अन्ते मरणसमाधिः शुभगतिर्भवतु परलोके ।। १८८ ।। लेश्या पीता पद्मा च शुक्ला च लेश्यात्रयमिति स्मृतम् । धर्मस्य क्रमशः शुद्धं कैश्चिच्छुक्लैव केवला ।। १८९ ।। स्थिति-भाव- लेश्याः धर्मध्यानस्य विज्ञेया स्थितिश्चान्तर्मुहूर्तिकी । क्षायोपशमिको भावो लेश्या शुक्लैव केवला ।। १९० ।। लिङ्गानि अर्हदादिगुणीशानां नतिं भक्तिं स्तुतिं स्मृतिम् । धर्मानुष्ठानदानादि कुर्वन् धर्मीति लिङ्गतः ।। १९१ ।। अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ।। १९२ ।। फलम् त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः ।। १९३ ।। 2010_02 Page #142 -------------------------------------------------------------------------- ________________ परिशिष्टम्-९, ध्यानदीपिका १२५ शुक्लध्यानस्वामी शुक्लं चतुर्विधं ध्यानं तत्राद्ये द्वे च शुक्लके । छद्मस्थयोगिनां ज्ञेये द्वे चान्त्ये सर्ववेदिनाम् ।। १९४ ।। आलम्बनम् श्रुतज्ञानार्थसम्बन्धात् श्रुतालम्बनपूर्वके । पूर्वेऽपरे जिनेन्द्रस्य निःशेषालम्बनच्युतेः ।। १९५ ।। आद्ये शुक्लध्याने सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् ।। १९६ ।। चरमे शुक्लध्याने सूक्ष्मक्रियाप्रतिपाति तृतीयं सर्वेवेदिनाम् । समुच्छिन्नक्रियं ध्यानं तुर्यमायैः प्रवेदितम् ।। १९७ ।। तत्र त्रियोगिनामाद्यं द्वितीयं त्वेकयोगिनाम् । सर्वज्ञः क्षीणकर्मासौ केवलज्ञानभास्करः ।। १९८ ।। कालम् अन्तर्मुहूर्तशेषायुस्तृतीयं ध्यातुमर्हति । शैलेशीकर्मतो ध्यानं समुच्छिन्नक्रियं भवेत् ।। १९९ ।। स्वामी अयोगयोगिनां तुर्यं विज्ञेयं परमात्मनाम् । तेन ते निर्मला जाताः निष्कलङ्का निरामयाः ।। २०० ।। उपसंहारः जन्मजानेकदुर्वारबन्धनव्यसनोज्झिताः । सिद्धा बुद्धाश्च मुक्ताश्च ये तेभ्यो मे नमो नमः ।। २०१ ।। शाश्वतानन्दमुक्तेभ्यो रुपातीतेभ्य एव च । त्रैलोक्यमस्तकस्थेभ्य: सिद्धेभ्यो मे नमो नमः ।। २०२ ।। शुक्लाभावः अधुना शुक्लध्यानं यत्तञ्चतुर्धापि नास्ति साधूनाम् । पूर्विककेवलिविरहात्तदगम्यं तेन ते तदगुः [जगदुः] ।। २०३।। ध्यानदीपिका चन्द्रार्कदीपालिमणिप्रभाभिः किं यस्य चित्तेऽस्ति तमोऽस्तबोधम् । तदन्तकी क्रियतां स्वचित्ते ज्ञान्यङ्गिनः ध्यानसुदीपिकेयम् ।। २०४ ।। इति पूज्यपाद-उपाध्यायश्रीसकलचन्द्रगणिकृता ध्यानदीपिका समाप्ता । 2010_02 Page #143 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१० पूज्यपादाचार्यश्रीमजिनचन्द्रसूरिविरचित-संवेगरङ्गशालायां चतुर्थ-समाधिलाभनाममूलद्वारे - ध्यानद्वारम् । ध्यानद्वारम् समया परायणेण वि, असुहज्झाणं विहाय सज्झाणे । जइयव्वं खवगेणं ति, झाणदारं निदंसेमि ।। ९६२८ ।। शुभध्यानध्याता जियरागो जियदोसो, जिइंदिओ जियभओ जियकसाओ । अरइरइमोहमहणो कयभवदुममूलनिद्दहणो ।। ९६२९ ।। अट्ट रोदं च दुवे, झाणाई दुहमहानिहाणाइँ । निउणमईए समयाउ, बुज्झिऊणुज्झिऊणं च ।। ९६३० ।। धम्मं चउप्पयारं, सुक्कं पि चउव्विहं किलेसहरं । संसारभमणभीओ, झायइ झाणाई सो दोण्णि ।। ९६३१ ।। दुर्ध्यानफलम् न परीसहेहिं संताविओ वि, झाएज्ज अट्टरोद्दाइं । सुटुवहाणविसुद्धं पि, जेण एयाइं नासिंति ।। ९६३२ ।। चतुष्प्रकारमातम् अमणुनसंपयोगे, मणुनविगमम्मि वाहिविहुरत्ते । परइड्डिपत्थणम्मि य, अझै चउहा जिणा बेंति ।। ९६३३।। चतुष्प्रकारं रौद्रम् हिंसाऽलियचोरिक्काऽणुबंधिं सारक्खणाऽणुबंधिं च । तिव्वकसायरउदं, रुदं पि चउब्विहं अहवा ।। ९६३४ ।। ध्यानचतुष्कस्वरूपम् “कामाऽणुरंजियं अट्ट, रोदं हिंसाऽणुरंजियं । धम्माऽणुरंजियं धम्मं, सुक्कं झाणं निरंजणं" ।। ९६३५ ।। आर्त्तरौद्रज्ञाता क्षपकसाधुः अट्टे चउप्पयारे रुद्दम्मि चउव्विहम्मि जे भेया । ते सव्वे परिजाणइ, संथारगओ खवगसाहू ।। ९६३६ ।। धर्मध्यानभावना तो भावणाहिं भाविय-चित्तो झाएइ धम्मवरझाणं । चउहा वि नाणदसण-चरित्तवेरग्गरूवाहिं ।। ९६३७ ।। ध्यातव्यानि पढमं आणाविचयं, विपाकविचयं अवायविचयं च । संठाणविचयमेवं, धम्मज्झाणे झियाइ मुणी ।। ९६३८ ।। _ 2010_02 Page #144 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१०, संवेगरङ्गशालागतध्यानस्वरूपम् १२७ आज्ञाविचयस्वरूपम् पउणमऽणवज्जमऽणुवम-मऽणाइनिहणं महत्थमऽवहत्थं । हियमऽजियमऽवितह-मऽविरोहमऽमोहमोहहरं ।। ९६३९ ।। गंभीरजुत्तिगरुयं, सुइसुहयमऽवाहयं महाविसयं। निउणं जिणाणमाऽऽणं, चिंतेइ अचिंतमाहप्पं [दारं] ।। ९६४० ।। अपायविचयम् इंदियविसयकसाया-ऽऽसवाऽऽइकिरियासु वट्टमाणाणं । नरयाऽऽइभवाऽऽवासे, विविहाऽवाए विचिंतेजा [दारं] ।। ९६४१ ।। विपाकविचयम् मिच्छत्ताऽऽइनिमित्तं, सुहाऽसुहं पयइठिइपएसाइं । कम्मविवागं चिंतेइ, तिव्वमंदाऽणुभावं सो [दारं] ।। ९६४२ ।। संस्थानविचयम् पंचऽस्थिकायमइयं, लोगमऽणाइनिहणं जिणक्खायं । तिविहमऽहोलोगाई, दीवसमुद्दाइ चिंतेइ ।। ९६४३ ।। भावना होइ य झाणविरमे, निञ्चमऽणिञ्चाइभावणाऽणुगओ । ताओ य सुविहियाणं, पवयणविहिणा पसिद्धाओ ।। ९६४४ ।। शुक्लध्यानम् एवं समइक्कतो, धम्मज्झाणं जया भवइ खवओ । तत्तो झायइ सुक्कं, चउभेयं सुद्धलेसागो ।। ९६४५।। आद्ये शुक्लध्याने बिंति पुहत्तवियक्कं, सवियारं जिणवरा पढमसुक्कं । बीयं सुक्कज्झाणं, एगत्तवियक्कमवियारं ।। ९६४६ ।। चरिमे शुक्लध्याने सुहुमकिरियानियट्टि,सुक्कज्झाणं भणंति तइयं तु । वोच्छिन्नकिरियमऽप्पडि-वाइक्कं खु चउत्थं पि ।। ९६४७ ।। विस्तार-वितर्कस्वरूपम् पिहु वित्थरो त्ति भण्णइ, वित्थयभावो भवे पुहत्तं ति । वित्थरओ तक्कयई, चिंतयइ तो वियक्कं ति ।। ९६४८ ।। किह वित्थओ भण्णइ, परमाणुजियाइएगदव्वंमि । उप्पायट्ठिइभंगा, मुत्ताऽमुत्ताइपज्जाया ।। ९६४९।। वितर्कव्याख्या तेसिं जं अणुसरणं, नयभेएहिं बहुप्पयारेहिं । होइ वियक्को त्ति सुयं, तो पुव्वसुयाऽणुसारेणं ।। ९६५० ।। ___ 2010_02 Page #145 -------------------------------------------------------------------------- ________________ १२८ ध्यानशतकम - वचारम् विचारस्वरूपम् विचरण होइ विचारो, गमणं अनोत्रपज्जवेसुं तु । संकमणं अत्यवंजण, को अत्थो वंजणं किं वा ।। ९६५१ ।। अर्थ-व्यञ्जनस्वरूपम् दव्वं तु होइ अत्यो, वंजण होअक्खरं तु नामं च । जोगो य मणाईओ, अंतरभेएसु एएसु ।। ९६५२ ।। सविचारम् जं संचरणऽन्नोन्ने, सो नियमा भण्णए वियारो त्ति । सह तेण वियारेणं, तो सवियारं पढमसुक्कं ।। ९६५३ ।। एकत्ववितर्काविचारम् अहुणेगत्तवियकं, एगत्तं नाम एगपज्जाये । उप्पायठिईभंगाऽऽइ-याणं जं होइ एगयरे ।। ९६५४ ।। होइ वियत्रं ति सुयं, पुव्वगयं तेण तं वियक्कं ति । न वि धरइ जमऽण्णन्ने, वंजणअत्थे व जोगे वा ।। ९६५५ ।। तो भन्नइ अवियारं, निक्कंपं तं निवायदीवो व्व । बियसुक्कमेव भणियं, एगत्तवियक्कमऽवियारं ।। ९६५६।। चरमे शुक्लध्याने सुहुमम्मि कायजोगे, केवलिणो होइ सुहुमकिरियं तु । अकिरियमऽप्पडिवाई, सेलेसीए चउत्थमिणं ।। ९६५७ ।। आयुधस्थानीयशुक्लध्यानम् एयं कसायजुज्झम्मि, होइ खवगस्स आउहं झाणं । झाणविहुणो ण जिणइ, जुझं व निराऽऽउहो सुहडो ।। ९६५८ ।। क्षपक-निर्यामको इय झायंतो खवओ, जइया वोत्तुमऽसमत्थओ होइ । तइय निज्जवगाणं, साऽभिप्पायप्पयडणत्थं ।। ९६५९।। हुंकारंऽजलिभमुहंऽगुलीहिं, अच्छीविकूणणेणं वा । सिरचालणपमुहेहि य, लिंगेहि निदंसइ सण्णं ।। ९६६० ।। तो पडियरगा खवगस्स, देंति आराहणाए उवयोगं । जाणंति सुयरहस्सा, कयसन्ना तस्स माणसियं ।। ९६६१ ।। गुणश्रेण्यामारोहणम् इय समभावमुवगओ, तह झायंतो पसत्थयं झाणं । लेसाहिं विसुझंतो, गुणसेढिं सो समारुहइ ।। ९६६२ ।। इय धम्मसत्थमत्थयमणीए, संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए ।। ९६६३ ।। ध्यानद्वारम् आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, छटुं झाणं ति पडिदारं ।। ९६६४ ।। 2010_02 Page #146 -------------------------------------------------------------------------- ________________ परिशिष्टम्-११ पूज्यपाद-उपाध्यायश्रीविनयविजयगणिविरचिते लोकप्रकाशे सर्ग-३० मध्ये ध्यानस्वरूपम् । त्यक्तातरौद्रध्यानास्ते धर्मध्यानसमाहिताः । ध्यानं ध्यातुं प्रवर्त्तन्ते शुक्लं कर्मेन्धनानलम् ।। ४१० ।। ध्यानं नाम मनःस्थैर्य यावदन्तर्मुहूर्त्तकम् । आर्त रौद्रं तथा धर्म्य शुक्लं चेति चतुर्विधम् ।। ४११ ।। तथोक्तं स्थानाङ्गवृत्ती"अंतोमुत्तमेत्तं चित्तावत्याणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।। ४१२ ।।" [ध्या. श. ३] योगास्तत्रौदारिकादि-देहसंयोगसम्भवाः । आत्मवीर्यपरीणाम-विशेषाः कथितास्त्रिधा ।। ४१३ ।। इत्यावश्यकहारिभद्रयां ध्यानशतकवृत्ती, मुहूर्ताद्यत्परं चित्ता-वस्थानमेकवस्तुनि । सा चिन्तेत्युच्यते प्राज्ञै-र्यद्वा ध्यानान्तरं भवेत् ।। ४१४ ।। तथोक्तं“अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज बहुवत्थु-संकमे झाणसंताणो ।। ४१५ ।।" [ध्या. श. ४] तत्रेह न ध्यानादन्यद्ध्यानान्तरं गृह्यते, किं तर्हि ? भावनाऽनुप्रेक्षात्मकं चेत इति। बहूनि च तानि वस्तूनि च बहुवस्तूनि आत्मगतपरगतानि मन:प्रभृतीनि, तेषु संक्रमः सञ्चरणमिति हारिभद्र्याम् ।। गाढमालम्बने लग्नं चित्तं ध्यानं निरेजनम् । यत्तु चित्तं चलं मूढ-मव्यक्तं तन्मनो मतम् ।। ४१६ ।। अव्यक्तानां मूर्छितानां मत्तानां स्वापमीयुषाम् । सद्योजाताभकाणां चा-ऽव्यक्तं मूढं भवेन्मनः ।। ४१७ ।। एवं ध्यानं ध्रुवं चित्तं चित्तं ध्यानं न निश्चयात् । खदिरो वृक्ष एव स्यात् स चान्यो वा तरुः पुनः ।। ४१८ ।। यन्मानसः परीणाम: केवलो ध्यानमिष्यत । तन्मिथ्या यज्जिनैस्त्रैधे-ष्वपि योगेषु तत्स्मृतम् ।। ४१९ ।। नन्वङ्गमनसोः स्थैर्या-पादनात्सम्भवेद् द्विधा । ध्यानं कथं तृतीयं तु वाचिकं सम्भवेदिह ।। ४२० ।। अत्रोच्यतेयथा मानसिकं ध्यान-मेकाग्रं निश्चलं मनः । यथा च कायिकं ध्यानं स्थिरः कायो निरेजनः ।। ४२१ ।। तथा यतनया भाषां भाषमाणस्य शोभनाम् । दुष्टां वर्जयतो ध्यानं वाचिकं कथितं जिनैः ।। ४२२ ।। 2010_02 Page #147 -------------------------------------------------------------------------- ________________ १३० ध्यानशतकम् तथा:“एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालिअवक्कस्स भासओ वाइगं झाणं ।। ४२३।।" मनोवच:काययोगा-नयन्नेकाग्रतां मुनिः । वर्त्तते त्रिविधे ध्याने गणयन् भङ्गिकश्रुतम् ।। ४२४ ।। त्रैधेष्वपीति योगेषु ध्यानत्वे किल निश्चिते । मुख्येनैकतमेनैव व्यपदेशः स्फुटो भवेत् ।। ४२५ ।। यथा सत्स्वपि दोषेषु वातपित्तकफात्मसु । यदा भवेदुत्कटो य: कुपितः स तदोच्यते ।। ४२६ ।। यथा गच्छन् राजमार्गे नृपतिस्सपरिच्छदः । गच्छत्ययं नृप इति मुख्यत्वाट्यपदिश्यते ।। ४२७ ।। तथा चित्तस्य मुख्यत्वा-द्ध्यानं चित्तोत्थमुच्यते । वाक्काययोस्त्वमुख्यत्वा-त्तद्ध्यानं नोच्यते पृथक् ।। ४२८ ।। ज्ञातविश्वस्वभावस्य निस्सङ्गस्य महात्मनः । निर्ममस्य विरक्तस्य भवेद्ध्याने स्थिरं मनः ।। ४२९ ।। नित्यं यतीनां युवती-पशुक्लीबादिवर्जितम् । विजनं शस्यते स्थानं ध्यानकाले विशेषतः ।। ४३० ।। महात्मनां हि शमिनां ध्याननिश्चलचेतसां । न विशेषो जनाकीर्णे पुरे वा निर्जने वने ।। ४३१ ।। ततो वाक्कायमनसां समाधिर्यत्र जायते । भूतोपघातहीनोऽसौ देशः स्याद् ध्यायतो मुनेः ।। ४३२ ।। यत्र योगसमाधान-मुत्तमं लभते मुनिः । स ध्यानकालो दिवस-निशादिनियमस्तु न ।। ४३३ ।। ध्यानस्थैर्य प्रजायेतासनाद्यवस्थया यया । स्थितो निषण्णः सुप्तो वा ध्यायेत्तस्यामवस्थितः ।। ४३४ ।। यद्देशकालचेष्टास्व-वस्थासु निखिलासु च । मुनीश्वराः शिवं प्राप्ताः क्षपिताशेषकल्मषाः ।। ४३५ ।। तद्देशकालचेष्टानां ध्याने कोऽपि न निश्चयः । यथा योगसमाधिः स्या-द्यतितव्यं तथा बुधैः ।। ४३६ ।। अत्रातरौद्रे दुर्ध्याने स्मृते दुर्गतिदायिनी । शुभध्याने पुनर्धर्म्य-शुक्ले स्वःशिवदायिनी ।। ४३७ ।। एषां स्वरूपं यथातत्रातस्य पीडितस्य रोगा किञ्चनतादिभिः । लोभादिभिर्वा यद्ध्यानं तदातँ स्याञ्चतुर्विधम् ।। ४३८ ।। शब्दादीनामनिष्टानां सम्बन्धे सति देहिनः । ध्यानं यत्तद्वियोगस्य तदातँ प्रथमं भवेत् ।। ४३९ ।। अभीष्टानां च लब्धानां शब्दादीनां निरन्तरम् । अविच्छेदस्य या चिन्ता तद् द्वितीयं प्रकीर्तितम् ।। ४४०।। आतङ्के सति तस्योप-शान्तेश्चिन्ता तृतीयकम् । भुक्तानां कामभोगानां स्मरणे स्यात्तुरीयकम् ।। ४४१।। अन्ये त्वाहुश्चक्रिविष्णु-सुरशक्रादिसम्पदाम् । आशंसया निदानस्य चिन्तने तत्तुरीयकम् ।। ४४२।। 2010_02 Page #148 -------------------------------------------------------------------------- ________________ परिशिष्टम्-११, लोकप्रकाशगतध्यानस्वरूपम् तथाहु:“देविंदचक्कवट्टि-त्तणाइ गुणरिद्धिपत्थणामइयं । । अहमं नियाणचिंत्तण-मण्णाणुगयमचंत्तं ति" ।। ४४३।। [ध्या. श. ९] क्रन्दनं शोचनं चाश्रु-मोचनं परिदेवनम् । आर्तध्यानस्य चत्वारि लक्षणान्याहुरार्हताः ।। ४४४ ।। तत्र-क्रन्दनं स्याद्विरवणं शोचनं दीनता मता । स्पष्टं तृतीयं तक्लिष्ट-वाक्याढ्यं परिदेवनम् ।। ४४५।। आत्मवर्तित्वादलक्ष्यमप्येभिर्लक्षणैरदः । लक्ष्यते इत्यमून्याहु-र्लक्षणान्यस्य धीधनाः ।। ४४६ ।। हिंसामृषाद्यतिक्रूरा-ध्यवसायात्मकं भवेत् । परप्रद्वेषजं रौद्र-ध्यानं तञ्च चतुर्विधम् ।। ४४७ ।। हिंसा १ मृषा २ स्तैन्य ३ संर-क्षणा ४ नुबन्धिभेदतः । तत्राद्यं प्राणीनां दाह-वधबन्धादिचिन्तनम् ।। ४४८ ।। पैशून्यासभ्यवितथ-वचसा परिचिन्तनम् । अन्येषां द्रोहबुद्ध्या य-न्मृषावादानुबन्धि तत् ।। ४४९ ।। तथाहु:“पिसुणासब्भासब्भूअ-भूयघायाइवयणपणिहाणं ।। मायाविणोऽइसंधण-परस्स पच्छन्नपावस्स ।। ४५० ।।" [ध्या. श. २०] परद्रव्यापहरण-चिन्तनं तीव्ररोषतः । तन्नायकोपघातायै-र्भवेत्स्तैन्यानुबन्धि तत् ।। ४५१ ।। स्वीयस्वरक्षणार्थं य-च्छङ्कमानस्य सर्वतः । परोपघाताभिप्रायः संरक्षणानुबन्धि तत् ।। ४५२ ।। तथोक्तं "सद्दाइविसयसाहण-धणसंरक्खणपरायणमणिटुं । सव्वाभिसंकणपरो-वघायकलुसाउलं चित्तं ।। ४५३।।" [ध्या. श. २२] हिंसादिषु चतुर्वेषु यदेका सेवनं मुहुः । रौद्रध्यानस्य तद् ज्ञेयं प्रथमं लक्षणं बुधैः ।। ४५४ ।। चतुर्वेषु प्रवृत्तिस्तु द्वितीयं तस्य लक्षणम् । तथा कुशास्रसंस्कारा-त्मकादज्ञानदोषतः ।। ४५५ ।। हिंसादिकेष्वधर्मेषु धर्मबुद्ध्या प्रवर्त्तनम् । तृतीयं लक्षणं ज्ञेयं चतुर्थं तु भवेदिदम् ।। ४५६ ।। मरणान्तेऽपि सम्प्राप्ते हिंसादेरनिवर्तनम् । महासंक्लिष्टमनसः कालसौकरिकादिवत् ।। ४५७ ।। श्रुतचारित्रधर्माभ्या-मनपेतं तु यद्भवेत् । तद्धन॑ ध्यानमुक्तं त-चतुर्भेदं जिनोत्तमैः ।। ४५८ ।। आज्ञाविचयसंज्ञं स्यात् श्रुतार्थचिन्तनात्मकम् । अपायविचयं त्वाश्र-वादिभ्योऽपायचिन्तनम् ।। ४५९।। पुण्यपापफलचिन्ता-विपाकविचयाभिधम् । संस्थानविचयं तु स्या-ल्लोकाकृत्यादिचिन्तनम् ।। ४६० ।। 2010_02 Page #149 -------------------------------------------------------------------------- ________________ ध्यानशतकम् १३२ तथाहुः“आप्तवचनं हि प्रवचन-माज्ञाविचयस्तदर्थनिर्णयनम् १ । आश्रवविकथागौरव-परीषहाद्यैरपायस्तु २ ।।४६१ ।। अशुभशुभकर्मविपाका-नुचिन्तनार्थो विपाकविचयः स्यात् ३ । द्रव्याक्षेत्राकृत्यनु-गमनं संस्थानविचयस्तु ४ ।। ४६२।।" रुची आज्ञानिसर्गाभ्यां सूत्रविस्तारयो रुची । चतुर्द्धा रुचयो धर्म-ध्यानचिह्नचतुष्टयम् ।। ४६३ ।। सूत्रव्याख्यानमाज्ञा स्या-निर्युक्तयादीह तत्र या । रुचि: श्रद्धानमेषाज्ञा-रुचिरुक्ता महर्षिभिः ।। ४६४ ।। विनोपदेशं या तत्त्व-श्रद्धा सा स्यान्निसर्गजा । सूत्रे श्रद्धा सूत्ररुचि-स्तद्विस्तारेंऽतिमा रुचिः ।। ४६५ ।। तथोक्तं"आगमउवएसाऽऽणा निसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मझाणस्स तं लिंगं ।। ४६६ ।।" [ध्या. श. ६७] धर्मध्यानस्य चत्वारि भवन्त्यालम्बनान्यथ । सौधाद्यारोहणे रज्ज्वादिवद्यानि जिना जगुः ।। ४६७ ।। वाचना च प्रच्छना च तथैव परिवर्त्तना । अनुप्रेक्षा चेत्यमूषां स्वरूपमपि कीर्त्यते ।। ४६८ ।। निर्जरार्थं विनेयानां सूत्रदानादिवाचना । सूत्रादौ शङ्किते प्रश्नो गुरूणां प्रच्छना मता ।। ४६९ ।। पूर्वाधीतस्य सूत्रादे-रविस्मरणहेतवे । निर्जरार्थं च योऽभ्यासः स भवेत्परिवर्त्तना ।। ४७० ।। सूत्रार्थानुस्मरणं चानुप्रेक्षेत्यभिधीयते । धर्मध्याने चतस्रोऽनुप्रेक्षाः प्रोक्ता इमाः पराः ।। ४७१ ।। अन्विति ध्यानतः पश्चात् प्रेक्षा त्वालोचनं हृदि । अनुप्रेक्षा स्यादसौ चाश्रयभेदात् चतुर्विधा ।। ४७२।। एकत्वानित्यत्वा-शरणत्वानां भवस्वरूपस्य । चिन्ता धर्मध्याना-नुप्रेक्षाः स्युः क्रमादेताः ।। ४७३।। एकोऽहं नास्ति मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भवति यो मम ।। ४७४ ।। इत्येकत्वानुप्रेक्षा। कायः सन्निहितापाय: सम्पदः पदमापदाम् । समागमाः स्वप्नसमाः सर्वमुत्पादि भङ्गुरम् ।। ४७५ ।। इत्यनित्यत्वानुप्रेक्षा । जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यन्न चास्ति शरणं क्वच्चिल्लाके ।। ४७६।। इत्यशरणानुप्रेक्षा । माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे ।। व्रजति सुतः पितृतां भ्रा-तृतां पुन: शत्रुतां चैव ।। ४७७ ।। गर्भोत्पत्तौ महादुःखं महादुःखं च जन्मनि । मरणे च महादुःखमिति दुःखमयो भवः ।। ४७८ ।। 2010_02 Page #150 -------------------------------------------------------------------------- ________________ परिशिष्टम्-११, लोकप्रकाशगतध्यानस्वरूपम् १३३ इति संसारानुप्रेक्षा । शोधयत्यष्टधा कर्म-मलं शुक्लमिति स्मृतम् । शुचं वा क्लमयतीति शुक्लं तच्च चतुर्विधम् ।। ४७९ ।। सविचारं स्यात्पृथक्त्व-वितर्काख्यमिहादिमम् । तथैकत्ववितर्काख्य-मविचारं द्वितीयकम्।। ४८० ।। सूक्ष्मक्रियं चानिवृत्ति शुक्लध्यानं तृतीयकम् । समुच्छिन्नक्रियं चैवा-प्रतिपाति चतुर्थकम् ।। ४८१।। उत्पादादिपर्यवाणामेकद्रव्यविवर्तिनाम् । विस्तारेण पृथग्भेदै-वितर्को यद्विकल्पनम् ।। ४८२ ।। नानानयानुसरणा-त्मकात्पूर्वगतश्रुतात् । यत्र ध्याने तत्पृथक्त्व-वितर्कमिति वर्णितम् ।। ४८३ ।। युग्मम् । अत्र च व्यञ्जनादर्थे तथार्थाद्वयञ्जनेऽसकृत् । विचारोऽस्ति विचरणं सविचारं तदीरितम् ।। ४८४ ।। मनःप्रभृतियोगाना-मेकस्मादपरत्र च । विचारोऽस्ति विचरणं सविचारं ततोप्यदः ।। ४८५ ।। एवं चयत्पृथक्त्ववितर्काढ्यं सविचारं भवेदिह । तत्स्यादुभयधर्माढ्यं शुक्लध्यानं किलादिमम् ।। ४८६ ।। उक्तं च"उप्पायट्ठिइभंगाइपज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।। ४८७ ।। सवियारमत्थवंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स ।। ४८८।।" [ध्या. श. ७७-७८] अनेकेषां पर्यवाणा-मेकद्रव्यावलम्बिनाम् । एकस्यैव वितर्को यः पूर्वगतश्रुताश्रयः ।। ४८९ ।। स च व्यञ्जनरूपोऽर्थ-रूपो वैकतमो भवेत् । यत्रैकत्ववितर्काख्यं तद्ध्यानमिह वर्णितम् ।। ४९० ।। न च स्याद्व्यञ्जनादर्थे तथार्थाद्वयञ्जनेऽपि च । विचारोऽत्र तदेकत्व-वितर्कमविचारी च ।। ४९१।। मन:प्रभृतियोगाना-मप्येकस्मात्परत्र नो । विचारोऽत्र तदेकत्व-वितर्कमविचारि च ।। ४९२ ।। इदं ह्येकत्र पर्याये योगचाञ्चल्यवर्जितम् । चिरमुज्जम्भते दीप्रं निवातगृहदीपवत् ।। ४९३ ।। तथाहु:"जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायट्ठिइभंगा-इयाणमेगंमि पज्जाए ।। ४९४ ।। अवियारमत्थवंजण-जोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबण-मेगत्तवितक्कमवियारं ।। ४९५।।" [ध्या. श. ७९-८०] 2010_02 Page #151 -------------------------------------------------------------------------- ________________ १३४ ध्यानशतकम क्रियोच्छ्वासादिका सूक्ष्मा ध्याने यत्रास्ति कायिकी । निवर्त्तते न यत्सूक्ष्म-क्रियं चैवानिवर्ति तत् ।। ४९६ ।। स्याद्वर्द्धमान एवात्र परिणामः क्षणे क्षणे । न हीयमानस्तदिद-मनिवर्ति प्रकीर्तितम् ।। ४९७ ।। तञ्च निर्वाणगमन-काले केवलिनो भवेत् । रुद्धवाचित्तयोगस्य वपुर्योगार्द्धरोधिनः ।। ४९८ ।। उक्तं च "निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियानियट्टि तइयं तणुकायकिरियस्स ।। ४९९ ।।" [ध्या. श. ८१] समुच्छिन्नाः क्रियाः कायि-क्याद्या योगनिरोधतः । यस्मिन् यच्चाप्रतिपाति तच्छुक्लध्यानमन्तिमम् ।। ५०० ।। इदं त्ववस्थां शैलेशी प्राप्तस्याखिलवेदिनः । निरुद्धाशेषयोगस्य शुक्लं परममीरितं ।। ५०१ ।। सिद्धत्वेऽपि हि सम्प्राप्ते भवत्येतदवस्थितम् । न तु न्यूनाधिकं तेना- प्रतिपातीदमुच्यते ।। ५०२।। इयं हि परमा कोटि: शुक्लध्यानस्य निश्चिता । अतः परं तन्नास्तीति परमं शुक्लमुच्यते ।। ५०३ ।। तथोक्तं"तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।। ५०४ ।।" [ध्या. श. ८२] योगनिरोधपद्धतिस्तु द्रव्यलोकतो ज्ञेयेति । अव्यथं चाप्यसंमोहो विवेकः स्यात्तथा परः । व्युत्सर्गश्च भवेच्छुक्ल-ध्यानचिह्नचतुष्टयम् ।। ५०५ ।। यद्देवाधुपसर्गेभ्यो भयं तत्कथ्यते व्यथा । तदभावोऽव्यथं शुक्ल-ध्यानलक्षणमादिमम् ।। ५०६ ।। देवादिमायाक्लृप्तस्य सूक्ष्मार्थजनितस्य वा । सम्मोहस्येह मौढ्यस्याऽभावोऽसम्मोह इष्यते ।। ५०७ ।। जीवस्य देहात्सर्वेभ्यः संयोगेभ्यश्च शुद्धया । भिन्नत्वभावनं बुद्ध्या स विवेको विवेचनात् ।। ५०८ ।। यनिःसङ्गतयाङ्गस्य परित्यागस्तथोपधेः । स व्युत्सर्गश्चतुर्थं स्या-च्छुक्लध्यानस्य लक्षणम् ।। ५०९ ।। यदाहुः"चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं १ । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २ ।। ५१० ।। देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे ३ । देहोवहिवोसग्गं निस्संगो सव्वहा कुणइ ४ ।। ५११ ।।" [ध्या. श. ९१, ९२] 2010_02 Page #152 -------------------------------------------------------------------------- ________________ परिशिष्टम्-११, लोकप्रकाशगतध्यानस्वरूपम् १३५ चत्वार्यलम्बनानि स्युः शुक्लध्यानस्य च क्रमात् । कषायाणां क्षयात् क्षान्ति-माईवार्जवमुक्तयः ।। ५१२।। आत्मनोऽनन्तवर्तित्वा-नुप्रेक्षा प्रथमा भवेत् १ । तथा विपरिणामानु-प्रेक्षा प्रोक्ता द्वितीयिका २ ।। ५१३।। अनुप्रेक्षाऽशुभत्वस्या ३-पायानां ४ चेति नामतः। शुक्लध्याने चतस्रोऽनु-प्रेक्षाः प्रेक्षाश्रयैः स्मृताः ।।५१४ ।। अनन्तकालं भ्रमतो जीवस्य भवसागरे । भावनानन्तवर्तित्वा-नुप्रेक्षा परिकीर्तिता ।। ५१५ ।। सा चैवं"एसो अणाइनिहणो संसारे सागरुव्वदुत्तारे । नारयतिरिअनरामर-भवेसु परिहिंडए जीवो ।। ५१६।।" विविधा ये परीणामा वस्तूनां तद्विभावना । भवेद्विपरिणामानु-प्रेक्षा प्रेक्षावतां प्रिया ।। ५१७ ।। तथाहि "सव्वट्ठाणाई असासयाइं इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई च ।। ५१८ ।।" क्षणभंगुरसंपत्ते-विरूपस्य भवस्य यत् । विभावनाऽशुभत्वानुप्रेक्षा सा परिकीर्तिता ।। ५१९ ।। तथाहि"धि द्धी संसारो जंमि जुआणो परमरूवगब्वियओ । मरिऊण जायइ किमी तत्थेव कलेवरे नियए ।। ५२० ।।" कषायेभ्योऽथाश्रवेभ्यः प्रमादविषयादितः । अपायभावनापाया-नुप्रेक्षा सा प्रकीर्तिता ।। ५२१ ।। यथा “कोहो य माणो य अणिग्गहीया माया य लोहो य पवड्डमाणा । चतारि एए कसिणा कसाया सिचंति मूलाई पुणब्भवस्स ।। ५२२ ।।" [दशवैका. ८/४०] इत्यादि । इदं चार्थतः प्रायस्तृतीयाङ्गगतम् । 2010_02 Page #153 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१२ पूज्यपाद-महोपाध्यायश्रीमानविजयगणिकृतधर्मसंग्रहे, अधिकार-३, गा. ९८ वृत्ती ध्यानस्वरूपम् । ध्यातिर्ध्यानं - स्थिराध्यवसानम्, मनस एकाग्रावलम्बनमित्यर्थः, कालतोऽन्तर्मुहूर्त्तमानम्, तच्चतुर्द्धा - तत्रार्तं . विषयानुरञ्जितम्, रौद्रं - हिंसाद्यनुरञ्जितम्, धर्मात्- क्षान्त्यादिदशविधादनपेतं धर्म्यम् जिनवचनार्थनिर्णयात्मकमित्यर्थः, शोकं क्लमयतीति निरुक्तात् शुक्लं-नीरञ्जनम्।। तवार्तं चतुर्द्धा - १-अमनोज्ञानां शब्दादिविषयाणां तदाधारवस्तूनां च रासभादीनां सम्प्रयोगे तद्विप्रयोगचिन्तनम् सम्प्रयोगे प्रार्थना च प्रथमम्, २-शूलादिरोगसम्भवे तद्विप्रयोगप्रणिधानम्, तद्विप्रयोगसम्भवे च तदसम्प्रयोगचिन्ता च द्वितीयम्, ३-इष्टानां शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संयोगाभिलाषश्च तृतीयम्, ४-चक्रवर्त्यादिविभवप्रार्थनारूपं निदानं चतुर्थम् । आर्त्तस्य १-विलाप २-साश्रुत्व ३-दैन्यभाषण ४-शीर्षादिकुट्टनरूपाणि ४ लिङ्गानि १। रौद्रं च १-सत्त्वेषु वध-वेध-बन्धन-दहना-ऽङ्कन-मारणादिप्राणिधानं हिंसानुबन्धि, २-पिशुना-सभ्यासद्भूतघातादिवचनप्रणिधानं मृषानुबन्धि ३-क्रोध-लोभादे: परद्रव्यहरणचित्तं स्तेयानुबन्धि, ४-सर्वाभिशङ्कनपरोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं विषयसंरक्षणं चेति चतुर्विधम्, अस्य १-चोत्सन्नदोष २-बहुलदोष ३-नानाविधदोष ४-मरणदोषा लिङ्गानि २ । धर्म्यमपि १-ज्ञान-दर्शन-चारित्र-वैराग्यभावनाभिः कृताभ्यासस्य नयादिभिरतिगहनं न बुध्यते तुच्छमतिना परं 'सर्वज्ञमतं सत्यमेवेति चिन्तनम् आज्ञाविचयः । २-राग-द्वेष-कषाया-श्रवादिक्रियासु प्रवर्त्तमानानामिहपरलोकयोरपायान् ध्यायेदिति अपायविचय: । ३-प्रकृत्यादि४ भेदभिन्नकर्मणः स्वरूपं ध्यायेदिति विपाकविचयः । ४-जिनोक्तषद्रव्याणां लक्षण-संस्थाना-ऽऽसन-विधान-मानादीनां ध्यानं संस्थानविचयश्च इति चतुर्विधम्, तत्र द्रव्याणां लक्षणं - गत्यादि, संस्थानं - लोकाकाशस्येव धर्माधर्मयोः, जीवानां समचतुरस्रादि, अजीवानां परिमण्डलादि, कालस्य मनुष्यक्षेत्राकृति, तथा आसनमाधारः सर्वेषां लोकाकाशम्, विधानानि - भेदाः, मानानि - आत्मीयप्रमाणानीति, विचयश्च - चिन्तनेन परिचयः, अस्य चागमो-१ पदेशा-२ ऽऽज्ञा-३ निसर्गतो-४ यज्जिनोक्तभावश्रद्धानं तल्लिङ्गम् ३। शुक्लं च - १-पृथक्त्ववितर्कसविचारम्, २-एकत्ववितर्कमविचारम्, ३-सूक्ष्मक्रियाऽनिवर्ति, ४-व्युच्छिन्नक्रियाऽ प्रतिपाति चेति चतुर्विधम् । तत्र पृथक्त्वेन - एकद्रव्याश्रितोत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् तथा, विचारः संक्रमस्तेन सहितं ससंक्रम[सविचार मित्यर्थः, ततः कर्मधारयः, संक्रमश्चार्थव्यञ्जनयोगान्तरतः, तत्रार्थो द्रव्यं तस्माद्व्यञ्जने शब्दे ततश्चार्थे इति, एवं योगेष्वपि त्रिषु संक्रमः। एवमेकत्ववितर्कमविचारं - पर्यायाणामभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा अविचारं चान्यतरस्मिन्नेकयोगे वर्तमानम्, संक्रमाभावात्, 2010_02 Page #154 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १२, धर्मसंग्रहगतध्यानस्वरूपम् १३७ इमौ भेदौ पूर्वविदः, तृतीयं तु मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति सूक्ष्मक्रियमनिवर्ति च, चतुर्थं च शैलेश्यां योगाभावाद् - व्युच्छिन्नक्रियमप्रतिपाति चानुपरतस्वभावम्, तत्र तृतीये छद्मस्थस्य निश्चलमन इव केवलिनो निश्चलकाय एव ध्यानम्, चतुर्थे च तदभावेऽपि कुलालचक्रभ्रमणवत् पूर्वप्रयोगतो जीवोपयोगसद्भावेन भावमनसो भावाद् भवस्थस्य ध्यानम्, ध्यैशब्दोऽपि चिन्तायां कार्यनिरोधेऽयोगित्वे चेत्यनेकार्थात्सर्वत्राविरुद्धः, अस्य १ - चावधा २- सम्मोह ३ - विवेक ४- व्युत्सर्गा लिङ्गानि । 2010_02 Page #155 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १३ पूज्यपादश्रीमन्नेमिसाधुविरचितश्रीप्रतिक्रमणसूत्रपदविवृत्तिगतं ध्यानस्वरूपम् । तथा ध्यातिर्ध्यानं स्थिराध्यवसानं मनएकाग्रावलम्बनमित्यर्थः, कालतोऽन्तर्मुहूर्त्तमात्रं तच्चतुर्विधमार्त्तं रौद्रं धर्म्यं शुक्लमिति । तत्र ऋतं दुःखं तत्र भवमार्तं क्लिष्टमित्यर्थः । हिंसाद्यतिक्रौर्यानुगतो रुद्रः तस्येदं रौद्रम् । धर्मः श्रुतचारित्रलक्षणस्तस्मादनपेतं धर्म्यम् । शोधयत्यष्टप्रकारकर्ममलं शुचं वा क्लमयतीति शुक्लम्, यत उक्तम् - 'कामाणुरञ्जियं अहं रोद्दं हिंसाणुरञ्जियम् । धम्माणुरञ्जियं धम्मं सुकज्झाणं निरञ्जणम् ।।१।। तत्र चार्त्तं चतुर्विधमेकं तावदमनोज्ञशब्दादिविषयसंप्रयोगे सति तद्वियोगकतानो मनोनिरोधस्तदसंप्रयोगानुस्मरणं चेति १ । द्वितीयमसद्वेदनीयं तत्प्रतीकारानुकूलमनसस्तथैव वियोगचिन्तनादिरूपम् २, तृतीयं मनोज्ञविषयसंप्रयोगे तदविप्रयोगैकतानचित्तता ३, चतुर्थं तु चक्रवर्त्त्यादिसमृद्धिदर्शनान्ममाप्यमुष्य तपसः फलमेवंविधमन्यजन्मनि स्यादिति चित्तनिरोधः ४ । रौद्रमपि चतुर्द्धा, तत्राद्यं गलकूटपाशयन्त्रादिप्राणिवधोपायचिन्तनैकतानश्चित्तनिरोधः १, द्वितीयं कूटसाक्षित्वादिपरवञ्चनोपायैरनृतानुबन्धि २, तृतीयं परद्रव्यापहारोपायैः स्तेयानुबन्धि ३, चतुर्थं धनधान्यादिविषयसंरक्षणैकतानं मनोऽहर्निशमिति ४ । धर्म्यमपि चतुर्विधम्, तत्र प्रथममाज्ञाविचयाख्यं सर्वज्ञवचनमाज्ञा तदर्थनिर्णयनरूपम् १, द्वितीयमपायविचयाख्यं दुष्टमनोवाक्काययोगादेर्जन्तोरपायबहुलताचिन्तनरूपम् २, तृतीयं विपाकविचयाख्यमशुभशुभकर्मविपाकानुचिन्तनरूपम् ३, चतुर्थं संस्थानविचयाख्यं जीवपुद्गलक्षेत्रसंस्थानविचिन्तनरूपमिति ४ । शुक्लमपि चतुर्विधं तद्यथा- प्रथमं पृथक्त्ववितर्कसविचारं पृथक्त्वेन भेदेन विस्तीर्णभावेनान्ये, वितर्कः श्रुतं यस्मिन् तत्तथा सह विचारेण वर्त्तत इति सविचारम्, विचारोऽर्थव्यञ्जनयोगसंक्रमणलक्षणोऽर्थो द्रव्यं व्यञ्जनं शब्दो योगो मनःप्रभृतिरेतद्भेदेन सविचारमर्थाद्व्यञ्जनं व्यञ्जनादर्थं संक्रामयतीति विभाषा १ । द्वितीयमेकत्ववितर्कमविचारमेकत्वेनाभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा । इदं च पूर्वगतश्रुतानुसारेणैव भवति, अविचारमसंक्रमं कुर्वतोऽर्थव्यञ्जनयोगान्तरत इति । उत्पादस्थितिभङ्गान्यतमैकपर्याये 2010_02 - Page #156 -------------------------------------------------------------------------- ________________ १३९ परिशिष्टम्-१३, प्रतिक्रमणसूत्रपदविवृत्तिगतध्यानस्वरूपम् निर्वातगृहप्रदीपवत् सुनिष्प्रकम्पचितं केवलज्ञानोत्पादकं ध्यानमिति २ । तृतीयं सूक्ष्मक्रियमनिवृत्ति तत्र सूक्ष्मा तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया तत्तथा निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानशुभपरिणामान निवर्त्यनिवर्ति तञ्च मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति ३ ।। चतुर्थं व्युपरतक्रियमनिवर्ति, व्युपरता - व्यवच्छिन्ना योगाभावात् क्रिया यत्र तत्तथा अनिवर्ति अप्रतिपाति तञ्च शैलेशवत् निष्प्रकम्पस्य शैलेशावस्थायां भवतीति ४ ।। अत्र च ध्यानचतुष्टयेऽप्यश्रद्धानादिनाऽतिचारसम्भव इति । 2010_02 Page #157 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१४ अनेकभव्योपकारिग्रन्थनिर्मातृश्रीदेवेन्द्रसूरीश्वरसंदृब्धे स्वोपज्ञवृत्तियुक्ते श्राद्धदिनकृत्यसूत्रे षोडशसंवरणद्वारे ध्यानस्वरूपम् । ४५, ध्यानम्-xxx अट्टं रूई धम्म सुक्कं झाणं चउबिहेक्केकं । अमणुनविसयसंगे विओगचिंता पढममढें ।।३०७ ।। वियणाए वियोगिच्छा मणुनविसयावियोगकंखा य । इंदत्तणादिपत्थणमिय चउहा अट्टझाणं तु ।।३०८ ।। वहबंधणाइचिंता पिसुणासब्भूयवयणपणिहाणं । चिंता तेन्ने धणरक्खणे य रूदं तु इइ चउहा ।।३०९।। आणाविचओ सुनिउणगुणाइसंजुयजिणिदंआणाए । चिंतणमवायविचओ तह आसवगारवाईणं ।।३१० ।। असुहकम्मचिंता विवागविचओ य तहय लोगस्स । संठिइचिंता संठाणविचय इइ चउह धम्मं तु ।।३११ ।। झायइ जं सुविचारं जोगे जोगेसु वंजणत्थं वा । तं तु पुहुत्तवियकं पढमं सुक्कं सरागसस्स ।।३१२ ।। मणवयणकायजोगे अत्थंमि य वंजणे य अवियारं । एगत्तवियकक्खं बीयं सुक्कं विरागस्स ।।३१३ ।। निव्वाणगमणकाले केवलिणो दरनिरूद्धजोगस्स । सुहुमकिरियानियट्टी तइयं तणुकायकिरियस्स ।।३१४ ।। तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइं झाणं परमसुक्कं ।।३१५ ।। भवहेउ अट्टरूद्दाणि मोक्खहेऊणि धम्मसुक्काणि । झाणं अंतमुहुत्तं तो झाणंतरमहव चिंता ।।३१६।। 2010_02 Page #158 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१५A खरतरगच्छीयश्रीजिनलाभसूरिगुम्फिते आत्मप्रबोधग्रन्थे तृतीयप्रकाशे ध्यानस्वरूपम् । तथा ध्यानम् अन्तर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसायम्, तच्चतुर्धा - आर्त्त-रौद्र-धर्म-शुक्लभेदात् । तत्र ऋते-दुःखे पीडिते वा प्राणिनि भवमातम्, तच्चेष्टवियोगा १, ऽनिष्टसंयोग २, रोगचिन्ता ३, ऽग्रशोचविषयम् ४, १-तत्रेष्टानां शब्दरूपरसर्शगन्धलक्षणानां विषयाणां वियोगः 'कदापि मे मा भूदि'त्यादिचिन्तनमिष्टवियोगविषयम्, २-अनिष्टानां शब्दादिविषयाणां संयोगस्याप्रार्थनमनिष्टसंयोगविषयम्, ३-रोगोत्पत्तौ सत्यां बहुचिन्ताकरणं रोगचिन्ताविषयम्, ४-देवत्वचक्रवर्तित्वादिऋद्धिप्रार्थनप्रभृतिकमनागतकालविषयिककार्यशोचनमग्रशोचविषयम् । एतद्धयानं हि शोकाक्रन्दनस्वदेहताऽनादिलक्षणलक्ष्य तिर्यग्गतिगमनकारणं च विज्ञेयम् । अस्य सम्भवस्तु षष्ठगुणस्थानं यावद् बोध्यः ।। तथा रोदयति दुर्बलान् सत्त्वानिति रुद्रः-प्राणिवधादिपरिणत आत्मा, तस्येदं कर्म रौद्रम्, तच्चतुर्धा १-हिंसानुबन्धि २-मृषानुबन्धि ३-चौर्यानुबन्धि ४-परिग्रहरक्षणानुबन्धि च । १-तत्राद्यं प्राणिषु वधबन्धनदहनाङ्ककरणमारणादिचिन्तनम्, २-द्वितीयं पैशुन्यासभ्यासत्यघातादिवचनचिन्तनम्, ३-तृतीयं च तीव्रकोपलोभाकुलं प्राण्युपघाततत्परं परलोकभयनिरपेक्षं परद्रव्यापहरणचिन्तनम्, ४-चतुर्थं तु सर्वजनाभिशङ्कनपरम्परोपघातपरायणं विषयसुखसाधकं द्रव्यसंरक्षणचिन्तनम्। इदं हि प्राणिवधादिलक्षणलक्ष्य नरकगतिगमनकारणं चावसेयम् । अस्य सम्भवस्तु पञ्चमगुणस्थानं यावद् ज्ञेयः, केचित्त्वस्य चतुर्थं प्रकारं षष्ठं [गुणस्थानं] यावदपि मन्यन्ते, इति । तथा धर्मः क्षमादिदशविधस्तस्मादनपेतं धर्म्य धर्मयुक्तमित्यर्थः, तच्चाज्ञाविचयापायाविचयविपाकविचयसंस्थानविचयभेदाच्चतुर्विधम् । १-तत्राद्यं श्रीमतां सर्वज्ञपुरुषाणामाज्ञाया अनुचिन्तनम्, २द्वितीयं रागद्वेषकषायेन्द्रियवशवर्त्तिनां जन्तूनां सांसारिकापायविचिन्तनम्, ३-तृतीयं ज्ञानावरणादिषु शुभाशुभकर्मविपाकसंस्मरणम्, ४-चतुर्थं च भूवलयद्वीपसमुद्रप्रभृतिवस्तूनां संस्थानादिधर्मालोचनात्मकम् । इदं ध्यानं हि जिनोक्ततत्त्वश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं च ज्ञातव्यम्। एतत्सम्भवस्तु चतुर्थात्पञ्चमाद्वा गुणस्थानादारभ्य सप्तमाष्टमे यावदवगन्तव्यः । तत्र चतुर्थे आद्यौ द्वौ भेदौ पञ्चमे तु त्रय इति विशेषः । तथा शोधयति अष्टप्रकारं कर्ममलमिति शुक्लम्, तच्च पृथक्त्ववितर्कसप्रविचार-एकत्ववितर्काप्रविचार-सूक्ष्मक्रियाऽप्रतिपाति-समुच्छिन्नक्रियाऽनिवृत्तिभेदाच्चतुर्विधम्। १-तत्र च यस्मिन् भावश्रुतानुसारेण अन्तरङ्गध्वनिरूपो वितर्कोऽर्थादर्थान्तरे, शब्दात् शब्दान्तरे, योगायोगान्तरे च सङ्क्रमते, पुनर्निजशुद्धात्मद्रव्याद् _ 2010_02 Page #159 -------------------------------------------------------------------------- ________________ ध्यानशतकम् १४२ द्रव्यान्तरं याति, गुणाद् गुणान्तरं याति, पर्यायाद्वा पर्यायान्तरं याति तत्प्रथमम्, उक्तं च - श्रुतचिन्ता वितर्कः स्याद्विचारः सङ्क्रमो मतः । पृथक्त्वं स्यादनेक्त्वं, भवत्येतत्त्रयात्मकम् ।।१।। स्वशुद्धात्मनुभूत्यात्म-भावश्रुतावलम्बनात् । अंतर्जल्पो वितर्कः स्यात् यस्मिंस्तत्सवितर्कजम् ।।२।। अर्थादर्थान्तरे शब्दात्, शब्दान्तरे च सङ्क्रमः । योगायोगान्तरे यत्र, सविचारं तदुच्यते ।।३।। द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं, स पृथक्त्वं भवत्यतः ।।४।। एतच्चाष्टमगुणस्थानादारभ्य एकादशं यावद्भवति । २-यत्पुनर्निश्चलस्यैकद्रव्यस्यैकपर्यायस्य वा एकगुणस्य वा शब्दात् शब्दान्तरमित्यादिसङ्क्रमणरहितं भावश्रुतावलम्बनेन चिन्तनं तद् द्वितीयम्, इदं च द्वादश एव गुणस्थाने भवति, त्रयोदशे तु ध्यानान्तरिका भवेत् । ३-ततो यत्र केवली भगवान् अचिन्त्यात्मशक्त्या बादरकाययोगे स्वभावतः स्थितिं कृत्वा बादरवचनमनोयोगयुगलं सूक्ष्मीकरोति, ततः सूक्ष्मवचनमनसोः स्थितिं कृत्वा बादरकाययोगं सूक्ष्मत्वं प्रापयति, ततः सूक्ष्मकाययोगे पुनः क्षणमात्र स्थितिं कृत्वा सद्यः सूक्ष्मवाञ्चित्तयोः सर्वथा निग्रहं कुरुते, ततः सूक्ष्मकाययोगे क्षणं स्थितिं कृत्वा सूक्ष्मक्रियं चिद्रूपं निजात्मानं स्वयमेवानुभवति, तद्योग्यशुभपरिणामप्रतिपातं च न प्राप्नोति तत्तृतीयम्, एतच्च त्रयोदशगुणस्थानस्यान्ते भवेत् । ४-ततो यत्र सूक्ष्मक्रियाया अपि समुच्छेदो भवति, अक्रियत्वयोग्यपरमविशुद्धपरिणामनिवृत्तिश्च न स्यात् तच्चतुर्थम्, इदं तु चतुर्दशे गुणस्थाने भवति, ततो जीवः सिद्धिं याति । एतद्ध्यानं हि अबाधाऽसम्मोहादिलिङ्गगम्यं मोक्षादिफलसाधकं च विज्ञेयम् । एषु च धर्मशुक्लध्यानद्वयमेव निर्जरार्थत्वादाभ्यन्तरतपोरूपं बोध्यम्, आर्त्तरौद्रे तु बन्धहेतुत्वान्न तथेति सुदृष्टिभिस्तयोः सर्वथा परिहार एव कार्योऽन्यथा नन्दमणिकारकण्डरीकादिवन्महादुःखावाप्तिः स्यात् । यदि पुनश्चेतोऽतिचञ्चलत्वात्कुध्यानमुपैति तथापि धीरधीभिः प्रसन्नचन्द्रादिवत्तन्निवारणे एवात्मवीर्योल्लासो विधेयः, सद्ध्यानयोस्तु अव्यवच्छेदेनाभ्यासः कार्यः ।।। 2010_02 Page #160 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १५B श्रीमद् देवचन्द्रगणिवरविरचित- विचारसारप्रकरणे ध्यानस्वरूपम् । सेसे मरणं इक्कं, अट्टरूद्दा य पढमपंचगुणे । अद्दतिगं धम्मचउगं, पमत्तिअपमत्ति धम्मचउ । । ६५ ।। वृत्ति: xxx सांप्रतं ध्यानद्वारं गुणस्थानेषूच्यते ' अद्दरुद्दाय'त्ति तत्र ध्यानं चतुर्धा आर्त्तध्यानं १, रुद्रध्यानं २, धर्मध्यानं ३, शुक्लध्यानं ४ चेति ।। उक्तं च - [ ध्यानशतके ] जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता ||२|| अन्तर्मुहूर्त्तप्रमाणकालमेकत्र चित्तावस्थानं ध्यानं शेषं चलं तच्चित्तं अथवा भावना अथवा अनुपेक्षा अथवा चिन्तास्मृतिः ।। उक्तं च - [ ध्यानशतके ] अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुंमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु || ३।। अन्तर्मुहूर्तात् परतः चिन्ता भवति अथवा ध्यानान्तरं वा भवति पुनः बहुवस्तुसंक्रमे संतानो भवति ।। उक्तं च - [ ध्यानशतके ] अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ||४|| अहं रुदं धम्मं सुक्कं झाणाइ तत्थ अंताई । निव्वाणसाहणारं भवकारणमट्ट - रुद्दाई ॥५॥ तत्रार्त्तध्यानं चतुर्धा अमनोज्ञानां वियोगचिन्तनरूपं प्रथमम् । अमनोज्ञा अमनोहराः शब्दादयस्तेषां वियोगचिन्तनम्, कदा एते व्रजन्ति अथवा शत्रुप्रमुखाणां संयोगे तद्वियोगचिन्तनम् कदा एतेषां क्षय इत्यादि अनिष्टसंयोगे आतुरारतिसमुद्भवे तद्वियोगचिन्तने उपयोगस्यैकाग्र्यम् अभिनवोपयोगतारूपंध्यानं प्रथमम् मनोज्ञविषयादिसंप्रयोगचिन्तारूपं द्वितीयम्, कदा कथं वा इष्टाः शब्दादयः- मित्रादयः संदृश्यन्ते एतच्चिन्तारूपैकाग्राऽनन्योपयोगरूपं ध्यानं द्वितीयम् इष्ट वियोगचिन्तासमुद्भवम् । शूलादिरोगप्रकटने तद्विगमचिन्तारूपं तृतीयम्, एते रोगा मे कथं जाताः कथं गच्छन्ति एतच्चिन्तातन्मयत्वरूपं रोगचिन्ताख्यं तृतीयम्, रोगस्याप्यनिष्टत्वेन प्रथमभेदे एवान्तर्भावस्तथापि अनिष्टाः शत्रुप्रमुखा भिन्नक्षेत्रत्वेन रोगाणां च स्वशरीरावगाहात् एकक्षेत्रेणैव भिन्नाभिधानम् । तथा चक्रवर्त्यादिविषयाणाम्-अभिलाषेण 2010_02 Page #161 -------------------------------------------------------------------------- ________________ १४४ ध्यानशतकम् तद्विषयवाञ्छा निदानकरणरूपं चतुर्थम् । एवमार्त्तध्यानं चतुष्टयभेदं संसारवर्धनं तिर्यग्गतिमूलं ज्ञेयम्, - [ध्यानशतके ] रागो दोसो मोहोय जेण संसारहेयवो भणिया । अमिय ते तिणि वि तो तं संसारतरुबीयं । । १३ ।। लेश्या आद्या अप्रशस्तास्तिस्रः तस्य क्रन्दनशोचनपरिदेवनताडनलक्षणानि लिङ्गानि । पुनरुक्तं च [ ध्यानशतके ] सद्दाइविसयगिद्धो सद्धम्मपरम्हो पमायपरो । जिणमयमणवेक्खंतो वट्टइ अहंमि झाणंमि ।। १७ ।। इत्यार्त्तस्वरूपम् । तच्च वधबन्धनवहनमारणप्रणिध्यानम् अतिक्रोधग्रहग्रस्तं निर्घृणं रुद्रघोरं परिणामं रुद्रध्यानं चतुर्विधं हिंसानुबन्धि १ मृषानुबन्धि १ चौर्यानुबन्धि १ परिग्रहरक्षणानुबन्धिरूपम् । तत्र हिंसा द्रव्यहिंसा, साच हिंसाकरणकारणानुमतिचिन्तनैकाग्रतारूपं प्रथमम् एवं मृषाभाषणे त्रिकरणैकत्वोपयोगतारूपं द्वितीयम्, चौर्यचिन्तनैकत्वरूपं तृतीयम्, परिग्रहमिलनरक्षणचिन्तातन्मयत्वरूपं तूर्यरुद्रम्, आद्ये लेश्यात्रयरूपम्, अस्य लिङ्गानि मरणाभिलाषमरणेहा [उत्सन्न-बहुल-नानाविधऽऽमरणाः,] परस्य व्यसने हर्षः, निर्दयत्वं परस्य कष्टकरणे, न अनुताप इत्यादीनि रुद्रध्यानस्वरूपम् । धर्मध्यानं तस्य भावना ज्ञानदर्शनचारित्रवैराग्यलक्षणानि । तत्र गाथा 2010_02 - णा णिच्चभासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ ।। ३१ ।। संकाइदोसरहिओ पसम-थेज्जाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि ।। ३२ ।। नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ।। ३३ ।। सुवदियजगस्सभावो निस्संगो निब्भओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ || ३४ ।। इत्यादिभावनया विशुद्धपरिणामः मुनिर्धर्मध्यानमवलम्बते । धर्मध्यानस्यालम्बनानि वाचनापृच्छनापरिवर्त्तनाऽनुप्रेक्षालक्षणानि । धर्मध्यानभेदाः आज्ञाविचय- अपायविचय-विपाकविचय-संस्थानविचय [ ध्यानशतके] Page #162 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१५०, विचारसारप्रकरणे ध्यानस्वरूपम् १४५ लक्षणास्तत्र सुनिपुणम् अनाद्यनिधनं सर्वभूतहतं यथार्थभावकथनरूपम् अजितम् अमितं महार्थमहानुभावं महाविस्तारं निरवद्यं जिनाज्ञापवित्रं नयभङ्गप्रमाणगहनं जिनागमं तदर्थचिन्तनहेतूदाहरणादिस्तत्रैकत्वरूपं जिनाज्ञा-सत्यत्वोपयोगैकत्वं प्रथमं धर्मध्याम्, कदाप्यवबोधे जिनाज्ञा सत्या इति चिन्तनम् । - [ध्यानशतके अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा ।। जियराग-दोस-मोहा य णण्णहावादिणो तेणं ।।४९।। इत्येकत्वरूपं प्रथमम् । अपाया रागद्वेषकषायाः एते मम न युज्यन्ते, भावना च - नाहं विभावकर्ता, नाहं विभावभोक्ता, नाहं विभावाधारः, नाहं विभावरसिकः, नाहं विभावपरिणामी, न च पुद्गलानां स्वामी, न चाधारः, न ग्राहकः, न व्यापको, नो पुद्गलानां योगे मम सुखम् परकर्तृत्वमेव दुःखम् यच्चानन्तनिर्विकारस्वभावाद् अन्यत् तत् न मम, एते रागद्वेषमिथ्यात्वादयो दोषा अपाया एव, तेषां योगे मम न स्थातव्यं इत्यादिचिन्तनैकाग्रतोपयोगरूपं द्वितीयम् । विपाकविचयश्च ज्ञानावरणादीनां नाहं कर्ता, नाहं भोक्ता, नाहम् आदाता, नाहं कर्मणा समृद्ध इत्युपयोगचिन्तनतन्मयत्वं तृतीयं विपाकविचयाख्यम् । चतुर्थं लोकोलोकस्वरूपम् ऊर्ध्वाधस्तिर्यग्लोकास्थानचिन्तनम्, वस्तुतः स्वीयासंख्येयप्रदेशगुणपर्यायावस्थानपरिणमनचिन्तनं तन्मयत्वं संस्थानविचयाख्यं धर्मध्यानम् । - [ध्यानशतके] किं बहुणा ? सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं झाइज्जा समयसब्भावं ।।६२।। सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।।६३।। इत्यनेन धर्मध्यानध्यातारस्ते निर्ग्रन्था एव, अत्र दिग्पटाश्चतुर्थे गुणस्थानके आज्ञाविचयाख्यं धर्मध्यानमिच्छन्ति तदभिप्रायापरिज्ञानाद, आज्ञांगीकार-तद्भावनादयो भवन्ति आज्ञास्वरूपपैकत्वोपयोगस्थिरत्वमन्तर्मुहूर्त्तप्रमाणम् अनन्तानुबंधि-अप्रत्याख्यान-प्रत्याख्यानकषायोदयाभावे एव भवति नार्वाग् इत्युक्तं धर्मध्यानस्वरूपम् । शुक्लध्यानं तु निर्मलक्षयोपशमोद्भवयथार्थः चेतनाप्रागल्भ्ये निमित्तावलम्बनं प्रायः स्वरूपोपयोगी स्वरूपैकत्वपरिणतस्य भवति पूर्वविदः आद्ये शुक्ले तच्च तत्कालकृतज्ञानावरणीयक्षयोपशमरूपभावश्रुतापेक्षवचनद्रव्यश्रुतापेक्षः नो चेन्मरुदेवीमाषतुषादिषु व्यभिचारः, तच्छुक्लध्यानं चतुर्द्धा पृथक्त्ववितर्कसप्रविचाररूपं प्रथमम्, एकत्ववितर्कअप्रविचाररूपं द्वितीयम्, सूक्ष्मक्रियाप्रतिपातिरूपं तृतीयम्, 2010_02 Page #163 -------------------------------------------------------------------------- ________________ १४६ ध्यानशतकम् व्युपरतक्रियानिवृत्तिरूपं तूर्यम्, तत्राद्ये द्वे उपशान्तक्षीणकषाययोर्भवतः, अत्रोपशान्तक्षीणकषायशब्देन उपशमश्रेणिक्षपकश्रेणी प्रारभ्येते, एवं ज्ञेयं ध्यानशतकाशयादिति । तत्रात्मनः पुद्गलादिभ्यः भिन्नत्वेन स्वरूपोत्पादव्ययध्रौव्यपृथक्त्वचिन्तनेन स्वरूपगुणपर्यायपृथक्त्वचिन्तनेन वितर्कश्रुतज्ञानावलम्बिविचारो अर्थव्यञ्जनयोगसंक्रान्तिः, अर्थः पदार्थः जीवव्यंजनंतत्प्रकाशकज्ञानादिगुणव्यूहः तत्र योगो मनस एकत्वेन वाक्कायचापलरोधलक्षणः तद्रूपं ध्यानं द्रव्यात्पर्याये पर्यायात् द्रव्ये एवं सामान्यधर्मविशेषधर्मगुणपर्याययोगपरावर्त्तनेन सविकल्पं विकल्पपूर्वकं श्रद्धानज्ञानस्वरूपैकत्वात् भेदरत्नत्रयरूपं प्रथमं शुक्लध्यानम् । अर्थपदार्थे व्यञ्जने गुणपर्याये एकत्वोपयोगरूपं वितर्काख्यं श्रुतालम्बनेन अविचारं उपयोगान्तरासंक्रमणरूपं निर्विकल्पं च तेनाविचारं निर्विकल्पत्वेनाभेदरत्नत्रयीरूपं द्वितीयम् एकत्ववितर्क-अप्रविचारलक्षणं शुक्लं भवति । सूक्ष्मक्रिया सूक्ष्मयोगचलनरूपा तस्या रोधककाले अप्रतिपातिरूपं तृतीयम् । सर्वथा सक्रियत्वं क्षेत्रान्तरगमनरूपक्रियारूपं चतुर्थं व्युच्छिन्नक्रियानिवृत्तरूपं चतुर्थं शुक्लध्यानम् । एव ध्यानस्वरूपम् । तच्च गुणस्थानकेषु विभजन्नाह ।। 'अट्टरुद्दाइति प्रथमेषु पञ्चसंख्यालक्षणेषु गुणेषु मिथ्यात्वाद् देशविरतिपर्यंतेषु आतरौद्रे द्वे ध्याने, आवश्यकनियुक्तौ - [ध्यानशतके] तदविरय-देसविरया-पमायपरसंजयाणुगं झाणं ।। सव्वप्पमायमूलं वज्जेयव्वं जइजणेणं ।।१८।। इति आर्तध्याने । इय करण-कारणाणुमइविसयमणुचिंतणं चउब्भेयं । अविरय-देसासंजयजणमणसंसेवियमहण्णं ।।२३।। इति रुद्राधिकारे । मुनीनां धर्मध्यानमिति वाक्य त्, तत्त्वार्थे तु अप्रमत्तानां धर्मध्यानम्, तच्च प्रतिपद्यमानकापेक्षया अप्रमत्ते धर्मध्यानमालम्ब्य पश्चात्पतन् प्रमत्तेपि कियत्कालं यावत् धर्मध्यानी भवति, तेन आतंत्रिक धर्मचतुष्कं [च] प्रमत्ते गुणस्थानके भवति, निदानातस्य मुनीनामसंभवाद् अप्रमत्ताख्ये सप्तमे गुणे धर्मध्यानस्यैव चत्वारो भेदा भवन्ति ।।६५।। टबार्थ :xxx हवे गुणठाणे ध्यान कहे छे । मिथ्यात्वथी मांडी पांच गुणठाणापर्यंत आर्त १ तथा रौद्र १ ए बे ध्यान छे, तेहना ८ पाया छे, आवश्यकनियुक्ते मुनि विना धर्मध्याननी मना छे. निदान आर्त्त विना तीन भेद, धर्मध्यानना च्यार भेद ए सात भेद प्रमत्तगुणठाणे ध्यानना छे । अप्रमत्तगुणठाणे धर्मध्यानना च्यार भेद छे ।।६५ ।। चउधम्म एकसुक्कं अपुब्बिसेसंमि एगसुक्कं च । चरिमे दुसुक्कचरिमा, ज्झाणभेया गुणठाणे ।।६६।। 2010_02 Page #164 -------------------------------------------------------------------------- ________________ १४७ परिशिष्टम्-१५B, विचारसारप्रकरणे ध्यानस्वरूपम् वृत्ति : 'चउधम्म'इत्यादि 'अपुब्वि'इत्यादि अपूर्वकरणे अष्टमे गुणस्थानके चत्वारो धर्मध्यानस्य भेदाः, एकश्च शुक्लध्यानस्य एवं पञ्चभेदा भवन्ति । 'सेसम्मि' शेषे अनिवृत्तिबादरसूक्ष्मसंपरायोपशांतमोहक्षीणमोहसंयोगिकेवलिपर्यंतेषु एक शुक्लं भवति । तत्रोपशांतमोहं यावत् पृथक्त्ववितर्कसप्रविचाररूपं क्षीणमोहे एकत्ववितर्कअप्रविचाररूपं प्राप्यते, सयोगिकेवलिचरमभागे योगरोधकाले आवर्जीकरणकेवलिसमुद्धातानन्तरं सूक्ष्मक्रियाअप्रतिपाति प्राप्यते, 'चरिमे'त्ति चरमे अयोगिकेवलिलक्षणे, 'दुसुक्क त्ति द्वौ शुक्लौ चरमौ सूक्ष्मक्रियव्युच्छिन्नक्रियलक्षणौ द्वौ शुक्लभेदौ भवतः एवं ध्यानभेदा गुणस्थानके ज्ञेयाः ।।६६।। टबार्थ : च्यार धर्मध्यानना पाया तथा एक पहेलो पृथक्त्ववितर्कसप्रविचारनाम ए पांच भेद ध्यानना अपूर्वकरणगुणठाणे छे, शेष गुणठाणे एक शुक्लध्यान छे, नवमे दशमे अग्यारमे शुक्लनो प्रथम पायो छे, क्षीणमोहे शुक्लनो बीजो पायो छे, तेरमे शुक्लनो तीजो पायो छे, तेरमाने अंते छे, तेरमानी आदिध्यान तथा ध्यानांतरिका छे, चरिम चौदमे शुक्लना छेल्ला बे भेद छ, ध्यानभेद गुणठाणे इंम कह्या ।।६६।। 2010_02 Page #165 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १६ पूर्वाचार्यमहर्षिकृतं त्रिषष्टिध्यानकथानककुलकम् । नमिऊण महावीरं, वुच्छं तेवट्ठिअसुहझाणाणं । आहरणसंगहमिणं, सुमरणहेउं गुरुवएसा ।। १ 11 अण्णाणंझाणंमी, दिट्टंतो असगडपियपव्वभवो । अणायारझाणंमी, वल्लरझाणी य कुंकणओ ।। २ ।। कुदंसणंमि सोरठ- सावयदेवो वण्णमिच्छत्तो । कोहे पालगसासग - नालीयमाई उदाहरणा ।। ३ ।। माँमी उ बाहुबली, विस्सभूई य संगमो देवो । माँयाए धणसिरिया, भाउज्जायं परिक्खंती ।। ४ लोहंमि सिंहकेसर-साहू चेडगनिहाणविह [ वणिअ ] ि रागंमी विक्कमजसो, विसिरीए य देवरइ ।। ५ ।। दोसंमि पिप्पलादो - महुदेवो चेव नाविओ नंदो । मोहंमि उ बलदेवो, कण्हसरीरं परिवहंतो ।। ६ ।। 11 इच्छाए कविलरिसी, मिच्छमि जमालिपमुह आहरणा । मुच्छाए कणगझओ, नियसुयदेहाणुवगयरो ।। ७ || । संकाए अँव्वत्ता-साढाओ कंखाए उ मिरीई [मरीई], कविला इत्थेपि भणतो ।। ८ ।। गेहिंमि महुरमंगू- आयरिया पुण हवंति आहरणं । पुरनिद्धमणे जक्खो, जे जाया जिंब्भदोसेणं ।। ९ || १. सुत्ताउ गुरूवणसेणं [गुरूवएसेणं] B । २. अन्नाणझाणंमी B । ३. असगडस्स पुव्वभवो B । ४. अणयारझाणंमी धणसिरीआ B I १०. B। ५. सोरवट्ठo B । ६ त्पवन्नमिच्छत्तो B । ७. माणंमि A । ८. मायाइ B ९. परिखिवंती A। ११. ० सिरी चेव देवरइ B । १२. किण्ह० B । १३. ०देहणवगयरो B I A । १५. ०दाहरणं B १६. ०पि भासतो B । १७. गेहंमि A १८. रसणदोसेण B १४. अव्वत्तासाढा एव० 2010_02 Page #166 -------------------------------------------------------------------------- ________________ १४९ परिशिष्टम्-१६ त्रिषष्टिध्यानकथानककुलकम् आँसाए मूलदेवो, बंभणपाहेयआससजुत्तो । तण्हाइ गालदाहो, छुहाइ दमगो सिलापाई ।। १० ।। पंथोऽप्पकालगम्मो, पोयणमग्गमि वक्कलञ्चीरी । पंथाणो य महंतो, महिंदसिंहो तहिं नेओ ।। ११ ।। निदाए आहरणा, थीणद्धिगया उ पुत्तलाईया । "नीयाणंमी उ "नेया, गंगदत्ताइआहरणा ।। १२ ।। नेहमी उ मरुदेवी, अरहण्णगवइरसामिमाई उ । कामे कुमारनंदी, हासपहासे सुमुच्छीओ ।। १३ ।। मायावलेव कलुस-झाणंमी अभि महापीढपीढा य । कलहे कमलामेला-हरणे पुण नारओ नेओ ।। १४ ।। जुझंमि कोणिओ खलु, पज्जोओ चेव सुँहुमठाणेसु । निजुज्झमी य भरहो, बाहुबली चेव दिद्रुतो ।। १५ ।। संगंमि उ भवदेवो, गहियवओ नागिलाइ अणुरत्तो । संगहझाणंमि तहा, दैव्वे लुडुब्ब मम्मणओ ।। १६ ।। . ववहारंमि संवत्ती-जुयलं पुत्तत्थहेउ विवयंतं । कैयंविक्कयझाणंमी, कुसगाहीलुद्धनंदो उ ।। १७ ।। तहणत्थदंडझाणे, वहगा दीवायणस्स संबाई । अंभोग बंभदत्तो, बंभणअच्छी विकतो ।। १८ ।। अणाभोगझाणंमी पसन्नचंदो महारिसी नेओ । "रिणआविलझाणंमी तिल्लग्गाहा समणभगिणी ।। १९ ।। वेरंमि फरुसरामो, सुदाढ तह सालसीसतावसिया । "वीयके रज्जनिमीत्तं, ऊहंतो चाणको नेओ ।। २० ।। १९. आसाइ B | २०. ये तोहाइ गालदहो A | २१. मंदमगोसिलापाई B । २२. पंथप० A | २३. मग्गेसि B | २४. ०सीहो B1 २५. नेउ B । २६. नीआणमि B । २७. नेयांआ गंगदत्ताइ B | २८. अरिहन्नग B | २९. सामिमाऊ अ B | ३०. ०पहासासुमुच्छि अउ B1 ३१. महापीढपीढा B | ३२. कमलाहरणे A | ३३. नारउ नेउ B | ३४. बहुसठाणेसु B1 ३५. दव्वातित्तुव्व B | ३६. सवित्तीजुअल B । ३७. कयविक्कय० A । ३८. ०लोहनंदुव्व B । ३९. आभोगी B | ४०. ०अच्छीणि मदंते B | ४१. रिणयारविल B । ४२. तिल्लग्गाही समणभगिणी BI ४३. सुदाढु B । ४४. सालि०B। ४५. वियक्के रजहेउं A । _ 2010_02 Page #167 -------------------------------------------------------------------------- ________________ १५० ध्यानशतकम् "हिंसाए कालसूयर, निन्नगवणिओ णेओ महेसरदत्तो । हासंमी चंडरुद्दस्स, भाविसीसो समित्तो य ।। २१ ।। पहसंमि य पज्जोओ, वारत्तरिसिं समं उवहसंतो । ओसे कमठो गोवो, कउसिलसखवगो य वीरस्स ।। २२ ।। फरुसे चुलणी-मणिरहे-सप्पागरिसो य सावियाइ पई । भयझाणंमि वि भद्दो, गयसुकुमालस्स उवघाई ।। २३ ।। अप्पपसंसाझाणे, रहकारो "अंबलुंबि तोडिंतो । परनिंदाए खेवगो, रगडू पइ पडिनिविट्ठो ।। २४ ।। परगरिहाए गुट्ठा-माहिलगो पूसमित्तअहिखवगो ।। परिगहज्झाणे कुंचग-सिट्ठी तह चारुदत्तो य ।। २५ ।। । परपरिवाए सस्सू, सुभदोसं असंतयं दिती । परदूसणंमि रूद्दो, अंगंमि सदोषमाहितो ।। २६ ।। आरंभे उद्दवए, दीवायणग्गायकरडकरडत्ति । संरंभे संकप्पे, खुहगकुमारो उदाहरणं ।। २७ ।। । पावाणुमोयणंमी, उवरोहावरोहिणो उवज्झस्स । धण्णत्ति संसगजणो, नायव्वो होइ आहरणं ।। २८ ।। औरामादहिगरणे, नंदगमणियारसिट्ठिआहरणं ।। असमाहि-मरणंमी, खंदगं पइ पालगो नेओ ।। २९ ।। कम्मोदयंमि कण्हो, पुव्वं सुभभावओ वि पजते । कम्मोदयपञ्चयओ, असुहंझाणं झियायंतो" ।। ३० ।। इड्डीगारवझाणे, दसन्नभद्दो नरेसरो नेओ । रसगारवंमि राया, जियसत्तू उदगनाउत्तो ।। ३१ ।। ४६. हिंसाइB | ४७. ०वणिउ B । ४८. भावसीसो B । ४९. ०3 B । ५०. वारित्तरिसिं A । ५१. पउसे B | ५२. ०रहस्सप्पा० B | ५३. अंबुलुबि तोडतो B | ५४. रववगा B | ५५. कूरगगडु पडिनिविट्ठा B । ५६ परगिह० A। ५७. कुंचिग० B । ५८. दीवायणगोअकुरडुकुरडुति B । ५९. खुहगकुमरो A । ६०. रायवरोहावराहवज्झस्स B | ६१. धनुत्ति B | ६२. आरामावहि० B | ६३. असमाही० B | ६४. नेउ B | ६५. सुभभावि B | ६६. पञ्चयउ B । ६७. असुहझाणं A । ६८. झियायिंतो B | ६९. नरीसरो B । ७०. नेउ B । 2010_02 Page #168 -------------------------------------------------------------------------- ________________ १५१ परिशिष्टम्-१६ त्रिषष्टिध्यानकथानककुलकम् सायागारवझाणे, "दिटुंतो इत्थ होइ नायव्वो । 'नरयत्थो ससिराया', इव गाहुत्तो ससीराया ।। ३२ ।। अव्वेरमणंझाणे, पुत्ताणं अविरई अहिलसंता । उसुयारुत्तभिगुजसा, मूअलगभाया य विनेउ ।। ३३ ।। झाणे अमुत्तिमरणंमि, मुत्तिविग्घे नियाणकरणंमि । चित्तेण निसिद्धो वि हु, तच्चित्तो होइ संभूओं ।। ३४ ।। कत्थवि रूवंझाणे, अहियपयं दीसए अ तदो तम्मि । संगरो [सरूवे] सणंकुमारो, पररूवे संगड गोवालो ।। ३५ ।। इय तेवट्ठीझाणा, [यथा] "सोदाहरणा य कित्तिया अ । केसिंचि अट्टझाणे, अवतारो केसिं रूद्दम्मि ।। ३६ ।। सव्वत्थ बिंदुलोवं, पाइयभावाउ इत्थ काऊण । अण्णाझाणेन्ते यं, थोवं पाढो विकत्थे व ।। ३७ ।। त्रिषष्टिध्यानकथानककुलकं समाप्तम् । ।। इति वैक्रमीये २०६५ तमे वर्षे विजयकीर्तियशसूरीणा संशोधितं संपादितञ्चेदं पूर्वाचार्यमहर्षिकृतं त्रिषष्टिध्यानशतकथानककुलकं समाप्तम् ।। ७१. नेउ उवएसमालमज्झमि B । ७२. निरयत्थो B | ७३. अवेरमरणझाणे A । ७४. अहिलसंता A । ७५. इसुआरत्त B । ७६. विणणेआ A । ७७. अमुत्तिमरणं झाणे A । ७८. चेव B । ७९. संभूउ B । ८० कवि B | ८१. दिस्सएअ B । ८२. सगरुवि B । ८३. ० रूवे अ सगडग्गुवाल A । ८४. सोया विकित्तिया अ सुहा A ! ८५. अवयारो B | ८६. ०लोअं B | ८७. पायय० B । ८८. काऊण A । ८९. ०झाणुत्तिपयंते B । ९०. यं पाढो B । ९१. ध्यानकथानकगाथा समत्ता B | JainEducation International 2010_02 Page #169 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१७ अज्ञातकर्तृकः ध्यानचतुष्टयस्य विचारः । रूपस्थं च पदस्थं च, पिण्डस्थं पिण्डवर्जितम् । ध्यानं चतुर्विधं ज्ञेयम्, संसारार्णवतारकम् ।।१।। पश्यति प्रथमं रूपम्, स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्ततः पिण्डे, रूपातीतः क्रमाद्भवेत् ।।२।। यथावस्थितमालम्ब्य-रूपं त्रिजगदीशितुः । क्रियते यन्मुदा ध्यानम्, तद्रूपस्थं निगद्यते ।।३।। विद्यायां यदि वा मन्त्रे, गुरुदेवस्तुतावपि । पदस्थं कथ्यते ध्यानम्, पवित्रान्यपदेष्वपि ।।४।। स्तम्भे सुवर्णवर्णानि, वश्ये रक्तानि तानि तु । क्षोभे विद्रुमवर्णानि, कृष्णवर्णानि मारणे ।।५।। द्वेषणे धुम्रवर्णानि, शशिवर्णानि शान्तिके । आकर्षेऽरूणवर्णानि, स्मरेन्मन्त्राक्षराणि तु ।।६।। यत्किमपि शरीरस्थम्, ध्यायते देवतादिकम् । तन्मयीभावशुद्धं तत्, पिण्डस्थं ध्यानमुच्यते ।।७।। आपूर्यवाममार्गेण, शरीरं प्राणवायुना । तेनैव रेचयित्वाऽथ, नयेद् ब्रह्मपदं मनः ।।८।। अभ्यासाद् रेचकादीनाम्, विनापीह स्वयं मरूत् । स्थिरीभवेन्मनःस्थैर्याद्, युक्ति नोक्ता ततः पृथक् ।।९।। निमेषोऽर्द्धार्द्धमात्रेण, भुवनेषु भ्रमत्यहो । मनश्चञ्चलमद्भावम्, युक्त्या भवति निश्चलम् ।।१०।। लीयते यत्र कुत्रापि, स्वेच्छया चपलं मनः । निराबाधताथैवास्तु, व्यालतुल्यं हि चालितम् ।।११।। मनश्चक्षुरिदं यावद्, अज्ञानतिमिरावृतम् । तत्त्वं न वीक्षते तावद, विषयेष्वेवं मुह्यति ।।१२।। जन्ममृत्युधनं दौस्थ्यम्, स्वस्वकाले प्रवर्त्तते । तदस्मिन् क्रियते हन्त !, चेतस्विता कथं त्वया ।।१३।। यथा तिष्ठति निष्कम्पः, दीपो निर्वातवेश्मगः । तथेहापि पुमानित्यम्, क्षीणाधिः सिद्धवत्सुखी ।।१४ । । विकल्पविरहादात्मा, ज्योतिरून्मेषवान् भवेत् । तरङ्गविगमाद् दूरम्, स्फुटरत्न इवाम्बुधेः ।।१५।। विषयेषु न युञ्जीत, विषयेभ्यो निवारयेत् । इन्द्रियाणि मनःसाम्याः, भ्राम्यन्ति स्वयमेव हि ।।१६।। इन्द्रियाणि निजार्थेषु, गच्छन्त्येव स्वभावतः । स्वान्ते रागो हि द्वेषो] वा, निवार्यस्तत्र धीमता ।।१७।। यातु नामेन्द्रियग्रामः, स्वान्तादिष्टो यतस्ततः । न वालनीयः पञ्चास्य-संनिभो वालितो बलात् ।।१८।। निर्लेपस्य निरूपस्य, सिद्धस्य परमात्मानः । चिदानन्दमयस्य स्याद्, ध्यानं रूपविवर्जितम् ।।१९।। ।। इति वैक्रमीये २०६५ तमे वर्षे आचार्य-विजयकीर्तियशसूरीणा संशोधितः संपादितश्चायम् अज्ञातकर्तृकः ध्यानचतुष्टयस्य विचारः समाप्तः ।। १. क्षोभविद्रुम. (प्रतौ) २. तथेह्यापि (प्रतौ) [अद्यावधि अयं ग्रन्थोऽमुद्रितः । अस्मिन् ग्रन्थे रूपस्थादिनि चत्वारि ध्यानानि दर्शितानि । -सम्पा०] 2010_02 Page #170 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१८ पूज्यपादमुनिभावविजयकृत-ध्यानस्वरूपणप्रबन्धः । [ढाल-१, चउपई] सकल जिणेसर पाय वंदेवी, समरी माता शारददेवी; ध्यानतणो हुँ कहुं विचार, श्री जिनवचनतणे अनुसार ।।१।। जीवतणो जे थिर परिणाम,कहीये ध्यान तेहD नाम; तेहतणां छे चार प्रकार, दोय अशुभ दोय शुभ मन धार ।।२।। आर्तध्यान ने रौद्रध्यान, धर्मध्यान वली शुक्लध्यान; दुर्गतिदायक पहेला दोय, सद्गति हेतु अवर दो होय ।।३।। आर्तध्यानना चार प्रकार, तेहमां पहेलो एह विचार; अप्रियविषयतणो संजोग, मन चिंते इम तास वियोग ।।४।। ए कुरूप कां दीसे दैव, विरस भखे ए कुण सदैव फास कठोर कवण ए खमे, अशुभनाद ए कुणने गमे. ।।५।। दुःख दुर्गंध करे बहु एह, कदा एहनो होशे छेह; इम अप्रिय जोगे चिंतवे, एहनो योग म होजो हवे ।।६।। ओ पहेलो आरतनो भंग, बीजे वंछे विषय प्रसंग; सुखकारी रूपादिक जेह, तेह उपर बहु धरे सनेह. ।।७।। धन परिजन भोजन वरनारी, प्रमुख सार ध्याये संसारी; जे देखे रूपादिकवंत, तेहनी लालचि करे अनंत ।।८।। तेहनुं ध्यान धरे निशदिश, ते मुज कां न दीये जगदीश; ते न मिले तो पाडे चीश, घणुं निसासे धूणे शीश ।।९।। जे जे पामे मनोहर भोग, नितु ध्याये तेहनो अवियोग; अणपाम्यानो आणे खेद, ए बीजो आरतनो भेद ।।१०।। त्रीजे रोगादिक आपदा, आवे तव एम चिंते सदा; ए दुःख देह दहे माहरु, कवण उपाय करी संहरूं ।।११।। * આર્તધ્યાન વગેરે ચાર પ્રકારના ધ્યાનને સુંદર ગેય પદ્યોમાં રજૂ કરતો આ પ્રબંધ અનેક હસ્તલિખિત પ્રતોને આધારે શુદ્ધ કરવામાં આવ્યો છે. 2010_02 Page #171 -------------------------------------------------------------------------- ________________ १५४ ध्यानशतकम कास श्वास ज्वर शीषक-शूल, खयन नयन पीडा प्रतिकूल; वाय प्रमुख सवि रोग समूल, जाओ वाउलिंमा जिम तुल ।।१२।। औषध वैद्य अने सुरसुरी, मंत्र जंत्रनी सेवा करी । जोगी जंगम सेवी संत, रोगादिकनो आणुं अंत ।।१३।। एणी परे त्रीजुं आरतध्यान, चोथे ध्याये पाप निदान; धर्मतणो जो होय प्रभाव, तो मुज होजो एहवा भाव ।।१४।। राज ऋद्धि रमणी संयोग, वंछे सुरनर खेचर भोग; वासुदेव नरवइ चक्कवइ, पदवी पामुं इम चिंतवइ ।।१५।। एहवा बहुपरे करे नियाण, रयण तजी लहे काच अजाण; भोगादिक हेते श्री धर्म, छंडे मंडे घणा कुकर्म ।।१६ । ए चारे आरतना भेद, एहनां लक्षण पण छे वेद; आणे शोक करे आक्रन्द, रुदन करे वली विलवे मंद ।।१७ ।। एह दुर्ध्यान करतां देह, दुर्बल होए नहि संदेह; एणे ध्याने नासे संवेग, मनमां थाये अतिउद्वेग ।।१८।। एणे ध्याने वाधे आरति, जीव न पामे सुख अधरति; नासे बुद्धिवंतनी बुद्धि, अणे दुर्ध्याने न रहे शुद्धि ।।१९।। एणे दुर्ध्याने ढलके कुंभ, विविध रोगनो होय आरंभ; इम इहलोके दोष अनेक, एहथी थाये सुण सुविवेक ।।२०।। परभव एहथी तिरीयगति, थइ गिरोली जिम संयति; सुंदर-शेठ ने नंद मणियार, लह्या गेह डेडक अवतार ।।२१।। इह-परभव एहथी बहु दोष, जाणी आणी मन संतोष; संपद आपद उपर गुणी, राग दोष मन नाणे मुणी ।।२२।। एहथी पूरव पुन्य विछोह, ते संपद उपर श्यो मोह; । जेहथी पूरव पाप विच्छेद, ते आपद आवे श्यो खेद ।।२३। देखी जग बहु वस्तु उदार, कां तुं चिंता करे अपार; चिंताए व्यापे संताप, न होये चिंतित होये आप ।।२४ ।। ते माटे मन सत्य प्रधान, धारे वारी आरतध्यान भाव कहे जिनवाणी मुदा, सेवो जिम पामो संपदा ।।२५ ।। इति आर्तध्यानस्वरूपम् । 2010_02 Page #172 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १८, ध्यानस्वरूपणंप्रबन्धः [ ढाल - २ राग - मल्हार, एकवीसानी... त्रोटक : एवडा वीर पीशाच साधि, मंत्र तंत्रादिक करी; विष शस्त्र जाले अग्नि झाले, पास जंजाले धरी । चाल : बीजाना रे, चार प्रकार कहुं हवे; तिहां पहेलो रे, जीव तणो वध चिंतवे । अपराधि रे, निरअपराधि जे जीवडां; तस हणवा रे, करे मनोरथ एवडा ।। सांढ शियाल कुतरादिक, जीव जोडी देहने; हुं हणुं छेदन भेदनादिक, करी वेदना तेहने || १ || त्रोटक : चिंतवे खोटा जेह मोटा, तेह बहुपरे भाखिये; केलवी माया बहु उपाया, मर्म परना दाखिये । कीजे चाडी मन रुहाडी, आल परने दीजीओ; निज दोष ढाकुं कहे वाकुं, प्राण परना लीजीओ ।।२।। चाल : वध बंधन रे, मारण दारण बहु परें; इम ध्याये रे, तंदुलमच्छतणी परे । एह पहेलो रे, हिंसारौद्र कहुं हवे; भेद बीजे रे, मृषारौद्र इम चिंतवे ।। स्नात्र त्र - पूजानी देशी ] चाल : भेद त्रीजे रे, सबल क्रोध लोभे करी; मन ध्याये रे, लेउं परधन अपहरी । मेली धाडुं रे, पाडुं मारग अति घणा; घर फाडुं रे, ताडुं अधिपति धन तणा । । त्रोटक : धन तणा अधिपति बंदि झालं, हणुं तेहने बहु परे; माया उपाशी देउं पाशी, कृपाशी ते उपरें । त्रोटक : दाखशुं दुःख मरणांत तेहने, इशी आशा मन धरे; सर्वनी शंका करे एहवी, रखे कोइ मुज धन हरे । जब किंपि जाये संतने पण, चोर करी तव चिंतवे; ए कह्युं रक्षारौद्र चोथुं, सांभलो लक्षण हवे ||४ || इम बहु प्रपंचे वित्त संचुं, लोक वंचु अतिघणा; इम रौद्र त्रीजे करे मूरख, मनोरथ चोरी तणा ।। ३ ।। चाल : भेद चोथे रे, पंच विषय कारण तणी; धन धरणी रे, घरणिनी रक्षा भणी । इम ध्याये रे, ए सवि जतने राखशुः जे हरसे रे तेहने बहु दुःख दाखशुं । । 2010_02 चाल : हिंसादिक रे, चारमांहि कोइ एकने पातकने रे, सेवे छंडि विवेकने । ए पहेलुं रे, लक्षण बीजुं एणी परे; ते सघला रे, पाप सदा बहु आदरे ।। त्रोटक : आदरे कुमति कुबुद्धि परे, वली धनादिक कारणे; हिंसादि पाप करे अनाणी, एह त्रीजुं जिन भणे । १५५ Page #173 -------------------------------------------------------------------------- ________________ १५६ ध्यानशतकम चोथु वधादिक पाप करतो, जावजीव न ओसरे; परलोक समे पण न चिंते, कालसौरिकनी परे ।।५।। चाल : एह लक्षण रे, रौद्रतणां जिनजी कहे; एणे ध्याने रे, इहलोके पण दुःख लहे। एह ध्याने रे, रौद्र अवरने चितवी; पातिकनी रे, राशि कमाये नवनवी ।। त्रोटक : नवनवी आपद लहे आपे, द्रोह पापे जीवडो; ललितांगशुं जिम द्रोह करतो, तास दास जडो वडो । द्रोही सुदर्शनतणो जोगी, सर्पथी परभवे गयो; युगबाहु उपरें द्रोह बुद्धि, दुःखी मणिरथ थयो ।।६।। चाल : इण ध्याने रे, परभव होय निरयगति; कंडरिको रे, कुरुडो उक्कुरडो जति । ब्रह्मदत्तो रे, चक्की सुभूम वसुनृपो; तिम मंडिक रे, लोहखुरो चौराधिपो ।। त्रोटक : पौराधिपो तिम मंद मम्मण, सेठ पमुहा बहुजणा; चारे प्रकारे रौद्र करीने, नरके पहुता अतिघणा । तेण जाणी रौद्रध्यान छंडो, भविक शुभमति आदरो; कहे भाव समता भाव भावी, सुखे सिद्धिवधू वरो ।।७।। इति रौद्रध्यानस्वरूपम् । [ढाल-३, दुहा] सिद्धि लता वने जलधरु, सुख संतान निदान; त्रीजु ध्यान कहुं हवे, नामे धरम ध्यान ।।१।। सर्व जीव निज जीवसम, चिंतवतो गुणवंत; समता रसमां झीलतो, थोर संवेग धरंत ।।२।। धीरपणे सहतो सदा, परिसह ने उपसर्ग; रागादिक सर्व जीपतो, अंतरंग रिपु वर्ग ।।३।। निरमल संजम पालतो, परिहरतो सवि दोष; आशा परनी छांडतो, मन धरतो संतोष ।।४।। सुख सघलां संसारनां, चिंतवतो दुःखरूप; एह ध्यानने ध्याववा, योग्य कह्यो मुनिभूप ।।५ ।। [राग - प्रणमुं तुम सीमंधरुजी...देशी] चार भेद तेहना कह्यांजी, तिहां ए पहेलो जाण; चित्त विवेकी चिंतवेजी, श्री जिन आण प्रमाण, चतुरनर, सेवो श्री जिनवाण, कामित पूरण सुरलताजी; शिव सुख सुरतरु खाण, चतुर० ।।१।। मूलथकी जेणे कर्योजी, रागादिक रिपु अंत; ते जिन नवि बोले मृषाजी; जेहनुं ज्ञान अनंत, चतुर० ।।२।। 2010_02 Page #174 -------------------------------------------------------------------------- ________________ १५७ परिशिष्टम्-१८, ध्यानस्वरूपणंप्रबन्धः भाव अगोचर केवलीजी, जे भाखे जिनभाण; ते छद्मस्थ कहो किहांजी, समजे सयल अजाण, च० ।।३।। ते माटे जिनना कह्यांजी, जे जे भाव अनेक; ते सघळां हुं सद्दहुंजी, आणी हृदय विवेक, च० ।।४।। कुमति कदाग्रह आदरीजी, श्री जिन आण उदार; उत्थापुं कदीये नहीजी, कामित फल मंदार, ए मुज प्राण आधार, च० ।।५।। इम जिन आण तणो करेजी, जेह विचय निरधार; ते आणाविचयाभिधोजी, एहनो प्रथम प्रकार, च० ।।६।। एणे ध्याने होय निरमलुंजी, समकित शिवसुख मूल; हवे अपायविचयाभिधजी, बीजुं सुण अनुकूल, च० ।।७।। रागद्वेष विकथा तथाजी, गारव विषय कषाय; आश्रव निंदादिक तणाजी, एहना ध्याने अपाय, च० ।।८।। रागादिक सेव्या करेजी, इहभव अधिक संताप; परभव नरकादिक दियेजी, जिहां बहु वेदन व्याप, च० ।।९।। एणे ध्याने जाणी करीजी, रागादिक रिपु रूप; तेहनो परिचय परिहरेजी, जे दाखे दुःखकूप, च० ।।१०।। त्रीजे ध्याये कर्मनाजी, शुभ ने अशुभ विपाक; शुभथी सदगति पामीयेजी, जिहां सुखनो परिपाक, च० ।।११।। उत्तम कुल सुख संपदाजी, नर सुर खेचर भोग; मनवंछित सवि संपजेजी, जो होये पुन्य संयोग, च० ।।१२।। हरि-बल-चक्रीपणुं लहेजी, रूप मनोहर अंग; कीरति महिमा गुण घणाजी, पुन्ये नव नव रंग, च० ।।१३।। पाप विपाकें आपदाजी, अपयश शोग कुरोग; तिरि नरकादिक दुर्गतिजी, पामे इष्ट वियोग, च० ।।१४ ।। छेदन भेदन वेदनाजी, वध बंधन धनहाण; रूप जाति मति हीनताजी, दुर्गति तणा फल जाण, च० ।।१५।। जे आपद नारक लगेजी, ते सवि पाप पसाय; जे संपद जिन पद लगेजी, ते सवि पुन्ये थाय, च० ।।१६।। 2010_02 Page #175 -------------------------------------------------------------------------- ________________ ध्यानशतकम १५८ एणे ध्याने करी जाणतोजी, दूरित दूरंत विपाक; पाप हेतु सघला तजेजी, जिम विष फल किंपाक, च० ।।१७ । । मांडे उद्यम धर्मनोजी, छांडे आपद खेद; विपाकविचयाभिध कह्योजी, एणीपरे त्रीजो भेद, च० ।।१८।। हवे संठाणविचय सुणोजी, चोथो सार प्रकार; इहां जिनभाषित चिंतवेजी, लोकादिक आकार, च० ।।१९।। नर उभो पोहले पगेजी, दोय कर देइ कटी देश; ते सरिखं चारे दिशेजी, लोकाकार निवेश, च० ।।२०।। इम हेठी साते महीजी, तिम बहु नरकावास; भवन भवनपतिना भलाजी, व्यंतर नगर सुवास, च० ।।२१।। द्वीप उदधि वळी ग्रह घणाजी, सुरमंदिर निरवाण; जीवाजीवादिक तणाजी, चितवीए संठाण, च० ।।२२।। लोक प्रमुखना जे कह्याजी, संठाणादिक भाव; ते चिंतवतां जीवनोजी, थिर थाये शुभभाव, च० ।।२३।। एणीपरे धर्मध्याननाजी, कहीआ चार प्रकार; भाव कहे नित्य भावजोजी, भवियण गुण भंडार, च० ।।२४ ।। इति आज्ञाविचयादिधर्मध्यानप्रकारचतुष्कस्वरूपम् । [ढाल-४] [राग - परजीओ अधरस मनोहर हीरजी रे, वसि जिम वसिओ रामे.... ए देशी] एहना लक्षण चार कहुं हवे, तेहमां पहेलुं एहो; जिन आगम उपर रुचि सबली, सद्दहणा बहुनेहो ।।१।। भवियां भाविये रे. धर्म ध्यान उदारो; जेहथी दुर्गति दूर पलाये लहीये भवनो पारो, भ०ध० अर्थ सूत्रनो अति विस्तारो, तेहनी रुचिए बीजुं; गुरु उपदेश उपर रुचि रुअडी, तस लक्षण ए त्रीमुं, भ०० ।।२।। जातिसमरण प्रमुख विशेषे, जिनभाषित सद्दहीये; परउपदेश विना ए चोथु, एहनुं लक्षण कहीये, भ०ध० ।।३।। 2010_02 Page #176 -------------------------------------------------------------------------- ________________ १५९ परिशिष्टम्-१८, ध्यानस्वरूपणंप्रबन्धः लक्षण एणे जिणहि रमतुं, धर्मध्यान मन सेजे; वादलमांही रह्यो पण रवि जिम, उदित जणाए तेजे, भ०० ।।४।। हवे चार आलंबन कहीये, जे मुनिजनमन कामे; तिहां पहेलु जे भणे भणावे, कर्म निर्जरा कामे, भ०ध० ।।५।। बीचं जे सद्गुरुने पूछी, शंका दोष निवारे; वली सूत्र गणे ओ त्रीजुं, चोथु अर्थ विचारे, भ०ध० ।।६।। आलंबनथी सुखे चडीए, धर्मध्यान वरधामे; चार भावना ते हवे कहीये, जेहथी समरस जामे, भ०ध० ।।७।। हुँ केहनो नहि को नहिं माहरूं, ममता करवी गहिली; जीव एकलो आवे जावे, एह भावना पहेली, भ०ध० ।।८।। तन धन जीवित यौवन परिजन, क्षणमां जाए छीजी; अथिर एहनी कहो कुण आशा, एह भावना बीजी, भ०ध० ।।९।। जन्म जरा मरणामय बहुभय, जगे सहुने संतावे; धरम विना को शरण न दीसे, त्रीजीओ इम भावे, भ०ध० ।।१०।। पुत्र पिता तिम नारी माता, वयरी भाइ थाये । एक जीवने भवमा भमतां, इम चोथीए ध्याये, भ०ध० ।।११।। अथवा मैत्री-आदिक मुनिजन, भावना भावे चारे; धर्मध्याननो जेहथी थाये, अधिक अधिक विस्तारे, भ०ध० ।।१२।। सर्व जीवनुं हित चिंतववं, ते मैत्री मति भाखी; दुःखीयाना दु:ख टालुं एहवी, मनसा करुणा दाखी, भ०ध० ।।१३।। गुण गुणवंततणा देखीने, जे मन हरषित थाये; अथवा परसुख निरखी हरखे, ते मुदिता प्रमोद कहेवाये, भ०ध० ।।१४ ।। देखी दोष घणा दुर्जनना, ते उवेखे नाणी; राग रोष ते उपर नाणे, एह उपेक्षा जाणी, भ०ध० ।।१५।। इम शुभमति अमृतरस सिंचो, धर्मध्यान तरु वाधे; कहे भावमुनि इह-परलोके, मनवंछित फल साधे, भ०० ।।१६।। इति श्रीधर्मध्यानलक्षण-55लम्बन-भावनास्वरूपम । 2010_02 Page #177 -------------------------------------------------------------------------- ________________ १६० ध्यानशतकम् [राग - गोडी] श्री धर्मध्यानना, भेद अवर छे चार; पिंडस्थादिक हवे, कहीये तास विचार । पिंडस्थ पदस्थ, रुपस्थ तिम जाण; नामे वली चोथु, रुपातीत वखाण ।।१।। जेह निज तनुमांही, नाभि हृदय अरविंद; आदिक वर ठामे, ध्याये श्री जिनचंद । अनुक्रमे अभ्यासे, निज जीवने निजरूप; तनमय थइ ध्याये, ए पिंडस्थ स्वरूप ।।२।। नवकारादिक वर, मंत्रतणा पद सार; तिम आगमना पद, अवलंबी सुखकार । अथवा जिम मुनिवर, थुइ उपर बहुवार; जेह मन स्थिर स्थापे, तेह पदस्थ उदार ।।३।। समसवरणे बेठा शोभे, अतिशय वृंदे; सुर असुर नरेश्वर, चरणकमल यश वंदे । जस आगल वाजे, दुंदुभि नव नव छंदे; छत्रत्रय उपर, तरु अशोक जस नंदे ।।४।। चामर भामंडल, सिंहासन जस सोहे; जस फुल पगरने, गंधे मधुकर मोहे ।। जस दिव्यनाद सुणी, रीझे सघला प्राणि; ते जिननुं ध्याये, रूप भली मति आणि ।।५।। वली न मिले जेहमां, राग द्वेष विकार; शुभ लक्षण लक्षित, कांत शांत आकार । ते जिननी प्रतिमा, देखी तन्मय थाय; जिनना गुण ध्याये, ते रूपस्थ कहाय ।।६।। जस आठ कर्मनो, लेप लगार न होय; जस परमातम इति, नाम कहे सहु कोय । जे चिदानंदमय, रूपरहित जगि सिद्ध; तस ध्यान करे, ते रूपातीत प्रसिद्ध ।।७।। अरिहंततणो इम, करतो ध्यान सदैव; अभ्यास विशेषे, तन्मय थाओ जीव ।। तव कर्म तणो सवि, अशुभ टले अनुभाव; जिनवर परे तेहनो, दीपे प्रबल प्रभाव ।।८।। जिम लोह कनक होय, पामी रस संबंध; वली कुसुम संयोगे, तिल जेम थाये सुगंध।। तिम परमपुरुषy, करतां ध्यान अभेदे; तेहना गुण पामे, भवियण कुमति विछेदे ।।९।। उक्तं च, "आत्मामनीषिभिरयं त्वदभेदबुद्ध्या, ध्याता जिनेन्द्रभवतीह भवत्प्रभावः। पानीयमप्यमृतमित्यनुचिन्त्यमानं; किं नाम नो विषविकारमपाकरोति ।।१।। ___ कल्याणमन्दिरे] आणाविचयादिक, पिंडस्थादिक जाण; इम अहनिश करतां, पामे कोटी कल्याण । अणिमादि सिद्धि, लब्धि अनेक प्रकार; इहलोके एहथी, लहीए ज्ञान अपार ।।१०।। परभवे वैमानिक, इंद्र तथा अहमेंद्र; सुरवर ते थाओ, तनु रुचि जित रवि चंद्र । तिहांथी चवीया वली, उत्तम नरभव पामी; शुभ धर्म आराधी, थाये शिवपुर स्वामी ।।११।। : एह धर्मध्यानथी, संत अनंत मुणिंद; इहभव ने परभवे, पाम्या परमानंद । एह ध्यान करंतां, अनुक्रमे शुकलध्यानः भवियणने आवे, केवलनाण निदान ।।१२।। 2010_02 Page #178 -------------------------------------------------------------------------- ________________ १६१ परिशिष्टम्-१८, ध्यानस्वरूपणंप्रबन्धः इम धर्मध्याननो, महिमा जेह अपार; ते कहेतां पंडित, कहो कुण पामे पार । मुनि भाव पयंपे, एकमना थइ संत; एह ध्यान आराधे, साधे सुख अनंत ।।१३।। इति श्रीपिण्डस्थादिकधर्मध्यानप्रकारचतुष्कस्वरूपम् । . इति सपरिवारश्रीधर्मध्यानस्वरूपं समाप्तम् । __[ढाल- ५ दुहा] शुकलध्यान कहुं हवे, जिनभाषित अनुसार; जेह विना नवि पामीये, पंचमगति सुखसार ।। १ ।। पहेले संघयणे जिके, पूरवधर श्रुतवंत; शुकलध्याननी योग्यता, तेहने कहे अरिहंत ।। २ ।। विषय-कषाये आकुला, सत्त्वरहित चलचित्त; शुकलध्यानने ध्याववा, ते जड जाणो मित्त ।। ३ ।। हमणाना जड जीवडा, एहनुं तत्त्व सुगूढ, सुपरे समजे पण नही, तो किहां ध्याये मूढ ।। ४ ।। तोये वृद्धपरंपरा, वचनतणो आधार; आलंबी किंचिवि कहुं, एहना चार प्रकार ।। ५ ।। [राग-आशाउरी । नंदनकुं त्रिशला हुलरावे.... ए देशी] शुकलध्यान सदा जो सेवे, तो सिझे सवि काम रे; तेहमां प्रथम पृथक्त्ववितर्क, सविचार इति नाम रे, शुकल० ।। १ ।। तीहां जीवादिक एक द्रव्यना, जिनभाषित सुविचार रे; उत्पत्ति-स्थिति-नाशादिक जग, जे परयाय अपार रे, शुकल० ।। २ ।। तेह पृथक्त्वे विविध प्रकारे, ध्याये बहु विस्तारे रे; पूरवगत श्रुतने अनुसारे, बहुविध नय आधारे रे, शुकल० ।। ३ ।। तिहां श्रुतथी एक अर्थ ग्रहीने, तेहना शब्द विचारे रे; . शब्द थकी वली अर्थ विचारे, मुनिवर मन संचारें रे, शुकल० ।। ४ ।। मनयोगादिक योगथकीपणे, विचरे अवर सुयोगे रे; जिम संचारे तिम वली वाले, निज मत आभोगे रे, शुकल० ।। ५ ।। इम करतो मुनि एह ध्याननु, नाम करे सोय साचुं रे; . एणे ध्याने करी मुनि मन थाए, समरस रंगे जाचुं रे, शुकल० ।। ६ ।। पर्यायादिक भाव भावतां, एणीपरे बहु अभ्यासे रे; ज्ञान प्रकाश घj घणुं दीपे, दुरमति दूरे प्रणासे रे, शुकल० ।। ७ ।। हवे बीजुं एकत्ववितर्क, अविचार कहेवाय रे; तिहां रिषी एक द्रव्यनो एक ज, चित्त चिंते पर्याय रे, शुकल० ।। ८ ।। 2010_02 Page #179 -------------------------------------------------------------------------- ________________ १६२ ध्यानशतकम शब्द अर्थ जोगादिकनो इहां, परावर्त नवि होय रे; श्रुत आधारे एक प्रकारे, मन थिर थाये सोय रे, शुकल० ।। ९ ।। सकल कल्पना जाल निवारी, करता एहनो अभ्यास रे; वायु रहित ठामे जिम दीपक, मन नवि डोले तास.रे, शुकल० ।। १० ।। अंगे व्याप्युं विष जिम मंत्रे, गारुडी डंके आणे रे; तिम जग व्यापक मन एक ठामे, आणे मुनि एह झाणे रे, शुकल० ।। ११ ।। . बहु इंधणथी अलगो कीधो, आण्यो थोडामांहि रे; ततक्षण जलण शमे जिम आपे, विण नीरादि उपाय रे, शुकल० ।। १२ ।। इम संकल्प अपार निवारी, आणे मन एकांते रे; अनुक्रमे अतिसुखमां लय पामी, आपे पामे शांति रे, शुकल० ।। १३ ।। एह ध्यान महिमाए नासे, चार कर्म घन घाती रे; केवलज्ञान लहे तव निरमल, मुनिवर अप्रतिपाती रे, शुकल० ।। १४ ।। पूरवधरने एह कह्या ते, प्रायिक जाणो झाणो रे; नही तो अवर साधु ने साधवी, किम पामे निरवाणो रे, शुकल० ।। १५ ।। नाणी मुनिवर जाणी ध्याये, एह ध्यान सुखकामी रे; कोइक अजाणतो पण पामे, जिम मरुदेवा पामी रे, शुकल० ।। १६ ।। जिम संजम जाणी लीये बहु जन, जाण्या विण पण पावे रे; । जीवतणे अति शुभपरिणामे, तथा ध्यान पण आवे रे, शुकल० ।। १७ ।। ए तो आगमने अनुसारे, अभ्यासे जे आवे रे; तास स्वरुप कर्तुं शुभ भावे, भावे ते सुख पावे रे, शुकल० ।। १८ ।। इति शुक्लध्यानप्रथमभेदद्वयस्वरूपम् । [ढाल-६, राग-धन्याश्री । कुंवरजी एह कला किहां शीखी... ए देशी] जे छद्मस्थ यतिने आवे, तेह कह्या ए दोय; हवे ए दोय कहीये अंते, ते केवलीने होय रे; मुनिवर शुकलध्यान आराधो, जिम कामित फलसाधो रे, मुनिवर० ।।१।। मुगति सुगति अवसर जब रुंधे, मन, वच, काया योग; तव सूक्ष्म तनु योगे थाए, त्रीजा भेदनो योग रे, मुनिवर० ।।२।। 2010_02 Page #180 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१८, ध्यानस्वरूपणंप्रबन्धः १६३ सूक्ष्म किरिया होये तेहमां, न चले शुभ परिणाम; ते माटे तस सूक्ष्म किरिया, अनियट्टी इति नाम रे, मुनिवर० ।।३।। तेरसमे गुणठाणे अंते, एह ध्यान मुनि भावे; चउदसमे गुणठाणे जब पहोंचे, तव तस चोथु आवे रे, मुनिवर० ।।४।। सूक्ष्म पण किरिया नही एहमां, नही एहनो प्रतिपातो; समुछिन्न किरिया अप्रतिपाति, तेह भणी एह विख्यातो रे, मुनिवर० ।।५।। अवर साधुने जे मन थिरता, ते कडुं ध्यान प्रधान; योगनिरोधे जे तनुथिरता, जिनने तेह ज ध्यान रे, मुनिवर० ।।६।। एह ध्यानने अंते मुनिवर, कर्म शेष सवि वारि; छंडी देह जाये लोगंते, थाये शिवसुख धारी रे, मुनिवर० ।।७।। केवलनाणी केवलदर्शी, जेह सदागत मोह; जनम-जरा-मरणादिक नहि तस, नहि तस दुःख संदोह रे, मुनिवर० ।।८।। जिनजीओ पण जगमां जेह, को न कर्तुं उपमान; ते अनंतसुख सिद्ध लहे तिहां, निरुपाधिक असमान रे मुनिवर० ।।९।। अलख निरंजन परम ज्योति वली, परम पुरुष जगदीश; एहवा नाम जपे तस भावे, भावमुनि निशदिश रे, मुनिवर० ।।१०।। इति शुक्लध्यानतृतीय-चतुर्थप्रकारस्वरूपम् । [ढाल-७, राग - रंगाणी मुज मति तुज गुणे इम जिनराज.... ए देशी] शुकलध्यान तणा संक्षेपे, इम कह्या चार प्रकार; एह ध्यान केरां हवे लक्षण, चार कहुं सुविचार; गुणवंता मुनिवर सेविये, नितु शुभध्यान, करमरोग हरवाने जगमां, जेह छे अमृत समान गुणवंता० ।।१।। देवादिक उपसर्ग करे तव, नवि बीहे गुणगेह रे; . पीडा पण मन नाणे तेहनी, पहेलुं लक्षण तेह रे, गुणवंता० ।।२।। देवादिकनी माया अथवा, सूक्ष्म भाव संदेह; तस संमोह उपाये न शके, बीजूं लक्षण तेह, गुणवंता० ।।३।। तनुथी अलगो जीव चिंतवे, जीवथी सयल संयोग; शुकलतणुं ए लक्षण त्रीजें, दूर हरे सवि शोग, गुणवंता० ।।४।। अतिनिरागपणे करीने करे, उपधि शरीरनी सार; चोथु एह कह्यु जे न करे, ममता तास लगार, गुणवंता० ।।५।। 2010_02 Page #181 -------------------------------------------------------------------------- ________________ ध्यानशतकम् १६४ लक्षण चार कह्या एहना, हवे आलंबन चार; तेह कहुं एणे जे ध्याने, चढता होय आधार, गुणवंता० ।।६।। कोपाटोप निवारक उपशम, प्रथम आलंबन होय मान मथन सुकुमालपणुं जे, मनतणुं बीजुं सोय, गुणवंता० ।।७।। दंभ निवारण सरलपणुं जे, ते त्रीजुं गतदोष; लोह झोह संक्षोह विदारण, चोथु जाण संतोष, गुणवंता० ।।८।। आलंबन इम कह्या शुक्लना, सयल दुरित तरुदाव; भाव कहे हवे कहुं एहनी, भावनाभवजलनाव, गुणवंता० ।।९।। - इति शुक्लध्यानलक्षणाऽऽलम्बनस्वरूपम् । [ढाल-८,राग-केदारो । कपूर होये निरमलं रे... ए देशी] आदि नहि संसारनी रे, छेहडो पण नवि जोय, कर्म प्रेयों जीवडो रे; तिहां बहु रडवडे सोय, सोभागी भावो भावना चार रसाल. जे पोषे शुभ ध्यानने रे, जिम जननी निज बाल. सोभागी० ।।१।। भमतो एह संसारमा रे, जीव-अनंतीवार; नर-तिरि-नारक देवता रे, पाम्यो बहु अवतार, सोभागी० ।।२।। जाति योनि जगते नथी रे, ते नवि लोकप्रदेश; जिहां मुज जीवे मवि लह्या रे, जनम विनाश कलेश, सोभागी० ।।३।। इम भमतो पण जीवडो रे, मूढ न पामे खेद; धरम न साधे निर्मलो रे, जे करे करम विछेद, सोभागी० ।।४।। इम अनंत भव भावना रे, प्रथम कहे अरिहंत; विपरिणामनी भावना रे, बीजी सुण. गुणवंत, सोभागी० ।।५।। पलटाये सवि द्रव्यना रे, जग बहुविध परिणाम; ते सुरवर पण थिर नही रे, जे लवसत्तम नाम, सोभागी० ।।६।। तो बीजा सुरनरतणा रे, सुख संपत्ति परिवार; थिर करी जे मन चिंतवे रे, तेहनी बुद्धि असार, सोभागी० ।।७।। ए कही बीजी भावना रे, त्रीजी ए सुविचार; इम संसार असारता रे, चित्त चिंते अणगार, सोभागी० ।।८।। 2010_02 Page #182 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१८, ध्यानस्वरूपणंप्रबन्धः १६५ ऋद्धिवंत पण सुर चवी रे, तिरिगतिमांहि जाय; जल थल खेचरपणुं लहे रे, एकिन्द्रिय पण थाय, सोभागी० ।।९।। हरि सघला केइ चक्कवइ रे, बीजा पण बहु भूपः । सुख संपद इहां भोगवी रे, पामे दुरगति कूप, सोभागी० ।।१०।। यौवन-रूप-कलादिके रे, जे होय बहु मदवंत; ते होय परभवे कीडलो रे, थाओ अशुचि वसंत, सोभागी० ।।११।। इम संसारे विडंबना रे, इह परभव बहुवार; पामे बहुपरे जीवडो रे, ते भव किम होय सार, सोभागी० ।।१२।। इम त्रीजी ए भावीओ रे, चोथी ए सुण मित्त; . .. दोष घणां आश्रवतणां रे, भावे भुवन प्रतीत, सोभागी० ।।१३।। । कर्म बंधाये जेहथी रे, ते आश्रव कहेवाय; मिथ्यामति-अविरति वली रे, योग-प्रमाद-कषाय, सोभागी० ।।१४।। कर्म एहथी उपजे रे, कर्मे होय भव पोष; भव भमतां दुःख अति घणां रे, इम आश्रव बहु दोष, सोभागी० ।।१५।। इम शुभभावना भावता रे, नासे दुरमति धंध; शुकलध्यान दीपे घणुं रे, अशुभ. टले प्रतिबंध, सोभागी० ।।१६।। भावनवर औषधि रसे रे, वास्युं वारोवार; शुकलध्यान रसायणे रे, टाले कर्म विकार, सोभागी० ।।१७।। जे जे मुनि मुगते गया रे, जाओ जाशे जेह; ते सवि शुकलध्याननो रे, महिमा नही संदेह, सोभागी० ।।१८।। इम संक्षेप में कह्या रे, ध्यानतणा अनुभाव; विस्तारे आगम थकी रे, जाणज्यो इम कहे भाव, सोभागी० ।।१९।। इति शुक्लध्यानभावनास्वरूपम् । [ढाल-९, राग-धन्यासी । हींचे रे हींचे रे... ए देशी] ध्यान सुविचार इम, मन धरी भविजनो, अशुभ छंडी विमल, ध्यान सेवो; जेहथी दुःख टले, सकलवंछित फले, चाखीओ मुगतिसुख, शिखर मेवो, ध्यान० ।।१।। 2010_02 Page #183 -------------------------------------------------------------------------- ________________ १६६ ध्यानशतकम् प्रसनचंद्र राजऋषि, देख दुर्ध्यानथी, सातमी नरकने, योग्य थाये; ध्यान रुडे वली, ते थया केवली, अनुक्रमे मुगति वर, नयरे जाये, ध्यान० ।।२।। भोग सेव्या नथी, तोहि दुर्ध्यानथी, द्रमकपरे जीवडो, नरक पामे; भोग पण भोगवी, ध्यान शुभ जोगवी, भरत भूपाल परे, पाप वामे, ध्यान० ।।३।। जप विना तप विना, ध्यान शिवसुख दीये, ध्यान विण मुगति, जप तप न देवे; ध्यान इम मुक्तिनु, परम कारण सुणी, वरमुणि बहुगुणी, ध्यान सेवे, ध्यान० ।।४।। अवर वर गुण विना, ध्यान आवे नहीं, कहवि आवे तदा, घर न थोभे; ते भणी नाणदंसणचरणगुण धरी, ध्यान शुभ आदरी, साधु शोभे, ध्यान० ।।५।। ऋद्धि जिम पुण्य विण, कीर्ति जिम दान विण, वृक्ष जिम नवि रहे, मूल पाखे; गेह पाया विना, थिर न थोभे यथा, गुण विना ध्यान तिम, संत दाखे, ध्यान० ।।६।। जिन वचन अनुसरी, कुमतिथी निसरी, शुद्ध समकित धरी, दुरित छंडो; चरणगुण आदरी, चित्त चोखुं करी, सार समता धरी, ध्यान मंडो, ध्यान० ।।७।। एणीपरे ध्यान सुंदर सदा सेवता, पाप संताप सवि, दूर जाये; ज्ञान पंचम महोदय रमा पामीये, सकल कामिततणी, सिद्धि थाये, ध्यान० ।।८।। श्रीतपागच्छ सोहाकरो गणधरो, श्री हीरविजयोगुरु युगप्रधानो; देशना जस सुणी, शाहि अकबर गुणी, धर्म कामे थयो, सावधानो, ध्यान० ।।९।। तास पाटे विजय सेनसूरीसरू, श्री विजय तिलकसूरी तास पाटे; तास पाटे विजयानंदसूरीश्वरु, विजयवंतो सदा, धर्म माटे ध्यान० ।।१०।। श्री विमल हर्ष उवज्झाय श्री मुनिविमल, सकल वाचक शिरोमणि विराजे शिष तस भावविजयो भणे सेवीये, ध्यान सुरतरु सदा, सिद्धि काजे, ध्यान० ।।११।। वर्षधर निधि सुधा, रुचिकला संवत्सरे, चैत्र वदी दशमी, रविवार संगे; ध्यान अधिकार अविकार सुखकारगो, खंभनयरे रच्यो, चित्तरंगे, ध्यान० ।।१२।। इति पूज्यपादमुनिभावविजयकृत-श्रीध्यानस्वरूपणप्रबन्धः । 2010_02 Page #184 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९ श्रीमद्देवचन्द्रमुनिकृता ध्यानदीपिकाचतुष्पदी. खण्ड - ४ [दुहा दान शील तप भावसु, मीलियां जिम सुखदाय ; तिम आतमगुण साधवा, चोथो खंड कहाय । १ वसु सहज अणजाणता, जन छे अज्ञ अनेक ; आनंदी भवभय विना, दोय तीन के एक । २ उपशम मुनिने मन रह्यो, ध्यान विना थिर नांहि ; ध्यान थिरे शम थिर अछे, भेद नहीं इणमांहि । ३ शम थिर थाये ध्यानथी, कर्म कोटि कटि जाय ; धरे ध्यान समवंत मुनि, तजि विभाव पर्याय । ४ भवदव दाह शम्या विना, ध्यान खीरनिधि जेम ; ध्यान सिद्ध साधक प्रवर, दुरति काष्ट दव तेम । ५ अशुद्ध ध्यान दुख ध्यान तजि, मुक्ति बीज भजि ध्यान; के मूरख माने इसो , नरक दायने ध्यान?। ६ काम क्रोध पीडित करे, रिपु हणवाने ध्यान; चाहे कूडां शास्त्र कहि, निज पूजा अभिमान । ७ उभयमार्गच्युत पापमति, ये अशुचि उपदेश; ध्यानी शिवधारक करे, शुद्ध ग्रंथ आदेश । ८ चिंतारोध ते ध्यान छे, अपर भावना जाण; अनुप्रेक्षा चिंतन अरथ, लख्यो शास्त्र सहि नाण । ९ शुद्ध अशुद्ध दु भेदथी, ध्यान मोक्ष भव थान; निज ध्यानी निराग मुनि, ध्यावे शुद्ध ज ध्यान । १० अज्ञानि रागादियुत, ध्यावे ध्यान अशुद्ध; आर्त रोद्र कुध्यान छे, धर्म शुक्ल दो शुद्ध । ११ ढाल-१ राग - गौतमस्वामी समोसा... एहनी] आर्त रौद्र तजो तुम्हे, धर्म शुक्ल धरि ध्यान रे; चउविध एहिज ध्यान छे, प्रथम ध्यान दुख थान रे । आर्त्तक १ प्रथम अनिष्ट संयोग छे, बीजो इष्ट वियोगो रे; राग प्रकोप तीजो दाखव्यो, तुर्य निदान संयोगो रे । आर्त्तः २ दव वन विष मातंग हरि, दुर्जन रिपु वली रायो रे; धन तन घातक देखीने, पहिलो आरत थायो रे । आर्त्त० ३ उपज्या चर थिर भावथी, स्मृत दिठां वली दृष्टो रे; जे मन क्लेशने अनुभवे, तेही ज आर्त अनिष्टो रे । आर्त्तः ४ 2010_02 Page #185 -------------------------------------------------------------------------- ________________ १६८ ध्यानशतकम् एह अनिष्ट गमाडिवा, चिंते तास उपायो रे; प्रथम आर्त मन जल्पथी, जिनवर देव दिखायो रे । आर्त्तः ५ राज्य बंधु स्त्री नाशथी, शोक मोह भ्रम थायो रे; बीय आर्त्त दुःख आर्त ए, इष्टवियोग कहायो रे । आर्त० ६ कास श्वास ज्वर पित्तथी, श्लेष्म धात दुख धामो रे; आधि व्याधिथी आर्त य, रोग चिंते इण नामो रे । आर्त्त० ७ स्वल्प रोग पिण उपना, चिंते बहुत उपायो रे; चित्त खेद बहु अनुभवे, तीजो आर्त कहायो रे । आर्त्त० ८ काम भोग स्त्री राजस्युं, अन्य सरव आनंदो रे; इंद्रिय सुख नित चिंतवे, तूर्य आर्त भवकंदो रे । आर्त्त० ९ जिन सुरपति पदपुण्यथी, रिपु कुल क्षय पण तेमो रे; पूज्य लाभ चाहे हुवे, आर्त नियाणा एमो रे । आर्त्त० १० सुख काजे रिपु मारिवा, जेह दुष्टपरिणामो रे; आर्त नियाणा नाम ते, दाख्यो दुखनो धामो रे । आर्त्त० ११ एम संक्षेपथी चोविधे, कह्यो आर्त्त जिनरायो रे; अनंत जीव परिणामथी, भेद अनंत कहायो रे । आर्त्तः १२ ए कुध्यान चउभेदथी, छे पांचे गुणधामो रे; . छठेमै त्रय भेद छे, नही नियाणा नामो रे । आर्त्त० १३ निंद्य लेशथी उपजे, एह दुरित दव धामो रे पूर्वबद्ध संस्कारथी, वली थाय दुख धामो रे । आर्त्तः १४ फल तिरिगति छे एहनो, काल महूरत मानो रे; मिश्र भाव बल ए हुवे, दुक्ख अनंतनो थानो रे । आर्त्त० १५ शंका शोक प्रमादता, भय कलि चिंता भो रे; विषयोत्सुक उन्मादता, भ्रांति नींद तनु सम्मो रे । आर्त्त० १६ बाह्य लिंग ए आर्त्तना, दाख्या श्रुतमें एमो रे; हेय कुध्यान करी ग्रहो, देवचंद्र गुण हेमो रे । आत० १७ 2010_02 Page #186 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी १६९ दहा रौद्र ध्यान चउ भेद सुणि, रौद्र चित्त दुखनीम; क्रूराशय करुणा विना, रौद्र कार्य करी भीम । १ हिंसानंद प्रथम पय, बीये मृषा आनंद; तीय चौर्य आनंद सुणी, तुर्य संरक्षानंद । २ पापकथक हिंसानिपुण, नास्तिक निर्दय मीत; सहज क्रूर कपट मदी, कह्यो रौद्र दुखभीत । ३ हणे हणावे उपदिशे, चाहे शिवसुखगेह; जीव हणे अरचे गुरु, हिंसानंदन तेह । ४ चर थिर जीव हण्या लहे, मनमे कौतक जेह; मन चाहे रणमांहि ए, हारे जीपे एह । ५ वधवार्ता दीठां सुण्यां, हरखे जे दुःखवाणि; हुं मुज रिपु कदि मारिस्युं, एह रौद्रमति जाणि । ६ मुज वइरी जीइअछे, हणस्युं कलबल पामि; हिंसानंदन रौद्रता, किता कहूं परिणामि । ७ परने दुखीयो देखीने, मन पामे संतोष; परसुख देखी दुःख लहे, एह रौद्रनो पोष । ८ द्ये हिंसाना उपगरण, पोषे हिंसक जीव; बाह्य लिंग ए रौद्रना, निर्दयपणो सदीव । ९ [ढाल-२ - राग - अधिका ताहरा हूंता अपराधी. एहनी ॥] चतुर नर रौद्रध्याने छांडो, मोटो कर्म भयवासी; बीजो रौद्र मृषा आनंदे, मूक उक्त मलवासी । चतुर० १ कूडा शास्त्र कुमत देखावी, लोकां व्यसन' लगावे; हय गय रथ पुर कन्या धन वन, कूड प्रसादेय ल्यावे । चतुर० २ भोला जनने धरमथी पाडे, जूठे पंथ चलावे; साचो जूठ करे रिपु मारे, कूड रौद्र परिभावे । चतुर० ३ व्यसन संकटमें पांडु जनने, कूड बोली धन जोडु वचन युक्तिसुं भव कादममे, अज्ञानीजन बोलुं । चतुर० ४ कूडो बोल अकारज साधे, निजने वक्ता माने; मृषा आनंद रौद्र ते कहीये, जूढ जल्प सुख जाने । चतुर० ५ चोरी कर्म वखाणे दाखे, चोरीनी विधि याची; चौर्यानंद रौद्र ते कहीये, दुख जल वापी साची । चतुर० ६ चौरी चित्त रहे नित मनने, चोरी करतो हरखे; चौर्यानंद रौद्र कह्यो जे, तिण नित परधन निरखे । चतुर० ७ 2010_02 Page #187 -------------------------------------------------------------------------- ________________ १७० ध्यानशतकम् दुष्ट चौरमति करि निजसाथी, परषाट्या धन लूंटे; दसविध परिग्रह आणे चोरी, दीन मानवने चूंटे । चतुर० ८ इत्यादिक चोरी विधि नव नव, नित नित मनमे ध्यावे; । तीजो रौद्र कह्यो दुखसागर, नरकनिगोद भमावे । चतुर० ९ बहु आरंभ परिग्रहरातो, मातो वीकलप मोहे; चोथो रौद्र संसारनो कारण, आठ मदे करी सोहे । चतुर० १० रिपु पुर ग्राम हणी रिपु मारी, अति ईश्वरता .वरस्युं; जे मुझ जनपदनो तृण चोरे, तास कुलक्षय करिस्युं । चतुर० ११ मोटा सेवक धनमणिबहुला, सवि लोके शिर नाम्युं; तरि सागरतट भेदि अरि हणि, जगत राज्य में पाम्युं । चतुर० १२ विषय प्रयोग विश्वास करीने, रिपु हणिने धन आणुं; परिग्रह रक्षानंद इण नामे, तुर्य रौद्र दुख थाणुं । चतुर० १३ परिग्रह मेलण राखण काजे, जे मन नित आलोचे; रौद्र करम उदयाचलि आव्या, नित भवभ्रम तो सोचे । चतुर० १४ क्रूर कठोर वंचक बचवादी, दंड दुष्ट निलंशी; लिंग पांच ए रौद्र तणा गिण, कृष्ण लेशन नियंशी । चतुर० १५ लाल नयण वांका अति भीषण, दुष्टाशय भयकारी; भिन्न महुरत थिति छेय जसु, निच मार्ग संचारी । चतुर० १६ धर्मवृक्षमांहे दहे, ए कुध्यान सहाये; रोगी विषय कषाय गृहीने, निंद्य ध्यान बहु थाये । चतुर० १७ दृढ संस्कार पूरवकृतयोगे, मुनिने पण प्रस्तावे; आवे पिण निज अनुभव आगली, कायर जिम नासी जावे । चतुर० १८ ध्यानयुगल कटुफल मलआगर, दुरगति कुगतिनो स्वामी; । देवचंद्र ए हेय कह्यो छे, छोडो शिव विसरामी हो । चतुर० १९ [दुहा] उपशम धरी मन वश करी, तजी भोग अनुराग; अनुक्रमरूपे वर्णवू, धर्मध्यान मन लाग । १ मैत्र्यादिक चउ भावना, ध्यान तणी गत शोग; जे ज्ञानी मुनि शांतमन, तेह ध्यान ने योग । २ ___ 2010_02 Page #188 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी १७१ थावर जंगम जीव सब, के हिंसकके शांत; के सुख के दुखकारके, के विषयी के दांत । ३ निज स्वभाव पामो सकल, सह पामो सुख गेह; समदृष्टीभावे मुनि, मैत्री भावन एह । ४ रोगी दीन सशोकमय, वध बंधनथी नद्ध; भूख तृषा श्रमसुं नड्या, शस्त्रघात भय रूद्व । ५ मरण भये पीडित भणी, रक्षानी मति जेह; अभयदान मति निरमली, करुणाभावन तेह । ६ दरसन ज्ञान चरितयुत, तत्त्वलीन सम धार; जित कषाय तृष्णारहित, सुमति गुपति भंडार । ७ जिनशासन परि भावना, नित नित वधती देखी; मन प्रमोद पामे अधिक, मुदीता भावन पेखी । ८ निर्दय परस्रीलंपट, सबभक्षी अतिदुष्ठ; मुनिनिंदक नास्तिकमति, निजसंगी गुणभ्रष्ठ । ९ एहवा जनने संग पणि, रहे मध्यता साहि; तेह उपेक्षा भावना, कही जिनागममांहि । १० [ढाल-३ - राग - धणरी बिंदली रंग लाग्गो... एहनी] हारे मोरा लाल आनंद कर ए भावना, रागहीन शिवमाग मोरा लाल; आत्मसौख्य मुनि अनुभवे, रमतो भावन वाग मोरा लाल । १ भावो जे गुणभावना, अध्यातमगुणरूप मोरा लाल; निरविषयी ज्ञानी मुनि,परमातम सुख भूप मोरा लाल । भावो० २ हारे० मोह मिटे ए भावतां, योग ध्यान थिर थाय मोरा लाल; परम सौख्य मुनि भोगवे, उदासीनता रोग मोरा लाल । भावो० ३ हारे० निरागी मुनि एकता, ग्रहे ध्यान थिर काज मोरा लाल; निच ऊंच कुण ध्यान छे, साधन ध्यान समाज मोरा लाल । भावो० ४ . हारे० ठाम दोषथी चित्त ए, तुरत थाय सविकार मोरा लाल; तेह ठाम एकांत लहि, थाये शांत सुखकार मोरा लाल । भावो० ५ हारे पाखंडी मिथ्यामति, म्लेच्छ, नीच जिहां राय मोरा लाल; रौद्र भूत देवीतणो, नास्तिक मंदिर थाय मोरा लाल । भावो० ६ हारे० वेश्या व्याभिचारी वली, जिहां कुग्रंथ वंचाय मोरा लाल; मानी दुशीली जिहां, नट विट भेला थाय मोरा लाल । भावो० ७ हारे० कामी भील चंडालनो, राक्षस हिंसाधाम मोरा लाल; जूवारी मद्यपाननो, जे चीतारा ठाम मोरा लाल । भावो० ८ 2010_02 Page #189 -------------------------------------------------------------------------- ________________ १७२ ध्यानशतकम् हारे० नारी मनचलकारणी, वली, नपुंसक गेह मोरा लाल; नीच करम कर गेहमे, 'न रहे ध्यानी जेह मोरा लाल । भावो० ९ हारे० मोह क्षोभ मनने करे, अस्थि रुधिर हुवे जेथी मोरा लाल; भीमशब्द जीहां जीवना, ध्यानी न रहे तेथी मोरा लाल । भावो. १० हारे० ध्यानध्वंसना जगतमे, जिके कारण जाणि मोरा लाल; ते निश्चयस्युं मुनि तजे, देवचंद्रजी वाणि मोरा लाल । भावो० ११ [दुहा] शेजादिक तीर्थ शीर, वली कल्याणक ठाम; सागर गिर वन गव्वरे, नदी तीर गढ धाम । १ तरु कोटर उद्यानमे, गुहागर्भ समशान; जिनगृह आदिक थानके, मुनि आरंभे ध्यान । २ गतकोलाहल मन करी, निरुपद्रव सुख थान; भुंहर मंडप शून्य गृह, मुनि आरंभे ध्यान । ३ घन तप वायु तुषारथी, जिण थानक नहि हाण; जिहां नव घरे रागादि नित, मुनि आरंभे ध्यान । ४ काष्ट शिला भूपट्ट परि, आसन मंडे साधु; वज्र वीर पर्यंक तिम, कायोत्सर्ग अगाधु । ५ जिन आसन मन थिर रहे, तेही ज आसन सार; काउसग पर्यंक दो, आसन पंचम आर । ६ प्रथम संघयणी निर्भयी, थिर आसन मतिधीर; शुद्धध्यान धरि आपणो, सिद्ध लहे मुनिवीर । ७ नवि चाले स्वभावथी, आय मिल्यां अति दुख; सहे परिषह संवरी, निज आतम सनमुख । ८ हरि अहि हाथी असुर भय, भूमि भ्रमण विधान; चक्र शूल दूख उपना, धीर न छोडे ध्यान । ९ निज धीरजथी मुनि भणी, भय नवि थाये कोय; निर्विषयी संवेग धर,निज निज ध्यानी सोय । १० [ढाल-४ - राग - सीता अतिसोहे... एहनी] थिर मन विघन निवारो, शुद्धातम ज्ञान संभारो हो० मुनिवर ध्यान धरो १ थान आसन ए थोक, मन वश विण सघला फोक; मुनिवर० थिर निरमल मन धीर, संवेगी ध्यायक वीर हो । मुनिवर० २ बहु जन थानक शस्य, जो एकम थाये वश्य हो; मुनिवर० । सनमुख पूरव उत्तर, ध्यानी छे सइग अंतर । मुनिवर० ३ 2010_02 Page #190 -------------------------------------------------------------------------- ________________ १७३. परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी त्रिगुण सहित गतमच्छर, पहिला सिध्या बहु मुनिवर; मुनि० मुख्य गौण मुनि भाख्या, अप्रमत प्रमत्त दोय दाख्या । मुनि० ४ अप्रमत्तथी काया, ते ध्याता ध्यान सुहाया हो; मुनि० अप्रमत्त लघुज्ञानी, मुनि थाये धर्मनो ध्यानी हो । मुनि० ५ तूर्यथी सपतम ताई,धर्मध्यानतणा गुण थाई हो; मुनि० ध्याता ध्यान त्रिभेद, लेश्याथी फलउभेद हो । मुनि० ६ मुनि आसन जयकारी, सुसमाधि अखंड विहारी हो; मुनि० आसन चलथी चल अंग, तिण वाधे खेदनो संग हो । मुनि० ७ वात धूप अतिपाले, आसनधर मन नवि चाले हो; मुनि० लहि अभिमत थिर थाने, पर्यंकासन धरे ध्याने हो । मुनि० ८ पर्यंक मध्य उत्तान,विकसन करकलम समान हो; मुनि० नासाग्रदृष्टि थिर शांत, निश्चल तारानी कांति हो । मुनि० ९ भ्रू चालि विकारविहीन, थिर अधर पल्लव मनमीन हो; मुनि० । सुप्तमत्स्य सर जेम, थिर वदनकमल गतप्रेम हो । मुनिक १० थिर मन ऋजु तन धारे, चित्राममूरति आकारे हो; मुनि० । मन मल धोय विवेके, निज ज्ञानथी राग न रोके हो । मुनि० ११ सागर जेम गंभीर, कनकाचल जिम अतिधीर हो; मुनि० । शांत समस्त विकल्प, नाठी सहु भ्रमणा जल्प हो । मुनि० १२ दृषद चित्रामसम जाणे, जसु मुरति सहू सम जाणे हो; मुनि० । थिर आसन गुणगेह,शुद्धातमध्यानी तेह हो । मुनि० १३ इण विधि ध्यान जे ध्यावे, ते देवचंद्रपद पावे हो । मुनि० १४ ध्यान सिद्ध निज शुद्धिने, मन धर प्राणायाम; आगमरीति वर्णवं, कारण शिवसुख ठाम । १ मन थिर प्राणायाम विणु, करि न सकेइ कोय; पूरक कुंभक रेचके, तीन भेद सो होय । २ बाहर आंगुल खांचिने, जे पूरिजे वायु; पूरक पवन कह्यो तिको, पवन जाणमे रायु । ३ रुंधे थिर करि पवनमें, नाभिकमल थिर खंति; कुंभ तणी परि तेहने, कुंभक पवन कहंत । ४ ___ 2010_02 Page #191 -------------------------------------------------------------------------- ________________ १७४ ध्यानशतकम् हलवे हलवे नीसरे, कोठाथी जे वायु; चित्त शांत कारण तिको, रेचक पवन कहायु । ५ नाभिकंद हदिपदम विचि, पवन नाथनो ठाण; आयु शुभ फल कहे, पवन चालिना जाण । ६ जोगी पवनाभ्यास धर, जाणे चेतन चालि; हृदयकमलमें आणीने, पवनसहित मन वालि । ७ • विषयाशा मन जल्प सहु, घटे वधे निज नाण; अक्ष कषाय नासे अलग, स्वांतभावना आण । ८ किहां पवन विश्राम छे, नाडी संक्रम केथि; कुण मंडल गति पवननी,सो हिव कहीइं एथि । ९ [ढाल-५ - राग - प्रभु प्रणमु रे पास जिणेसर थंभणो... एहनी] मन थिर करी रे, प्राणायाम अभ्यासीये, जिणपरतक्ष रे, प्राणायाम प्रकासीये; प्राणायाममे रे, मंडल वायु तपे करे, तसु चित्ते रे, ध्यानसिद्धि · अति विस्तरे । विस्तरे नासा विवरमांहे रच्या चारे मंडला, जूजूया लक्षण लक्षभेदे कह्या पवनसु मंगला; ते च्यार मंडल अति हि दुरगम जासु शक्ति अपार छे, स्वसंवेदनथकी जाणे सह जगमे सार छे । हां सहू० । १ तिहां आये रे, पार्थिव बीय वरुण अछे, तीय मारुत रे, चोथो वह्नि कह्यो पछे; धर मंडल रे, भूमि बीज प्रभ हेमनी, वज्रलांछन रे, चोकूणक धर खेमनी । ते खेमनी धर अरध चंद्राकार वारुणमंडलो, चंद्राभ वारुण वरुण मंडित झरे अमृत अति भलो; अति · नील अंजन धनसप्रभ वृत्तबिंदु समाकुलो, अति चपल दुरगम पवन मंडल लहे पंडित गुणनिलो । २ ज्वालायुत रे, भीम त्रिकोण सुप्रीत छे, वह्निमंडल रे, स्वस्तिकबीज समेत छे; पुर चोमेरे, एह पवन नित संचरे, तिणने नित रे, प्रणिधान ज्ञानी अनुसरे । 2010_02 Page #192 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी ते हवे नाशाविवर पुरि उष्ण पीले रंग जे, अति स्वस्थ हलूयो अष्ट अंगुल हृदय नासा संग जे; अति शीघ्र शीतल श्वेतवरणे वरुण वायु वहे सदा, अनुभवे पवन विहार जायक द्वादश अंगुल चर मुदा । ३ वहे तीछ रे, छ अंगुल रंग श्याम ए, शीत उन्हो रे, फरस पवन पुर धाम ए; चोरंगुल रे, अर्द्धवृत्त नवदवसमो, अति उह्नो रे, अग्नि तत्त्वथी मन दमो I थिर कार्य पार्थिव त्त्व दाख्यो वरुण उत्तम कामने, 'चल मलिन काजे वायु वसिक जिनवह्नि तत्व सुधामने; गज तुरग रामा राज्य धन शुभ लाभ भूतत्त्व उपदिसे, राज्य धन सुख सुजन अभिमत सिद्ध वरुण समादिसे । ४ भवपीडा शोकविघ्नपरंपरा, इम दाखे रे, वह्नि तत्त्व दुखकंदरा; भय कलिकर रे, वैरमणदायक वायुतत्त्वे रे, सिद्ध कार्य पण क्षय गछे क्षय गछे खप्रवेशकाले तत्त्व चारे सुखकरु, ते चलणवे अहित दुखकर तत्त्व च्यारे भयधरू; ते पेसता रवि सोम नाडी सुख कारण जाणिज्यो, जी नीकले द्वय नाडी सेती अछे दुखनी खाण तो । ५ 2010_02 अछे, मुणे, वामनाडे रे, तत्त्वभूमि जल सुख नीसरता रे, अग्नि पवन रविथी हरणे; चोमंडल रे, गमनागमन पवनने, तसु दाखूं रे, भलो बूरो फल जन्नने 1 जन्नने मध्यम वाम नाडे चलत दहन समीर ए, जल भूमि दत्तण नाडि चलतां मध्य फल कह्या धीर ए; शशि शूर नाडी दाहत्रय त्रय कही शस्यसुलक्षणा, सितपक्ष वामा उदयकाले कृष्णपक्षे दक्षिणा 1 ६ १७५ Page #193 -------------------------------------------------------------------------- ________________ १७६ ध्यानशतकम् चंद्रनाडे रे, उदय अस्त रविमे भलो, ए उधै रे, पवन विपर्यय गुणनिलो; सितपक्षे रे, प्रातसमे पडिवातणे, वामनाडे रे, पवन चार सुख गण भणे । गण भणे ते विपरीत वहती प्रथम दिन मन भय करी, धन हाणि बीजे दिवस तीजे पंथ देशांतर चरी; अतियुद्ध अर्थविनास विभ्रम दुःख थान विकार ए, दे दिवस पांच लगे चलतो पवन पूठे चार ए । हां प० ७ वाम नाडे रे, अमृतमय हितकारणी, प्राणीने रे, रविनाडी सुखवारणी; वामनाडी रे, अमृत जेम तनु सुख धरे, तिम दक्षण रे, सितपक्षे वरसुख करे । सुख करे ते संग्राम भोजन सुरतकार्य दक्षिणा, मन इष्ट उत्तम धर्म कार्ये वाम नाडि विचक्षणा; जे काज ग्रहगण थकी न थाये तेह वामामे रह्यो, क्षिति वरुण तत्त्वे पवन राजा सर्व सुख साधक कह्यो । हां सर्व० ८ करलिप्रश्ने रे, पूर्ण नाडि पृच्छकतकणो, जय शून्ये रे, वामे पर रिपुनो गिणो; पंडितनो रे, नाम लेय जि ले पछे, तो सीझे रे, कारिज विपरीते न छे । सम वरण ठामै नाडि वामे थित पृच्छकनो जय कह्यो, नवि नाड वेग विषम नामे शस्त्र संपातन लह्यो रोगात भूतगृहीत सर्प दष्टने ताजो करे, शशि नाडि चारी ग्रहे मंत्री तो उभयनो दुख हरे । हां० उ० ९ वाम नाडी रे, वायु पूर्ण जल जो वसे, इहितनी रे, सिद्धि तुरत तिहां उपदिसे; जब जीवत रे, धन तन लाभादिक बहु, है निप्फल रे, पवननष्टथी सुख सहु । 2010_02 Page #194 -------------------------------------------------------------------------- ________________ १७७ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी सुख सहु जाणे पवनसे ती पुष्प पाडे आपणो, ते पछी जाणे मरण जीवन सुख दुःखनो चांपणो; अति शीघ्र लाभे वरुण भूमे बहु दिने कारज सरे, ए तुच्छ लाभे पवन अग्ने सिद्धता पिण क्षय करे । हां० सि० १० शीघ्र आवे रे, जलतत्त्वे थिर भूमिमे, वीय ठामे रे, कहे पवन मृत अगनिमे; वह्नितत्त्वे रे, घोर युद्ध भय अनलमे, भूमितत्त्वे रे, युद्धे ज वली वरुणमे । वरुणमे ज्ञीपे अधिक दीपे सिंधु थाये रिपुथकी, कै शत्रुदलनो भंग धाये वधे जगमे जस वकि; भूतत्त्वमांहे थाये बर्षा वरुणातत्त्वे अति सही, झड थाय धन विणु पवनतत्त्वे वह्नितत्त्वे धन नही । हां०व० ११ भूजलमे रे, सस्य बहूत अति हे सही, नभ पवने रे, मध्य अग्निमे ह्वे नहीं ; गुरु राजा रे, बंध वृद्ध मिलवा भणी, मने हित रे, सिद्धि चाहे नारीतणी । जो चाह नारी तणी तुजने साधि पूरण नाडिका, रिपुयुद्ध चोरी दुष्टकाजे सहो रिक्ता नाडिका; रिपु घाउसेती पूर्ण नाडी गात्ररक्षा जे करे, तुज अंग बीजे शस्त्र न लगे सर्व रिपुमे जय वरे । हां.स.१२ भूजलमे रे, गर्भप्रश्नथी सुत लहे, अग्नि पवने रे, पुत्री गर्भने नभ देह; भ्रतनाडी रे, पृच्छक जो बेसे सही, सुत पामे रे, रिक्ता नाडि पुत्री कही; कही पुत्री संमुख नाडी खंड उतपति जाणवी, सुष्मणानाडे युगलसंक्रम गर्भहाणि वखाणवी; श्रवण आखी अरु नासिका मुख ढांकी अंगुष्टादिथि, जो वामवेला चले दक्षिण अंग पीडा तो कथी । हां ० अं.१३ शशी थानक रे, वाम अग्रिमे नाडी कही, रवि थानक रे, दक्षिण पुठ नाडी लही; 2010_02 Page #195 -------------------------------------------------------------------------- ________________ १७८ ध्यानशतकम संक्रमतो, रे, पवन जीव . पंडित कहे, बिक्रमतो रे, तेह पवन निरजीव हे । निरजीव पवने जगत मृतसम जीव पवने जीवतो, सुख दुख लाभालाभ फल पिण कहो इण विधि दीपतो; जे नाडि छोडे तिका रिक्ता पूर्ण संक्रम अवसरे पूर्णांग पगे जे धरे आगे सर्व कारिज तसु सरे । हां० सर्व० १४ विष घूम्या रे, जीवे चंद्र नाडी करी, रवि नाडे रे, तेह मरे विष विस्तरी; आकर्षण रे, पूरक थिर कुंभक धरे, उथान रे, रेचकथी योगी करे । ए करे योगी सरव कारिज पवनने परभावथी, जे करे नाडीतणो शोधन योग मारग दावथी; अति चपल ए छ, पवन दुरगम वसत भवने वासमे, तेलखी जोगी तजी आलस करत नाडि अभ्यासमे । हां० क० १५ [दुहा हवे नाडीरी शुद्धिता, कहुं ग्रंथ अनुसार; जसु अभ्यासे जाणिये, पवनतणो परकार । १ कला सहित इक बिंदुयुत, रेफाक्रांत हकार; नाभिकमलमे चिंतवे, अहँ अक्षर सार । २ शोझै तेण हकारथी, रविमग भासुरकांति; अग्निझालयुत अग्निकण, मालाथी आक्रांत । ३ चपल बीजसम धूमथी, रुंध्या दसदिसी खंड; इंद्र चंद्रने साध्य नहि, नभचारि ग्रह मंड । ४ शरदचंद्रसम धवलप्रभ, मंद मंद नभचार; झरे सुधा शिशिरनाडिमे, पूरे पवन उदार । ५ नाभिकमलमे आणिने, धरे पवन थिर देश; करे चित्तथी पवनने, निक्रम अने प्रवेश । ६ नाभिकमल हृदय कुज, आणे धारे वायु; नाडिशुद्धि करे तिहां, दहन मंडले आयु । ७ रवि नाडिथी निसरे, चंद्रे पेसे वायु; इम नाडीशुद्धि कीजतां, सहु इच्छा क्षय जाय । ८ 2010_02 Page #196 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १९, ध्यानदीपिकाचतुष्पदी [ ढाल - ६ राग योग लियो राजा भरतरी . एहनी] साढा च्यारे घडी रहे, वायु एके नाडि; पीछे बीजी नाडिमे, जाये ते छांडि छांडि । धारो० १ एकवीस सहस उच्छवास ए, षटसत तिहां भेली; स्वस्थ मनुज अहोरात्रिमे, आनपान सुमेलि । धारो० २ पवन चालि जाण्या विना, न लहे निज तत्त्व; धारो० ६ वेध हवे चिंतवु, चित चित्र निमित्त । धारो० ३ करि निश्चल आलस तजी, ले श्वास सुगंधि; जाती फल बहुलादिने, भूवेधनि संधि । धारो० ४ कुंकुम अगर कपूरसर, छे वरुणनो वेध; थूल वेध ओलख करो, सुखम संवेध । धारो० ५ भ्रमर शलभ मृग पक्षिमे, नर तूरंग शरीर; धातु पक्ष पाषाणमे, भूवस तरु नीर । इक मंडलथी निसरे, पेसे बीयठाम; स्वेछाये चाले सदा, ए उत्तम धाम । धारो० ७ नवरपुरमे संचरे, ए कौतुक काज; प्राणायाम प्रसादथी, सीझे शिवकाज । धारो० ८ काम दर्प मन जय करे, सहु रोग विलाय; तन थिरता जोगी करे, वायुतणे सहाय । धारो० ९ जन्म लक्ष कृत पापनो, क्षय करे तुरत; दोय घडीमे मुनिवरु, प्राणायामनीसत्त । धारो० १० एक बिंदु जलनों पीये, मास दोयने छेह; तो पिण प्राणायाम सम, नवि थाये तेह । धारो० ११ प्राणायामनी साधना, निश्चयथी हेय; देवचंद्र जिनधर्ममे, ए नवि आदेय । धारो० १२ 2010_02 - - • १७९ Page #197 -------------------------------------------------------------------------- ________________ १८० [दुहा] इंद्रिय सुखथी खाचने, शांत करे निज चित्त; प्रत्याहार को तिके, इच्छातणी निवृत्त । १ निस्संगी मन संवरी कछ जेम दमि अक्षः शमधारी मुनि संवरी धरे ध्यान सुप्रत्यक्ष । २ इंद्रिय दमि मन वश करी, धरे भाल धरी ध्यान; तजि उपाधि मन स्वच्छ करि, चित्त धरे सम थान । ३ प्राणायाम अभ्यासथी, मन नवि पामे थान; निज समाधि थिर साधवा, प्रत्याहार प्रधान । ४ शांत संवेगी रागविणु, मुनि नवि साधे वायु; आतमज्ञानी मुनि तजे, प्राणायाम उपायु । ५ वायु चालणारा दुक्ख करे, मन पामे बहु खेद; अधिक सिद्ध पिणका नही, तिण न कह्या बहु भे । ६ इंद्र दमि सम आदरी, धर्म ध्यान थिर चित्त; नेत्र श्रवण युग भाल मूख, नाभि हृदय सुख चित्त । ७ नासा अग्रसु लालभु, इत्यादिक तन अंक; तिहां इक थानक मन करी, धरे ध्यान उमंग । ८ शांति चित्त मुनिने वधे, ज्ञान ध्यान निज चित्त; प्रत्याहार सुधारणा, दाखी ध्यान निमित्त । ९ [ ढाल - ७ राग रंगीले आतम. एहनी] गुण अनंतधर जीवने, वंचे भवमे कर्म; धरो निज भावना १ राग द्वेष मुखहिवहढ्या, शत्रु हणुं धरि ध्यान धरो० आत्म लखो निजज्ञानसुं, बाली कर्म अज्ञान | धरो० २ कर्म हणु तिम ध्यानसुं, जिम न पडुं भवमांहे; धरो० भव ज्वर अज्ञाने नड्या, नवि दिठो शिव राह | धरो० ३ परमातम जगगुरु ठग्यो, नीरस विषयने संग; धरो० सर्वज्ञ आत्म नवि लख्यो, भ्रम अज्ञाने रंग | धरो० ४ आत्मरुप पिछाणवा, ज्ञानदृष्टि धरि देखि; धरो. पंच ध्येय अरु आत्मा, ज्ञान गुणे इक लेखि । धरो० ५ नित्य छतो छे सहज तो, केवल गुण मुजमांहि; धरो० मोह दाह तिहां पिडवे, ज्ञान अमृत जां नाहि । धरो० ६ कर्म उदे चउगत भमूं, निश्चय शुद्धस्वरूप; धरो० कर्म न भंजू केम हूं, अनंत चतुष्टय भूप धरो० ७ तजि आशा निज शक्तिस्युं हुं आनंदस्वभाव; धरो० छेद अज्ञान अनादिरो, आज लह्यो निज दाव | धरो० ८ 2010_02 - ध्यानशतकम् Page #198 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १९, ध्यानदीपिकाचतुष्पदी इम जाणी धीरज धरी, रागादिक मल खोय; धरो० ध्यावे आतमशक्तिसुं, धर्म शुक्ल ध्यान दोय । धरो० ९ ध्येयादेय स्ववेद ध्यान, सत् चित् आनंद थान; धरो० कर्महिन सर्वज्ञता, निरमल शिव भगवान | धरो० १० जड चेतन जीवादि ए, ध्येय स्वभाव पिछाण; धरो० ध्यान लहो मन थिर करो, ज्ञान दयामे आणि । धरो० ११ परमेसर परमातमा, ध्येय अरुपी देव; धरो० द्रव्यार्थिक नय सासतो, इक परमातम सेव | धरो० १२ दर्शन ज्ञान आनंदमय, अक्षर विगत विकार; धरो. इंद्रिय विणु निक्कल गुणी, शांत जाण शिवधार | धरो० १३ भवद्रुम क्षय कर शुद्ध छे, ज्ञानथकी पर भिन्न; धरो० जगत सकल आदर्शज्युं, जीर्ण ज्योतिमय धन्न । धरो ० १४ शुद्ध अष्टगुणयुक्त छे, निर्मल अमय अमेय; धरो० परत्यागी अक्षय गुणी, ज्ञानीने आदेय । धरो ० १५ अणुथी पण जे सुक्ष्म छे, नभथी पण जे वृद्ध; धरो० जगत पूज्य निर्भय सदा, परमातम शिव सिद्ध | धरो० १६ ध्याने कर्म सहु गले, जग गुरु अमर अनूप; धरो० जिण जाणे सह जाणीये, जाय अविद्या धूप | धरो० १७ तत्त्वदृष्टि निज थिर हुवे, जाणे निज अनुभूति; धरो० ध्येय ज्ञेय आदेय ते, अंतर आतम भूत । धरो० १८ वचन अगोचर भ्रम विना, चींतवि सहज अनंत; धरो० जास ज्ञानमें अंशज्युं, भासे द्रव्य अनंत । धरो० १९ आत्मज्ञानथी आत्मने, जाण्यां थाये सिद्धि; धरो० मुनि तन्मय गुण तहां लहे, तजि ग्रहिक ग्रहि लद्धि | धरो० २० लीन थई ग्रहे एकता, ध्याता ध्यान सुधेय; धरो० परमातम अंतरातमा, एक अभिन्न अमेय । धरो० २१ 2010_02 १८१ Page #199 -------------------------------------------------------------------------- ________________ १८२ ध्यानशतकम कटमै कटकर्ता तणी, दीसे दुविधा रीत; धरो० पिण ध्यान ध्येय ए आतमा, एथी न बीय परतीत । धरो० २२ भवमे भम्यो अज्ञानथी, विण लाधा निज नाण; धरो० परमज्योति जग दुखहरु, तेहिज अनुभव जाणि । धरो० २३ भावे इम निज भावना, ध्यान बीज गुण धाम; धरो० । देवचंद्र सुखसागरु, ध्यान अमोलक पाम । धरो० २४ [दुहा] निज सरूप जाण्या विना, न कहे आतमरूप; तिम आतमगुण वर्णवू, परमपुरुष सुख भूप । १ आत्मज्ञान विन जीव सब, कर्म थकी मुंझाय; आपा परनी भिन्नताता, सुपने पण नवि थाय । २ तिण मुनि आतम थिर करे, सर्व कल्पना मुक्त; त्रिविधरूप ते उपदिशे, द्रव्यार्थिक गुण युक्त । ३ बहिरातम इक भेद सुणी, अंतर आतम बीय; ध्यान ध्येय एक तत्त्व धर, परमातम प्रभुतीय । ४ आतमबुद्धि तन उपरी, पररागी गुणहीन; सो बहिरातम जाणज्यो, मोह नींद लय लीन । ५ देहराग प्रेमराग तजि, निज आतम पहिचाण; परमातम सम भावीजो, अंतर आतम जाण । ६ निर्विकल्प निर्लेप शिव, केवलज्ञान सुभान; शुद्ध बुद्ध आदेय शुचि, परमातम सुखखाण । ७ देह राग परभाव तजी, मूकी बहिर्मुख भाव; निर्विकल्प मुनिभावयुत, सुद्धातम गुण ध्याव । ८ [ढाल-८ - राग- म्हारे भीमलीयां नयणाणो पाणी लागणो पाणी रूजी. एहनी] चेतन पुदगल भिन्न करो निज भावथी, ज्ञानीजी० ते मुरख माने एक विवेक अभावथी; ज्ञानी० इंद्रिय देहसूं नेह तजो पररूपसुं, ज्ञानी० सुर नर तिरियग योनि सहू दुःखकूप ए । ज्ञानी० १ अज्ञानी नवि जाणे आतम अमूरती, ज्ञानी० परमातमसम जाणे जन तन सूरती, ज्ञानी० आतमबुद्धे शून्य अचेतन दर्वने । ज्ञानी० २ अज्ञानी धन पुत्र कलत्रने आपणा, ज्ञानी० भिन्न अचेतन द्रव्यभणी निज जाणतो, ज्ञानी० तसु लाभादिक कारण निजने ठाणतो । ज्ञानी० ३ 2010_02 Page #200 -------------------------------------------------------------------------- ________________ १८३ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी देहभणी निज बुद्धि अज्ञान अनादिनो, ज्ञानी० देह जीव गिण एक हठी ते वादिनो, ज्ञानी० देहमित्र निज बुद्धि ठगे सहू लोक ए । ज्ञानी० ४ इंद्रिय विषय दमो रमो निज ज्ञानस्युं, ज्ञानी० तजि बहिरातमराग लगो निज ध्यानस्युं; ज्ञानी० जे तुज दीसे एह सहू पर हेय छे, ज्ञानी० ज्ञान सरूप अनुपसुं आतमध्येय छे । ज्ञानी० ५ ज्ञानी ज्ञेय ज एह अछे निज आतमा, ज्ञानी० तेह अज्ञानी अंध कीयो परतीतमा; ज्ञानी० निज रागी परत्यागी ज्ञानी निर्मलो, ज्ञानी० रज्जु नागभ्रम जेम देहममता दलो । ज्ञानी० ६ नागतणो भ्रम भागे सांकलि तिण कही, ज्ञानी० देहबुद्धिना त्यागथी चेतना लहलही; ज्ञानी० एक दोय बहु वचन रचनमे प्रभु नही, ज्ञानी० ज्ञानगम्य पर ज्योति त्रिगुणमें ए सहि । ज्ञानी० ७ जिणसुरे जगसुप्त जगे जागे सहू, ज्ञानी० निज संवेदन गम्य ए आतम गुण ग्रहू; ज्ञानी० रागद्वेषनो नाश हवे जिण ओलखे, ज्ञानी० नवी को मुज रिपु भीत न कोई मने लखे । ज्ञानी० ८ पूरवकृत भव रीत सुपन सम तेहने, ज्ञानी० शत्रु मित्र सम रीत गृहे ते निज मने; ज्ञानी० शुद्ध सीपर ज्योति सनातन जाणहूं, ज्ञानी० अक्षय आतम देखो आतम नाणहूं । ज्ञानी० ९ तजि बहिरातम राग भजो निज आतमा, ज्ञानी० निरमल जाणो नित्य जिसो परमातमा; ज्ञानी० पर संयोगे बंध, मोक्ष पर त्यागथी, ज्ञानी० बंध मोक्षगुणी वालो मन रागथी । ज्ञानी० १० ज्ञानी रहे अबंध कि ज्ञान प्रसादथी, ज्ञानी० 2010_02 Page #201 -------------------------------------------------------------------------- ________________ १८४ ध्यानशतकम् नव मे दीठा दुःख सहू परसंगथी, ज्ञानी० न पडे भवमे कोयं के ज्ञान उमंगथी । ज्ञानी० ११ ए आतम निज पास अछे ज्ञानी लहे, ज्ञानी० बाहिर देखे तेह निकामे दुख हे; ज्ञानी० सोहं सोहं आपरम्याथी जेहु रे, ज्ञानी० ते परमेष्ठीरूप तत्त्व निज गुणवरे । ज्ञानी० १२ सिद्धांतमे पण एह एह परमीश छे, ज्ञानी० देखणहारो एह एह जगदीश छ; ज्ञानी० इंद्रियथी मनखा धरो निज ज्ञानमे, ज्ञानी० निज जाण्या विना दुख अछे तप दानमे । ज्ञानी० १३ ज्ञानसुधारस युक्त खेद दुख नवि सहे, ज्ञानी० राग द्वेष मलहीन वीन निज गुण लहे; ज्ञानी० निर्विकल्प मन थापी करो निज काजने, ज्ञानी० चंचल चित न देखे ते निजराजने । ज्ञानी० १४ राग द्वेष अज्ञान हरो क्षण एकमे, ज्ञानी० ज्ञानानंद सरुप स्व आत्मविवेकमे; ज्ञानी० निज अज्ञानेज कर्म, जाय निज ज्ञानथी, ज्ञानी० कर्म न तूटे तपथी ते गले ध्यानथी । ज्ञानी० १५ देह बुद्धिथी बंध मोक्ष आतमगुणे, ज्ञानी० तीन लिंग विणु नित्य शुद्ध आतमथुणे, ज्ञानी० योगीने निज ज्ञानथकी परभ्रम खले । ज्ञानी० १६ अंतर तजे वहेलेह तत्त्वविण मूढथी, ज्ञानी० शुद्धातम सुप्रत्यक्ष गहे अतिशुद्धथी; ज्ञानी० करे काज सहु अन्य तोहि मन ज्ञानमे, ज्ञानी० भवसुण जाणे मूढ अने मुनि ध्यानमे । ज्ञानी० १७ आत्मज्ञान गुणज्योति सदा आनंद छे, ज्ञानी० कर्म उदय वश दुःख तोहि सुख कंद छ; ज्ञानी० 2010_02 Page #202 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १९, ध्यानदीपिकाचतुष्पदी दुखतिको विण सुख कह्यो मुनिरायने, ज्ञानी० ज्ञान विना अति दुःख कह्यो सुररायने । ज्ञानी० १८ ज्ञेय ध्येय निज देव जाणि संशय हरी, ज्ञानी० देवचंद्र सुप्रीति धरो मन थिर करी । ज्ञानी० १९ [हा] विषयथकी सुख ना हवे, तोही धरे जड प्रीति; अति दाख्यां पिण मूढथी, न लखे आतम रीति । १ पररागीकुं ज्ञान नहि, तिण उपदेश म देहि; अज्ञानी जडलीन छे, ज्ञानी ज्ञानने गेह । २ जो गति निज ज्ञानसुं, जोड्यां भवक्षय जोय; पट जिम तन जूने हुये, आतम जीर्ण न होय । ३ थीर जोगि ते जग सथिर, जाणी ते शिवजंति; ज्ञान ज्योति जाण्या विना, बंध छेद न करंति । ४ पुद्गलगण तनु आत्मसम, अज्ञानी मानंति; आत्मज्ञान विना मुगति, अस्थिरता दुषयंति । ५ स्थूल सूक्ष्म गुरु जीर्ण लघु, दीर्घ दुखी तन रंग; ध्यान काज ज्ञानी तजे, योग चपल मनसंग । ६ गाम नगर तुज ठाम नहि, तुज थानक निज नाण; देह राग भव राग तजि, भिन्न आत्मतनु जाण ॥७ चेतनथी तनु परि गिण्यां, न खलाये मुनि नाण; जग काकर सम ते गिणे, शुद्ध ज्ञान सहिनाण । ८ तन पर दाख्यां शिव नहीं, जां नवी भेद प्रतीत; सुपने पिण तनुराग तजि, धरी आत्मगुण प्रीत । ९ राग धन्याश्री] [ढाल - ९ भविक जन आतम ध्यान धरो, तजी संकल्प शुभाशुभ बंधक; निज परमारथ वरो । भविक० १ 2010_02 - प्रथम बाह्य संयम छे साधक, निश्चय आत्म खरो; जन्म लिंग तन एह अनादि, आतमसुं ऊपरो । भविक० २ अंध पंगु जिम जोग अथिर छे, त्युं तन थे जीउरो; ज्ञानि आतमज्ञानसे दीन प्रति, तन थे भिन्न खरो । भविक० ३ मदमातो निज पर नवि बूझे, त्युंजी उपज करो; आपापर जाण्या तिनु पटणो, निफल गिण सगरो । भविक० ४ वाटि दीपसंगति है दीपक, त्युं शिव यह जीउरो; परमातम सम ध्यान आराध्यां ह्वै चेतन उजरो । भविक० ५ १८५ Page #203 -------------------------------------------------------------------------- ________________ १८६ ध्यानशतकम् वचन अगोचर यह परमातम, थिर प्रतीत अपरो; बिना यतन अनुपमपददायक, आतम गुण समरो । भविक० ६ सुपन भ्रांति जाग्यां ज्युं भांजे, त्युं पर भ्रांति हरो; चिदानंद अविनाश अरूपी, निर्विकल्प आचरो । भविक० ७ शास्त्रजाण पिण देहनो रागी, हे बंधक नबुरो; पराधीन सुख स्वाद तजो यह, ज्ञानस्वाद पकरो । भविक० ८ सुख मूल चिद तत्त्व भणो मुनि, निज शरणो अनुसरो; चढि स्वभाव जिहां जवि भ्रमको, नीरधिलंघि उतरो । भविक० ९ त्रिभुवन जाण तत्त्व निरुपाधि, ज्ञानानंद भरो; परममुनि निज आतम ज्ञानी, निज ज्ञानने उचरो । भविक० १० धर्म शुक्ल ध्यान ध्येय भेद यह, आख्यो अर्थ खरो; पाठक राजसार मतिसागर, ज्ञायक निज गुणरो । भविक० ११ आतमज्ञान धरम गुणवाचक, जय इंद्री मदरो; राजहंस जिम भेद जानधर, चेतन अर तनरो । भविक० १२ अक्षर त्रय गुणसुं करि थिरता, ध्यान जे देवचंद्ररोः । आतमज्ञान आनंदसिंधूर चढि, अक्षय सुख वरो । भविक० १३ इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे ढालभाषाबन्धे पण्डितदेवचंद्रमुनिविरचिते ध्यानध्येयप्ररूपणाभिधानो नाम चतुर्थः खण्डः संपूर्णः । 2010_02 Page #204 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी १८७ खंड - ५ [दुहा पंच महाव्रत जिम मिल्या, शिव सुखना दातार; जिम पंचम खंड सांभल्या, अक्षय सुख आधार । १ मोह अज्ञान कदाग्रह, तत्त्वदृष्टि न रहाय; शुद्धातम जाण्या विना, निज तत्त्व थिर नवि जाय । २ मन थीरथी साक्षात हे, शुद्धातम स्वभाव, लक्ष थूल सालंबथी, सूक्ष्म निरालंब भाव । ३ आज्ञापाय विपाक वलि, लोकस्थिति आकार; इसे विवके भावना, धर्मध्यान चौधार । ४ ढाल-१ - राग - बे बे मुनिवर विहरण पांगुर्या रे. ए देशी ध्यान धरमरो धिरज धरि धरो रे, आज्ञाविचन सुनाम रे; वसु तत्त्व सिद्धांते जे कह्या रे, ध्यावे माने थिर परिणाम रे । ध्यान० १ दोय प्रमाण निक्षेपा चारथी रे, सातनये युत ए स्याद्वाद रे; हेतु युकति करि ते हणवो नही रे, जिनवर न वदे कूडावाद रे । ध्यान० २ स्वाभावि स्वाधीन त्रिकालमे रे, ए छे गुणपर्याय अनंत रे; ज्ञानी सिद्ध द्रव्यने मानीतू रे, व्यय उत्पादने ध्रुगुणवंत रे । ध्यान० ३ श्रुत ज्ञान निरमल जिनवर दाखीयो रे, शब्द अर्थ यूं नित्यचितार रे; शुद्धाशुद्ध द्रव्य जाणे सहु रे, तेह शक्ति श्रुतनी सार रे । ध्यान० ४ पूर्वापर अविरोधी शुद्ध ए रे, निक्कलंक अनादि गंभीर रे । सर्व जाण नय उपनय युक्त छ रे, गहन अरथ मुनि वंद्य सुधीर रे । ध्यान० ५ रत्नाकर जिमे शोभे अतिघणो रे, पद अधिकार रंगथी युक्त रे; कुमति सर्प मिथ्यातम गालवा रे, ग्रीष्म रविसम जेहनी सक्त रे । ध्यान० ६ त्रिभुवन पूज्य शुद्धि कर आत्मानो रे, जसु अनुयोगादिक चउ भेद रे; द्रव्यार्थिक पर्यायनये करि रे, सादि अनादि अछे गत छेद रे । ध्यान० ७ नय निक्षेप करी कसवटी समो रे, कुमति भुधर भंजणहार रे; उत्तम संत मुनिने ध्येय छे रे, आगम जलधि अनंत अपार रे । ध्यान० ८ त्रिभुवन पूज्य जन्म भय क्षय करे रे, स्यात्पद लक्षण युत ध्येय रे; उत्पादादिक युत षट् द्रव्य छे रे, जिन भाख्यो श्रुत ए शिव देय रे । ध्यान० ९ विबुधानंदन विद्यागेह छे रे, शिव प्रस्थान पडह सम एह रे; तत्त्व कथक अज्ञान विना सहु रे, उत्तम भणज्यो जे श्रुत एह रे । ध्यान० १० _ 2010_02 Page #205 -------------------------------------------------------------------------- ________________ १८८ कुमतिभंजक रंजक मुनितणो रे, मोह गमावी शिव दातार रे; साधु बंध क्षय सुख द्ये जीको रे, एम जिनागम आदरी सार रे । ध्यान० ११ आज्ञात निज आतम भावज्यो रे, केवल ज्ञानादिकगुण खाणि रे; सरदहिज्यो निश्चय श्रद्धा करी रे, इम ए देवचंद्रनी वाणी रे । ध्यान० १२ [दुहा] कर्म नाश करवा भणी, धरे मुनिसर ध्यान; तेह अपायविचय कह्यो, वाधा रे निज ज्ञान । १ स्यादवाद पाम्या विना, भवदुख लह्या अनंत; जिनवच पोत समो कह्यो, भवसायर बूडंत । २ महा व्यसन दवदान ए, भव वन भमतां आज; आत्मज्ञान पामो तुम्हे, सीलण शिव सुख काज । ३ [ढाल - २ राग-लाज गमावे रे लालची एहनी] ध्यानतणी विधि सांभलो, अपायविचय जसु नाम; जन्मअंध कूपे पड्या, काढि द्ये शिव ठाम । ध्यानत० १ मिथ्या अविरत जोगथी, बांध्या कर्मकलंक; ते मुज जूठे रे किणपरे, काज करूं य निसंक । ध्यानत० २ कर्मवशे किम दुःख सहु, हुं छं सिद्धस्वरूप; कर्मसैन्यथी वेगलो, हुं छं निजगुण भूप । ध्यानत० ३ ध्यानी कर्म दही करी, कब हुवे आतम शुद्धि; उपादेय निज आतमा, त्रिगुण सहित निज सिद्धि । ध्यानत० ४ आस्रवबंधनो हेतु को, कोण निर्जरा हेतु; मुज आतमगुण निरमलो, मुक्तिरूप सुखकेतु । ध्यानत० ५ मोक्ष लहुं किण हेतुथी, सहज सुखी निराबाध; सर्व जाण जगपूज्य, शुद्धातम आराध । ध्यानत० ६ सर्व जाणे एक आतमा, इण पूंठे सहु देव; इक निज आतम जाणतां वस्तु जाणीये सर्व । ध्यान० ७ ज्यां लगे पर संयोग छे, त्यां लगे निज गुण हाण; इम शुद्धातम भावतां, पामीजे शिव ठाण । ध्यानत० ८ कर्मविनाशन हेतु ए, अक्षय सिद्ध उपाय; कर्मथकी पर जाणज्यो, शुद्धातम सुखदाय | ध्यानत० ९ 2010_02 ध्यानशतकम् Page #206 -------------------------------------------------------------------------- ________________ परिशिष्टम् - १९, ध्यानदीपिकाचतुष्पदी तजि प्रामाद नित्य ध्याईए, कर्म विनाशन ध्यान; अक्षर रत्न गुणयुत लहे, देवचंद्र शुभ स्थान । ध्यान० १० [दुहा] कर्मचित्रता चितवन, तेहिज विचयविपाक; चेतन सुख दुःख अति सहे, कर्म उदय फलपाक । १ वस्त्राशन स्त्री नृत्य सुख, मित्र पुत्र मेलाप; सुरभि गंध बहु भोग रस, वनक्रीडादिक पाप । २ गृह गज हरि चाकर पुरि, अशन पान बहु सुख; कर्म उदयथी ते लहे, थये पुण्य सनमुख । ३ काम भोग क्षेत्रादि वर, पाम्या माने सुख तेहिज पापतणे उदये, थाये दायक दुःख । ४ वध बंधन अरि योगथी, इष्टवियोगे शोग; जन्म मरण भव दुःख बहु, थाये पापने योग । ५ सहज रौद्र भयकार जे, क्षेत्रादिक दुःख थान; बहुत शीत तप घन रहित, ते रीत शुद्ध करि मान । ६ शीत ताप वर्षा प्रबल, इति भीति दुख हेतु; कर्म भिन्न निज भावयुत, प्रसन्न भाव सुख केतु । ७ [ ढाल -३ - राग कर्म विपाक विचारो इण सुगुण सोभागी हो साहिब मारा. एहनी] परे, आतम भिन्न असार सोभागी; - मूल भेद आठ कर्म तणा कह्या, जन्म मरण भ्रमकार । सोभागी० कर्म० १ ज्ञानवर्ण कर्म अज्ञानमय, घाती पंच प्रकार; सो० बीजो घाति नवविध कर्म छे, दर्शन ढांकणहार । सो० कर्म० २ मधुयुत असिधारा सम वेदनी, दुविध वेदनीय जाण; सो० सुरनर उत्तम मद सुख अक्षना, साता उदय प्रमाण । सो० कर्म० ३ आधि व्याधिथी मुंजे प्राणीयो, तेह असाता रे कर्म; सो० दर्शन मोह हणे समकित भणी, तीन भेद बहु भर्म । सो० कर्म० ४ चारित्र मोह उदे निज भावथी, न लहे चारित्र शुद्ध; सो० लाधो पण पाडे परमादथी, भेद पचीस विरुद्ध । सो० कर्म० ५ 2010_02 सुर नर तिर्यग नरक चोभेदथी, आयुकर्म हडि जेम; सो० तीन पुण्यमे एक छे पापमे, सुख दुःख दायक तेम । सो० कर्म० ६ नाम करमथी नाम बहु लहे, गति जात्यादिक भेद; सो० भेद त्रयाणं चितारे समो, गोत्र करम दो भेद । सो० कर्म० ७ दानादिक पण शक्ति भणी हणे, तेह करम अंतराय; सो० उत्तरभेद का अडतालसो, चेतनने दुखदाय । सो० कर्म० ८ १८९ Page #207 -------------------------------------------------------------------------- ________________ १९० ध्यानशतकम् संवरवंत मुनितप आगल, चढतागुणनी श्रेणि; सो० कर्मबंधने मंद करे वली, क्षयकारी पिण तेण । सो० कर्म० ९ लहि समवाय खपावे कर्मने, तर्य ध्यान संयोग; सो० । ज्ञानि निर्मल कर्म खपावीने, दीपे शुद्ध निरोग । सो० कर्म० १० कर्मचित्रता इण परि चिंतवे, जन्म मरण दुखकार; सो० । चर थिर जोग तिभावजगत्रता, चेतनथी परधार । सो० कर्म० ११ कर्मउदयकरी बहुदुख जने लहे, जन्म मरण भयहानि; सो० कर्मभिन्न इम ध्यानी ध्यावज्यो, देवचंद्रनो ध्यान । सो० कर्म० १२ [दुहा] नभ अनंत जिनवर कह्यो, नामे लोकाकाश; असंखप्रदेशी त्रिगुणमय, छहूं द्रव्यका वास । १ उर्द्ध मध्य अध भागथी, त्रिभुवन कहीये लोक; त्रिविध वायु आधार छे, सर्व द्रव्यनो सोक । २ प्रथम घनोदधि बीय छे, घनमारुत तनवात; लोक धर्यो निजशक्तिथी, आति ऊंचो जसु गात । ३ लोकांते घनोदधि छे, तसु तलि घन तनुवात; अधोलोक सगराजनो, उर्द्धलोक रजु सात । ४ वेअसमा आकार अध, मध्ये झालरि जेम; ऊरधलोक मृदंगसम, त्रिविध लोक थिर एम । ५ अधोलोक सग नरक छे, नारक खंट वसंत; दुख क्लेश प्राणी लहे, शीततृषादि अनंत । ६ शीतवात तो सी कहूं, मेरु गले जसू ताप; हिंसादिक पण कारणे, नरक लहे दुखव्याप । ७ मिथ्या अविरति रौद्रता, कृष्णलेश अति क्रोध; छेदन भेदन ताडना, लहे नरकने सोघ । ८ बंध अधोमुख अगनितल, ज्वालन पिलन यंत्र; लोहकंटके चालवण, छेदन भेद अखत्र । ९ दुस्सह रोगप्रकोपथी, पडे उपडे तेह; अतिदुखीया सरणो तके, पूरवकृत फल एह । १० मित्रबंध न तिको तिहां, निरदय पापी सर्व; हुंडाकृति कुध्यानगत, रौद्रमुख विणु दर्व । ११ वहे पूति दुरगंध अति, करे रौद्र अति कूप; रौद्रध्यान अति चिंतवे, निज थिरताथी चूप । १२ विभंगतणे बल जाणिने, निजकृत कर्म स्वभाव; अज्ञानी अति दुख धरे, ज्ञाता उपशमभाव । १३ [ढाल-४ - राग-सूरजसाम्हा हो पोलि. एहनी] साधे मोक्ष मुनि सहो ज्ञानी, संवेगे नरभव लही; म्हारा लाल० तजि विषया सारी सहो ज्ञानी, कर्म हणे तप आदरी हो । म्हा० १ साधे इच्छित तेह, ज्ञानी० कष्ट पड्यां धर्म नवि तजे; म्हा० क० । तेहिज ज्ञाननो गेह हो० तजि प्रमाद निजगुण भजे । म्हा० क० २ 2010_02 Page #208 -------------------------------------------------------------------------- ________________ १९१ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी हितवत्सल गुणवंत हो० तिण मुनिने बहु दुख दीयां; म्हा० क० तिणनुं दुख पडंत हो० दुख सहित प्राणी निज कीयां । म्हा० क० ३ मे अज्ञानमें लाग हो० चर थिर जीव हण्या घणा; म्हा० क० परधन परस्त्री राग हो० व्यसन पड्यो पर रागथी । म्हा० क० ४ रौद्र ध्यान वश एह हो० दुख लह्या में नरकना; म्हा० क० इंद्रिय सुखने नेह हो० लोक ठग्या में कूडथी । म्हा० क० ५ जे ते मार्या पूठ हो० ते तूझ मारे न्यायथी; म्हा० क० रीस म करि इहां जूठ हो० एतो वारी आपणी । म्हा० क० ६ निज हित नरभवमांहि हो० ने कीया तोहि वस्या हवे; म्हा० क० भंझी धर्मवो राह हो० नीच करम बांध्या घणा । म्हा० क० ७ ग्राम नगर दे दाह हो० निरबल जीव हण्या घणा; म्हा० क० ते मुझ दुख दे साही हो० कर्म छोडे वचनी परे । म्हा० क० ८ स्युं करं जावं केथ हो० असरण कर्मवशे पड्यो; म्हा० क० हुं दुःख देखुं एथ हो० अणुदिठाविण पारकाए । म्हा० क० ९ पुत्र मित्र स्त्री दास हो० के किहां मै तिणकारणे; म्हा० क० कीधा पाप विकास हो० पिण दुख देखु एकलो । म्हा० क० १० कर्म शुभाशुभ एह हो० एथी मुझ वीय को नही; म्हा० क० नरकथी काढे जेह हो० तेह धरम नवि आदर्यो । म्हा० क० ११ निज गुण विना सहाय हो० कोय नही त्रयकालमे; म्हा० क० लव सुख काज उपाय हो० कीधां दुख अनंत ए । म्हा० क० १२ जैनधरम जगमांहि हो० दुख हरे सुखने करे; म्हा० क० रंज्या परिग्रह ग्राह हो० मरणतणा भय नवि लखे । म्हा० क० १३ सागर वसे असंख्य हो० मांसाहारी नरकमे; म्हा० क० भाजे करडि अंष हो० छेदन भेदन अति करे । म्हा० क० १४ पूरव वेर वीतार हो० लडे विडे सहु नारकी; म्हा० क० रौद्र कृत्य भंयकर हो० क्षेत्र दोषथी नारकी । म्हा० क० १५ कुंभी अगनिने पाक हो० न मरे वैक्रियतनबले; म्हा० क० परम अधर्मिकार हो० शतशत खंड करे तिहां । म्हा० क० १६ तातो तरूयो पान हो० फल ते मदिरापानना; म्हा० क० ___ 2010_02 Page #209 -------------------------------------------------------------------------- ________________ १९२ ध्यानशतकम् मांस भखे तसु आन हो० फल ते मांसाहारना । म्हा० क० १७ । परस्त्रीसंगे तस हो० लोहपूतली तिहां मिलै; म्हा क० दुख गृह नरक ए सप्त हो० निमिषमात्र पण सुख नही । म्हा० क० १८ विसरयो पूरव वरे हो० चितरावे सुर पापना; म्हा० क० भूख नरकमे ढेर हो० दुख तसु को न कही सके । म्हा० क० १९ अन्न पान तिलमात हो० न मले भूख तृषा खमे; म्हा० क० तिलसम खंड्यो गात हो० कर्मवसे वलि तसु मिले । म्हा० क० २० देह थान भज ध्यान हो० नरके सहू दुखकार छे; म्हा० क० अधोलोकनो थान हो० वरण्यो मध्य कहूं हिवे । म्हा० क० २१ जंबू लवण आदि हो० अंत स्वयंभूरमण छे; म्हा० क० संख्या तीन अनादि हो० द्विगुण प्रविस्तार छे । म्हा० क० २२ सार्द्धद्वीप क्षेत्र हो० मानुषोत्तर गिरथी उरइ; म्हा० क० तीस युगलीया क्षेत्र हो० कर्मभूमि पनरह गिणो । म्हा० क० २३ आरिज म्लेछ दुभेद हो० जन्म मरण दुःख नरगते; म्हा० क० पराधीन दुःख खेद हो० तिरिगतिमें दुःख बहुत छे । म्हा० क० २४ कर्मवसे उदेवसि एह हो० सवि खमे प्राणी लहे; म्हा० क० अक्षरत्रय गुणगेह हो० देवचंद्र सुखसागरू । म्हा० क० २५ [दुहा ज्योतिषीय तिण उपरा, चर थीर सुखी अपार; रविचंद्रादि अंसख पिण, तिरछे लोक मझार । १ सोहमथी अच्युत लगे, उपराउपर कल्प; ग्रैवेयक विजयादि पीण, बहुत सुखी दुःख स्वल्प । २ नहि विभाग दिनरातनो, रतन तेज दीपंत; षड ऋतु सुख समकाल छे, नहि अति शीत तपंत । ३ ईत भीत उत्पात अहि, सिंह चोरभय नांहि; पंचरंग मणि तेजसु, दीपे भुवन उच्छाह । ४ रत्नवावडी रत्नसर, तिहां खेले सुरनारि; कल्पवृक्ष चिंतामणि, सार वस्तु आधारि । ५ ध्वज छत्रांक विमानमे, स्त्रीसंगे सुखवंत; क्रीडा गिरक वहीरमें, कबसें जेम न खंत । ६ मेहके चंपक मालती, तमे गनी कोडि; लीलावन मंदारुतले, खेले स्त्रीनी जोडि । ७ गावे देवी गीत गुण, वाये वीण मृदंग; गीते सुरने रीझवे, अमरी मनने रंग । ८ सुखसंपद सुरधामनी, उपमा कही न जाय; पंचरंग मणी चैत्यगृह, वन वापि तिहां थाय । ९ गढ परिष्या तोरण सहित, पोलि चैत्यमणीरूप; सामानिक तनुरक्षकर, सग अनीक इक भूप । १० _ 2010_02 Page #210 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी १९३ थिरश्रृंगार सुपीन कुच, शशीमुख सुरनी नारि; कामकेलि गुणआगरु, लक्ष्मीने अनुहारि । ११ सुंदर गुण अणिमादियुत, भूषणयुत मतिधीर; पंडित विनय सुजाण नर, जसु अम्लान शरीर । १२ [ढाल-५ - राग-थारा म्होला उपर मेह झरूखे दामनी. हो लाल झरूखे दामनी. एहनी] नही य दुखी को रोग को तिहां दीन छे हो लाल, नको० थिर शोभा छे जास वास सुखमे अछे हो लाल; वास० सभ्य समानिक मंत्रलोक तनुपाल छे हो लाल, लोक० गायन नटूया एम विविध सुरमाल छे । विवि० १ देवलोक सुखओक सदा सुखमे रमे हो लाल, सदा० शीलरूप गुणवंत सहज मनमे गमे हो लाल; सह० नितनित नवनव रंग गीत जयजय सदाहो लाल, गीत० सातधातु गुण देहरूप सुखकर मुदा हो लाल । रूप० २ अतिसुकुमाल शरीर चतुर पंडितवरू हो लाल, चतु० दोष क्लेश भयहीन शांत जिम निशकरू हो लाल । शांत० ३ महारिद्धि गुणवंत जिहां सुर अति घणा हो लाल, जिहां० बेठा सभा मोझार इंद्र सरीखा भएया हो लाल; इंद्र० पुण्यउदे लहे सुख सदा मन ऊमहे हो, सदा० देवलोकनी भूमि सदा सुख गुण गहे हो लाल । सदा० ४ सेवे अमर असंख कंखम नहीं हो लाल, कंख० माने सहु जग आण ताहरी एह सहु हो लाल; ताह० पुण्य उदयनो सुख कहे कवि केटलो हो लाल, कवि० सुरपति आगेआय मंत्रि कहे एतलो हो लाल । मंत्रि० ५ सुरपति चेतन ताम काम ए पुण्यना हो लाल. काम० पूरव कृत तप शील चरण वर दानना हो लाल; चरण० पिण शिवसाधक माग एण गमे नहीं हो लाल, एण० एह विनासी सुख दुःख गिणजे सही हो लाल । दुष० ६ तिहां समकिती देव तत्त्व निज थिर करे हो लाल, तत्त्व० सारे जिनवरसेव जैन महिमा करे हो लाल; जैन० कल्पवृक्ष दसभांति देय मनकामना हो लाल । देव० ७ 2010_02 Page #211 -------------------------------------------------------------------------- ________________ १९४ ध्यानशतकम् इंद्रिय सुखकुं तेथि नहि कांई मना हो लाल. नहि को० देवलोक द्विकतांइ अच्छे देवांगना हो लाल; अछे दे० अच्युत लगी सुर नारि जाय छे दुख विना हो लाल । दुख० ८ उपर नहीं विकार इंद्रिय पिण को नही रे लाल, इंद्रि० ग्रेवेका लगि चालि मिथ्यात्वीनी कही हो लाल; मिथ्या० पंचानुत्तर देव सहित समकित अच्छे हो लाल, सहि० सर्वारथसिद्ध देव एक भवभय छे हो लाल. एक० ९ चौगतिमे सुख दुख लह्यो में बहु परे हो लाल, लह्यो० खिणमे रच्या मुझ गरज न विकासे रे हो लाल; गरज० ध्यावो निश्चल देव सरंव जगजाण हो लाल, सरव० भमियो चवदह राज तोहि शिवठाण ए हो लाल । तोहि० १० तिन भुवननो जाण त्रिविध गुण रवि ए हो लाल, त्रिविध० चोथो धर्म सुध्यान लोकथिति ध्यावे ए हो लाल; लोक०। परमातम आदेय सदा थें आदरो हो लाल, सदा० अक्षर त्रयगुणयुक्त देवमुनि मन धरो हो लाल. देव० ११ [दुहा] हवे पिंडस्थ पदस्थ वलि,रूपी रुपातीत; ओर ध्यानविधि च्यार ए, ध्यावो धरि प्रतीत । १ तिहां पिंडस्थध्यानथी, पिण धारणा अनूप; पार्थिव आग्नेयी पवन, वरुण तत्त्व स्वरूप । २ मुनि तत तीन छे लोकसम, जलधि जेम आकाश; जंबूद्वीप सहस्रदल, मेरुसिंधासन भास । ३ तिहां बेठो यो सवर, ध्यावे आतमध्यान; मन भमे ने वशी करे, सो पार्थिवगुण मान । ४ थिर अभ्यासे नाभिमे, कमल सोल दल सार; पत्रे सूरगण चिंतवे, अहँ मध्य उदार । ५ तिण. अर्हथी अग्निगण, हदय अष्टदल देह; ऊंचे मुखे अडकर्मने, दहे बल ध्यान तेह । ६ वह्नि बीज समकीतसहीत, मंडले अग्नित्रिकोण; धूमरहित कलधौतयुति, दहे कर्म भगौण । ७ दही कर्म ले शांतता, तृण विणु अग्नि समान; धरे शुद्ध निज धारणा, ए आग्नेयी मान । ८ [ढाल-६ - राग - कूमरी बुलावे कूबडो. एहनी] ध्यान पिंडस्थ विचारीये, शुद्धातम गुणधामो रे; आतमशक्तिस्वभाव ए, लोकालोकनी सामो रे । ध्यान० १ 2010_02 Page #212 -------------------------------------------------------------------------- ________________ ___ १९५ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी आतमशक्तिस्वभावथी, कर्मधूलि उडावे रे; ते पिंडस्थ सुध्यानथी, वायुधारणा थावे रे । ध्यान० २ करुणा धारणा ध्यावतां, मेघ रुप ते ध्यावे रे; आतमध्यान सुनीरथी, कर्ममेलने नसावे रे । ध्यान० ३ सात धातु तन मल विना, केवलज्ञाननो नाथो रे; ज्ञानादिकअतिशयधरूं, परमातम सुखसाथो रे । ४ भिन्नकर्म निरुपाधिए, देहमांहि निज देवो रे; ध्यान पिंडस्थ हृदि चिंतवे, परमातम नितमेवो रे । ध्यान० ५ उज्ज्वल निर्मल आतमा, जिनसम कर्मविहीनो रे; धारक (गुण) अनंतनो, ध्यावे निजगुणलीनो रे । ध्यान० ६ भय ग्रह राक्षस सिंहनो, रिपु विषधर गजराजो रे; भय पूरवकृत कर्मनो, नासे ध्यानथी आजो रे । ध्यान० ७ देहमांहि निज आत्मा, सिद्धसमो जे ध्यावे रे; निज अक्षरत्रयगुण लही, देवचंद्रपद पावे रे । ध्यान० ८ उत्तम पद आलंबिने, धर पदस्थ मुनीश; नित्य वरण माला स्मरे, श्रुतशान गुण ईश । १ षोडश कमले स्मरे, षोडशे स्वरनी माल; हृदय पदम चोवीस दल, वर्ण पचीस विचाल । २ वदनकमल अठ दल तिहां, चिंते अक्षर आठ; हरे रोग मन चिंतने, दहे कर्मवड काठ । ३ वर्ण मंत्र पद नाम ए, अहँ अक्षर सार; सरव देवनत सूर्यसम, हरे सर्व अंधकार । ४ कनक गतमल सिद्धसम, ध्यावे मुनि निजदेव; ब्रह्मा हरि हर बुद्धके, जड बहु सारे सेव । ५ जैन ध्यावे जिन भणी, निश्चय आतमराम; शिव साधिक भय क्षय करे, गुण अनंतनो धाम । ६ सर्व देहमें संचरे, थिर धारे सहु देह; वधे सुधि कुंभक धाँ, अक्षय सुखदे एह । ७ पावे निश्चल मनथकी, अहँ उत्तम ध्यान; बाह्य रीत तजि दृष्टि धरि, निश्चल नासाथान । ८ धुरि अकार हुं अंतपद, रेफ बिंदु शिवरूप; ज्ञान ज्योति गुण आगलो, निकर्मो सुख भूप । ९ अन्य सरवथी खांचीने, मन राखे एक ठाम; साध्य सिद्धि एकत्व कर, साधे शिव सुख काम । १० परम मंत्र परमात्मा, साध्यां सिद्ध लहंत; अंतर बाहिर भेदथी, ते दाखीजै मंत । ११ 2010_02 Page #213 -------------------------------------------------------------------------- ________________ १९६ ध्यानशतकम् [ढाल-७ - राग - आदर जीव क्षमा गुण आदर. एहनी] ध्यावो ध्यान पदस्थ विचारी, अंतरंग बहुरूपी जी; अंतरंग शिव सुखनो साधक, बाह्य पुण्य सुख भूप जी । ध्यावो० १ कामताप दुःख व्याप गमावे, ही अक्षर एहजी; ज्ञानरूप निरमल अविनासी, ओं ए गुण गेहजी । ध्यावो० २ उक्तं च - अरिहंता असरीरा, आयरिया उवज्झाया; तहा मुणिणो, पढमखरनिप्पत्रो; ओंकारो परमिट्ठी ।। १ ।। हृदय कलम धर्यो कर्म नसावे, श्वेत वरण स्वर युक्त जी; रक्त वर्णथी जगमे क्षोभे, प्रीते रीपुथी मुक्ति जी । ध्यावो० ३ श्याम रंग ध्यायां जग मोहे, बाह्यरूप ओंकार जी; जाणे को मुनि इणरो महिमा, बीजो न लहे पार जी । ध्यावो० ४ पण परमेठी ज्ञानादि त्रय, दिशे विदिशे अड पत्र जी; विचे ओंकार रूप शुद्धातम, दुविधे न साधे त्रस जी । ध्यावो० ५ भवकिलेस सहू नासे इणथी, शुद्ध करे निज देव जी; कृपानिधान इण सम नहीं बीजो, परम मंत्र ए सेव जी । ध्यावो० ६ इणथीने सुर थाये तिरजंच, ध्यान पुण्यनो गेह जी; परमसिद्धिदायक ए ओंपद, सोल वरणयुत एह जी । ध्यावो० ७ दोसत ध्याने चोथफल, छठ पुण्ये इण ध्यान जी; अरहंत सिद्ध षड अक्षर ध्यायां, सिद्धसमो ए मान जी । ध्यावो० ८ ओंमूल पांच ह्रींपद, आसिआउसा सारजी; मन थिर ध्यायां निस्संगे, जन्म मरण भय वार जी । ध्यावो० ९ चोमंगलयुत ए मंगलकर, जप्यां वरण ये सिद्ध जी; ओं ह्रीं श्रीं अहँपद, नमः युत द्ये अतिरिद्ध जी । ध्यावो० १० नमोसिद्धाणं कर्म विणासे, वधारे सममाव जी; मंत्रपदानि यथा - ओं नमो अर्हते केवलिने परमयोगिने अनन्तशुद्धिपरिणामस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मङ्गलाय वरदाय अष्टादशदोषरहिताय स्वाहा इति मन्त्रः।। इत्यादिकगुणयुतशिवसाधक, निज परमातम भाव जी । ध्यावो० ११ 2010_02 Page #214 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी १९७ ओनमो अरिहंताणं पद, ध्यावो करि थिर चित्त जी; मायाबीज ध्यान ओयुत, आपे इच्छित वित्त जी । ध्यावो० १२ धूमशिखा प्रगटे छमासे, बरस वहिनी झालजी; इण ध्याने चूका विणु पामे, उपशमभाव विशाल जी । ध्यावो० १३ शिवविद्या ए कामतापहर, अमृतमय सुखधाम जी; । झौं ए मंत्र नासाथाने निश्चल ध्यावो, उज्ज्वलगुण अभिरामजी । ओं अहँ ध्यावो० १४ प्रथम ही प्रणव दोय, आगे विची ए अक्षर सार जी, स: इस्रीहं अंते दोय प्रणवहीं सेती, विद्या ए जगसारजी । ध्यावो० १५ सिद्धचक्र ए मंत्रशिरोमणि, सहु विद्यानो सार जी; अरिहंताणं पापक्षयंकर, सिद्धाणं सिद्धकार जी । ध्यावो० १६ आचारिज निज गुणने चरचे, व्याधि हरे उपाध्याय जी; साधुसुखंकर निजगुणसाधे, चोचुलकपद धार जी । ध्यावो० १७ इत्यादिक उत्तमपद ध्यावे, बाह्यालंबनरूप जी; मैत्रीभाव धाँ सहु उपर, निजगुण ग्रहो अनूप जी । ध्यावो० १८ वितराग मुनि नित प्रणिध्यानि, परमसंसर्ग विहीन जी; स्यादवाद श्रुतसार लहीने, लेवे त्रिगुण नगीन जी । ध्यावो० १९ बाह्यभावथी मगनभाव तजि, निज शुद्धातम ध्यावे जी; अक्षरत्रय गुण लही अमोलक, देवचंद्र सुख पावे जी । ध्यावो० २० [दुहा] हवे रूपस्थ तणी कथा, सुणो भविक चित लाय; सर्वजाण अहंत प्रभु, सो परमेसर ध्याय । १ जगहित थीर मंदिरसमो, ज्ञानादिक गुणगेह; सप्तधातुविण संवरी, शिवलखमीसु नेह । २ जसु चरित्र अचिंत्य छे, जगबांधव जगजाण; विषय कषायादिक दमी, भवदव नीरस माण । ३ दवादिक को नवि कहे, जेहनी ज्ञानविभूति; भंजे सहु मिथ्यातगिर, स्यादवादनी रीति । ४ गुणनिधि ज्ञानी सर्वगत, परमातमपद धार; ए ज्ञानी निज आतमा, परमातमसम सार । ५ दोष अढारे आ वस्यो, जनम मरण भय व्याप्त; ए आतम निज ज्ञानसु, ध्यावो निज सम आप्त । ६ पर शासन सह छोडीने, धारो सम्यक्त्व ज्ञानः गुण धर गुण धर ज्ञानयुत ते पण आतम ध्यान । ७ जसु ज्ञान आदर्शमें, छए दर्व भासंत; लोकालोक प्रकाशकर, ध्रुवस्वभाव गुणवंत । ८ जसु ज्ञानरविज्योतिथी, भासे कुनय खद्योत; सदा अगोचर सर्वनत, धरे अखंडित ज्योत । ९ 2010_02 Page #215 -------------------------------------------------------------------------- ________________ १९८ [ ढाल - ८ राग निज अक्षय सुखनो कार रे लाल; ध्यान धरो निज धर्मनो जसु फरसे शुचि थाये धरा, शिवमारग दाखणहार रे लाल । ध्यान० १ जितो रवि भामंडले, ए देव अनाथां नाथ रे लाल; - वाह वाह वायो विंझणो. एहनी] पडतां दुःख समुद्रमें, एहिज साहिब दे हाथ रे लाल । ध्यान० २ थिति सिंहासन उपरे, धरि छत्रत्रयनी शोभ रे लाल; सुरपति चामर विंझवे, क्षय कीधो रागने लोभ रे लाल । ध्यान० ३ पुष्पवृष्टि सुरदुंदुभि, वली वृक्षअशोके युक्त रे लाल; अड प्रातिहारजकरी, शोभे वीतराग विमुक्त रे लाल । ध्यान० ४ 2010_02 शुक्लध्यानी शांत छे, भवदुःख हरे गतराग रे लाल; एक सनातन व्यक्त छे, गतकामी ए शिव मान रे लाल । ध्यान० ५ जगचक्षु जगनायक धणी, ए ज्योतिरूप आनंद रे लाल; ईश चतुर्मुख कृष्ण ए, एहिज जिन आतम संत रे लाल । ध्यान० ६ सिद्ध सुमति जगज्येष्ठ ए, मुनिवर अक्षर गुणधार रे लाल; निरागी जिन सर्वज्ञ ए, ध्रुव अव्यय जीर्ण उदार रे लाल । ध्यान०७ इम एकत्व प्रतीतसु, ध्यानी थावे शिवरूप रे लाल; जिण जाएयां मुनिवर शिव लहे, आराध्यो ते गुणभूप रे लाल । ध्या० ८ आतम अमृतस्वादथी, अक्षयपद लहे कर्म रे लाल; भव्यकमल रविसारिखो, निश्चल भजिज्यो तजी भर्म रे लाल । ध्यान० ९ आतम आतमज्ञानसु, निश्चयथी परमानंद रे लाल; परमज्योति गुणरंजीयो, मनि ध्यावे ध्रुगुणचंद रे लाल । ध्यान० १० आतमज्ञान अमृतथकी, थिर मुनि नवि चूके ध्यान रे लाल; ज्ञान राज त्रयभुवननो, ते सुख आगमनो थान रे लाल । ध्यान० ११ निरमल चित्त थया मुनि, निज आतमज्ञानथी पीन रे लाल; निज व्यय गुणने अनुभवे, थाये तन्मय गुणलीन रे । ध्यान० १२ तन्मय आतमध्यानथी, मुनि पामे केवलज्ञान रे लाल; परमातम शिवरूपी हवे, तिण धरी परमातमध्यान रे लाल । ध्या० १३ ए आतम निजशक्तिथी, पामे निरमल निज नाण रे लाल; एह अज्ञानताभावमे, सहु लोक भमे विणु ठाण रे लाल । ध्यान० १४ ध्यानशतकम् Page #216 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी थान पात्र भवजलधिमे, लोकालोकनो जाण रे लाल; ए अष्टानंतकगुण धरा, गतराग अमल गुणराण रे लाल । ध्यान० १५ ए ध्यावो कंद आनंद अमंदनो, अक्षरत्रय नाथ अनंत रे लाल; इण परि निज रूप विचारतां, हुवे देवचंद्र गुणवंत रे लाल । ध्यान० १६ [दुहा] वीतरागता ध्यावतां, मुनि थाये गतराग; क्रूरकर्मने आदरे, राग तणे मल लाग । १ मंत्रादिक कुध्यान बहु, चेतनतणो विभाव; भवदुःखकारण परिहरो, ग्रही निज थिरताभाव । २ निज समाधिगुण आदाँ, एहिज त्रिभुवननाथ; सौख्यहानि न कर कदे, आतमध्यान गुण साथ । ३ शुद्धमार्ग छूटां पछे, लहिवो दुक्कर एह; अध्यातम सुख नासवे, असद्ध्यान भवरेह । ४ परमानंदक मार्ग तजि, झले कवण कुमार्ग; आशादासकुध्यान धरि, पडे नरक धरि राग । ५ जीव कर्मनो भेद कर, ते गुण ध्येय अमेय, छे इण साध्ये सिद्धि तिण परमातम आदेय । ६ आश ध्यानथी शिव नही, अछे ज्ञान गुण नाश; मुनि मन चंचल नवि करे, धरे शांत रस पाश ! ७ रूपस्थे थिर चित्त कर, ध्यावे रूपातीत; शुद्ध ज्ञानमय मूर्ति विणु, ध्यावे आत्मविभूति । ८ [ढाल-९ - राग- बूझि रे तूं बूझि रे तूं बूझि प्राणी. एहनी] ध्यान रूपातीत ध्यावो, अनुभवो निज रूप रे; एहीज सरणो ध्यान इणरो, ए अक्षय गुणभूप रे । ध्यावो० १ आत्मज्ञानसु आत्म जोडी, ध्यानी ग्रहे सुभाय रे; सामान्य करि सिद्धिसम सहू, व्यक्तिभेद लखाय रे । ध्यावो० २ नय प्रमाणे तत्त्व जाणे, तेह योगी शुद्ध रे; चरम अंग त्रिभाग ऊनो, शांत अच्युत सिद्ध रे । ध्यावो० ३ नीरोग निज गुणयोग निरमल, वसे जगतने सीस रे; निकलंक जगगुरु शुद्धज्ञानी, तसु आकृती किम दीस रे । ध्यावो० ४ अमूरतीक नभसमो चेतन, जसु असंख परदेश रे; । सर्व अनुपमगुणे लक्षित, नही मलनो लेश रे । ध्यावो० ५ आत्मगुण अभ्यासथी इम, थाय प्रभु प्रत्यक्ष रे; । सर्वदर्शी सिद्ध भवविणु, निरंजन जगचक्ष रे । ध्यावो० ६ 2010_02 Page #217 -------------------------------------------------------------------------- ________________ २०० ध्यानशतकम् नित्य चिन्मयमूर्ति मलविणु, एक परम अखेद रे; । ध्यान ध्याता ध्येय केरो, नही जीणमे भेद रे । ध्यावो० ७ अविकार निक्कल थिरसभावी, लोकालोक प्रकाश रे; ज्ञान ज्ञाता साध्य साधक, एकरूप उलास रे । ध्यावो ० ८ गतरागद्वेष अलेषज्ञायक, सिद्ध जग जगनाथ रे; अविकार वीतप्रपंच आतम, अज्ञानता प्रमाथ रे । ध्यावो ० ९ श्रीराजसागर प्रसिद्ध चिन्मय, नित्य ज्ञाननिधान रे; परम ज्ञान धरम उज्जल, राजहंससमान रे । ध्यावो ० १० देवचंद्र सुखी सदाई, अक्षरत्रय गुणयोग रे; चढ्या ज्ञानानंद सिंधुर, लखे लोग अलोग रे । ध्यावो ० ११ इति श्रीज्ञानावर्णवे योगप्रदीपाधिकारे ढालभाषाबन्धे पण्डितदेवचंद्रविरचिते पञ्चमः खण्डः सम्पूर्णः ।। ५ ।। 2010_02 Page #218 -------------------------------------------------------------------------- ________________ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी २०१ खण्ड-६ [दुहा] उपशम धरी हरी दोष सहू, आदरी आत्मस्वभाव; कर्मकोटि दुखने कटे, एहिज छे शिव दाव । १ राग द्वेष हणि थीर करे, मुनि आतमपरिणाम; अनुप्रेक्षा फल धारिने, कहूं तास गुणग्राम । २ दीप हणे जिम तम भणी, तिम मुनि दाहे कर्म; मुनि मन चंचलता रहै, रागद्वेषने भर्म । ३ प्रथम संघयणी दृढ बली, शुक्लध्याननै योग; छेद्यो भेद्यो पिण जिको, न लहै कंप न सोग । ४ न सुणै देखे न न कहै, मूर्तिलेपसम तेह; निस्संगी निश्चल यति, शुक्लध्याननी गेह । ५ बहिरंतर समवायविणु, न सधै ध्यानसमाधि; जडपर तन्मयता तजी, शुद्धातम आराधि । ६ ढाल-१ - राग - रामे सीता खबर करी. एहनी] बहिरातम ममता तजी प्राणी, अंतर आतम रुप जी; मन थिरता करी ध्यान ध्येय विधि, शुद्धातमनो भूप जी । गुण गावो० १ जिम शुद्धातमपद ध्यावो रे, जिम निरमल शिवपद पावो रे ।। ए आंकणी० गुण असंख इक समय वधारे, कर्म असंख गमाय जी; उपशम श्रेणे उपशम पामे, क्षय कीना क्षय जाय जी । गुण गा० २ धर्मध्यान थिति अंतर महूरत, मिश्रभाव शुक्ल लेश जी; धरी विवेक उपशम धर ध्यानी, परमातम सुख देश जी । गुण गा० ३ ध्यान विषे जो छोडे भव्य तनु, पामे ते सुरलोक जी; सर्वारथसिद्ध नव ग्रैवेके, पामे सुख अशोक जी । गुण गा० ४ सुमनस मालसहित वलिलांछन, शशीसम निर्मलवाय जी; वीरजबंध सहित कामच्युत, भोगवे सुरसुख पाय जी । गुण गा० ५ ग्रैवेयक अनुत्तरवासि सुर, अति उदार सुख सोध जी; वधती पुण्यपरंपर नित नित, ज्युं वारिधि शशि बोध जी । गुण गा० ६ सुरसुखथी असंख्यातगुणो छे, कल्पातीतने थान जी; काल न जाणे भवनो जातो, इंद्रीसुख अनुमान जी । गुण गा० ७ तिहांथी चवीने मानवभवमे, लहे उत्तम कुल जाति जी; तनु नीरोग सुभोग संयोगे, वधते सुख मन खंति जी । गुण गा० ८ 2010_02 Page #219 -------------------------------------------------------------------------- ________________ २०२ भेदज्ञान वैराग्य प्रभावे, ते छोडे गृहवास जी; निजरत्नत्रय सौख्य आराधे, मूकी दुष्ट परआस जी । गुण गा० ९ संज्वलना चोकडी प्रभावे, न लहे श्रेणिनो ठाण जी; तीने समकित सत्तम गुण लगे, ध्यावे धर्म सुजाण जी । गुण गा० १० रागादिक सहू रोग विसाणे, जीपे इंद्री चित्त जी; भवदुःख वारे ज्ञान सुधारे, मुक्तिस्त्रीनो मित्त जी । गुण गा० ११ मोह भंजी आतमगुण रंजी, निजपरभेदनो कार जी; पोडी सम शिवमंदिर चढतां धर्मध्यान तिण धार जी । गुण गा० १२ 1 ध्यानशतकम् [दुहा] विगलेंद्री अक्रिय छे, ध्यान धारणा हीन; ज्ञाता मुनि चउविधि धरे, शुक्लज्ञान गुणपीन । १ त्रय चोकडी कषायनी, क्षय अथवा उपशांत; प्रथम दोय छद्मस्थने, केवलिने दोय अंत । २ पृथकत्त्ववितर्क विचारयुत, प्रथम शुक्ल ते ध्यान; एक वितर्क विचारविणु, बीय शुक्ल शिव थान । ३ शुद्ध नाम तीन शुक्लरो, सूक्ष्मक्रिया प्रतिपात; शुद्ध साध्य शिवपद रमे, उछिंनै क्रिय बात । ४ जेथ विचारे भिन्नता, ते सविचारवितर्क; निश्चय इक निज आत्मा, जाण्या ए वितर्क । ५ व्यंजन व्यंजन अंतरे, अर्थांतरमे अर्थ; योगादिक योगांतरे, संक्रम करण समर्थ । ६ शुद्ध द्रव्य गुणने स्मरे, ध्यानी विगतकषाय; तीन योग दमि तीनी गुण, साधे पहिलै पाय । ७ प्रथम शुक्ल परभावथी, मुनिवर विगत अपाय; केइ कर्मने उपशमे, किणहिरा क्षय जाय । ८ सात प्रकृतिने उपशमे, उपशम समकित थाय; चउत्थे छे अट्ठम थकी, उपशम श्रेणि चढाय । ९ सत्तायै तितली रही, उधय उपशम मोह; केइ पडे भवने क्षये, के अद्धा क्षय लोह । १० [ ढाल - सफल संसार अवतार ए हुं गिणुं. एहनी] ध्यान निज आत्मा सिद्धसम ध्याईये, धोइये कर्ममल नित्य सुखपाईये; दर्शन मोह त्रय चोकडी प्रथमनी. एह शम उपशम्यां ज्योति उपशम्मनी । १ पछै बीय चोकडीबले तिय चोकडी, उपशम्यां प्रकृति इम तासु पनरह झडी; पछै हास्यादि छ उपशमै तेहने । २ 2010_02 प्रथम द्वय वेदनै तेह मुनिवर वमै, पछै उदयागत वेद तसु उपशमै; उपशमै नवमगुण संज्वलत्रिक तिहां, दशम गुण सुहम पिण लोभ उपशमै जिहां । ३ Page #220 -------------------------------------------------------------------------- ________________ परिशिष्ट-१९, ध्यानदीपिकाचतुष्पदी चढे इग्यारमे थान निज ज्ञानथी, थाय उपशांत जिन शुक्ल निज ध्यानथी; चरण अहक्खाय गुण पाय वसि कलनै के मरे के पडे मोहने झालने । ४ जै मरै ते टिकै आय समकितगुणे, एग अवतार सव्वट्ट सिद्धे थुणे; जे पडे ते टिके सम गच्छ पंचमे, कोय चउथे निये होइ पहिले रमे । ५ भाव पंचे हवे शुक्ल पहिलो स्मरे, च्यारस सहु कालने इकभवे दो करे; सर्वश्रुतिजाण मुनि शांत मुनि संवरी ध्यान ध्यावे तिको आत्मगुण आदरी । ६ ध्यान सवितर्कथी जीप कषायने, ध्यान एकत्वसवितर्क गुण ध्यायने; चित्त निर्मल करी ध्यान सुपृथक्त्वथी, ध्यान एकत्व ध्यावे निज सत्त्वी । ७ शुक्ल बीय पाय ध्यावे अछे क्षायकी, निरमल केवलज्ञाननी जसु वकी; एक निज आतमा त्रिगुणनी एकता, ध्यान ध्यातातणी एकता थिरता । ८ द्रव्य पर्याय एकत्वथी जे धरै, निश्चल द्रव्य एकत्वथी जे धरै; शुक्ल एकत्वता ध्यान अभ्यासथी, पामे केवल कर्मना नाशथी । ९ श्रेणी आरोहिने क्षपक कोई मुनि, करे अपूरवपणे गुण कर्मनी; कोडी थिति घात करि महूरत थिति करे, छेदि अनंतरसभाग अंतिम वरे । १० चढे गुणश्रेणि असंख्य गुण नित वधे, कर्मदल विहचिने तास नासन धरे; दशम गुण लोभनो क्षय करी बारमे, गुण चढी कर्म घाति भणी ते तेरमे थानके केवलज्ञानने, दरसण चरण वीरज्ज अनंतने; पूर्व नवि लद्ध ते गुण चतुष्टय लही, देव सर्वज्ञ भगवान ते सुख मही । १२ जेहना नामथी कर्मबंधन गले, जन्ममरणादि विनु सिद्धसुखने मिले; मे । ११ अगम अगोचर ज्ञानसंपद धरे, शेष अघाति चोकर्म हवे क्षय करे । १३ मास छ शेष आयुष थकां जे लहे, केवल ते समुदघात निश्चय वहे; आयुथी वेदनीकर्म जो अधिक छे, तो समुदघातने आदरी शिव गछे । १४ चउदह राजनो दंड पहिले समे, बीय कपाटमंथाण तीजे समे; भुवन पूरे सहू आत्मपरदेशथी, समे चोथे जगव्यापक आपथी । १५ कर्मचतुष्कने सम करी केवली, ते वली संहर आत्मप्रदेशावली; अनुक्रमे च्यारविधि चोसमे संहरे, अड समयमांहि त्रय समय नवि आदरे । १६ दुहा कोय करे को नवि करें, समुद्धात विधि एह; ज्ञानी धर्म वदे इशो, स्यादवाद गुण गेह । १ द्रव्य क्षेत्र काल भावथी, निजरुपे सही अस्ति; पर द्रव्यादिक देवता, नास्ति सहित सहु वस्तु । २ 2010_02 २०३ Page #221 -------------------------------------------------------------------------- ________________ २०४. ध्यानशतकम् एकसमे दोउं अछे, अस्तिनास्ति तिण थाय; अवक्तव्य चोथो तिणे, जे एकसमे न कहाय । ३ अवक्तव्ययुत भंगत्रय, मेल्या भांगा सात सुक्ष्मनिगोदथी सिद्ध लगि, सप्त भंग थिर घात । ४ द्रव्यार्थिकपर्यायथी अस्तिनास्तिता जाण; नित्यानित्यादिकपणे, एक अनेक वखाण 1 ५ जिम घट घट अस्तिता, लकुटनास्तिता जाण; अस्ति जीवमे चेतना, जडता नास्ति वखाण । ६ सिद्ध द्रव्यमे द्रव्य गुण, पर्याये करि होय; अस्तिनास्तिता भंग सम, द्रव्य एकता जोय । ७ द्रव्यार्थिक उत्सर्गमार्ग, पर्याये अपवाद; ए गुणधारक आतमा, सिद्धरूप स्याद्वाद I ८ [ ढाल - जिनदेव तुं जयकारी, एहनी । बीजी देशी- देहु देहु नणद हठीली ] निज जाणनयन गुण जाणो, जिम आतमरुप पिछाणो रे; निज० नैगमनय कारिज साही, संकल्पमात्रनो ग्राही रे । निज० १ कारिजनो अंश न साधे, सत्तागुणने आराधे रे; निज० कोइक जन माणो लेवा, चल्यो वन काठ ग्रहेवा रे । निज० २ कोई पूछे किहां जास्यो, प्रस्थले वण तिण भास्यो रे; निज० सूक्ष्मनिगोदी जीव ते, दाख्यो सिद्ध सदीव रे । निज० ३ तेरम चवदम गुणधारी, ते जिन दाख्या संसारी रे; निज० दाखी नैगमनय वाणी, सुणि संग्रहनय सही नाणी रे । निज० ४ लक्षण असाधारण एको, अविरोधी परथी छेको रे; निज० सहु गुणनो संग्रह थाये, विण दाख्ये गुण पर्याये रे । निज० ५ घट दाख्यो घट भावे, घटजाति लिंग सहू आवे रे; निज० तिम जीव चेतनगुण जाण्यो, ज्ञानादि त्रिगुण सहुठाणे रे । निज० ६ द्रव्य कह्या छेहकेरा, आवे गुण पर्याय भेरा रे; निज० संग्रहनय लक्षण एह, विवहार सुणो गुणगेह रे । निज० ७ संग्रहनय दाख्यो भावे, ते विहचे करि विधि दावे रे; निज० विहचे गुण पर्याय भेदा, ज्यां लगी अविभागी छेदा रे । निज० ८ घट दाख्ये घटनी जाति, आवे सहु न पडे भ्रांति रे; निज० संग्रहनय भेद कहावे, चेतन जड भेद न पावे रे । निज० ९ 2010_02 Page #222 -------------------------------------------------------------------------- ________________ २०५ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी पण जड एक चेतनवंत, संसारी सिद्ध महंतो रे; निज० दरसण नाण चरित्र, इकना त्रय नाम पवित्रो रे । निज० १० इत्यादिक विभजनकारि, नय व्यवहार विचारी रे; निज० ऋजुसूत्रे ऋजुमग साहे, गतागत काल न चाहे रे । निज० ११ विद्यमान कालनी साखे, संसारी अरू शिव आखे रे; निज० दाखी ऋजुसूत्रनी वाणी, हवे सांभल शब्द कहाणी रे । निज० १२ लिंग संख्यादिक व्यभिचारो, न फरे जिहां अर्थ विचारो रे; निज० घट अक्षर दोय भासे, तब नीर आधार प्रकाशे रे । निज० १३ जिहां चेतन शब्द कहावे, तिहां ज्ञानादिक गुण आवे रे; निज० निशहु संज्ञाशब्दे लहीये, हवे समभिरुढनय कहीये रे । निज० १४ नाना शब्दे इक अर्थे, आरोहे नाही अनर्थे रे; निज० इंद्र शक्र सुरईश, ए नाम भेदे कईसो रे । निज० १५ अथवा जे गुण छे जिणरा, तेहिज दाखे ते तिणरा रे; निज० रूपी चेतन नभ नाही, नही जडता चेतनमांही रे । निज० १६ आतमना नाम अनेक, तो पिण भावार्थे एक रे; निज० समभिरुढने गिणिये, हवे एवंभूतनय भणीये रे । निज० १७ निज कारण पुरण साधे, यथार्थपणे आराधे रे; निज० जल भरीयो नारीसीस, तेहीज घटरूप जगीस रे । निज० १८ अष्टानंतक धर बुधे, शिववासी कहीये सिद्धो रे; निज० सिद्धगमन लो काल, तेम गिणे सिद्ध विचालो रे । निज० १९ एवंभूतक नय लीधो, पूरव षटनयसुं सिद्धो रे; निज० इक इकना सत सत भेद, जाणे ज्ञानी गतखेदो रे । निज० २० सुक्ष्म उत्तरोत्तर छ, तिमहीज कारण कारज छे रे; निज० साते नय इक सद्दहीये, तदि सम्यग्ज्ञानी कहीये रे । निज० २१ इक इक भंग सग नय छे, नयविणु भंगा शिवमै छे रे; निज० अक्षरत्रय गुम जब ध्यावे, तब देवचंद्रपद पावे रे । निज० २२ 2010_02 Page #223 -------------------------------------------------------------------------- ________________ २०६ ध्यानशतकम दुहा इक प्रत्यक्ष परोक्ष बन, छे प्रमाण द्वे रूप; मति श्रुत ज्ञान परोक्ष, केवल परतिष भूप । १ मनःपर्ये अरु अवधिगुण, देसत परतष जाण; अनुमानादिक भेद सहु, जाणि परोक्ष प्रमाण । २ क्षीणमोह गुणठाणा लगि, सम्यग्ज्ञानी जीव; छउमत्थ चोनाणी भणी, ज्ञान परोक्ष सदीव । ३ - निक्षेपा चोविध कह्या, नाम थापना दर्व; भावनिक्षेपो मुख्य छे, अंशे साचो सर्व । ४ निर्गुण गुणयुत वस्तुनी संज्ञा करवी जाय; नामनिक्षेपो जेमको, नामे केवल थाय । ५ थापीजे ते थापना, जैनबिंब जिनरूप; द्रव्यनिक्षेपो बाह्यरत, द्रव्यलिंगनो भूप । ६ गुण यथार्थधारी प्रवर, मुख्यादेय सदीव; भावनिक्षेपो ते कह्यो, जे चेतनलक्षण जीव । ७ नय प्रमाण निक्षेप विधि, नही सिद्धमे एह; द्रव्यार्थिक पर्याययुत, सिद्ध शुद्ध गुणगेह । ८ [ढाल - वधावानी - अयोध्या हे राम पधारिया. एहनी] परमातम निज घर आवीया, वलि पाम्या हे ज्ञानादिक गुणहेम; कायजोग बादर दमी, वलि रुंधे हो सूक्ष्मवचने तेम । परमा० १ काययोग सूक्ष्म दमी, वलि रुंधे हो बादरमननो हो चालि; सुक्ष्मकिरीया ध्यान जे, ते ध्यावे हो आत्मनिहालि । परमा० २ प्रकृति बहुतर कर्मनी, तिहां क्षय करि हो शैलेशीनो काज; समुच्छिन्नक्रिय ध्यानने, ते ध्याये हो निरमल शिवसाज । परमा० ३ तेरे प्रकृति खपाविने, शिव पावे हो सहू कर्म खपाय; निरमल शांत निरामयी, निरंजन हो शिव विगत अपाय । परमा० ४ काल वरण पण तेर हे, चवदम गुण हे तजी होय ते सिद्ध; अष्टानंतक गुणधणी, जगनायक हो वलि परम विशुद्ध । परमा० ५ उरधगति बललोकने, शिखरे ते हो जई वसेय उल्लास; धरम द्रव्य न अलोकमे, तिण कारण हो तेहनो तिहां वास. परमा० ६ लोकाकाश शिखरे रह्यो, ते देखे हो सहु लोक अलोक; ते सुखनीय नवि को लखे, अतिइंद्री हो परमातम सुखओक । परमा० ७ इंद्रिय सुख त्रयकालना, जिण आगे हो अंश अनंत; द्रव्यार्थिक पर्यायने, जाणे ते हो सहु द्रव्यं महंतः । परमा० ८ दोष अढारह विणु सदा, निरंजन हो नित्यानंदनो भूप; परमेष्ठी परज्योति छे, ते जाणे हो त्रयलोकनो रूप. परमा० ९ निज स्वभाव गुण देखतो, ते देखे हो सचराचर विश्व; गुण अनंतधारकप्रभु, निकलंकी हो नही दीरघ ह्रस्व । परमा० १० ___ 2010_02 Page #224 -------------------------------------------------------------------------- ________________ २०७ परिशिष्टम्-१९, ध्यानदीपिकाचतुष्पदी पुरव जे नवि अनुभव्या, तेहिज सुख हो लहे सिद्ध जिनेश; जाणे केवलज्ञानथी, वचने करि हो न कही शके लेश । परमा० ११ परतिख लोकशिरोमणि, निरद्वंद्वी हो निजसह जसवाद; निरुपम थिर अविच्छेदतो, ते विलसे हो सुखसंग अनादि । परमा० १२ दरसण ज्ञान चारित्र वलि, सुख वीरज हो जसु प्रगट अनंत; भवतमध्वंसा भानुज्यु, सिद्धांतमे हो अतिमहिमा महंत । परमा० १३ ज्ञान सुधारससम सजे,अविकारी हो परमानंदनो धाम; देवचंद्र सुखसागरु, अक्षरत्रय हो गुण निजराम । परमा० १४ [दुहा श्रीजिनशासन अगमगुण, शिवसुखनो दातार; स्यादवाद परिणाम धरि, आतमदर्शक सार । १ मिथ्यातमभर भांजिवा, रविसम जिनमत एह; सिद्ध शुद्ध परमात्मरस, धारक निजगुणगेह । २ सूक्ष्म निगोदि सिद्धिथिति, बहु द्रव्य पर्याय; एकता व्ययउत्पादनी, इण विण बीय न कहाय । ३ नामजैन जन बहुत छ, तिणथी सिद्ध न काय; सम्यग्ज्ञानी शुद्धमति, भावजैन शिवराय । ४ सिद्ध साधिवा समकिती, आराधे निज ध्यान; तेह वखाण्यो जैनमे, अगम अपार प्रधान । ५ सोकिरे इक आखरे, में वरण्यो छे एह; सुधासम झिलेज्यो तुरत, ग्रंथ तणो गुण लेह । ६ पूरणध्यानतणी कथा, जाणे जिनवर देव; निश्चय शिवसाधक गिणी, धरज्यो ते नितमेव । ७ [ढाल- राग धन्याश्री इणपरि भाव भगत मन आणी. एहनी देशी] ध्यानकथाने एह वखाणी, आतमरुप पिछाणी जी; पूरवसूत्रतणी सहि नाणी, जिम दीठि तिम आणी जी । ध्यानक० १ पंडितजन मनसागर ठाणी, पूरणचंद्र समान जी; सुभचंद्राचारिजनी वाणी, ज्ञानीजन मन भाणी जी । ध्यानक० २ भविक जीव हितकरणी धरणी, पुर्वाचारिज वरणी जी; ग्रंथ ज्ञानार्णव मोहक तरणी, भवसमुद्र जलतरणी जी । ध्यानक० ३ संस्कृतवाणी पंडित जाणे, सरव जीव सुखदाणी जी; ज्ञाताजनने हितकर जाणी, भाषारूप वखाणी जी । ध्यानक० ४ ढाल अढावन षड अधिकारू शुद्धातमगुण धारू जी; आखे अनुपम शिवसुखवारु, पंडितजन उरहारु जी । ध्यानक० ५ 2010_02 Page #225 -------------------------------------------------------------------------- ________________ २०८ ध्यानशतकम संवत लेश्या रसने वारो १७६६, ज्ञेय पदार्थ विचारो जी; अनुपम परमातमपद धारो, माधवमास उदारो जी । ध्यानक० ६ कृष्णपक्ष तेरस रविवासर, ए अधिकार प्रकास्यो जी; भणतां गुणतां सुणतां सुखकर, ज्ञानगेहमे आस्यो जी । ध्यानक० ७ खरतर आचारिज गच्छधारि, जिणचंदसूरी जयकारी जी; तसु आदेश लही सुखकारी, श्रीमुलतानमझार जी । ध्यानक० ८ अध्यातम श्रद्धाना धारी, जिहां वरे नरनार जी; परमिथ्यामतना परिहारि, स्वपरविवेचनकारी जी । ध्यानक० ९ निजगुणचरचा तिहांथी करतां, मन अनुभवमे वरतां जी; स्यादवाद निजगुण अनुसरतां, नित अधिको सुख धरतां जी । ध्यानक० १० भणसालि मिठूमल ज्ञाता, आतमसूरज ध्याता जी; तसु आग्रह करी चउपई जोडी, सुणतां सुखनी कोडी जी । ध्यानक० ११ निजशुद्धातम ध्यानने ध्यावो, युगप्रधान गुण गावो जी; श्रीजिनचंद सूरनो दावो, महूरतमाहे पावो जी । ध्यानक० १२ निजगुणपाठक पुण्यप्रधाना, सुमतिसागर गुणथाना जी; आतम साधुरंग वखाना, वाचक शुभ ग्रंथाना जी । ध्यानक० १३ जयवंता पाठकगुणधारी, राजसाग सुविचारी जी; निर्मलज्ञान धरम संभारी, वाचक सहु हितकारी जी । ध्यानक० १४ राजहंस सुगुरुसुपसाये, मुझ मन सुख नित पावे जी; एह सुग्रंथ रच्यो शुभ भावे, भणतां अतिसुख पावे जी । ध्यानक० १५ अक्षरत्रय गुणचाह सुसंगे, निजमनतणे, उमंगे जी; मित्र कुंभकरणने संगे, देवचंद्र मनरंगे जी । ध्यानक० १६ ढालबंध ए ग्रंथसु कीधो, मानवभवफल लीधो जी; आशीर्वाद एह मे दीधो, ज्ञान लहो सहु सिद्धो जी । ध्यानक० १७ ध्यानदीपिका एहवो नामो, अरथ अछे अभिरामो जी; रविशशिलगि थिरता ए पामो, देवचंद्र कहे आमो जी । ध्यानक० १८ इति श्रीज्ञानार्णवे ढालभाषाबन्धे पण्डितदेवचंद्रमुनिविरचिते शुक्लध्याने स्याद्वादाधिकारवर्णनो नाम षष्ठमो खण्ड: सम्पूर्णः । ___ इति श्रीध्यानदीपिकाचतुष्पदी समाप्तेयम् । 2010_02 Page #226 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२० परमपूज्यसंविग्नशिरोमणिविजयानन्दसूरिसङ्कलितनवतत्त्वसङ्ग्रहे निर्जरातत्त्वे ध्यानस्वरूपवर्णनम् । अथ 'निर्जरा'तत्त्वं लिख्यते-अथ 'निर्जरा' शब्दार्थ-'निर्' अतिशय करके 'ज' कहतां हानि करे कर्मपुद्गलनी ते 'निर्जरा' कहीये । अथ निर्जराके बारा भेद लिख्यते-अनशन १, ऊनोदरी २, भिक्षाचरी ३, रसपरित्याग ४, कायक्लेश ५, प्रतिसंलीनता ६, प्रायश्चित्त १, विनय २, वैयावृत्त्य ३, स्वाध्याय ४, ध्यान ५, व्युत्सर्ग ६; एवं १२ । पहेले ६ भेद बाह्य निर्जराके जानने; आगले ६ भेद अभ्यंतर निर्जराके जानने, तपवत् । इस तरे निर्जराके भेदों का विस्तार उववाइ शास्त्र में जानने । इहां तो किंचित् मात्र ध्यान च्यार का स्वरूप लिख्यते श्रीजिनभद्रगणिक्षमाश्रमणविरचित ध्यानशतकथी। अथ ध्यानस्वरूप दोहराशुक्ल घ्यान पावक करी, करमेंधन दीये जार; वीर धीर प्रणमुं सदा, भवजल तारनहार १ अथ आर्तध्यान के चार भेद कथन, सवईया इकतीसा द्वेषहीके बस पर अमनोग विसे घर तिनका विजोग चिंते फेर मत मिलीयो शूल कुण्ठ तप रोग चाहे इनका विजोग आगेकू न होय मन औषधि में भिलियो राग बस इष्ट विसे साता सुख माहि लिये नारी आदि इष्टके संजोग भोग किलियो इंद चंद धरनिंद नरनको इंद थऊं इत्यादि निदान कर आरतमे झिलियो १ अथ स्वामी अने लेश्या कथन । सवईया इकतीसा राग द्वेष मोह भर्यो आरतमे जीव पर्यो बीज भयो जगतरु मन भयो आंध रे किसन कपोत नील लेसा भइ मध मही उतकृष्ट जगनमे एकही न सांध रे आरतके वस पर्यो नर जन्म हार को चलत दिखाइ हाथ चढ चहूं कांध रे आतम सयाना तोकू एही दुखदाना जाना दाना मरदाना है तो अब पाल बांध रे २ अर्थ आर्तके लिंग - रोद करे सोग करे गाढ स्वर नाद करे हिरदेकू कूट मरे इष्ट के विजोग ते चित्त मांजि खेद करे हाय हाय साद करे वदन ते लाल गिरे कष्टके संजोग ते निंदे कृत आप पर रिद्धि देख चित्त ताप चाहे राग फाहे मेरे ऐसा क्यु न जोग ते विसेका पिया सामन आसा खासा भास वन आलसी विसेमे गृद्ध मूढ मति जोग ते ३ इति आर्तध्यानं संपूर्णम् ।।१।। 2010_02 Page #227 -------------------------------------------------------------------------- ________________ to the to २१० ध्यानशतकम् अथ रौद्र ध्यान के चार भेदनिघृण चित्त करी जीव वध नीत धरी वेध बंध दाह अंक मारण प्रणाम रे माया झूठ पिशुनता कठन वचन भने एक वृ[ब्रह्म जग मने नाना नहीं काम रे पंचभूतरूप काया देवकू कुदेव गाया आतम स्वरूप भूप नहीं इन ठाम रे छावा पाप करे लरे दुष्ट परिणाम धरे ठगवासी रीत करे दूजा भेद आम रे ४ पर धन हरे क्रोध लोभ चित धरे दूर दिल दया करे जीव वध करी राजी है पाप से न डरे कष्ट नरकके गरे परे तिनकी न भीत करे कहे हम हाजी है मांस मद पान करे भामिनि लगावे गरे रात दिन काम जरे मन हूये राजी है नरककी आग जरे जमनकी मार परे रोय रोय मरे जिहां अल्ला है न काजी है ५ अथ चौथा भेद साद आद साधन के धनकू समार रखे कारण विसेके सब मेलत महान है वीणा आद साद पूर पूतरी गंध कपूर मोदक अनेक कूर ललना सुहान है अमनोगसे उदास दुष्ट मनन विसास पर घात मन धरे मलिन अग्यान है आतमसरूप कोरे तप जप दान चोरे ग्यानरूप मारे कोरे टरे रुद्र ध्यान है ६ अथ स्वामी राग द्वेस मोह भरे चार गति लाभ करे नरकमे परे जरे दुखकी अगनसे किसन कपोत नील संकलेस लेस तीन उतकिरू [कृष्ट रूप भइ गइ है जगन से मोहकी मरोर पगे कामनी के काम लगे निज गुन छोर भगे होरकी लगन से एही रीत जिन टारी भय है धरम धारी मात तात सुत नारी जाने है ठगन से ७ अथ लिंग ४ कथनदिव माहे बहु वार जीव वध आदि चार चिंतन कर करत लिंग प्रथम कहातु है बहु दोस एक दोन तीन चार चिंते सोय मोहमे मगन होय मूढ ललचातु है नाना दोस अमुककू अमुक प्रकार करी मार गारु पार डारु रिदमे ठरातु है आमरण दोस फाही अंतकाल छोडे नाही जगमे रुलाइ भव भ्रमण करातु है ८ अथ कृत[कर्तव्यरुद्रध्यान पर्यो जीव पर दुष देख कर मनमे आनंद माने ठाने न दया लगी पाप करी पछाताप मनसे न करे आप अपर करीने पाप चिते मेरिं झालगी किसकी न सार करे निरदयी नाम परे करथी न दान करे जरे कामदा लगी कही समझाया फिर जात उर झाया समझे न समझाया मेरे कहे की कहा लगी ९ इति रौद्रध्यानं संपूर्णम् ।।२।। to the te 2010_02 Page #228 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२०, नवतत्त्वसंग्रहगतध्यान स्वरूपम् २११ अथ धर्मध्यानका स्वरूप लिख्यते - द्वार १२ - भावना १, देश २, काल ३, आसन ४, आलंबन ५, क्रम ६, ध्यातव्य ७, ध्याता ८, अनुप्रेक्षा ९, लेश्या १०, लिंग ११, फल १२ । तत्र प्रथम भावना ४-ज्ञान १, दर्शन २, चारित्र ३ वैराग्य ४ । अथ प्रथम 'ज्ञान'-भावना सवईया इकतीसा यथावत् जोग वही गुरुगम्य ग्यान लही आठ ही आचार ही ग्यान सुद्ध धर्यो है ग्यानके अभ्यास करी चंचलता दूर टरी आसवास दूर परी ग्यानघट भयों है प्रकट तुरंग रंग कूदित विहंग खंग मन थिर भयो जुं निवात दीप जो है ग्यान सार मन धार विमल मति उजार आतम संभार थिर ध्यान जोग को है १ इति 'ग्यान'भावना । अथ 'दर्शन'-भावना संखा कंखा दूर करी मूढता सकल हरी सम थिर गुन भरी टरी सब मोहनी मिथ्या रंग भयो भंग कुगुर कुसंग फंग सतगुर संग चंग तत्त बात टोहनी निर्वेद सम मान दयाने संवेग ठान आसति करत जान राग द्वेस दोहनी ध्यान केरी तान धरे आतमसरूप भरे भावना समक करे मति सोहनी १ इति अथ 'चारित्र'-भावनाउपादान नूतन करम कोन करे जीव पुव्व भव संचित दगध करे छारसी सुभका गहन करे ध्यान तो धरम धरे बिना ही जतन जैसे चाकर जुहारसी चारतको रूप धार करम पखार डार मार धार मार बूंद गिरे जैसे ठारसी करम कलंक नासे आतमसरूप पासे सत्ताको सरूप भासे जैसे देखे आरसी १ इति अथ 'वैराग'-भावना चक्रपति विभो अति हलधर गदाधर मंडलीक रान जाने फूले अतिमानमे रतिपति विभो मति सुखनकू मान अति जगमे सुहाये जैसे वादर विहानमे रंभा अनुहार नार तनमे करे सिंगार खिनक तमासा जैसे बीज आसमानमे पवन झकोर दीप बुझत छिनकमा जिऐसे बुझ गये फिर आये न जिहानमे १ खासा खाना खाते मनमाना सुख चाते ताते जानते न जात दिन रात तान मानमे सुंदर सरूप वने भूपनमे वने वने पोर समेसने अने वच मद मानमे गेह नेह देह संग आस लोभ नार रंग छोरके विहंग जैसे जात असमानमे पवन झकोर दीप बुझत छिनकमां जिऐसे बुझ गये फिर आये न जिहानमे २ 2010_02 Page #229 -------------------------------------------------------------------------- ________________ ध्यानशतकम् २१२ रोयां रीकी घरे परी राखत न एक घरी प्रिया मन सोग करी परीकूने जाइ रे माता हुं विहाल कहै लाल मेरो गयो छोर आसमान माही मेरी पूरी हुं न काइ रे मिल कर चार नर अरथीमे घर कर जगमे दिखाइ कर कूटे सिर माइ रे पीछे ही तमासा तेरो देखेगा जगत सब आपना तमासा आप क्यूं न देखे भाइ रे ? ३ हाथी आथी छोर करी धाम वाम परहरी ना तातां तोर करी घरी न ठराइ रे खान पीन हार यार कोउ नही चले नार आपने कमाये पाप आप साथ जाइ रे सुंदरसी वपु जरी छारनमे छार परी आतम ठगोरी भोरी मरी धोखो खाइ रे पीछेहि तमासा तेरो देखेगा जगत सब आफ्ना तमासा आप क्यूं न देखे भाइ रे ? ४ इति ‘भावना'द्वारं संपूर्णम् । अथ 'देश'द्वारमाह- कुशीलसंगवर्जन सवईया इकतीसाभामनि पसु ने षंड रहित स्थान चंग विजन कुसील जनसंगत रहतु है द्युतकर १ हस्तिपार २ सवतिकार ३ नार ४ छातर पवनहार ५ कुट्टिनी सहतु है नट विट भांड रांड पर घर नित हांड एही सब दूर छांडकु ‘सील' कहतु है ध्यान दृढ मुनि मन सुन्य गृह ग्राम बन तथा जना कीरण विसेस न लहतु है १ मन वच काये साधि होत है जहां समाधि तेही देस थानक धियानजोग कहे है पृथी [थ्वी] आप तेज वन बीज फूल जीव धन कीट ने पतंग भंग जीव वधन हे है ऐसा ही सथान ध्यान करने के जोग जान संग एकलो विसेस नहीं लहे है एही देस द्वार मान ध्यान केरा वान तान भिष्ट कर अरि थान सदा जीत रहे है २ इति 'देश' द्वारम् २ । अथ 'काल'द्वारमाह-दोहराजोग समाधिमे वसे, ध्यान काल है सोय; दिवस घरीके कालको, ताते नियम न कोय १ इति 'काल' द्वारम् ३ । अथ 'आसन' द्वार-दोहरासोवत बैठे तिष्ठते, ध्यान सवी विध होय; तीन जोग थिरता करो, आसन नियम [न]कोय १ इति 'आसन' द्वारम् ४ । अथ 'आलंबन' द्वार, सवईया इकतीसावाचन पूछन कित बार बार फेरे नित अनुपेहा सुद्ध मेहा धरम सहतु है 2010_02 Page #230 -------------------------------------------------------------------------- ________________ २१३ परिशिष्टम्-२०, नवतत्त्वसंग्रहगतध्यानस्वरूपम् समक श्रुत समाय देस सब वृत्ति थाय चारो ही समाय धाय लाभ लहतु है विषम प्रसाद पर चरवेको मन पर रजुकू पकर नर सुखसे चरतु है ऐसो 'धर्म' ध्यान सौध चरवेको भयो बौध वाचनादि 'आलंबन' नामजुं कहतु है १ __ इति 'आलंबन'द्वारम् ५ । अथ 'क्रम' द्वार-योगनिरोधविधि, दोहराप्रथम निरोधे मन सुद्धी, वच तन पीछे जान; तन वचन मन रोधे तथा, वचन तन मन इक ठान १ इति 'क्रम'द्वारम् ६ । अथ 'ध्यातार' द्वार, सवईया इकतिसाधरमका ध्याता ग्याता मुनिजन जग त्राता जगतकू देत साता गाता निज गुणने छोरे सब परमाद जारे सब मोह माद ग्यान ध्यान निराबाद वीर धीर थुणने खीण उपसंत मोह मान माया लोभ कोह चारों गेरे खोह जोह अरि निज मुणने आलम उजारी टारी करम कलंक भारी महावीर वैन ऐननीकी भांत सुणने १ इति 'ध्यातार'द्वारम् ७ ।। अथ ध्यातव्य' द्वार । प्रथम आज्ञाविजयनिपुन अनादि हित मोल तोलके न कित कथन निगोद मित महत प्रभावना भासन सरूप धरे पापको न लेस करे जगत प्रदीप जिनकथन सुहावना जड मति बूझे नहि नय भंग सूझे नहि गमक परिमान गेय गहन भुलावना आरज आचारजके जोग विना मति तुच्छ संका सब छोर वाद वारके कहावना १ अथ अपायविजय कुटुंब के लाज छोरके निलज्ज भयो ठान तअका जतन सीत धाम सहे है चिंता करी चकचूर दुखनमे भरपूर उड गयो तननूर मेरो मेरो कहे है पाप केरी पोटरी उठाय कर एक रोतूं रीक झींक सोग भरे साथी इहां रहे है नरक निगोद फिरे पापनको हार गरे रोय रोय मरे फेर ऊन सुख चहे है २ अथ विपाकविजयकरम सभावथित रस परदेस मित मन वच काये धित सुभासुभ कयों है मूल आठ भेद छेद एकसो अठावना है निज गुन सब दवे प्राणी भूल पयों है राजन ते रंक होत ऊंच थकी नीच गोत कीट ने पतंग भंग नाना रूप धयों है छेदे जिन कर्म भ्रम ध्यान की अगन गर्म मानत अनंत सर्म धर्मधारी ठों है ३ 2010_02 Page #231 -------------------------------------------------------------------------- ________________ २१४ अथ संठाणविजय आदि अंत बेहूं नही वीतराग देव कही आसति दरब पंचमय स्वयं सिद्ध है नाम आदि भेद अहुपुव्व धार कहे वहु अधो आदि तीन भेद लोक केरे किद्ध है खिति वले दीप वार नरक विमानाकार भवन आकार चार कलस महिद्ध है। आम अखंड भूप ग्यान मान तेरो रूप निज दृग खोल लाल तोपे सब रिद्ध है ४ इस सवईयेका भावार्थ आगे यंत्रोमे लिखेंगे तहांसे जानना, इति संस्थानविजय इति 'ध्यातव्य' द्वार ८ अथ 'अनुप्रेक्षा' द्वार - ध्यान कर्या पीछे चिंतना ते 'अनुप्रेक्षा' सवईया इकतीसा, समुद्रचिंतन आपने अग्यान करी जम्म जरा मीच नीर कषाय कलस नीर उमगे उतावरो रोग ने विजोग सोग स्वापद अनेक थोग धन धान रामा मान मूढ मति वावरो मनकी घमर तोह मोहकी भमर जोह वात ही अग्यान जिन तान वीचि धाव संका ही लघु तरंग करम कठन ट्रंग पार नही तर अब कहूं तो हे नावरो १ अथ पोतवरनन ध्यानशतकम् संत जन वणिग विरतमय महापोत पत्तन अनूप तिहा मोखरूप जानीये अवधि तारणहार समक बंधन डार ग्यान है करणधार छिदर मिटानीये तप वात वेग कर चलन विराग पंथ संकाकी तरंग न ते खोभ नही मानीये सील अंग रतन जतन करी सौदा भरी अवाबाध लाभ धरी मोख सौध ठानीये २ अथ अनुप्रेक्षा चार कथन, सवईया इकतीसा - जगमे न तेरो कोउ संपत विपत दोउ ए करो अनादिसिद्ध भरम भुलानो है सो तूंत माने मेरो तामे कोन प्यारो तेरो जग अंध कूप झेरो परे दुःख मानो है मात तात सुत भ्रात भारजा बहिन आत कोइ नहीं त्रात थात भूल भ्रम ठानो है थिर नही रहे जग जग छोर धम्म लग आतम आनंद चंद मोख तेरो थानो है ३ इति अनुप्रेक्षाद्वारम् ९ अथ 'लेश्या' द्वारकथन, दोहरा पीत पउम ने सुक्क है, लेस्या तीन प्रधान; सुद्ध सुद्धतर सुद्ध है, उत्कट मंद कहान १ इति श्याद्वारम् १० । अथ 'लिंग' द्वार, सवईया इकतीसा - धमा धम्म आदि गेय ग्यान केरे जे प्रमेय सत सरद्धान करे संका सब छारी है 2010_02 Page #232 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२०, नवतत्त्वसंग्रहगतध्यानस्वरूपम् २१५ आगम पठन करी गुरवैन रिदेव धरी वीतराग आन करी स्वयंबोध भारी है चार ही प्रकार करी मिथ्या भ्रम जार जरी सतका सरूप धरी भय ब्रह्मचारी है आतम आराम ठाम सुमतिको करी वाम भयो मन सिद्ध काम फूलनकी वारी है १ इति 'लिंग'द्वारम् । अथ 'फल'द्वारकीरति प्रशंसा दान विने श्रुत सील मान धरम रतन जिन तिनही को दीयो है सुरगमे इंद भूप थान ही विमानरूप अमर समरसुख रंभा चंभा कीयो है नर केरी जो न पाय सुख सहु मिले धाय अंत ही विहाय सब तोषरस पीयो है आतम अनंत बल अध धरि तोर दल मोखमे अचल फल सदा काल जीयो है १ इति फलम् । इति धर्मध्यानं संपूर्णम् ।। ३ ।। अथ शुक्लध्यानं लिख्यते-अथ 'आलंबन' कथन, दोहराखंति आर्जव मार्दव, मुक्ति आलंबन मान; सुकल सौधके चरनको, एही भये सोपान १ इति आलंबनम् । अथ ध्यानक्रमस्वरूप, सवईया इकतीसात्रिभुवन फस्यो मन क्रम सो परमानु विषे रोक करी धर्यो मन भये पीछे केवली जैसे गारुडिक तन विसकू एकत्र करे डंक मुख आन धरे फेर भूम ठेवली ध्यानरूप वल भरी आगम मंतर करी जिन वैद अनु थकी फारी मनने वली ऐसे मन रोधनकी रीत वीतराग देव करे धरे आतम अनंत भूप जे वली १ जैसे आगई धनके घट ते घटत जात स्तोक एध दूर कीये छार होय परी है जैसे घरी कुंड जर घर नार छेर कर सने सने छीज तनुं मन दोर हरी है जैसे तत्ततवे धर्यो उदग जर तपस्यो तैसें विभु केवलीकी मनगति जरी है ऐसें वच तन दोय रोधके अजोगी भये नाम है 'सेलेस' तब ए जनही करी है २ अथ शुक्ल ध्यान के च्यार भेद कथन, सवईयाएक हि दरव परमानु आदि चित धरी उतपात व्यय ध्रुवस्थिति भंग करे है पुव्व ग्यान अनुसार पर जाय नानाकार नय विसतार सात सात सात सत धरे है अरथ विजन जोग सविचार राग विन भंग के तरंग सब मन बीज भरे है प्रथम शुक्ल नाम रमत आतमराम पृथग वितर्क आम सविचार परे है १ इति प्रथम । एक हि दरवमांजि उतपात व्यय ध्रुव भंग नय परि जाय एकथिर भयो है 2010_02 Page #233 -------------------------------------------------------------------------- ________________ २१६ ध्यानशतकम् निरवात दीप जैसे जरत अकंप होत ऐसे चित धोत जोत एकरूप ठयो है अरथ विजन जोग अविचार तत जोग नाना रूप गेय छोर एकरूप छयो है 'एकतवितर्क' नाम अविचार सुख धाम करम थिरत आग पाय जैसे तयो है २ इति दूजा । विमल विग्यान कर मिथ्या तम दूर कर केवल सरूप धर जग ईस भयों है मोखके गमनकाल तोर सब अघजाल ईषत निरोध काम जोग वस ठयो है तनु काय क्रिया रहे तीजा भेद वीर कहे करम भरम सब छोरवेको थयो है सूक्षम तो होत क्रिया अनिवृत्त' नाम लीया तीजा भेद सुकर मुकर दरसयो है ३ इति तीजा । ईस सब कर्म पीस मेरु नगरा जईस ऐसे भयो थिर धीस फेर नहीं कंपना कदे हीन परे ऐसो परम सुकल भेद छेद सब क्रिया ऐही नाम याको जंपना प्रथम सुकल एक योग तथा तीनहीमे एक जोग माहे दूजा भेद लेइ ठंपना काय जोग तीजो भेद चौथ भयो जोग छेद आगम उमेद मोख महिल धरंपना ४ जैसे छदमस्थ केरो मनोयोग ध्यान कह्यो तैसे विभु केवलीके काय छोरे ध्यान ठेरे है विना मन ध्यान कह्यो पूरव प्रयोग करी जैसे कुंभकारचाक एक वेरे है पीछे ही फिरत आप ऐसे मन करे थाप मन रुक गयो तो ही ध्यानरूप लेरे है वीतराग वैन ऐन मिथ्या नहीं कहै जैन ऐसे विभु केवलिने कर्म दूर गेरे है ५ इति चौथा । अथ अनुप्रेक्षाकथन, सवईया इकतीसापाप के अपथ केरी नरकमे दुख परे सोगकी अगन जरे नाना कष्ट पायो है गर्भ के वास वसे मूत ने पुरीष रसे जम्म पाय फेर हसे जरा काल खायो है फेर ही निगोद वसे अंत विन काल फसे जगमे अभव्य लसे अंत नही आयो है राजन ते रंक होत सुख मान देख रोत आतम अखंड जोत धोत चित ठायो है १ अथ लेश्याकथन, दोहराप्रथम भेद दो सुकलमे, तीजा परम वखान; लेश्यातीत चतुर्थ है, ए ही जिनमतवान १ अथ लिंगकथन, सवईया इकतीसापरीसहा आन परे ध्यान थकी नाही चरे गज मुनि जैसे खरे ममताकू छोरके देवमाया गीत नृत मूढता न होत चित सूखम प्रमान ग्यान धारे भ्रम तोरके दीषे जो ही नेत्रको ही सब ही विनास होही निज गुन टोही तोही कहूं कर जोरके • घर नर नार यार धन धान धाम वार आतमसे न्यार धार डार पार दोरके १ इति लिंग। te the ho 2010_02 Page #234 -------------------------------------------------------------------------- ________________ २१७ te te te परिशिष्टम्-२०, नवतत्त्वसंग्रहगतध्यानस्वरूपम् अथ फलदेव इंद चंद खंद दोनोचर नारविंद पूजन आनंद छंद मंगल पठतुं है नाकनाथ रंभापति नाटक विबुध रति भयो है विमानपति सुख न घटतु है हलधर चक्रधर दाम धाम वाम घर रात दिन सुखभर कालयूं कटतु है जोग धार तप ठये अघ तोर मोख गये सिद्ध विभु तेरी जयनाम यूं रटतुं है १ इति फल । दोनो सुभध्यान धरे पापको न लेस करे ताते दोनो नहीं भये कारण संसार के संवर निज्जर दोय भाव तप दोनो पोय तप सब अघ खोय घोय सब छार के याते दोनो तप भरे जीव निज चित धरे करम अंधारे टारे ग्यानदीप जार के करम करूर भूर आतम से कीये दूर ध्यान केरे सूरने तो मारे है पछार के १ अथ आतम कर्म ध्यान दृष्टांतकथन वस्त्र लोह मही वंक मलिन कलंक पंक जलानक सूर नूर सोधन करतु है अंबर ने लोह मही आतमसरूप कही करत कलंक पंक मलिन कहतु है जलानल सूर ध्यान आतम अधिष्टथान जलानल ग्यान भान मानके रहतु है वसनकी मैल झरे लोह केरी कीटी जरे मही केरो पंक हरे उपमा लहतु है जैसे ध्यान धर करी मन वच काय लरी ताप सोस भेद परी ऐसे कर्म कहे है जैसे वैद लंघन विरेचन उषध कर ऐसे जिनवैद विभुरीत परठहे है तप ताप तप सोस तप ही उषध जोस ध्यान भयो तपको स रोग दूर थहे है ए ही उपमान ग्यान तपरूप भयो ध्यान मार किर पान भान केवलको लहे है १ जैसे चिर संचि एध अगन भसम करे तैसे ध्यान छाररूप करत कर्मको जैसे वात आमवृंद छिनमे उडाय डारे तैसे ध्यान ढाह डारे कर्मरूप हर्मको जब मन ध्यान करे मानसीन पीर करे तनको न दुख धरे धरे निज सर्मको मनमे जो मोख वसी जग केरी तो [?] रसी आतमसरूप लसी धार ध्यान मर्मको १ अथ ध्यानसमाप्ति सवईया इकतीसा पूज जो खमाश्रमण जिनभद्र गणि विभु दूषण अंधारे वीच दीप जो कहायो है सत सात अधिक जो गाथाबद्धरूप करी ध्यान को सरूप भरी सतक सुहायो है टीका नीका सुखजीका भेदने प्रभेद धीका तुच्छ मति भये नीका पठन करायो है लेसरूप भाव धरी छंद बंध रूप करी आतम आनंद भरी वा लख्या लगायो है ।।१।। इति श्रीजिनभद्रगणिक्षमाश्रमणविरचितध्यानशतकात् । 2010_02 Page #235 -------------------------------------------------------------------------- ________________ પરિશિષ્ટ-૨૧ કવિરાજ શ્રી નેમિદાસ રામજી શાહ પ્રણીત “પંચ પરમેષ્ઠિ મંત્રરાજ ધ્યાનમાલા” અથવા અનુભવ લીલા” [ઢાળ-૧ - ચોપાઇ શ્રી જિનવાણી પ્રણમન કરી, સિદ્ધચક ભાલDલ ધરી; શુદ્ધાતમ છે મહાકલ્યાણ, તે ગ્રહવાને થાઓ જાણ. ૧. પ્રગટે શુચિ અનુભવની જ્યોતિ, નાસે તવ મિથ્યામત છોતિ; શુદ્ધાતમ અવલોકન કરું, દઢભાવે એહિ જ ચિત્ત ધરું. ૨. વચન, વિવેક, વિનય સુ(શુ)દ્ધિ કરી, તિણથી મિથ્થામતિ અપહરી; પ્રગટ્યો શુભ સંકલ્પ પ્રધાન, આપ્યું પ્રથમ શુદ્ધાતમ ધ્યાન. ૩. વિતરાગ દોસી નિકલંક, નહી વિકલ્પ મદ માન ન વંક; તેહ નિરંજન નિર્મલ ગુણી, પ્રથમ આલંબનસ્ય રતિ બની. ૪. એહ ધ્યાને સુખ ઉપનું જેહ, ગંગે ગોલ ગળ્યા પરિ તેહ; ન કહાયે મુખિ સુખ બહુ થાય, નિબિડ કર્મના પાપ પુલાય. ૫. પ્યાર શરણમ્યું લાગો રાગ, જાણે એહથી થયો વડભાગ; સુખ દુઃખ આવ્યે સમ મનિ લાગિ, વેદે જિમ નવિ રણમેં નાગ ૭ અસંખ્ય પ્રદેશ નિજ જિઉ દ્રવ્ય, દર્શન જ્ઞાન ચારિત્ર ગુણ ભવ્ય; પwવ તેહના અનંત અનંત, નિજ સરૂપ જાણે તે સંત. ૭. એથી અલગો પુદગલરૂપ, તેહથી ન્યારો ચેતન ભૂપ; એહનું જ્ઞાન એહનું ધ્યાન, દઢ પ્રતીત ચિંતન અનુમાન. ૮. અરિહંતાદિક શુદ્ધાતમા, તેહનું ધ્યાન કર મહાતમા; કર્મ કલંક જિમ દૂરિ જાય, શુદ્ધાતમ ધ્યાને સુખ થાય. ૯. મન વચન કાયાના યોગ, શુભ શુભ જોડૅ ન ઇ€ ભોગ; વિકથા નિદ્રા નૈ આહાર, આસનના જય અનેક પ્રકાર. ૧૦. 2010_02 Page #236 -------------------------------------------------------------------------- ________________ પરિશિષ્ટમ્-૨૧ ધ્યાનમાલા એકાન્તે અતિપાવન ઠામ, રમ્ય દેશ સુખાસન નહી ધામ; પટુ ઇન્દ્રિય પણિ વિષય વિકાર, નવિ ભાવૈ મનમાંહિ લિગાર. ૧૧ ગુરુ વિનયી નૈ શ્રુત અનુયાય, ગુણપક્ષી ને મનિ નિમાય; ઔદાસિન્ય પણિ ભવભાવ, સેવૈં પણિ નવિ ચિત્ત જમાવ. ૧૨ એહવા ગુણનોસેવી જોય, ધ્યાન કરણને યોગ્ય તે હોય; ચલપરિણામી ન ધરે ધ્યાન, શુદ્ધાતમનું ક્યું તસ નામ. ૧૩ થિ૨ ક૨ી ૨ાખેં જે ઉપયોગ, કરતો તત્ત્વતણો આભોગ; આતમસાર તે ચિત્તમાં ધરે, ઇણિ વિધિ પ૨માતમપદ વર્તે. ૧૪ તેહનો શાશ્વત અખય ઉદ્યોત, પરબ્રહ્મ પ૨માતમ જ્યોતિ; સહજાનંદ સદા સુખકંદ, મહા સુખસાગર ગત સવિ દંદ. ૧૫ પ્રથમ વિચાર કરૈ એહવો, ભવસુખ દુ:ખદાઇ કેહવો; જે પુદ્ગલ સ્યું પરિણતિ કરી, તેહ થકી ચ્યારે ગતિ ફિરી. ૧૯ છાલી વાટક નાટક ગણું, ક્રોધાદિક દુ:ખ કેતાં ભણું; અનંત જ્ઞાન જે કેવલરૂપ, પરસંગે થયો તેહ વિરૂપ. ૧૭ સકલ ઋદ્ધિ સાવરણૈ જાય, ભાગી બદામ અનંત વિકાય; પુદ્ગલ ખલ સંગે દુઃખ ઠામ, મદિરા મોહ થકી ગત મામ. ૧૮ દ્રવ્ય પ્રાણ કરતેં ભવ ગયો, ભાવ પ્રાણ સંમુખ જવ થયો; જાણ્યો સકલ સભાવ વિભાવ, સત્ય સરૂપ થયો સમભાવ. ૧૯ દેખૈ નિજ પર કેરાં રૂપ, જિમ નટ નૃત્ય કરંતો ભૂપ; આપ આનંદમાંહિ તે લીન, શાંતિ સુધા૨સમાંહિ અદીન. ૨૦ આપ રૂપ પ્રગટેં જિણ હેતિ, તે દાખેં ગુરુજન ધરી હેતિ; જિનશાસનમાંહિ યોગ અનેક, ભાખ્યા શાસ્ત્રમાંહિ સુવિવેક. ૨૧. [ઢાળ-૨ બંગલાની દેશી. રાગ-કાફી] શિવસુખ પ્રાપણ મૂલ ઉપાય, ધ્યાન કહ્યું કૈં જિનવ૨ાય. સાહિબ સેવિઇં હાંરે મનમોહન સા; ધ્યાનમાંહિ દોઈં અશુભ નિદાન, આર્ટરૌદ્રની કીજૈ હાનિ સા૦ ૧ 2010_02 २१९ Page #237 -------------------------------------------------------------------------- ________________ २२० ધર્મ શુક્લ દોય ધ્યાન પ્રધાન, ઉત્તરોત્તર ગુણધર અનિદાન. સા ધર્મધ્યાનથી આર્ટરૌદ્ર જાય, નિર્વિકલ્પ ગુણ તેહથી સધાય. સા ૨ શુદ્ઘ દ્રવ્ય ગુણ પજ્જવ જેહ, શુક્લધ્યાન છે તેહનું ગેહ. સા ધર્મધ્યાન છે તેહનું હેતુ, શુક્લધ્યાન મોહ જીપન કેતુ. સા૦ ૩ શુદ્ધક્રિયા જે અનુભવસાર, ધર્મધ્યાન છે તાસ આધાર. સા આતમવીર્ય જે અનુભવ ધાર, શુક્લ તે કર્મ છેદન કુઠાર. સા૦ ૪ મૈત્રી પ્રમોદ કરુણા માધ્યસ્થ્ય, ધર્મધ્યાનેં હોઈ એ ચઉ સ્વસ્થ. સા અરિહંતાદિક શરણાં ચ્યાર, કાલ અનાદિના જાસ પ્રચાર. સા૦ ૫ ઇન્દ્રિય સુખ અભિલાષી જેહ, ધર્મધ્યાન તસ નાવે દેહ. સા શુક્લધ્યાનનું આવે રૂપ, તે મું સંસારનો ૫. સા ૬ ભવાભિનંદીને એ વિ હોય, પુદ્ગલાનંદીને ભજના જોય. સા આતમ આનંદી જે હોય, શુક્લ શુક્લ ગુણ પ્રગટેં સોય. સા ૭ ચિત્ત વિક્ષિપ્ત મૈં યાતાયાત, તેહનેં ધ્યાનૈ ન રહે થિર થાત. સા સુશ્લિષ્ટ ચિત્ત અને સુલીન, તિહાં એ દુવિધ હોઈ લયલીન. સા૦ ૮ શુદ્ધાતમ રત્નાકર વેલિ, પ્રગટે તિહાં ભવિ કીજે કેલિ. સાળં વિષય કષાય જે ભવતરુ મૂળ, ધ્યાન ઠુકાě કરો ઉનમૂલ. સા૦ ૯ ભવ વનમાં ભૂલો કરે દોર, પણિ નવિ પામે કિહાં એ ઠોર. સા જવ એ ધ્યાં અવલંબન થાય, તવ ભવભવ દુખ સઘલાં જાય. સા૰ ૧૦ ध्यानशतकम् તરણિ કિરણથી જાઈં અંધાર, ગુ[ગા]રુડ મંત્ર જિમ વિષ પ્રતીકાર. સા જિમ રોહણગિરિ રત્નની ખાણ, તિમ જ્ઞાનાદિક ગુણ મણિ ધ્યાન. સા૦ ૧૧ [ઢાળ-૩ - ત્રિભુવન તારણ તીરથ... એ દેશી] ધર્મધ્યાનની વ્યક્તિ હર્વે ઇમ દાખઈં રે, કિં હવૈ, શાસ્ત્ર તણે અનુસારિ નામ માત્ર ભાખઇં રે, કિં નામ૰; યોગ અષ્ટાંગ સમાધિ સકલ દર્શન કહૈ રે, કિં સ૦, પણિ તે ભવ્ય સ્વભાવ પુરુષ વિણ નવિ લહેં રે, કિં પુ. ૧ 2010_02 Page #238 -------------------------------------------------------------------------- ________________ २२१ પરિશિષ્ટ-૨૧ ધ્યાનમાલા યમ નિયમ પ્રણિધાન કરણ પ્રાણાયામમાં ૨, કેિ ક0, પ્રત્યાહાર નૈ ધારણા ધ્યાન મનોદમાં રે, કિં ધ્યા; એક ભાવ સુસમાધિ એ અયોગ છઇં રે, કિં એ૦, એહથી દુષ્ટ વિકલ્પ નહિ ભવ દુઃખ ગઇ રે, નહિ૦. ૨ રે ચક પૂરક કે ભક પ્રત્યાહાર થી રે, કિં પ્રવ, ભા[તા]લ નાસાતનjન દ્વાર વાયુ પ્રચારથી રે, કિં વાવે; યતનાઈ કરે રોધ તે શાંતિ કહીજીઈં રે, કિં શાંa, ઉત્તર અધર તે વાયુ વ્યાધિઘાત કીજી ઈ રે, કિં વ્યાવ. ૩ દ્રવ્યે જાઈ ત્રિદોષ વાત પિત્ત કફ મુખા રે, કિં વાવ, ભાવ થકી નિર્દોષ હોઇ તસ નહિ રુષા રે, કિં તo; વિષય-કષાય આસંસ ત્રિદોષ ગયા થકી રે, કિં ત્રિો, દોષ શાંતિ તન કાંતિ વધે બલ બહુ થકી રે, કિ વ૦. ૪ દાસીન્ય મૃગાં કપુડીની સેવના રે, કિ ૫૦, કરતાં પાવન થાય નહિ કલુષિત મના રે, કિં ન૦; થાપ તિહાં વલી બીજ હૃદયકમલેં સદા રે, કિ હૃo, સ્થાન વર્ણ ક્રિયા અર્થ આલંબને તે મુદા રે, કિં આ૦. ૫ પ્રાણાપાન સમાન ઉદાન અવ્યાન છે રે, કિં ઉ0, અંગૅ પંચ સમીર તે બીજ સમાન છે રે, કિં તે; * જે વી વિ] સૅ અનાહત બ્રહ્મના રે, કિં અo, દ્રવ્ય પવનના પંચ એ બીજ છે ધર્મનાં રે, કિં બી. ૯ દીપન હોઈ જઠરાગ્નિ તનુ લાઘવપણું રે, કિ તત્વ, રોગાદિકનો નાશ અલ્પ મલ ધારણું રે, કિ અવ; ગમનાગમનૈ શ્રાન્ત ન હોઈ દૃઢ આસન ૨, કિં દo, પવનતણું જ ય હોય કપાસ વાસન રે , કિં ક0. ૭ લિંગ નાભિ ને તું [] રિધ્ય કંઠ તાલુઈ રે, કિં રિડ, રસના નાસા નેત્ર ભૂભાલ શિરમાલીઈ રે, કિં ભૂo; ઈણિ ઠામિ નિજ તેજ ધરે, વાયુ ચારણ્ય રેં, કિં વાઇ, સ્થાનાંતર કરી અમે સાર્ધ દશમકાર રે, કિં સારુ. ૮ 2010_02 Page #239 -------------------------------------------------------------------------- ________________ २२२ ध्यानशतकम् ઇમ કરે પવનાભ્યાસ, સુધા તૃષા જીતવા રે, કિં યુ), વર્ણ રૂપ રસ ગંધ શબ્દ ગુણ સાધવા રે, કિં શ૦; ઇંદ્રિય વિષય વિકાર તણે વશિ નવિ હોઇ ૨, કિં તo, ઇમ કરતાં બ્રહ્મરંધ્ર લહી સિદ્ધિ મેં જોઈ રે, કિ લ૦. ૯ દ્વાદશ વિદ્યાસ્થાન ભજું તિહાં અનુક્રમેં રે, કિં ભ૦, પૃથિવ્યાદિક પંચભૂત તણાં તત્ત્વ અભિગમેં રે, કિ તo; મંડલ ચક્ર ને આર આવર્ત પ્રમુખ બહુ રે કિં આo, તેહના જે વિસ્તાર હો ગ્રંથથી સહુ રે કિ લ૦. ૧૦ દ્રવ્યયોગી જે હોય લહે તે અભ્યાસથી રે, કિં તેo, તેહમાં અચરિજ કોય ન ધર્મ સુવાસથી રે, કિં ન; ઇણિ પર્વે સાર્થે સમીર તે વાત ત્રિકાલની રે, કિં તેo, સ્વર સાધનથી તે હું જ લવાલથી રે , કિં તે. ૧૧ મંડલ ચ્યાર વિચાર સમીર તણા કહ્યા રે, કિં સ0, ભીમ વારુણ વાયવ્ય આગ્નેયપર્ણ ક[૨]હ્યા રે, કિ આવે, અભ્યાસે સંવેદ્ય સમીરની સ્થાપના રે, કિં સ0; નાશિકા રે હૈં હોઇ પૂર્ણ સમાપના રે, કિ પૂ૦. ૧૨ માઁ માઁ વાયુ વહેં જે તત્ત્વનો રે, કિં વ૦, તે ઉપરિ જે કાર્ય વિચાર મમત્વનો રે, કિં વિવે; વાયુ કોષ્ણ નૈ ઉષ્ણ શીત કૃષ્ણકૃત્નનં, બાહિરે રે, કિં કૃo તિર્યગધઃ ફરમાન બાલ રવિ સમ સહી રે, કિં બાઇ. ૧૩ વામા દક્ષિણ નાસા રવિ શશિ ગૃહધરા રે, કિં રવિ, તિહાં દિન પક્ષ નેં વાર શુભાશુભની ત્વરા રે. કિં શુ; ઇત્યાદિક બહુ ભેદ કહ્યા યોગગ્રંથમાં રે, કિં ક0, તે સર્વે હોય દ્રવ્ય તણા પલિમંથમાં રે , કિં ત૦. ૧૪ હર્વે ભાવે અધ્યાત્મ પવનને સાધીઇ રે, કિ અ૦, ગંભીરાદિક અડગુણ તેહમાં વાધીઇ ૨, કિં તે; કૃષ્ણ શુક્લ દોઇ પક્ષ વિરતિ અવિરતિ બેહૂ રે, કિં અવિ, નાસિકા આસ્તિક ભાવ સમીર ધરે બહુ રે, કિં સ0. ૧૫ 2010_02 Page #240 -------------------------------------------------------------------------- ________________ २२३ પરિશિષ્ટમ-ર૧ ધ્યાનમાલા ચંદ્ર સૂર્યનાં રશ્મિ તે દેશ સર્વ સંયતા રે, કિં દેવ, ક્રોધાદિક ચોમંડલની તિહાં વક્રતા રે, કિ મં; પંચ ઇન્દ્રિય જે પટુતા તત્ત્વ વિચારીશું રે, કિ તo, વિષયતણા સંચાર વિકાર નિવારીછે રે, કેિ ૦િ. ૧૬ પરમાતમનું ચિંતન અધ્યાત્મ તિહાં રે, કિ અo, અશુભતણા સંકલ્પ તિર્ણ કરી નહિ તિહાં રે, કિં તિ, શુભ સંકલ્પે સંકલ્પ મંડલ ફેરવેં રે; કિ મંત્ર, જે હ અવિદ્યા વાયુ પ્રચાર ન યો ગર્વે રે , કેિ પ્ર. ૧૭ ઇંદ્રિય મલ આલવાલ અંબાલ ન ભોગવેં રે, કિં જંતુ, આતમરાજ મરાલ તે અશુચિ ન સંભવેં રે, કિં અo; પરથી ભય નવિ પામેં આતમને બલે રે, કિં આo, દુ ધ્યાનાદિક પ્રેત તેહ ને નવિ છ હૈં રે , કિં તે. ૧૮ પિંડસ્થાદિક ધ્યાન ગુણે આવી મિલેં રે, કિ ગુરુ, પુલક આનંદ નેં અનુભવ તે આવી ભલેં રે, કિં તે; વ્યાપે સમતાભાવ ઉદાસપણું ભજે રે, કિ ઉ૦, જે હ કુ વાસિત સંગતિ બાલકની ત્યાઁ રે, કિ બા. ૧૯ સાવધાન બહુમાન ગીતારથ નૈ ભજે રે, કિં ગી), આતમ લાભે તુષ્ટ ન પર લાભું રજૈ રે, કિ નવ; કંપ સ્વેદ શ્રમ મૂછ ભ્રાંતિ બલહીનતા રે, કિ ભ્રાઇ, ઇત્યાદિક જે દોષ નહી તસ પીનતા રે , કિં ન. ૨૦ વાચનાદિક સક્ઝાય ધરે અનુપ્રખ્યતા રે, કિં ધ0, હોંઇ પ્રમાદની ઝલકિ કદાપિ ન પિશુનતા રે, કિં ક0; ચઉદલથી પટવલયથી આગલિ સંક્રમે રે કિ આ૦, સમકિત થાન પ્રમત્ત થકી ગુણ ચક્રમેં રે, કિ ગુ. ૨૧ ઇંદ્રિય સુખ આધીન અલીનપણું રુચે રે, કિ અo, ચક્રિ શક સુખ ચક્ર થકી અધિકું મર્ચે રે, કિ અo; [ઈન્દ્રિય સુખ ઉદ્ગાર તાસ ભાવ અધ્યાતમે રે, કિં અo, વાયું મન જસ ઇમ જાણે, તે રસ પરિણમે રે, કિં તેo] ૨૨ 2010_02 Page #241 -------------------------------------------------------------------------- ________________ २२४ ध्यानशतकम् ઢાળ ચોથી [ઢાળ - ૪ - રાગ : કાફી. દેશી : બંગાલની] હૃદયકમલ ઠવે પંચક બીજ, સિમાડા દ્ધ ધર્મનું બીજ; ભવિ ધ્યાઇએ રે, હાં રે, મોરા આતમ, પરમાતમ પદ પાઇએ...૧ પ્રણવ સહિત આદિ પદ વર્ણ, નમ પદ આગલિ જોડે સકર્ણ. ભ૦ ૨ ત્રિપદી પણ પણ વર્ણ વિચાર, એ ધ્યાતાં ટલેં દોષ અઢાર. ભ૦ ૩ અષ્ટદલે ચઉં બીજ છઈ અન્ય, દર્શન, જ્ઞાન, ચારિત્ર તપ એ ધન્ય. ભ૦ ૪ અથવા માયા શ્રી વહ્નિ કામ, સાધારણ એ બીજ અભિરામ. ભ૦ ૫ મર્દ અક્ષર અક્ષર હેતુ (ત) પ્રાણાધિક વર ભાવ સંકેત. ભ૦ ૬ હૃસ્વ દીર્ઘ સ્કુત વર્ણ વિભાગ, ધ્યાતાં પ્રગટે ગુણ પરભાગ. ભ૦ ૭ સરસ સુધારસ કુંડ તીર, સામ્ય સ્વભાવનું વાઘેં હીર. ભ૦ ૮ પરમાતમ રાજ હં સ સરૂપ, અવલોકૈ જિનને અનુરૂપ . ભ૦ ૯ આતમાં આતમ ધ્યાને લીન, મંત્રરાજમાં જિમ જલિ મીન. ભ૦ ૧૦ વામ દક્ષિણ પાસે બિહુ ધાર, ઉપશમ ખપક સંકેત વિચાર. ભ૦ ૧૧ જ્ઞાન સહાયે ઉપશમ ધાર, આતમવીર્ય ખપક વિચાર. ભ૦ ૧૨ બંધ ઉદય સત્તાકૃત ભાગ, હૃસ્વાદિક સ્વર યોજના લાગ. ભ૦ ૧૩ રહસ્ય ઉપાંશુ ને ભાષ્ય વિચાર, ધ્યાન સમાપત્તિ નિરધાર. ભ૦ ૧૪ આતમ પરમાતમ ગુણ ધ્યાન, કરતો પામ્ પાવન ઠામ. ભ૦ ૧૫ હોઇ સુમેરુ દર્શન નિ:કંપ, નિર્મલ વિધુ પર્વે આનંદજંપ. ભ૦ ૧૬ પિંડ-પદસ્થ અને રૂપ0, રૂપાતીત ચઉવિધ મન સ્વસ્થ. ભ૦ ૧૭ નામ સ્થાપના દ્રવ્ય મેં ભાવ, છમિ પડિમ કેવલ સિદ્ધ ભાવ. ભ૦ ૧૮ નિરખતે હોઇ થિર પરિણામ, શુભ શ્રુતિ વૃતિધર પુરૂષ નિદાન. ભ૦ ૧૯ અવલંબે વિલંબ ન થાઈ કરણ અપૂર્વનઈ વીર્ય સહાય. ભ૦ ૨૦ સકલીકરણ પંચાંગુલિ જોડિ, અંગુષ્ઠ તર્જની મધ્યમાં હોડી. ભ૦ ૨૧ અનામિકા કનીનિષ્ઠિ]કા પંચ. ૐ É Ê દૂ: સ્વાદ પ્રપંચ. ભ૦ ૨૨ [ઢાળ-૫ ચોપાઇ]. ચૌદ મહાવિદ્યાની સિદ્ધિ, પરમમંત્ર પરમાનંદ વૃદ્ધિ; ચૌસઠ તાસ વિધાન વિચાર, સોલ ચઉક જે કષાય નિવાર... ૧. 2010_02 Page #242 -------------------------------------------------------------------------- ________________ २२५ પરિશિષ્ટમ-૨૧ ધ્યાનમાલા તિહાં મંડલ ચ્યાર તિહાં ચઉ જ્ઞાન, મંડગલ ચ્યાર શરણ એ ધ્યાન; લબ્ધિ અટ્ઠાવીસની ભાવના, નાદ અનાહતની પાવના... ૨. પંચ વર્ણ પરિપૂતક પીઠ, ત્રિગુણયુક્ત નિર્ગુણ સુપઇઠ; પંચ પ્રસ્થાન પ્રવર્તક શિરછે, તાસ ધુરા વહેવા અનુકરૉ.... ૩. પંચાચારે પાવન થાય, તો એ પંચ પીઠ લહ વાય; વીતરાગ નહીં પણિ ઉપશમ રાગ, એ ધ્યાનેં હોઇ ઇમ પરભાગ... ૪. દેખઇ પાંચું એહના ધણી, દેખઈ પંચ એહનો પણિ ગુણી; સાધ્ય સાધન સાધકના ભેદ, ત્રિર્યું છઇ પણિ હોઇ અભેદ. ૫. અભય અકરણ અહમિન્દ્ર સમાન, તુલ્ય, કલ્પ, સાધન સાવધાન; એ પાંચના છે અહિ ઠાણ, ધર્મધ્યાનનું એ મંડાણ... ક. ઇત્યાદિક બહુલા વિસ્તાર, બહુશ્રુત મુખથી ગ્રહીશું સાર, શુદ્ધ પ્રતીત જે નર હોય, મધ્ય દેખેં શ્રી જિન સોય... ૭. તદ્ ભર્વે ત્રિભવું હોઈ તસ સિદ્ધિ, આનુષંગિક તસ નવનિધિ ઋદ્ધિ; લેશ થકી એ બોલ્યો જાપ, ઈહાં પરમાર્થનો બહુ વ્યાપ... ૮. આજ્ઞાપાય વિપાક સંસ્થાન, વિચય તે ચિંતનનું નામ; લેશ્યા શુદ્ધ ને ભાવ વિશુદ્ધ, બોધ વીર્ય વૈરાગ્ય વિશુદ્ધ ... ૯. સ્વર્ગ હે તુ કહિ ઓ ધર્મધ્યાન, દ્રવ્યોદારે ભાવ પ્રધાન; હવે ભાખ્યું જે શુક્લધ્યાન, તે અપવષ્ણુ દેવાનેં પ્રધાન... ૧૦. પ્રથમ ભેદ નાના શ્રુત વિચાર, બીજું ઐકયશ્રુત સુવિચાર; સૂક્ષ્મક્રિય ઉચ્છિન્નત ક્રિયા, અપ્રતિપાત ચઉ ભેદ એ લહ્યા... ૧૧. એક ઠામિ પર્યાય અનુસરણ, શ્રતથી દ્રવ્ય વિષય સંક્રમણ; અર્થ વ્યંજન યોગાંતરે થાય, પ્રથમ ભેદ તે ઇમ કહેવાય... ૧૨. એક રીતિ પર્યાયને વિષે, અર્થ વ્યંજન યોગાંતર રુખેં હિર્ષે શ્રુત અનુસાર થકી જે વ્યક્તિ, તે બીજો એકત્વ વિતર્ક.. ૧૩. જે નિર્વાણ સમય ને પ્રાગ, નિરુદ્ધ યોગ કેવલીનેં લાગ; સૂક્ષ્મક્રિયાપ્રતિપાતી નામ, ત્રીજું શુકલધ્યાન એ નામ... ૧૪. શૈલેશીગત જે નિશ્ચલ યોગ, લેગ્યાતીત જિહાં નહી પર યોગ, નામેં ઉચ્છિન્નક્રિય અપ્રતિપાતિ, ચોથો શુક્લભેદ વિખ્યાતિ... ૧૫. 2010_02 Page #243 -------------------------------------------------------------------------- ________________ २२६ ત્રિયોગયુક્ત મુનિવરનેં હોય, આઘુદુભેદ શ્રેણિગત સોય; નિજ શુદ્ધાતમ દ્રવ્યનું ધ્યાન, એક યોગઇં બીજું અભિરામ... ૧૬, તનુ યોગીને ત્રીજું હોય, ચોથો ભેદ અયોગેં જોય; મનથિ૨તા છદ્મસ્થને ધ્યાન, અંગ થિરેં કેવલીનેં જાણ... ૧૭. ચિદાનંદ પરમાતમ અમૂર્ત, નિરંજન સવિ દોષ વિમુક્ત; સિદ્ધ ધ્યાન તે રૂપાતીત, ધ્યાતા તન્મયતાની રીત... ૧૮. કર્મ ભવોપગ્રાહી આાર, લધુ પંચાક્ષરનો ઉચ્ચાર; તુલ્યકાલ શૈલેશી લહી, કર્મ પુંજ સઘલો તે દહી... ૧૯. ધૂમ અલાબુલ દંડા ભાવ, ચક્રાદિક રીતિ ગતિ ભાવ; સમય એકૈં લોકાંતિ જાય, સિદ્ધ સરૂપ સદા કહિવાય... ૨૦. સાદિ અનન્ત અતીન્દ્રિય સુક્ષ્મ, ભાગાં કર્મ જનિત સવિ દુખ્ખ; ભવ નાટિક સંસારી તણા, જાણું દેખેં પણિ નહી મા... ૨૧. ઈણિ પરિ તે પરમેષ્ઠી મંત્ર, શિવ સુખ સાધનનો એ તંત્ર; નેમિદાસ કહેં એમ વિચાર, જ્ઞાનવિમલ પ્રભુનો આધાર... ૨૨. [ઢાળ-ઙ – છપ્પય શ્રી અરિહંત પદ વદનિ, ભાલ તલિ સિદ્ધ વિરાએઁ, ભાવાચારિજ કંઠિ, વાયગ મુણિ બાહુ સમાજે; ચૂલા પદ ચઉ પીઠ, સકલ સા(સ)૨ી૨ પઈક્રિય, પુરુષાતમરૂપ થાપના ધ્યાન સ્વરૂપ અહિક્રિય; આતમને પરમાતમા, એક ભાવ થઇ મનિ ૨મેં, [ત્રિતય ભેદે અભેદથી તે જ્ઞાની પદિ જન નમેં]...૧ ध्यानशतकम् ૐ અસ્ પદ પીઠ, સિદ્ધ ભાલેં થિર કીજે, નાસાગણી ઉવજ્ઝાય સાહુ દોઇ નયન ભણીજઇ; કંઠ હૃદય ને ઉદર નાભિ ચઉ કમલિ જાણો, દંસણ નાણ ચરિત્ત તપ થકી ચઉ પદ આણો; 2010_02 Page #244 -------------------------------------------------------------------------- ________________ २२७ પરિશિષ્ટમ-૨૧ ધ્યાનમાલા સિદ્ધચક્રની માંડણી, અંતર આતમ ભાવતછે, પરમાતમપદવી લહે, કર્મપક સવિ જાવતઈ... ૨ શાન્ત દાન્ત ગુણવંત, સંતના સેવાકારી, વારિત-વિષય-કષાય, જ્ઞાન દર્શન સુવિચારી; સ્યાદ્વાદ રસ સંગ, હંસ પરિ શમરસ ઝીલઈ, શુભ પરિણામ નિમિત્ત, અશુભ સવિ કર્મનઈ ખીલઈ; તાદશ નર પરમેષ્ઠિપદ સાધનના કારણે લહઈ, સાહ રામજી સુત રત્ન નેમિદાસ ઈણિ પરિ કહઈ...૩ [ઢાળ-૭ – ચંદ્રાલાની] એ પાંચ પરમેષ્ઠિના રે, સાધનના આમ્નાય, વિદ્યાપ્રવાદ દશમ પૂર્વમાં રે, ભાખ્યા શ્રી જિનરાય; શ્રી જિનરાયતણા જે ગણધર, વર્ધમાનવિદ્યાના આગર, વર્ધમાનભાર્વે કરી તપિયા, તસ અનુભાવે સકલ કર્મ ખપિયા; જે ભાવિક જનજી રે, ધ્યાઓ ધરી આનંદ પ્રમાદ દૂરિ કરી રે, પામાં પરમાનંદ ભવજ લનિધિ તરી રે... આંચલી... ૧ પ્રાણાયામાદિક કહ્યા રે, રૂઢિમાત્ર તે જો[જાગૃણિ, શુભ સંકલ્પઈ થાપાઈ રે, મનડું પાવન ઠાણિ; હાણિ હોઈ તવ અશુભહ કેરી, નાસૈ બાહ્ય અભ્ભિતર વૈરી, જિતકાશિ જગમાંહિ ભેરી, વાજે કીર્તિ દિશો દિસિ સેરીજી.... આંચલી.... ૨ સિદ્ધ રસાદિક સ્પર્શથી રે, લોહ હોઇ જિમ હમ, આતમ ધ્યાનથી આતમા રે, પરમાનંદ લહઈ તેમ; જિમ સૂતો નર ઊઠી જાગે, જાણઈ સકલ વસ્તુ વિભાગે, તિમ અજ્ઞાન નિદ્રાનઈ નાશઈ, તત્ત્વજ્ઞાનનો હોઇ પ્રકાશજી... આંચલી.. ૩ જ ન્માંતર સંસ્કાર થી રે, અથવા સહ જ સભાવ, અથવા સુગુરુપ્રસાદથી રે, પામેં તત્ત્વ જ માવ; 2010_02 Page #245 -------------------------------------------------------------------------- ________________ २२८ ध्यानशतकम् પાવકથી જિમ કંચન શુદ્ધ, તત્ત્વજ્ઞાનથી આતમ બુદ્ધ, આપે સંવેદી અન્ય પ્રમોદી, જાણે સર્વ વિભાવ વિનોદીજી... આંચલી... ૪ બહિરાતમ ખાત્ર પાત્ર છ ઇં રે, અંતર આતમ બીજ, થાપી શુભ સં ક ૯૫થી રે, સૈઅન નીર લોહી ; દિજઈ પુણ્ય પ્રકૃતિ પુષ્કાદિક પ્રશસ્તપણઈ જે થાઈ રાગાદિક, પરમાતમ અનુભવ ફલ પામી, ઐક ભાવથી તેહ અકામીજી... આંચલી... ૫ અભ્યાસે કરી સાધીઈ રે, લહી અનેક શુભ યોગ, આતમવીર્યની મુખ્યતા રે , જ્ઞાનાદિક સુવિવેક; છેક કહેં વ્યવહાર વિચારી, અશુભ ત્યાગથી શુદ્ધ આચારી, ગુણઠાણા અનુગત ગુણ ભારી,âજાણઈ અવિવેકી ભિખારીજી...આંચલી...૭ ધર્મધ્યાન અવલંબનેં રે, હોઇ થિર પરિણામ, આલંબનમાં મુખ્ય છ ઈ રે, એ પરમેષ્ઠી નામ; ધામ પાપના જે વલી હુંતા, તે પણિ ભવને પાર પહુતા, તિર્યંચાદિકને સું કહીછે, અવર ગુણી જનેં એ લહીઈજી... આંચલી... ૭ મોક્ષમાર્ગનઇ સમુહો રે, ધ્વસ્ત કર્મના મર્મ, ધર્મ શમની ભૂમિકા રે, ટાલ્યા ભવના ધર્મ; નર્મ થઇનેં સવિ ભવિ પ્રાણી, ઉપદેશઈ જિમ જિનવર વાણી, સ્યાદ્વાદની એ હિના[વાણી, સકલ સુરાસુરઈ જેહ વખાણીજી... આંચલી...૮ (૧) સિદ્ધા ને વલી સીઝ સ્પેઇ રે, સીઝે છે જે જી વ, તેહ ને એ ક ઉપાય રે, ભવજ પડતાં દીવ; દેવરાજ સરિખા જસ દાસ, નમી પરભ[ભા]વતણી જસ આસ, વાસના એહની ભવિ ભવિ હોયો, પરમાતમ દષ્ટ કરી જો... આંચલી... ૯ (૨) તત્ત્વતણી જિ હાં કથા રે, તેહી જ પરમ નિધાન, જ્ઞાનવિમલ ગુણ સંપદા રે પામેં ઠામ ઠામિ; નામ એમનું મંગલ મોટું, એહથી અવર જે તે સવિ ખોટું, નેમિદાસ કહ્યું એ આરાધો, ચ્યાર વર્ણ પુરુષારથ સાધોજી. ભવિક જિનજી રે... આંચલી... ૧૦ (૩) 2010_02 Page #246 -------------------------------------------------------------------------- ________________ २२९ પરિશિષ્ટમુ-૨૧ ધ્યાનમાલા ઇમ ધ્યાનમાલા ગુણ વિશાલા ભવિક જન કંઠિ ઠવો, જિમ સહજ સમતા સરલતાનો સુખ અનોપમ અનુભવો; સંવત રસ તુ મુનિ શશી [૧૭૬૬] મિત માસ મધુ ઉજ્જવલ પMિ, પંચમી દિવસઈ ચિત્ત વિકસઈ લો લીલા જિમ સુખઈ, શ્રી જ્ઞાનવિમલસૂરિ ગુરુકૃપા લહી, તસ વચન આધાર; ધ્યાનમાલા ઇમ ૨ચી નેમિદાસઈ વ્રતધારિ... ૧૧ (૪) ઈતિ શ્રી પંચપરમેષ્ઠી મંત્રરાજ ધ્યાનમાલા અથવા અનુભવલીલા બાલવિલાસ. 2010_02 Page #247 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२ भिक्षुजिनेन्द्रवर्णीसङ्कलितजैनेन्द्रसिद्धांतकोश-अन्तर्गतं ध्यानस्वरूपम् । [આ પરિશિષ્ટમાં દિગંબર સંપ્રદાય માન્ય ધ્યાનનું સ્વરૂપ ગ્રહણ કરવામાં આવ્યું છે. દિગંબરમાન્ય ગ્રંથોના પદાર્થોને જૈનેન્દ્ર સિદ્ધાંત કોશમાં સંકલિત કરવામાં આવેલ છે. તે પૈકી કેટલાક પદાર્થો જેવા કે, સ્ત્રીઓને શુક્લધ્યાન ન હોય, નિદાનનામક આર્તધ્યાન સાધુને ન હોય વગેરે જૈન શાસનને માન્ય નથી. - संपा६४] १. आर्त्तध्यान १. आर्तध्यानका सामान्य लक्षण आर्त्त- स.सि. ९/२८/४४५/१० ऋतं दुःखं, स.सि. ९/२८/४४५/१० ऋतं दुख, अथवा अर्दनमर्तिर्वा, तत्र भवमार्त्तम् । ऋत, अर्दनमर्तिर्वा, तत्र भवमार्तम् । ... आर्त शब्द दुःख अथवा अर्दन- अति इनमें होना सो आर्त 'ऋत' अथवा अति इनमेंसे किसी एकसे बना है। है । रा.वा. ९/२८/१/६२७/२६), इनमेंसे ऋतका अर्थ दुःख है और 'अति' का (भा.पा.टी.७८/२२६) 'अर्दनम् अतिः' ऐसी निरुक्ति होकर उसका अर्थ पीडा पहुँचाना है । इसमें (ऋतमें या अतिमें) जो वैसे तो ध्यानशब्द पारमार्थिक योग व समाधिके । होता है वह आर्त (वा आर्तध्यान) है (रा.वा. अर्थमें प्रयुक्त होता है, परन्तु वास्तवमें किन्ही भी ९/२८/१/६२७/२६), (भा.पा./टी.७८/२२६) शुभ वा अशुभ परिणामों की एकाग्रताका हो जाना ही ध्यान है । संसारी जीवको चौवीश घण्टे ही म. पु. २१/४०-४१ मूर्छाकौशील्यकैनाश्य-कौसीद्यान्यतिगृनुताः। कलुषित परिणाम वर्तते है । कुछ इष्टवियोगजनित भयोद्वेगानुशोकाश्च लिङ्गान्याते स्मृतानि वै होते हैं, कुछ आनिष्टसंयोगजनित, कुछ वेदनाजनित ॥४०।। ओर कुछ आगामी भोगों की तृष्णाजनित; इत्यादि सभी प्रकारके परिणाम आर्त्तध्यान कहलाते हैं । बाह्यं च लिङ्गमार्तस्य गात्रग्लानिर्विवर्णता। जो जीवको पारमार्थिक अध:पतनके कारण है और हस्तन्यस्तकपोलत्वं साश्रुतान्यच तादृशम् व्यवहारसे अधोगतिके कारण हैं । यद्यपि मोक्षमार्गके ।।४१॥ साधकोंको भी पूर्व अभ्यासके कारण वे कदाचित् परिग्रहमें अत्यन्त आसक्त होना, कुशीलरूप प्रवृत्ति होते है, परन्तु ज्यों-ज्यों वह ऊपर चढता है त्यों- करना, कृपणता करना, व्याज लेकर आजीविका त्यों ये दबते चले जाते हैं। करना, अत्यन्त लोभ करना, भय करना, उद्वेग [१.] भेद व लक्षण करना और अतिशय शोक करना ये आर्तध्यानके _ 2010_02 Page #248 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २३१ बाह्य चिह्न है ।।४० ।। इसी प्रकार शरीरका क्षीण हैं । (म.पु.२१/३१-३६), (चा. सा. १६७/४) हो जाना, शरीरकी कान्ति नष्ट हो जाना, हाथोंपर कपोल रखकर पश्चात्ताप करना, आँसू डालना, चा. सा. १६७/४ तत्रात बाह्याध्यात्मिक-भेदाद् तथा इसी प्रकार और भी अनेक कार्य आर्त्तध्यान द्विविकल्पम् । के बाह्यचिन्ह कहलाते हैं । (चा.सा. १६७/४) बाह्य और अध्यात्मके भेदसे आर्त्तध्यान दो प्रकारका ज्ञा. २५/२३/२५७ है।... और वह आध्यात्मिक ध्यान चार प्रकारका होता है। ऋते भवमथार्त स्यादसद्ध्यानं शरीरिणाम् ।। दिग्मोहोन्मत्ततातुल्यमविद्यावासनावशात् ।।२३।। द्र.सं./टी. ४८/२०१ इष्टवियोगानिष्ट - ऋत कहिये पीडा-दुःख उपजै सो आर्तध्यान है ।। संयोगव्याधिप्रतिकारभोगनिदानेषु वाञ्छारूपं सो यह ध्यान अप्रशस्त है । जैसे किसी प्राणीके चतुर्विधमार्तध्यानम् । इष्टवियोग, अनिष्टसंयोग और दिशाओंके भूल जानेसे उन्मत्तता होती है उसके रोग इन तीनोंको दूर करनेमें तथा भोगो वा भोगोंके समान है । यह ध्यान अविद्या अर्थात् मिथ्याज्ञानकी कारणोंमें वांछा रूप चार प्रकारका आर्त्तध्यान होता वासनाके वशसे उत्पन्न होती है। २. आर्तध्यानका आध्यात्मिक लक्षण (चा. सा. १६७/४) चा. सा० १६७/५ स्वसंवेद्यमाध्यात्मिकार्त्त आर्त्तध्यान ध्यानम् । मनोज्ञ (अन्य लोग जिसका अनुमान कर सकें वह बाह्य अमनोज्ञ आर्तध्यान है) जिसे केवल अपना ही आत्मा जान अनुत्पत्ति संप्रयोग अनुत्पत्ति विप्रयोग सकल्प सङ्कल्प सके उसे आध्यात्मिक आर्त्तध्यान कहते हैं । ३. आर्तध्यान के भेद बाह्य आध्यात्मिक आध्यात्मिक ज्ञा. २५/२४ शारीरिक मानसिक अचेतन शारिरीक मानसिक चेतन अनिष्टयोगजन्याचं तथेष्टार्थात्ययात्परम्। रुक्प्रकोपात्तृतीयं स्यान्निदानं तुर्यमङ्गिनाम् ।।२४।। चेतनकृत अचेतनकृत पहिला आर्तध्यान तो जीवों के अनिष्ट पदार्थों के ४. अनिष्टयोगजआर्तध्यानका लक्षण संयोगसे होता है। दूसरा आर्त्तध्यान इष्टपदार्थ के । त.सू. ९/३० आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय वियोगसे होता है। तीसरा आर्त्तध्यान रोग के प्रकोपकी पीडासे होता है और चौथा आर्तध्यान स्मृतिसमन्वाहारः ।।३०।। अमनोज्ञ पदार्थके प्राप्त होने पर उसके वियोग के लिए चिन्ता सातत्यका निदान कहिये, आगामीकालमें भोगोंकी वांछाके होना प्रथम आर्त्तध्यान है। होनेसे होता है। इस प्रकार चार भेद आर्त्तध्यानके बाह्य कृत 2010_02 Page #249 -------------------------------------------------------------------------- ________________ २३२ स. सि. ९/३० / ९ अमनोज्ञमप्रियं विषकण्टकशत्रुशस्त्रादि, तद्बाधाकारणत्वाद् 'अमनोज्ञम्' इत्युच्यते । तस्य संप्रयोगे स कथं नाम न मे स्यादिति सङ्कल्पश्चिन्ताप्रबन्धः स्मृतिसमन्वाहारः प्रथममार्त्तमित्याख्यायते । विष, कण्टक, शत्रु और शस्त्र आदि जो अप्रिय पदार्थ हैं वे बाधाके कारण होने से अमनोज्ञ कहे जाते हैं । उनका संयोग होने पर वे 'मेरे कैसे न हों' इस प्रकारका संकल्प चिन्ताप्रबन्ध अर्थात् स्मृतिसमन्वाहार यह प्रथम आर्त्तध्यान कहलाता है। (रा.वा. ९/३० /१-२ / ६२८), (म.पु. २१/ ३२,३५) । नि.सा./ता.वृ. ८९ अनिष्ट संयोगाद्वा समुपजातमार्त्तध्यानम् । अनिष्टके संयोगसे उत्पन्न होनेवाला जो आर्त्तध्यान... । चा.सा. १६८/५ एतदुःखसाधनसद्भावे तस्य विनाशकाङ्क्षोत्पन्नविनाशसंकल्पाध्यवसानं द्वितीयार्तम् । (शारीरिक व मानसिक) दुखों के कारण उत्पन्न होनेपर उनके विनाशकी इच्छा उत्पन्न होने से उनके विनाशके संकल्पका बार-बार चिन्तवन करना दूसरा आर्तध्यान है । का अ./मू. ४७३ दुक्खयर - विसय- जोए-केम इगं चयदि इदि विचितंतो । चेट्ठदिं जो विक्खित्तो अट्टज्झाणं हवे तस्स ।।४७३।। दुःखकारी विषयोंका संयोग होने पर 'यह कैसे दूर हो' इस प्रकार विचारता हुआ जो विक्षिप्तचित्त हो चेष्टा करता है उसको आर्त्तध्यान होता है । ज्ञा. २५/२५ - २८ ज्वलनजलविषास्त्रव्यालशार्दूलदैत्यैः स्थूलजलबिलसत्त्वै दुर्जनारातिभूपैः । 2010_02 ध्यानशतकम् स्वजनधनशरीरध्वंसिभिस्तैरनिष्टैर्भवति यदिह योगादाद्यमार्त्तं तदेतत् ।। २५ ।। तथा चरस्थिरैर्भावैरनेकैः समुपस्थितैः । अनिष्टैर्यन्मनः क्लिष्टं स्यादार्त्तं तत्प्रकीर्त्तितम् ।। २६ । । श्रुतैर्दृष्टैः स्मृतैर्ज्ञातैः प्रत्यासत्तिं च संसृतैः । योऽनिष्टाधैर्मन: क्लेशः पूर्वमार्तं तदिष्यते ।। २७ ।। अशेषानिष्टसंयोगे तद्वियोगानुचिन्तनम् । यत्स्यात्तदपि तत्त्वज्ञैः पूर्वमार्तं प्रकीर्तितम् ।। २८ ।। इस जगतमें अपना स्वजन धन शरीर इनके नाश करनेवाले अग्नि, जल, विष, सर्प, शस्त्र, सिंह, दैत्य तथा स्थलके जीव, जलके जीव, बिलके जीव तथा दुष्टजन, वैरी राजा इत्यादि अनिष्टपदार्थों के संयोगसे जो हो सो पहिला आर्तध्यान है ।। २५ ।। तथा चर और स्थिर अनेक अनिष्टपदार्थोके संयोग होने पर जो मन क्लेशरूप हो उसको भी आर्त्तध्यान कहा है ।। २६ ।। जो सुने, देखे, स्मरणमें आये, जाने हुए तथा निकट प्राप्त हुए अनिष्टपदार्थो से मनको क्लेश होता है उसे पहिला आर्त्तध्यान कहते है ।। २७ ।। जो समस्त प्रकारके पदार्थोके संयोग होने पर उनके वियोग होनेका बार-बार चिन्तन हो उसे भी तत्त्वके जानने वालोंने पहिला अनिष्टसंयोगज नामा आर्त्तध्यान कहा है ।। २८ ।। ५. इष्टवियोगजआर्त्तध्यानका लक्षण त. सू. ९ / ३१ विपरीतं मनोज्ञस्य ।। ३१ ।। मनोज्ञवस्तुके वियोग होनेपर उसकी प्राप्तिकी सतत चिन्ता करना दूसरा आर्त्तध्यान है । (भ.आ./मू. १७०२) स.सि.९/३१/४४७/१ मनोज्ञस्येष्टस्य स्वपुत्र Page #250 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २३३ दारधनादेविप्रयोगे तत्संप्रयोगाय सङ्कल्पश्चिन्ता- मनोज्ञवस्तुविध्वंसे मनस्तत्सङ्गमार्थिभिः।। प्रबन्धो द्वितीयमार्त्तमवगन्तव्यम् । मनोज्ञ अर्थात् क्लिश्यते यत्तदेतत्स्याद् द्वितीयातस्य लक्षणम् ।।३१।। अपने इष्ट पुत्र, स्त्री और धनादिकके वियोग होनेपर जो राज्य, ऐश्वर्य, स्त्री. कटम्ब, मित्र, सौभाग्य. उसकी प्राप्तिके लिए संकल्प अर्थात् निरन्तर चिन्ता । भोगादिके नाश होनेपर तथा चितको प्रीति उत्पन्न करना दूसरा आर्त्तध्यान जानना चाहिए (रा.वा./ करनेवाले सुन्दर स्त्रियोंके विषयोंका प्रध्वंस होते ९/३१/१/६२८)(म.पु. २९/३२,३४) हुए सन्त्रास, पीडा, भ्रम, शोक, मोहके कारण चा. सा. १६९/१ मनोज्ञं नाम धनधान्य- निरन्तर खेद रूप होना, सो जीवों का इष्टवियोगजनित हिरण्यसुवर्णवस्तुवाहनशयनासनाक्चन्द- आर्त्तध्यान है, और यह ध्यान पापका स्थान है नवनितादिसुखसाधनं मे स्यादिति गर्द्धनम् । ।।२९।। देखे, सुने, अनुभव किये, मनको रंजायमान मनोज्ञस्य विप्रयोगस्य उत्पत्तिसङ्कल्पाध्यवसानं करनेवाले पूर्वोक्त पदार्थोका वियोग होनेसे जो मनको तृतीयातम् ।। धन, धान्य, चाँदी, सुवर्ण, सवारी, खेद हो वह भी दूसरा आर्तध्यान है ।।३०।। शय्या, आसन, माला, चन्दन और स्त्री आदि अपने मनकी प्यारी वस्तुके विध्वंश होनेपर पुन: सुखोंके साधनको मनोज्ञ कहते हैं । ये मनोज्ञपदार्थ उसकी प्राप्ति के लिए जो क्लेशरूप होना सो दूसरे मेरे हों इस प्रकार चिन्तवन करना, मनोज्ञपदार्थके । आर्तध्यान का लक्षण है। वियोग होनेपर उनके उत्पन्न होनेका बार-बार चिन्तन नि.सा./ता वृ.८९ स्वदेशत्यागाद् द्रव्यनाशाद् करना आर्त्तध्यान है। मित्रजनविदेशगमनात् कमनीयकामिनीवियोगात्का. अ./सू.४७४ मणहर-विसय-विओगे-कह समुपजातमार्त्तध्यानम्। .. स्वदेशके त्यागसे, द्रव्यके तं वावेगि इदि वियप्पो जो । संतावेण पयट्टो नाशसे. मित्रजनके विदेशगमनसे, कमनीय कामिनीके सोचिय अट्ट हवे झाणं ।।४७४।। वियोगसे उत्पन्न होनेवाला आर्त्तध्यान है। मनोहर विषयका वियोग होने पर 'कैसे इसे प्राप्त ६. वेदनासम्बन्धीआर्तध्यानका लक्षण करूं' इस प्रकार विचारता हुआ जो दुःखसे प्रवृत्ति त.सू. ९/३२ वेदनायाश्च ।।३२।। वेदनाके होने करता है यह भी आर्त्तध्यान है। पर (अर्थात् वातादि विकारजनित शारीरिकवेदनाके ज्ञा.२५/२९-३१ राज्यैश्वर्यकलत्रबान्धवसुहृत्सौ होने पर) उसे दूर करनेकी सतत चिन्ता करना भाग्यभोगात्ययचित्तप्रीतिकरप्रसन्नविषयप्रध्वं तीसरा आर्त्तध्यान है । सभावेऽथवा। संत्रासभ्रमशोकमोहविवशैर्यत्खिद्यतेऽहर्निशं तत्स्या ज्ञा. २५/३२-३३ कासश्वासभगन्दरदिष्टवियोगजं तनुमतां ध्यानं कलङ्कास्पदम् ।।२९।। जलोदरजराकुष्ठातिसारज्वरैः, पित्तश्लेष्ममरुत्प्रदृष्टश्रुतानुभूतैस्तैः पदार्थेश्चित्तरञ्जकैः। कोपजनितैः रोगैः शरीरान्तकैः। स्यात्सत्त्वप्रबलैः वियोगे यन्मनः खिनं स्यादा तद्वितीय प्रतिक्षणभवैर्यद्या-कुलत्वं नृणाम् तद्रोगा-मनिन्दितैः कम् ।।३०।। प्रकटितं दुर्वार-दुःखाकरम् ।।३२।। स्वल्पानामपि 2010_02 Page #251 -------------------------------------------------------------------------- ________________ २३४ ध्यानशतकम् रोगाणां माभूत्स्वप्नेऽपि सम्भवः । ममेति या ज्ञा. २५/४२ अनन्तदुःखसङ्कीर्णस्य तिर्यग्गतेः, नृणां चिन्ता स्यादा” तत्तृतीयकम् ।।३३।। वात- फलं... ।।४२।। आर्त्तध्यानका फल अनन्तदुखोंसे पित्त- कफके प्रकोपसे उत्पन्न हुए शरीरको नाश व्याप्त तिर्यंचगति है । करनेवाले वीर्यसे प्रबल और क्षण-क्षणमें उत्पन्न ३ मनोज्ञ व निदान आर्तध्यानमें अन्तर होनेवाले कास, श्वास, भगन्दर, जलोदर, जरा, कोढ, अतिसार, ज्वरादिक रोगोंसे मनुष्योंको जो रा. वा. ९/३३/१/३३ विपरीतं मनोज्ञस्येव्याकुलता होती है, उसे अनिन्दित पुरुषोने रोग त्यनेनैव निदानं सङ्गृहीतमिति, तन; किं पीडा चिन्तवन नामा आर्तध्यान कहा है, यह ध्यान कारणम् ? अप्राप्तपूर्वं विषयत्वान्निदानस्य। दुर्निवार और दुखोंका आकार है जो कि सुखमात्रया प्रलम्भितस्याप्राप्तपूर्व- प्रार्थनाभिमुख्याआगामीकालमें पापबन्धका कारण है ।।३२ ।। दनागतार्थप्राप्तिनिबन्धनं निदानमित्यस्ति जीवोंको ऐसी चिन्ता हो कि मेरे किंचित् रोगकी विशेषः । प्रश्न-'विपरीतं मनोज्ञस्य' इस सूत्रसे उत्पत्ति स्वप्नमें भी न हो सो ऐसा चिन्तवन तीसरा निदान का संग्रह हो जाता है? उत्तर, नहीं, क्योंकि आर्तध्यान है ।।३३।। निदान अप्राप्तकी प्राप्ति के लिए होता है, इसमें पारलौकिक विषय-सुखकी गृद्धिमें अनागत अर्थकी * निदानं व अपध्यानके लक्षण - दे० वह वह नाम । प्राप्तिके लिए सतत चिन्ता रहती है । इस प्रकार [२.] आर्तध्यान निर्देश इन दोनों में अन्तर है । १. आर्तध्यानमें सम्भव भाव व लेश्या [३.] आर्तध्यानका स्वामित्व म. पु. २१/३८ अप्रशस्ततमं लेश्या त्रयमाश्रित्य १. १-६ गुणस्थान तक होता है जृम्भितम् । अन्तर्मुहूर्तकालं तद् अप्रशस्ता त.सू. ९/३४ तदविरतदेशविरतप्रमत्तसंयतानाम् वलम्बनम् ।।३८।। यह चारों प्रकारका आर्त्तध्यान ।।३४।। यह आर्त्तध्यान अविरत, देशविरत, और अत्यन्त अशुभ कृष्ण, नील और कापोत लेश्याका प्रमत्तसंयत जीवोंको होता है। आश्रय कर उत्पन्न होता है, इसका काल अन्तर्मुहूर्त है और आलम्बन अशुभ है । (ज्ञा.२५/४०) स. सि. ९/३४/४४७/१४ अविरताः (चा.सा./१६९/३) सम्यग्दृष्ट्यन्ताः, देशविरता: संयतासंयताः, प्रमत्तसंयताः... तत्राविरतदेशनिरतानां २. आर्तध्यानका फल चतुर्विधमप्यार्तं भवति... प्रमत्तसंयतानां तु स. सि. ९/२९ यह संसार का कारण है । निदानवय॑मन्यदार्त्तत्रयं प्रमादोदयोद्रेकात्कारा.वा. ९/३३/१/६२९ तिर्यग्भवगमनपर्यव चित्स्यात् । असंयत सम्यग्दृष्टि गुणस्थान तकके सनम्। इस आर्तध्यानका फल तिर्यञ्चगति है । जीव अविरत कहलाते है, संयतासंयत जीव देशविरत (ह.पु. ५६/१८), (चा.सा. १६९/४) कहलाते हैं, प्रमाद से युक्त क्रिया करनेवाले प्रमत्तसंयत ___ 2010_02 Page #252 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २३५ कहलाते हैं । इनमें से अविरत और देशविरत [१.] रौद्र सामान्य लक्षण जीवोंको चारों ही प्रकारका आर्तध्यान होता है। भ. आ./म./१७०३/१५२८ तेणिक्कमोससारप्रमत संयतों के निदानके सिवा बाकीके तीन क्खणेस तह चेव छबिहारंभे रुह कसायइंसहियं प्रमादकी तीव्रता वश कदाचित् होते हैं। (रा.वा. झाणं भणियं समासेण ।।१७०३।। दूसरों के ९/३४/१/६२९) (ह.पु. ५६/१८) (म. पु. २१/ द्रव्य लेनेका अभिप्राय, झूठ बोलनेमें आनन्द मानना, ३७) (चा. सा. १६९/३) (ज्ञा. २५/३८-३९) दूसरेके मारनेका अभिप्राय, छहकायके जीवोंकी (द्र. सं/टी. ४८/२०१) विराधना अथवा असिमसि आदि परिग्रह के आरम्भ साधुयोग्य आर्त्तध्यानकी सीमा - दे. संयत/३ । व संग्रह करनेमें आनन्द मानना इनमें जो कषाय २. आर्त्तध्यानके बाह्यचिह्न सहित मनको करना वह संक्षेपसे रौद्रध्यान कहा ज्ञा. २५/४३ शङ्काशोकभयप्रमादकलहश्चित्त गया है ।।१७०३ ।। (मू.आ. ३९६) भ्रमोद्धान्तयः, उन्मादो विषयोत्सुकत्वम- स. सि./९/२८/४४५/१० रुद्रः, क्रूराशय-स्तस्य सकृन्निद्राङ्गजाड्यश्रमाः। मूर्छादीनि शरीरिणा- कर्म तत्र भवं वा रौद्रम् । रुद्रका अर्थ क्रूर मविरतलिङ्गानि बाह्यान्यल-भार्त्ताधिष्ठित्वचेतसां आशय है, इसका कर्म या इसमें होनेवाला (भाव) श्रुतधरावर्णितानि स्फुटम्।।४३।। इस रौद्र है। (रा.वा./९/२८/२/६२७/२८) (ज्ञा./ आर्त्तध्यानके आश्रितचित्तवाले पुरुषोंके बाह्यचिह्न २६/२); (भा. पा./टी/७८/२२६/१७)। शास्त्रोंके पारगामी विद्वानोंने इस प्रकार कहे है कि म. पु./२१/४२ प्राणिनां रोदनाद् रुद्रः, क्रूरः प्रथम तो शंका होती है, अर्थात् हर बातमें सन्देह सत्त्वेषु निघृणः। पुमांस्तत्र भवं रौद्रं, विद्धि ध्यानं होता है, फिर शोक होता है, भय होता है- सावधानी । चतुर्विधम् ।।४२।। जो पुरुष प्राणियोंको रुलाता नहीं होती, कलह करता है, चित्तभ्रम हो जाता है, है वह रुद्र क्रर अथवा सब जीवोंमें निर्दय कहलाता उद्भ्रान्ति होती है, चित्त एक जगह नहीं ठहरता, है ऐसे परुषमें जो ध्यान होता है उसे रौद्रध्यान कहते विषयसेवनमें उत्कण्ठा होती है, निरन्तर निद्रा गमन हैं ।४२। (भ.आ./वि./१७०२/१५३०/ पर होता है, अंगमें जडता होती है, खेद होता है, उदा उद्धृत)। मुर्छा होती है, इत्यादि चिन्ह आत्तध्यानी के प्रगट चा.सा./१७०/२ स्वसंवेद्यमाध्यात्मिकं रौद्रध्याहोते हैं । नम् । जिसे अपना ही आत्मा जान सके उसे २. रौद्रध्यान आध्यात्मिक रौद्रध्यान कहते हैं। रौद्रध्यान- हिंसा आदि पाप कार्य करके गर्वपूर्वक नि.सा. / ता. वृ./८९ चौरजारशात्रवजनडींगे मारते रहनेका भाव रौद्रध्यान कहलाता है। वधबंधनसन्निबद्धमहद्वेषजनितं रौद्रध्यानम् । यह अत्यन्त अनिष्टकारी है। हीनाधिक रुपसे पंचम चोर-जार-शत्रुजनोंके वध-बन्धन सम्बन्धी महाद्वेषसे गुणस्थान तक ही होना सम्भव है, आगे नहीं । उत्पन्न होनेवाला जो रौद्रध्यान... । _ 2010_02 Page #253 -------------------------------------------------------------------------- ________________ २३६ ध्यानशतकम् [२.] रौद्रध्यान के भेद मृषानन्द रौद्रध्यान है। जबरदस्ती अथवा प्रमादकी त. सू./९/३५ हिंसानृतस्तेयविषयसंरक्षणेभ्यो प्रतीक्षापूर्वक दूसरेके धनको हरण करनेके संकल्पका रोद्रम्...।३५। हिंसा, असत्य, चोरी और बार-बार चिन्तवन करना तीसरा रौद्रध्यान है। चेतनविषयसंरक्षण के लिए सतत चिन्तन करना रौद्रध्यान अचेतनरूप अपने परिग्रहमें यह मेरा परिग्रह है, है ।३५। मैं इसका स्वामी हूँ, इस प्रकार ममत्व रखकर उसके अपहरण करने वालेका नाश कर उसकी म. पु./२१/४३ हिंसानन्दमृषानन्दस्तेय रक्षा करनेके संकल्पका बार-बार चिन्तवन करना संरक्षणात्मकम् ।।४३।। हिंसानन्द, मृषानन्द, विषयसंरक्षणानन्द नामका चौथा रौद्रध्यान है। स्तेयानन्द और संरक्षणानन्द अर्थात् परिग्रहकी रक्षामें रात-दिन लगा रहकर आनन्द मानना ये रौद्रध्यानके का. अ./४७५-४७६ हिंसाणंदेण जुदो चार भेद है ।।३५ ।। (चा. सा./१७०/२): (ज्ञा./ असञ्चवयणेण परिणदो जो हु । तत्थेव अ २६/३); (का. अ./४७३-४७४)। चा.सा. थिरचित्तो रुदं झाणं हवे तस्स ।४७५। पर१७०/१ रौद्रं च बाह्याध्यात्मिक भेदेन विसय-हरण-सीतोसगीय-विसए सुरक्खणे द्विविधम् । रौद्रध्यान भी बाह्य और आध्यात्मिकके दुक्खो। तग्गय-चिंताविट्ठो णिरंतरं तं पि रुदं भेदसे दो प्रकारका है। पि ।४७६। जो हिंसामें आनन्द मानता है, और असत्य बोलनेमें आनन्द मानता है तथा उसीमें [३.] रौद्रध्यानके भेदोंके लक्षण जिसका चित्त विक्षिप्त रहता है, उसको रौद्रध्यान चा. सा./१७०/२ तीव्रकषायानुरञ्जनं हिंसानन्दं होता है ।४७५ । जो पुरुष दूसरोंकी विषयसामग्रीको प्रथमरौद्रम् । स्वबुद्धिविकल्पितयुक्तिभिः परेषां हरनेका स्वभाववाला है, और अपनी विषयसामग्री श्रद्धेयरूपाभिः परवञ्चनं प्रति मृषाकथने की रक्षा करनेमें चतुर है, तथा निरन्तर जिसका संकल्पाध्यावसानं मृषानन्दं द्वितीयरौद्रम्। चित्त इन कामोंमें लगा रहता है वह भी रौद्रध्यानी हठात्कारेण प्रमादप्रतीक्षया वा परस्वापहरणं प्रति है ।४७६। सङ्कल्पाध्यवसानं तृतीयरौद्रम् । चेतना ज्ञा./२६/४-३४ का भावार्थ-हते निष्पीडिते चेतनलक्षणे स्वपरिग्रहे ममैवेदं स्वमहमेवास्य ध्वस्ते जन्तुजाते कदर्थिते । स्वेन चान्येन यो स्वामीत्यभि-निवेशात्तदपहारकव्यापादनेन संरक्षणं हर्षस्तद्धिंसारौद्रमुच्यते ।४। असत्यकल्पनाजालप्रति सङ्कल्पाध्यवसानं संरक्षणानन्दं चतुर्थं कश्मलीकृतमानसः। चेष्टते यजनस्तद्धि मृषारौद्रं रौद्रम् । तीव्रकषायके उदयसे हिंसामें आनन्द प्रकीर्तितम् ।१६। यचौर्याय शरीरिणामहरमानना पहला रौद्रध्यान है। जिन पर दूसरोंको हश्चिन्ताः समुत्पद्यते-कृत्वा चौर्यमपि प्रमोदमतुलं श्रद्धा न हो सके ऐसी अपनी बुद्धिके द्वारा कल्पना कुर्वन्ति यत्सन्ततम् । चौर्येणापि हते परैः परधने की हुई युक्तियोंके द्वारा दूसरोंको ठगनेके लिए यजायते संभ्रम-स्तञ्चौर्यप्रभवं वदन्ति निपुणा रौद्रं झूठ बोलनेके संकल्पका बार-बार चिन्तवन करना । सुनिन्दास्पदम्।२५। बह्वारम्भपरिग्रहेषु नियतं 2010_02 Page #254 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २३७ रक्षार्थमभ्युद्यते-यत्सङ्कल्पपरम्पराम् । वितनुते हूँ ।२६। दूसरोंके द्वीपादि सबको मेरे ही आधीन प्राणीह रौद्राशयः। यद्यालम्ब्य महत्त्वमुन्नतमना समझो क्योंकि मैं जब चाहूँ उनको शरण करके राजेत्यहं मन्यते तत्तुर्यं प्रवदन्ति निर्मलधियो रौद्रं जा सकता हूँ ।२७-२८। इत्यादिरुप चिन्तन भवाशंसिनाम् ।२९। १. जीवोंके समूहको अपनेसे चौर्यानन्द रौद्रध्यान है । ४. यह प्राणी रौद्र(क्रूर)चित्त तथा अन्यके द्वारा मारे जाने पर तथा पीडित होकर बहुत आरम्भ परिग्रहोंमें रक्षार्थ नियमसे उद्यम किये जाने पर तथा ध्वंस करने पर और घात करै और उसमें ही संकल्पकी परम्पराको विस्तारे करनेके सम्बन्ध मिलाये जाने पर जो हर्ष माना तथा रौद्रचित्त होकर ही महत्ताका अवलम्बन करके जाये उसे हिंसानन्दनामा रौद्रध्यान कहते हैं ।४। उन्नतचित्त हो, ऐसा मानै कि मैं राजा हूँ, ऐसे बलि आदि देकर यशलाभका चिन्तवन करना ।७। परिणामको निर्मल बुद्धिवाले महापुरुष संसारकी वांछा जीवोंको खण्ड करने व दग्ध करने आदिको करनेवाले जीवोंको चौथा रौद्रध्यान है ।२९। मैं देखकर खुश होना ।८। युद्धमें हार-जीत सम्बन्धी बाहुबलसे सैन्यबलसे सम्पूर्ण पुर ग्रामोंको दग्ध करके भावना करना ।१०। वैरीसे बदला लेनेकी भावना असाध्य ऐश्वर्यको प्राप्त कर सकता हूँ ।३०। मेरे ।११। परलोकमें बदला लेनेकी भावना करना ।१२। धन पर दृष्टि रखने वालोंको मैं क्षणभरमें दग्ध हिंसानन्दी रौद्रध्यान है । (म.पु./२१/४५)। २. कर दूंगा ।३१। मैंने यह राज्य शत्रुके मस्तक पर जो मनुष्य असत्य झूठी कल्पनाओंके समूहसे पाँव रखकर उसके दुर्गमें प्रवेश करके पाया है पापरूपी मैलसे मलिनचित्त होकर जो कुछ चेष्टा ३३।। इसके अतिरिक्त जल, अग्नि, सर्प, विषादिके करै उसे निश्चय करके मृषानन्दनामा रौद्रध्यान कहा प्रयोगों द्वारा भी मैं समस्त शत्रुसमूहको नाशकरके है ।१६। जो ठगाई के शास्त्र रचने आदिके द्वारा अपना प्रताप स्फुरायमान कर सकता हूँ ।३४ । दूसरोंको आपदामें डालकर धन आदि संचय करे इस प्रकार चिन्तवन करना विषयसंरक्षणानन्द ।१७-१९। असत्य बोलकर अपने शत्रुको दण्ड है । दिलाये ।२०। वचनचातुर्यसे मनवांछित प्रयोजनाका [४.रौद्रध्यान के बाह्यचिह्न सिद्धि तथा अन्य व्यक्तियोंको ठगनेकी ।२१-२२। भावनाएँ बनाये रखना मृषानन्दी रौद्रध्यान है । म.पु./२१/४९-५३ अनानृशंस्य हिंसोपकर३. जीवोंको चौर्यकर्मके लिए निरन्तर चिन्ता उत्पन्न णादानतत्कथाः। निसर्गहिंस्रता चेति लिङ्गान्यस्य हो तथा चोरी कर्म करके भी निरन्तर अदुल हर्ष । व स्मृतानि वै ।४९। .... वाक्पारुष्या-दिलिङ्ग मानें आनन्दित हो अन्य कोई चोरीके द्वारा परधनको तद् द्वितीयं रौद्रमिष्यते ॥५०॥... प्रतीतलिङ्गहरै उसमें हर्ष मानै उसे निपुण पुरुष चौर्यकर्मसे मेवैतद् रौद्रध्यानद्वयं भुवि...।५२। बाह्यन्तु उत्पन्न हुआ रौद्रध्यान कहते हैं, यह ध्यान अतिशय लिङ्गमस्याहुः भूभङ्गं मुखविक्रियाम् । निन्दाका कारण है।२५। अमुक स्थानमें बहुत प्रस्वेदमङ्गकम्पनं च नेत्रयोश्चातिताम्रताम् ।५३। धन है जिसे मैं तुरत हरण करके लानेमें समर्थ क्रूर होना, हिंसाके उपकरण तलवार आदिको धारण 2010_02 Page #255 -------------------------------------------------------------------------- ________________ २३८ ध्यानशतकम् करना, हिंसाकी ही कथा करना, और स्वभावसे २६/६)। जो अन्यका बुरा चाहे तथा परको कष्ट ही हिंसक होना ये हिंसानन्द रौद्रध्यानके चिह्न आपदारूप बाणों से भेदा हुआ दुःखी देखकर माने गये हैं ।४९। कठोर वचन आदि बोलना सन्तष्ट हो तथा गणों से गरुवा र अथवा द्वितीय रौद्रध्यानके चिह्न है ।५०। स्तेयानन्द और अन्यकी सम्पदा देखकर द्वेष रूप हो, अपने हृदयमें संरक्षणानन्द रौद्रध्यानके बाह्यचिह्न संसारमें प्रसिद्ध शल्यसहित हो सो निश्चय करके रौद्रध्यानका चिह्न हैं ।५२। भौंह टेढो हो जाना, मुखका विकृत हो है ।१३। हिंसाके उपकरण शस्त्रादिकका संग्रह जाना, पसीना आने लगना, शरीर कंपने लगना करना, क्रूरजीवोंका अनुग्रह करना और और नेत्रोंका अतिशय लाल हो जाना आदि निर्दयतादिकभाव रौद्रध्यानके देहधारियोंके बाह्यचिह्न रौद्रध्यानके बाह्यचिह्न हैं ।५३। (ज्ञा./२६/३७- हैं ।१५। ३८) [५.] रौद्रध्यानमें सम्भव भाव व लेश्या चा. सा. /१७०/१ परानुमेयं परुषनिष्ठुरा म. पु./२१/४४ प्रकृष्टतरदुर्लेश्यात्रयोपोबक्रोशननिर्भर्त्सनबन्धतर्जनताडनपीडनपरदाराति लबृंहितम्। अन्तमुहूर्तकालोत्थं पूर्ववद्भाव इष्यते क्रमणादिलक्षणम् । कठोरवचन, मर्मभेदीवचन, ।।४४।। परोक्षज्ञानत्वादोदयिकभावं वा आक्रोशवचन, तिरस्कार करना, बाँधना, तर्जन करना भावलेश्याकषायप्राधान्यात्। चा. सा.)। यह रौद्रध्यान ताडन करना तथा परस्त्रीपर अतिक्रमण करना अत्यन्त अशुभ है। कृष्ण आदि, तीन बूरी लेश्याओंके आदि बाह्य रौद्रध्यान कहलाता है। बलसे उत्पन्न होता है। अन्तर्मुहूर्तकाल तक रहता ज्ञा./२६/५-१५ अनारतं निष्करुणस्वभावः है और पहले आर्तध्यानके समान इसका स्वभावत: क्रोधकषायदीप्तः। मदोद्धत: पापमतिः क्षायोपशमिकभाव होता है ।४४। (ज्ञा./२६/ कुशील: स्यान्नास्तिको यः स हि रौद्रधामा ।५।। ३६,३९)। अथवा भावलेश्या और कषायोंकी प्रधानता अभिलषति नितान्तं यत्परस्यापकारं व्यसन- होने से औदयिक भाव है। (चा.सा./१७०/५) विशिखभिन्नं वीक्ष्य संतोषमेति । यदिह गुणगरिष्ठं रौद्रध्यानका फल - दे० आर्त/२ । द्वेष्टि दृष्ट्वान्यभूतिं, भवति हृदि सशल्यास्तद्धि रौद्रस्य लिङ्गम् ।१३। हिंसोपकरणादानं क्रूर [६.] रौद्रध्यानमें सम्भव गुणस्थान सत्त्वेष्वनुग्रहम् । निस्त्रिंशतादि-लिङ्गानि रौद्रे त.सू./९/३५... रौद्रमविरतदेशविरतयोः ।३५ । बाह्यानि देहिनः ।१५। ... जो पुरुष निरन्तर वह रौद्रध्यान अविरत और देशविरतको होता है। निर्दय स्वभाववाला हो, तथा स्वभावसे ही क्रोध म.पु./२१/४३ षष्ठात्तु तद्गुणस्थानात् प्राक् कषायसे प्रज्वलित हो तथा मदसे उद्धत हो, जिसकी पञ्चगुणभूमिकम् । यह ध्यान छठवें गुणस्थानकें बुद्धि पापरूप हो, तथा कुशील हो, व्यभिचारी हो, पहले-पहले पाँच गणस्थानोंमें होता है। (चा. सा./ नास्तिक हो वह रौद्रध्यानका घर है।५ । (ज्ञा./ १७१/१); (ज्ञा./२६/३६)। 2010_02 Page #256 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २३९ द्र. सं./टी./४८/२०१/९ रौद्रध्यानं... तारतम्येन वे सब अनिष्ट हैं । साधक साम्यताका अभ्यास मिथ्यादृष्ट्यादिपञ्चमगुणस्थानवर्तिजीवसम्भवम् । करनेके लिए जिस ध्यानको ध्याता है, वह धर्मध्यान यह रौद्रध्यान मिथ्यादृष्टि से पंचम गुणस्थान तकके है। अभ्यासदशा समाप्त हो जाने पर पूर्ण जीवोंके तरतमतासे होता है। ज्ञाताद्रष्टाभावरूप शक्लध्यान हो जाता है। इसलिए [७.] देशव्रतीको कैसे सम्भव है किसी अपेक्षा धर्म व शुक्ल दोनों ध्यान समान है। धर्मध्यान दो प्रकारक है- बाह्य व आध्यात्मिक। स. सि./९/३५/४४८/८ अविरतस्य भवतु वचन व कायपरसे सर्व प्रत्यक्ष होने वाला बाह्य रौद्रध्यानं, देशविरतस्य कथम् ? तस्यापि और मानसिक चिन्तवनरूप आध्यात्मिक है। वह हिंसाद्यावेशाद्वित्तादिसंरक्षणतन्त्रत्वाच कदाचिद् आध्यात्मिक भी आज्ञा, अपाय आदिके चिन्तवनके भवितुमर्हति । तत्पुनारकादीनामकारणं; भेदसे दसभेदरूप है। ये दसों भेद जैसा कि उनके सम्यग्दर्शनसामर्थ्यात् । प्रश्न-रौद्रध्यान अविरत लक्षणों परसे प्रगट है, आज्ञा, अपाय, विपाक व को हो, देशविरतको कैसे हो सकता है । उत्तर संस्थान इन चारमें गर्भित हो जाते हैं- उपायविचय हिंसादिके आवेशसे या वित्तादिके संरक्षण के परतन्त्र तो अपायमें समा जाता है और जीव, अजीव, होने से कदाचित् उसको भी हो सकता है। किन्तु भव, विराग व हेतुविचय-संस्थानविचयमें समा जाते देशविरतको होनेवाला रौद्रध्यान नरकादि दुर्गतियोंका हैं। तहाँ इन सबको भी दो में गर्भित किया जा कारण नहीं हैं, क्योंकि सम्यग्दर्शनका ऐसा ही सकता है-व्यवहार व निश्चय । आज्ञा, अपाय सामर्थ्य है। (रा.वा./९/३५/३/६२९/१९); (ज्ञा./ व विपाक तो परावलम्ब ही होने से व्यवहार ही २६/३६ भाषा)। है पर संस्थानविचय चार भेदरूप है- पिंडस्थ [८.] साधुको कदापि सम्भव नहीं (शरीराकृतिका चिन्तवन); पदस्थ (मन्त्राक्षरोंका स.सि./९/३५/४४८/१० संयतस्य तु न चिन्तवन), रूपस्थ (पुरुषाकार आत्माका चिन्तवन) भवत्येव; तदारम्भे संयमप्रच्युतेः । परन्तु यह और रूपातीत अर्थात् मात्र ज्ञाताद्रष्टा-भाव । यहाँ संयतको तो होता ही नही है; क्योंकि उसका पहले तीन धर्मध्यानरूप है और अन्तिम शुक्लध्यानआरम्भ होनेपर संयमसे पतन हो जाता है। (रा.वा./ रूप । पहले तीनोंमें 'पिण्डस्थ' व 'पदस्थ' तो ९/३५/४/६२९/२२)। परावलम्बी होनेसे व्यवहार है और 'रूपस्थ' स्वावलम्बी होने से निश्चय है। निश्चयध्यान ही ३. धर्मध्यान वास्तविक है पर व्यवहार भी उसका साधन होने से इष्ट है। मनको एकाग्र करना ध्यान है। वैसे तो किसी न किसी विषयमें हर समय ही मन अटका रहनेके १ धर्मध्यान व उसके भेदोका सामान्य निर्देश कारण व्यक्तिको कोई न कोई ध्यान बना ही धर्मध्यान सामान्यके लक्षण । रहता है, परन्तु रागद्वेषमूलक होने से श्रेयोमार्गमें धर्मध्यान के चिह्न । 2010_02 Page #257 -------------------------------------------------------------------------- ________________ २४० ध्यानशतकम् धर्मध्यान योग्य सामग्री । १. मिथ्यादृष्टिको भी तो देखा जाता है । धर्मध्यान योग्य मुद्रा, आसन, क्षेत्र, पीठ व दिशा। २. प्रमत्तजनोंको ध्यान कैसे सम्भव है । -दे० कृति कर्म/३ । ३. कषायरहित जीवोंमें ही मानना चाहिए । धर्मध्यान योग्य काल । - दे० ध्यान/३ । धर्मध्यानमें संहनन सम्बन्धी चर्चा । धर्मध्यानकी विधि । - दे० ध्यान /३ । -दे० संहनन । धर्मध्यान सम्बन्धी धारणाएँ - दे० पिंडस्थ । ३ धर्मध्यान व अनुप्रेक्षादिमें अन्तर धर्मध्यानके भेद आज्ञा, अपाय आदि व बाह्य १ ध्यान, अनुप्रेक्षा, भावना व चिन्तामें अन्तर । आध्यात्मिक आदि। २ अथवा अनुप्रेक्षादिको अपायविचयमें गर्भित आज्ञाविचय आदि १० ध्यानोके लक्षण । समझना चाहिए। संस्थानविचय धर्मध्यानका स्वरूप । ३ ध्यान व कायोत्सर्गमें अन्तर । संस्थानविचयके पिंडस्थ आदि भेदोंका निर्देश । ४ माला जपना आदि ध्यान नहीं है । पिंडस्थ आदि ध्यान । दे० वह वह नाम । प्राणायाम, समाधि आदि ध्यान नहीं । बाह्य व आध्यात्मिकध्यानका लक्षण । -दे० प्राणायाम । २. धर्मध्यानमें सम्यक्त्व व भावों आदिका निर्देश ५ धर्मध्यान व शुक्लध्यानमें कथंचित् भेदाभेद । धर्मध्यानमें आवश्यक ज्ञानकी सीमा । ४ धर्मध्यानका फल पुण्य व मोक्ष तथा - दे० ध्याता/१ । उसका समन्वय १ धर्मध्यानमें विषय परिवर्तन क्रम । १ धर्मध्यानका फल अतिशयपुण्य । २ धर्मध्यान मे सम्भव भाव व लेश्याएँ । २ धर्मध्यानका फल संवर, निर्जरा व कर्मक्षय । धर्मध्यान योग्य ध्याता । ३ धर्मध्यानका फल मोक्ष । -दे० ध्याता/२,४ । * धर्मध्यानकी महिमा । -दे० ध्यान/२। सम्यग्दृष्टिको ही सम्भव है । ४ एक ही धर्मध्यानसे मोहनीयका उपशम व क्षय ___ -दे० ध्याता/२,४। दोनों कैसे सम्भव है ? ३ मिथ्यादृष्टिको सम्भव नहीं । ५ पुण्यास्रव व मोक्ष दोनों होनेका समन्वय । ४ गुणस्थानोंकी अपेक्षा स्वामित्व । ६ परपदार्थोके चिन्तवनसे कर्मक्षय कैसे सम्भव साधु व श्रावकको निश्चय ध्यानका कथंचित् विधि, निषेध। ५ पंचमकालमें भी धर्मध्यानकी सफलता - - दे० अनुभव/५ । १ यदि ध्यानसे मोक्ष होता है तो अब क्यों नहीं ५ धर्मध्यानके स्वामित्व सम्बन्धी शंकाएँ होता? 2010_02 Page #258 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २४१ २ यदि इसकालमें मोक्ष नहीं तो ध्यान करने से आंशिक प्रवृत्ति । क्या प्रयोजन ? ८ निरीहभावसे किया गया सभी उपयोग एक ३ पंचमकालमें भी अध्यात्म ध्यानका कथंचित् आत्मोपयोग ही है । सद्भाव व असद्भाव । * सविकल्पअवस्थासे निर्विकल्पावस्थामें चढनेका ४ परन्तु इस कालमें भी ध्यानका सर्वथा अभाव क्रम। नहीं है। -दे० धर्म/६/४। ५ पंचमकालमें शुक्लध्यान नहीं पर धर्मध्यान अवश्य १.] धर्मध्यान व उसके भेदोंका सामान्य निर्देश सम्भव है । (१.) धर्मध्यान सामान्यका लक्षण ६ निश्चय-व्यवहार धर्मध्यान निर्देश १. धर्मसे युक्त ध्यान * साधु व श्रावकके योग्य शुद्धोपयोग। -दे० अनुभव । भ. आ./मू./१७०९/१५४१ धम्मस्स लक्खणं से १ निश्चयधर्मध्यानका लक्षण । अजवलहुगत्तमद्दवोवसमा । उवदेसणा य सुत्ते णिसग्गजाओ रुचीओ दे १७०६। जिससे धर्मका निश्चयधर्मध्यान योग्य ध्येय व भावनाएँ। परिज्ञान होता है वह धर्मध्यानका लक्षण समझना -दे० ध्येय। चाहिए। आर्जव, लघुत्व, मार्दव और उपदेश ये इसके २ व्यवहारधर्मध्यानका लक्षण । लक्षण हैं। (मू. आ./६७९) बाह्य व आध्यात्मिक ध्यानके लक्षण । स. सि./९/२८/४४५/११ धर्मो व्याख्यातः। -दे० धर्मध्यान/१। धर्मादनपेतं धर्म्यम् । धर्मका व्याख्यान पहले कर व्यवहारध्यान योग्य अनेको ध्येय । -दे० ध्येय । आये हैं (उत्तम क्षमादि लक्षणवाला धर्म है) जो धर्मसे युक्त होता है वह धर्म्य है । (स.सि./९/ सब ध्येयोंमें आत्मा प्रधान है। - दे० ध्येय । ३६/४५०/४); (रा. वा./९/२८/३/६२७/ परमध्यानके अपर नाम । ३०); (रा.वा./९/३६/११/६३२/११); (म.पु./ -दे० मोक्षमार्ग/२/५। २१/१३३); (त. अनु/५४); (भा.पा./टी./७८/ ३ निश्चय ही ध्यान सार्थक है व्यवहार नही । २२६/१७)। ४ व्यवहारध्यान कथंचित् अज्ञान है । नोट- यहाँ धर्मके अनेकों लक्षणोंके लिए देखो धर्म/ ५ व्यवहारध्यान निश्चयका साधन है । १) उन सभी प्रकारके धर्मोसे युक्त प्रवृत्तिका नाम ६ निश्चय व व्यवहारध्यानमें साध्य साधकपनेका धर्मध्यान है, ऐसा समझना चाहिए। इस लक्षणकी समन्वय। सिद्धिके लिए-दे० (धर्मध्यान/४/५/२) । ७ निश्चय व व्यवहारध्यानमें 'निश्चय' शब्दकी २. शास्त्र, स्वाध्याय व तत्वचिन्तवन 2010_02 Page #259 -------------------------------------------------------------------------- ________________ ध्यानशतकम् २४२ र.सा./भू./९७ पावारंभणिवित्ती, पुण्णारंभ- मू. आ./६७८-६८० दसणणाणचरित्ते उवओगे पउत्तिकरणं पि। णाण धम्मज्झाणं जिणभणियं संजमे विउस्सगो। पचक्खाणे करणे पणिधाणे तह सव्वजीवाणं ।९७। पापकार्यकी निवृत्ति और य समिदीसु ।६७८। विजाचरणमहव्वदसमाधिपुण्यकार्यों से प्रवृत्तिका मूलकारण एक सम्यग्ज्ञान गुणबंभचेरछक्काए। खमणिग्गह अजवमद्दवमुत्ती है, इसलिए मुमुक्षु जीवो के लिए सम्यग्ज्ञान विणए च सद्दहणे ।६७९। एवंगुणो महत्थो (जिनागमाभ्यास-मा.९८) ही धर्मध्यान श्री जिनेन्द्रदेवने मणसंकप्पो पसत्थ वीसत्थो। सकप्पोत्ति वियाणह कहा है। जिणसासणसम्मदं सव्वं ।६८०। दर्शन-ज्ञानभ.आ./मू./१७१० आलंबणं च वायण पुच्छण चारित्रमें, उपयोगमें, संयममें, कायोत्सर्गमें, शुभयोगमें, परिवट्टणाणुपेहाओ। धम्मस्स तेण अविसुताओ धर्मध्यानमें, समितिमें, द्वादशांगमें, भिक्षाशुद्धिमें, सव्वाणुपेहाओ ।१७१० । वाचना, पुच्छना, अनुप्रेक्षा, महाव्रतोमें, संन्यासमें, गुणमें, ब्रह्मचर्यमें, पृथिवी आदि आम्नाय और परिवर्तन ये स्वाध्यायके भेद हैं । छह काय जीवोंकी रक्षामें, क्षमा, इन्द्रियनिग्रहमें, ये भेद धर्मध्यानके आधार भी हैं । इस धर्मध्यानके आर्जवमें, मार्दवमें, सब परिग्रह त्यागमें, विनयमें, साथ अनुप्रेक्षाओंका अविरोध है। (भ. आ./मू./ श्रद्धानमें; इन सबमें जो मनका परिणाम है, वह १८७५/१६८०); (ध. १३/५,४,२६/गा. २१/ कर्मक्षयका कारण है, सबके विश्वास योग्य है। इस ६७); (त. अनु./८१) प्रकार जिनशासनमें माना गया सब संकल्प है; उसको तुम शुभ ध्यान जानो । ज्ञा. सा./१७ जीवादयो ये पदार्थाः ध्यातव्याः ते यथास्थिताः चैव। धर्मध्यानं भणितं रागद्वेषौ ४. परमेष्ठी आदिको भक्ति प्रमुच्य...।१७। रागद्वेषको त्यागकर अर्थात् द्र.सं./टी./४८/२०५/३ पञ्चपरमेष्ठिभक्त्यादितसाम्यभावसे जीवादि पदार्थोका, वे जैसे-जैसे अपने दनुकूलशुभानुष्ठानं पुनर्बहिरङ्गधर्मध्यानं भवति। स्वरूपमें स्थित है, वैसे-वैसे ध्यान या चिन्तवन पंच परमेष्ठीकी भक्ति आदि तथा उसके अनुकूल करना धर्मध्यान कहा गया है । शुभानुष्ठान (पूजा, दान, अभ्युत्थान, विनय आदि) ज्ञा./३/२९ पुण्याशयवशाज्जातं शुद्धलेश्या बहिरंग धर्मध्यान होता है। (पं.का./ता.व./१५०/ वलम्बनात्। २१७/१६)। चिन्तनाद्वस्तुतत्त्वस्य प्रशस्तं ध्यानमुच्यते ।२९। (२.) धर्मध्यानके चिह्न पुण्यरूप आशयके वशसे तथा शुद्धलेश्याके ध. १३/५, ४,२६/गा. ५४-५५/७६ अवलम्बनसे और वस्तुके यथार्थ स्वरूप चिन्तवनसे आगमउवदेसणा णिसग्गदो जं जिणप्पणीयाणं । उत्पन्न हुआ ध्यान प्रशस्त कहलाता है। (ज्ञा./२५/ भावाणं सद्दहणं धम्मज्झाणस्स तल्लिंगं ।५४। १८)। जिण-साहु-गुणुक्कित्तण-पसंसण-विणय३. रत्नत्रय व संयम आदिमें चित्तको लगाना दाणसंपण्णा । सुदसीलसंजमरदा धम्मज्झाणे _ 2010_02 Page #260 -------------------------------------------------------------------------- ________________ जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् परिशिष्टम् - २२, मुणेयव्वा । ५५ । आगम, उपदेश और जिनाज्ञाके अनुसार निसर्गसे जो जिनभगवानके द्वारा कहे गये पदार्थोका श्रद्धान होता है वह धर्मध्यानका लिंग है । ५४ । जिन और साधुके गुणोंका कीर्तन करना, प्रशंसा करना, विनय-दानसम्पन्नता, श्रुत, शील, और संयममें रत होना, ये सब बातें धर्मध्यानमें होती हैं । । ५५ । म.पु./२१/१५९-१९६१ प्रसन्नचित्तता धर्मसंवेगः शुभयोगता सुश्रुतत्वं समाधानं आज्ञाधिगमजा रुचिः । १५९ । भवन्त्येतानि लिङ्गानि धर्म्यस्यान्तर्गतानि वै । सानुप्रेक्षाश्च पूर्वोक्ता विविधाः शुभभावनाः । १६० । बाह्यं च लिङ्गमङ्गानां सन्निवेशः पुरोदितः । प्रसन्नवक्त्रता सौम्या दृष्टिचेत्यादि लक्ष्यताम् । १६१ । प्रसन्नचित्त रहना, धर्मसे प्रेम करना, शुभयोग रखना, उत्तम शास्त्रोंका अभ्यास करना, चित्त स्थिर रखना और शास्त्राज्ञा तथा स्वकीय ज्ञानसे एक प्रकारकी विशेष रुचि (प्रतीति अथवा श्रद्धा) उत्पन्न होना, ये धर्मस्थान के बाह्यचिह्न है, और अनुप्रेक्षाएँ तथा पहले कही हुई अनेक प्रकारकी शुभ भावनाएँ उसके अन्तरंग चिह्न है। १५९-१६०। पहले कहा हुआ अंगोका सन्निवेश होना, अर्थात् पहले जिन पर्यंकादि आसनोंका वर्णन कर चुके है (दे० 'कृतिकर्म) उन आसनोंको धारण करना, मुखकी प्रसन्नता होना, और दृष्टिका सौम्य होना आदि सब भी धर्मध्यानके बाह्यचिह्न समझने चाहिए । ज्ञा. / ४१/१५ - १ में उद्धृत- अलौल्यमारोग्यनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ।१। विषय लम्पटताका न होना, शरीर 2010_02 २४३ नीरोग होना, निष्ठुरताका न होना, शरीरमेंसे शुभ गन्ध आना, मलमूत्रका अल्प होना, शरीरकी कान्ति शक्तिहीन न होना, चित्तकी प्रसन्नता, शब्दोका उच्चारण सौम्य होना-ये चिह्न योगकी प्रवृत्ति करनेवालेको अर्थात् ध्यान करनेवाले के प्रारम्भदशामें होते हैं। (विशेष दे० ध्याता) (३.) धर्मध्यान योग्य सामग्री - द्र. सं./टी/५७/२२९ / / ३ में उद्धृत - 'तथा चोक्तं वैराग्यं तत्त्वविज्ञानं नैर्ग्रन्थ्यं समचित्तता । परीषहजयश्चेति पञ्चैते ध्यानहेतवः । सो ही कहा है कि - वैराग्य, तत्त्वोंका ज्ञान, परिग्रहत्याग, साम्यभाव और परीषहजय ये पाँच ध्यानके कारण हैं। त. अनु. / ७५, २१८ सङ्गत्यागः कषायाणां निग्रहो व्रतधारणम् । मनोऽक्षाणां जयश्चेति सामग्रीध्यानजन्मनि । ७५ । ध्यानस्य च पुनर्मुख्यो हेतुरेतचतुष्टयम् । गुरूपदेश: श्रद्धानं सदाभ्यासः स्थिरं मनः । २१८ । परिग्रह त्याग, कषायनिग्रह, व्रतधारण, इन्द्रिय व मनोविजय, ये सब ध्यानकी उत्पत्तिमें सहायभूत सामग्री हैं । ७५ । गुरूपदेश, श्रद्धान, निरन्तर अभ्यास और मनकी स्थिरता, ये चार ध्यानकी सिद्धिके मुख्य कारण हैं । (ज्ञा . / ३/१५-२५) । दे. ध्यान / ३ (धर्मध्यानके योग्य उत्कृष्ट मध्यम व जघन्य द्रव्यक्षेत्रकालभावरूप सामग्री विशेष) । (४.) धर्मध्यान के भेद १. आज्ञा, अपाय, विपाक आदि ध्यान त.सू./९/३६ आज्ञापायविपाकसंस्थानविचयाय Page #261 -------------------------------------------------------------------------- ________________ ध्यानशतकम २४४ धर्म्यम् ।३६। आज्ञा, अपाय, विपाक और संस्थान, इनकी विचारणाके लिए मनको एकाग्र करना धर्म्यध्यान है। (भ. आ./मू./१७०८/१५३६); (मू.आ./३९८); (ज्ञा./३३/५); (ध. १३/ ५,४,२६/७०/१२); (म. पु./२१/१३४) (ज्ञा./ ३३/५)च (त. अनु./९८); (द्र. सं/टी./४८/ २०२/३); (भा. पा./टी/११९/२६९/२४); (का.अ./टी./४८०/३६६/४)। रा.वा./१/७/१४/४०/१६ धर्मध्यानंदशविधम् । चा. सा./१७२/४ स्वसंवेद्यमाध्यात्मिकम् : तद्दशविधम् अपायविचयम्, उपायविचयम्, जीवविचयम्, अजीवविचयम्, विपाकविचयम्, विरागविचयं, भवविचयम्, संस्थानविचयम्, आज्ञाविचयं, हेतुविचयं चेति। आध्यात्मिक धर्मध्यान दश प्रकारका है- अपायविचय, उपायविचय, जीवविचय, अजीवविचय, विपाकविचय, विरागविचय, भवविचय, संस्थानविचय, आज्ञाविचय और हेतुविचय । (ह.पु./५६/३८/५०), (भा. पा. टी. ११९/२७०/२) २. निश्चय व्यवहार या बाह्य व आध्यात्मिक आदि भेद चा. सा./१७२/३ धर्मध्यानं बाह्याध्यात्मिकभेदेन द्विप्रकारम्।-धर्म्यध्यान बाह्य और आध्यात्मिकके भेदसे दो प्रकारका है। (ह. पु./५६/३६)। त. अनु./४७-४९,९६ मुख्योपचारभेदेन धर्म्यध्यानमिह द्विधा ।४७। ध्यानान्यपि त्रिधा ।४८। उत्तमम्...जघन्यम्...मध्यमम् ।४९। निश्चयाद् व्यवहाराच ध्यानं द्विविधमागमे... १९६। मुख्य और उपचार के भेदसे धर्म्यध्यान दो प्रकारका है।४७। अथवा उत्कृष्ट, मध्यम व जघन्य के भेदसे तीन प्रकारका है।४९। अथवा निश्चय व व्यवहारके भेदसे दो प्रकारका है ।।९६ । (५.) आज्ञाविचय आदि ध्यानोंके लक्षण १. अजीवविचय ह. पु./५६/४४ द्रव्याणामप्यजीवानां धर्माधर्मादिसंज्ञिनाम्। स्वभावचिन्तनं धर्नामजीवविचयं मतम् ।।४४।। धर्म-अधर्म आदि अजीव द्रव्योंके स्वभावका चिन्तवन करना, सो अजीवविचय नामका धर्म्यध्यान है ।४४।. २-३ अपाय व उपायविचय भ.आ./मू./१७१२/१५४४ कल्लाणपावगाण उपाये विचिणादि जिणमदमुवेश्च । विचिणादि व अवाए जीवाण सुभे य असुभे य ।१७१२। जिनमतको प्राप्त कर कल्याण करनेवाले जो उपाय हैं उनका चिन्तवन करता है, अथवा जीवोंके जो शुभाशुभ भाव होते है, उनसे अपायका चिन्तवन करता है। (मू.आ./४००); (ध.१३/५,४,२६/गा.४०/७२) प.१३/५.४,२६/गा.३९/७२ रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं। इहपरलोगावए ज्झाएजो वजपरिवज्जी ।३९। पापका त्याग करनेवाला साधु राग, द्वेष, कषाय और आस्रव आदि क्रियाओं में विद्यमान जीवोंके इहलोक और परलोकसे अपायका चिन्तवन करे। स.सि./९/३६/४४९/११ जात्यन्धवन्मिथ्यादृष्टयः सर्वज्ञप्रणीतमार्गाद्विमुखा मोक्षार्थिन सम्यङ्मार्गापरिज्ञानाद् सुदूरमेवापयान्तीति सन्मार्गापायचिन्तनमपायविचयाः। अथवा मिथ्यादर्शन 2010_02 Page #262 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २४५ ज्ञानचारित्रेभ्यः कथं नाम इमे प्राणिनोऽपे-युरिति ४. आज्ञाविचय स्मृतिसमन्वाहारोऽपाय-विचयः।-मिथ्यादृष्टि जीव भ. आ./म./१७११/१५४३ पंचेव अस्थिकाया जन्मान्ध पुरुषके समान सर्वज्ञप्रणीतमार्गसे विमुख छजीवणिकाए दव्वमण्णे य। आणागन्भे भावे होते हैं, उन्हे सन्मार्गका परिज्ञान न होनेसे मोक्षार्थी आणाविचएण विचिणादि ।। पाँच अस्तिकाय, पुरुषोंको दूरसे ही त्याग देते हैं, इस प्रकार सन्मार्गके छह जीवनिकाय, काल, द्रव्य तथा इसी प्रकार अपायका चिन्तवन करना अपायविचय धर्म्यध्यान आज्ञाग्राह्य अन्य जितने पदार्थ है, उनका यह है। अथवा-ये प्राणी मिथ्यादर्शन, मिथ्याज्ञान और आज्ञाविचय ध्यानके द्वारा चिन्तवन करता है। मिथ्याचारित्रसे कैसे दूर होंगे इस प्रकार निरन्तर (मू.आ./३९९); (ध.१३/५,४,२६/गा.३८/७१) चिन्तन करना अपायविचय धर्मध्यान है। (रा.वा./ (म.पु./२१/१३५-१४०)। ९/३६/६-७/६३०/१६) (म.पु./२१/१४१ ध. १३/५,४,२६/गा. ३५-३७/७१ १४२); (भ.आ./वि/१७०८/-१५३६/१८); (त.सा./७/४१); (ज्ञा./३४/१-१७)। तत्थमइदुब्बलेण य। तबिजाइरियविरहदो वा वि । णेयगहत्तणेण य णाणावरदिएणं च ।३५। ह. पु./५६/३६-४१ संसारहेतवः प्रायस्त्रियोगानां हेदूदाहरणासंभवे य सारसुदुजाणु जो । प्रवृत्तयः। अपायो वर्जनं तासां स मे सवणुवयमवितत्थं तहाविहं चिंतए मदिमं ॥३६ । स्यात्कथमित्यलम् ।३९। चिन्ताप्रबन्धसंबन्धः अणुवगहपराणुग्गहपरायणा जं जिणा जयप्पवरा । शुभलेश्यानुरञ्जितः। अपायविचयाख्यं तत्प्रथम जियरायदोसमोहा ण अण्णहावाइणो तेण ।३७। धर्म्यमभीप्सितम् ।४०। उपायविचयं तासां मतिकी दुर्बलता होनेसे, अध्यात्मविद्याके जानकार पुण्यानामात्मसाक्रिया। उपाय: स कथं मे स्यादिति आचार्योका विरह होनेसे, ज्ञेयकी गहनता होनेसे, सङ्कल्पसन्ततिः ।४१। मन, वचन और काया ज्ञानको आवरण करनेवाले कर्मकी तीव्रता होनेसे, और इन तीन योगोंकी प्रवृत्ति ही, प्रायः संसारका कारण हेतु तथा उदाहरण सम्भव न होनेसे,नदी और है सो इन प्रवृत्तियोंका मेरे अपाय अर्थात् त्याग किस सुखोद्यान आदि चिन्तवन करने योग्य स्थानमें प्रकार हो सकता है, इस प्रकार शुभलेश्यासे अनुरंजित मतिमान् ध्याता सर्वज्ञप्रतिपादित मत सत्य है ऐसा जो चिन्ताका प्रबन्ध है वह अपायविचय नामका चिन्तवन करे ।३५-३६ । यतः जगतमें श्रेष्ठ जिन प्रथम धर्म्यध्यान माना गया है ।३९-४०। पुण्यरूप भगवान,जो उनको नहीं प्राप्त हुए ऐसे अन्य जीवोंका योगप्रवृत्तियोंको अपने आधीन करना उपाय कहलाता भी अनुग्रह करनेमें तत्पर रहते हैं, और उन्होंने रागहै, वह उपाय मेरे किस प्रकार हो सकता है, इस द्वेष और मोहपर विजय प्राप्त कर ली है, इसलिए वे प्रकारके संकल्पोंकी जो सन्तति है वह उपायविचय अन्यथावादी नही हो सकते १३७ । नामका दूसरा धर्म्यध्यान है ।४१ । (चा.सा./१७३/ ३), (भ.आ./वि./१७०८/१५३६/१७) (द्र.सं/ स.सि./९/३६/४४९/६ उपदेष्टुरभावान्मन्दबुद्धिटी/४८/२०२/९) त्वात्कर्मोदयात्सूक्ष्मत्वाश्य पदार्थानां हेतुदृष्टा 2010_02 Page #263 -------------------------------------------------------------------------- ________________ २४६ न्तोपरमे सति सर्वज्ञप्रणीतमागमं प्रमाणीकृत्य इत्थमेवेदं नान्यथावादिनो जिना:' इति गहनपदार्थश्रद्धानादर्थावधारणाज्ञाविचयः । अथवा स्वयं विदितपदार्थतत्वस्य सतः परं प्रति पिपादयिषोः स्वसिद्धान्ताविरोधेन तत्त्वसमर्थनार्थं तर्कनयप्रमाणयोजनपर: स्मृतिसमन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादाज्ञाविचय इत्युच्यते ।४४९ । उपदेष्टा आचार्योंका अभाव होनेसे, स्वयं मन्दबुद्धि होनेसे, कर्मोका उदय होनेसे और पदार्थोके सूक्ष्म होनेसे, तथा तत्त्वके समर्थनमें हेतु तथा दृष्टान्तका अभाव होनेसे सर्वज्ञप्रणीत आगमको प्रमाण करके, यह इसी प्रकार है, क्योंकि जिन अन्यथावादी नहीं होते, इस प्रकार गहनपदार्थ के श्रद्धान द्वारा अर्थका अवधारण करना आज्ञाविचय धर्मध्यान है । अथवा स्वयं पदार्थोके रहस्यको जानता है, और दूसरोंके प्रति उसका प्रतिपादन करना चाहता है, इसलिए स्वसिद्धान्तके अविरोध द्वारा तत्त्वका समर्थन करनेके लिए, उसके जो तर्क नय और प्रमाण की योजनारूप निरन्तर चिन्तन होता है, वह सर्वज्ञकी आज्ञाको प्रकाशित करनेवाला होनेसे आज्ञाविचय कहा जाता है। (रा.वा./९/ ३६/४-५/६३०/८); (ह.पु. / ५६/४९); (चा.सा./ २०१/५); (त.सा./७/४०); (ज्ञा. / ३३/६-२२); (द्र.सं./टी./४८/२०२/६) । ५. जीवविचय ह.पु./५६/४२-४३ अनादिनिधना जीवा द्रव्यार्थादन्यथान्यथा । असंख्येयप्रदेशास्ते स्वोपयोगत्वलक्षणाः । ४२ । अचेतनोपकरणाः स्वकृतोचितभोगिनः । इत्यादिचेतनाध्यानं यज्जीवविचयं हि तत् । द्रव्यार्थिकनयसे जीव 2010_02 ध्यानशतकम अनादिनिधन है, और पर्यायार्थिकनयसे सादिसनिधन है, असंख्यातप्रदेशी है, उपयोग लक्षणस्वरूप है, शरीररूप अचेतन उपकरणसे युक्त है, और अपने द्वारा किये गये कर्मके फलको भोगते है... इत्यादि रूपसे जीवका जो ध्यान करता है वह जीवविचय नामका तीसरा धर्मध्यान है (चा.सा./ १७३/५) ६. भवविचय ह.पु./५६/४७ प्रेत्यभावो भवोऽमीषां चतुर्गतिषु देहिनाम् । दुःखात्मेत्यादिचिन्ता तु भवादिविचयं पुनः । ४७ । चारो गतियोंमें भ्रमण करनेवाले इन जीवोंको मरनेके बाद जो पर्याय होती है वह भव कहलाता है। यह भव दुःखरूप है। इस प्रकार चिन्तवन करना सो भवविचयनामका सातवाँ धर्म्यध्यान है । (चा.सा./१७६/९) ७. विपाकविचय भ. आ./मू./१७१३ / १५४५ एयाणेयभवगदं जीवाणं पुण्णपावकम्मफलं । उदओदीरण संकमबन्धे मोक्खं च विचिणादि । जीवोंको जो एक और अनेकभवमें पुण्य और पापकर्मका फल प्राप्त होता है उसका तथा उदय, उदीरणा, संक्रम, बन्ध और मोक्षका चिन्तवन करता है। ( मू.आ./ ४०१/ ); (ध.१३/५,४,२६ / गा. ४२ / ७२) (स.सि./९/३६/४५०/२) (रा.वा./९/३६/८९/६३० - ६३२ में विस्तृत कथन ) (भ.आ./ वि. /१७०८/१५३६/२१), (म.पु. / २१/१४३-१४७) (त.सा./ ७ / ४२); (ज्ञा० / ३५ / १-३१); (द्र.सं./ टी./४८/२०२/१० ) । ह. पु./५६/४५ यातुर्विधबन्धस्य कर्मणोऽष्टविधस्य तु विपाकचिन्तनं धर्म्यं Page #264 -------------------------------------------------------------------------- ________________ २४७ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् विपाकविचयं विदुः ।४५। ज्ञानावरणादि आठ णाई । उप्पादट्ठिदिभंगादिपज्जाया जे य दव्वाणं कर्मोके प्रकृति, स्थिति, प्रदेश और अनुभागरूप ।४३। पंचत्थिकायमइयं लोयमणाइणिहणं चारप्रकारके बन्धोंके विपाकफलका विचार करना,सो जिणक्खादं । णामादिभेय-विहियं तिविहमहोविपाकविचय नामका पाँचवाँ धर्मध्यान है। (चा.सा./ लोग-भागादि ।४४। खिदिवलयदीवसायरण१७४/२)। यरविमाण भवणादिसंठाणं। वोमादिपडिट्ठाणं ८. विरागविचय णिययं लोगट्ठिदिविहाणं ।४५। उवजोगलक्खण मणाइणिहणमत्थंतरं सरी- रादो । जीवमरुविं ह. पु./५६/४६ शरीरमशुचिर्भोगा किम्पाक कारिं भोई स सयस्स कम्मस्स ।४६। तस्स फलपाकिनः। विरागबुद्धिरित्यादि विरागविचयं य सकम्मजणियं जम्माइजलं कसायपायालं । स्मृतम् ।४६। शरीर अपवित्र है और भोग वसणसयसावमीणं मोहावत्तं महाभीमं ।४७। किंपाकफलके समान तदात्व मनोहर हैं, इसलिए णाणमयकण्णहारं वरचारि-तमयमहापोयं । इनसें विरक्तबुद्धिका होना ही श्रेयस्कर है, इत्यादि संसारसागरमणोरपारमसुहं विचिंतेजो ।४८। चिन्तन करना विरागविचय नामका छठा धर्म्यध्यान सव्वणयसमूहमयं ज्झायजो समयसब्भावं ।४९। है। (चा.सा./१७१/१) ज्झाणोवरमे वि मुणी णिञ्चमणिञ्चादि चिंतणा९. संस्थानविचय परमो । होइ सुभावियचित्तो धम्मज्झाणे किह (देखो आगे पृथक् शीर्षक) व पुव्वं ।५०। १. तीन लोकोंके संस्थान, प्रमाण और आयु आदिका चिन्तवन करना संस्थानविचय १०. हेतुविचय नामका चौथा धर्मध्यान है। (स.सि./९/३६/४५०/ ह.पु./५६/५० तर्कानुसारिणः पुंसः स्याद्वाद- ३): (रा.वा./९/३६/१०/६३२/९): (भ.आ/वि./ प्रक्रियाश्रयात्। सन्मार्गाश्रयणध्यानं यद्धेतुविचयं १७०८/१५३६/२३): (त.सा./७/४३); (ज्ञा./ हि तत् ।५०। और तर्कका अनुसरण पुरुष ३६/१८४, १८६) (द्र. सं. टी. ४८/२०३/२) स्याद्वादको प्रक्रियाका आश्रय लेते हुए समीचीन । २. जिनदेवके द्वारा कहे गये छह द्रव्यों के लक्षण, मार्गका आश्रय करते हैं, इस प्रकार चिन्तवन संस्थान, रहनेका स्थान, भेद, प्रमाण उनकी उत्पाद, करना सो हेतुविचय नामका दसवाँ धर्म्यध्यान है। स्थिति और व्यय आदिरूप पर्यायोंका चिन्तवन (चा.सा./२०२/३) करना ।४३। पंचास्तिकायका चिन्तवन करना ।४४ । (६.) संस्थानयिचय धर्मध्यानका स्वरूप (दे० पीछे जीव-अजीवविचयके लक्षण) ३. अधोलोक आदि भागरूपसे तीन प्रकारके (अधो, मध्य व ध. १३/५,४,२६/गा. ४३-५०/७२/१३ तिण्णं ऊर्ध्व) लोकका, तथा पृथिवी, वलय, द्वीप, सागर, लोगाणं संठाणपमाणाआउयादिचितणं संठाण नगर, विमान, भवन आदिके संस्थानों (आकारों) विचयं णाम चउत्थं धम्मज्झाणं । एत्थ गाहाओ का एवं उसका आकाशमें प्रतिष्ठान, नियत और जिणदेसियाइ लक्खण-संठाणासण-विहाणमा 2010_02 Page #265 -------------------------------------------------------------------------- ________________ २४८ ध्यानशतकम् लोकस्थिति आदि भेदका चिन्तवन करे ।४४- दे० स्वर्ग) १० (सिद्धलोकका तथा सिद्धोके स्वरूपका ४५। (मू.आ./मू./१७१४/१५४५/) (मू. आ./ चिन्तवन करे ।१८३। ११. (अन्तमें कर्ममलसे ४०२); (ह. पु./५६/४८०); (म. पु./२१/ रहित अपनी निर्मल आत्माका चिन्तवन करे) १४८-१५०) (ज्ञा./३६/१-१०, ८२-९०) (विशेष १८५ । दे. लोक) ४ जीव उपयोग लक्षणवाला है, अनादि (७.) संस्थानविचयके पिण्डस्थ आदि भेदोंका निधन है, शरीरसे भिन्न है, अरूपी है, तथा निर्देश अपने कर्मोका कर्ता और भोक्ता है ।४६। (म.पु./ २१/१५१) (और दे० पीछे जीवविचय' का लक्षण) ज्ञा./३७/१ तथा भाषाकारकी उत्थानिका५ उस जीवके कर्मसे उत्पन्न हुआ जन्म, मरण पिण्डस्थं च पदस्थं च स्वरूपस्थं रूपवर्जिआदि यही जल है, कषाय यही पाताल है, सेंकडो तम् । चतुर्धा ध्यानमाम्नातं भव्यराजीवभास्करैः व्यसनरूपी छोटे मत्स्य है; मोहरूपी आवर्त है ।१। इस संस्थानविचय नामा धर्मध्यानमें चार भेद और अत्यन्त भयंकर है, ज्ञानरूपी कर्णधार है, कहे हैं, उनका वर्णन किया जाता है-जो भव्यरूपी उत्कृष्ट चारित्रमय महापोत है। ऐसे इस अशुभ कमलोंका प्रफुल्लित करनेके लिए सूर्यके समान और अनादि अनन्त (आध्यात्मिक) संसारका योगीश्वर हैं उन्होंने ध्यानको पिण्डस्थ, पदस्थ, रूपस्थ चिन्तवन करे। ४७-४८। (म.पु./२१/१५२ और रुपातीत ऐसे चार प्रकारका कहा है (भा.पा/ १५३) ६. बहुत कहनेसे क्या लाभ,यह जितना टी./८६/२३६/१३ द्र.सं./टी.४८/२०५ ३ में जीवादि पदार्थोका विस्तार कहा है, उस सबसे उद्घृत - पदस्थं मन्त्रवाक्यस्थं पिण्डस्थं युक्त और सर्वनयसमूहमय समयसद्भावका स्वात्मचिन्तनम् । रूपस्थं सर्वचिद्रूपं रूपातीतं (द्वादशांगमय सकल श्रुतका) ध्यान करे ।४९। निरञ्जनम् । (म.पु./२१/१५४)७ ऐसा ध्यान करके उसके द्र. सं. /टी./४९/२०९/७ पदस्थपिण्डस्थअन्तमें मुनि निरन्तर अनित्यादि-भावनाओंके रूपस्थध्यानत्रयस्य ध्येयभूतमर्हत्सर्वज्ञस्वरूपं चिन्तवनमें तत्पर होता है। जिससे वह पहलेकी दर्शयामीति । = मन्त्रवाक्योमें स्थिति पदस्थ, भाँति धर्मध्यानमें सुभावितचित्त होता है ।५०। निजात्माका चिन्तवन पिंडस्थ, सर्वचिद्रूपका चिन्तवन (भ.आ./मू. १७१४/१५४५) (मू. आ./४०२) रूपस्थ और निरंजनका (त्रिकाली शुद्धात्माका) ध्यान (चा.सा./१७७/१) (विरागविचयका लक्षणो) नोट- रूपातीत है । भा.पा./टी.८६/२३६ पर उद्धृत) (अनुप्रेक्षाओंके भेद व लक्षण -दे० अनुप्रेक्षा) ज्ञा./ पदस्थ, पिंडस्थ व रूपस्थमें अर्हत सर्वज्ञ ध्येय ३६/श्लो. नं. ८ (नरकके दुःखोंका चिन्तवन होते हैं। नोट-उपरोक्त चारभेदोंमें पिंडस्थध्यान तो करे) । ११-८१। (विशेष देखो नरक) अर्हत भगवानकी शरीराकृतिका विचार करता है, (भवविचयका लक्षण) १ (स्वर्गके सुख तथा देवेन्द्रोंके पदस्थध्यान पंचपरमेष्ठीके वाचक अक्षरों व मन्त्रोंका वैभव आदिका चिन्तवन । ९०-१८२। (विशेष अनेक प्रकारसे विचार करता है, रूपस्थध्यान निज 2010_02 Page #266 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २४९ आत्माका पुरुषाकाररूपसे विचार करता है और अन्य लोग भी अनुमानसे जान सकें उसे बाह्य रूपातीतध्यान विचार व चिन्तवनसे अतीत मात्र धर्मध्यान कहते हैं। सूत्रोंके अर्थकी गवेषणा (विचार ज्ञाताद्रष्टा रूपसे ज्ञानका भवन है (दे० उन उनके व मनन), व्रतोंको दृढ रखना, शील गुणोमें अनुराग लक्षण व विशेष) तिहाँ पहिले तीन ध्यान तो रखना, हाथ पर मुँह कायका परिस्पंदन और वचन धर्मध्यानमें गर्भित हैं और चौथा ध्यान पूर्ण निर्विकल्प व्यापारका बन्द करना, जंभाई, जंभाई के उद्गार प्रगट होनेसे शुक्लध्यान रूप है (दे० शुक्लध्यान) इस प्रकार करना, छींकना तथा प्राण अपानका उद्रेक आदि सब संस्थानविचयधर्मध्यानका विषय बहुत व्यापक है। क्रियाओंका त्याग करना बाह्य धर्मध्यान है। जिसे (८.) बाह्य व आध्यात्मिकध्यानका लक्षण । केवल अपना आत्मा ही जान सके उसे आध्यात्मिक कहते हैं। वह आज्ञाविचय आदिके भेदसे दस ह. पु./५६/३६-३८ लक्षणं द्विविधं तस्य प्रकारका है। बाह्याध्यात्मिकभेदतः। सूत्रार्थमार्गणं शीलं गुणमालानुरागिता ।३६। जृम्भाजृम्भाक्षुतोद् [२.] धर्मध्यानमें सम्यक्त्व व भावों आदिका गारप्राणापानादिमन्दता। निभृतात्मव्रतात्मत्वं तत्र निर्देश बाह्यं प्रकीर्तितम् ।३७। दशधाऽऽध्यात्मिकं (१.) धर्मध्यान में विषय परिवर्तन निर्देश धर्म्यमपायविचयादिकम्... ।३८। बाह्य और प्र.सा/ता.वृ./१९६/२६२/९ अथ ध्यानसन्तानः अभ्यन्तरके भेदसे धर्म्यध्यानका लक्षण दो प्रकारका कथ्यते-यत्रान्तर्मुहूर्त्तपर्यन्तं ध्यानं तदनन्तरहै । शास्त्रके अर्थ की खोज करना, शीलव्रतका मन्तर्मुहूर्तपर्यन्ते तत्त्वचिन्ता, पुनरप्यन्तर्मुहूर्तपर्यन्तं पालन करना, गुणोंके समूहमें अनुराग रखना, ध्यानम् । पुनरपि तत: चिन्तेति प्रमत्ताप्रमत्तगुणअंगडाई-जमुहाई-छींक-डकार और श्वासोच्छवासमें स्थानवदन्तर्मुहूर्तेऽन्तमुहूर्ते गते सति परावर्तनमस्ति मन्दता होना, शरीरको निश्चल रखना तथा आत्माको स ध्यानसंतानो भण्यते । ध्यानको सन्तान बताते हैं, मतोंसे मुक्त करना यह धर्मध्यानका बाह्य लक्षण जहाँ अन्तर्मुहूर्तपर्यन्त ध्यान होता है, तदनन्तर है। और आभ्यन्तरलक्षण अपायविचय आदिके अन्तर्मुहूर्त पर्यन्त तत्त्वचिन्ता होती है । पुनः भेदसे दस प्रकारका है ।। अन्तर्मुहूर्तपर्यन्त ध्यान होता है, पुनः तत्त्वचिन्ता होती चा. सा./१७२/३ धर्म्यध्यानं बाह्याध्यात्मिकभेदेन है। इस प्रकार प्रमत्त व अप्रमत्त गुणस्थानकी भाँति द्विप्रकारम्। तत्र परानुमेयं बाह्य सूत्रार्थगवेषणं अन्तर्मुहूर्तमें परावर्तन होता रहता है, उसे ही ध्यानकी दृढव्रतशीलगुणानुरागानिभृतकरचरणवदन- सन्तान कहते हैं। (चा. सा./२०३/२)। कायपरिस्पन्दवारव्यापारं जृम्भजृम्भोद्गारक्षप (२.) धर्मध्यानमें सम्भव भाव व लेश्याएँ थुप्राणापानोद्रेकादिविरमणलक्षणं भवति। स्वसंवेद्यमाध्यात्मिकम्, तद्दशविधम् । बाह्य और ध १३/५,४,२६/५३/७६ होंति कम्मविसुद्धाओ आभ्यन्तरके भेदसे धर्मध्यान दो प्रकारका है। जिसे लेस्साओ पीयपउमसुक्काओ । धम्मज्झाणो-वगयस्स तिव्वमंदादिभेयाओ । ५३ । धर्मध्यानको प्राप्त 2010_02 Page #267 -------------------------------------------------------------------------- ________________ २५० हुए जीवके तीव्र मन्द आदि भेदोंको प्राप्त हुई, क्रमसे विशुद्धिका प्राप्त हुई पीत, पद्म और शुक्ललेश्याएँ होती हैं । (म.पु. / २१ / १५६) । चा.सा./२०३ सर्वमेतत् धर्मध्यानं पीतपद्मशुक्ललेश्या बलाधानम्.... परोक्षज्ञानत्वात् क्षायोपशमिक - भावम् । सर्व ही प्रकारके धर्मध्यान पीत, पद्म व शुक्ललेश्याके बलसे होते हैं, तथा परोक्षज्ञानगोचर होनेसे क्षायोपशमिक हैं । (म.पु. / २१/१५६-१५७) ज्ञा. / ४१९ / १४ धर्मध्यानस्य विज्ञेया स्थितिरान्तमुहूर्तकी । क्षायोपशमिको भावो लेश्या शुक्लैव शाश्वती ।१४। इस धर्मध्यानकी स्थिति अन्तर्मुहूर्त है, इसका भाव क्षायोपशमिक है और लेश्या सदा शुक्ल हो रहती है । (यहाँ धर्मध्यानके अन्तिम पायेसे अभिप्राय है ) । (३.) वास्तविक धर्मध्यान मिथ्यादृष्टिको सम्भव नहीं · न. च. बृ/ १७९ झाणस्स भावणा विय ण हु सो आराहओ हवे नियमा । जो ण विजाणइ वत्युं पाणणयणिच्छयं किया । जो प्रमाण व नयके द्वारा वस्तुका निश्चय करके उसे नहीं जानता, वह ध्यानकी भावनाके द्वारा भी आराधक नहीं हो सकता । ऐसा नियम है। ज्ञा. / ६ / ४ रत्नत्रयमनासाद्य यः साक्षाद्ध्यातुमिच्छति । खपुष्पैः कुरुते मूढः स वन्ध्यासुतशेखरम् / ४ । ज्ञा./४/१८३० दुर्दशामपि न ध्यानसिद्धिः स्वप्नेऽपि जायते । गृह्णतां दृष्टिवैकल्याद्वस्तुजातं 2010_02 ध्यानशतकम् यदृच्छया । १८ । ध्यानतन्त्रे निषेध्यन्ते नैते मिथ्यादृशः परम् । मुनयोऽपि जिनेशाज्ञाप्रत्यनीकाश्चलाशयाः / ३० । जो पुरुष साक्षात् रत्नत्रयको प्राप्त न होकर ध्यान करना चाहता है, वह मूर्ख आकाशके फूलोंसे वन्ध्यापुत्रके लिए सेहरा बनाना चाहता है ।४ । दृष्टिकी विकलतासे वस्तुसमूहको अपनी इच्छानुसार ग्रहण करनेवाले मिथ्यादृष्टियोंको ध्यानकी सिद्धि स्वप्नमें भी नहीं होती है | १८ | सिद्धान्तमें ध्यानमात्र केवल मिथ्यादृष्टियोको ही नहीं निषेधते हैं, किन्तु जो जिनेन्द्र भगवानकी आज्ञासे प्रतिकूल हैं तथा जिनका चित्त चलित है और जैन साधु कहाते हैं, उनको भी ध्यानका निषेध किया जाता है, क्योंकि उनको ध्यानकी सिद्धि नही होती / ३० । पं. ध/ उ. / २०९ नोपलब्धिरसिद्धास्य स्वादुसंवेदनात्स्वयम् । अन्यादेशस्य संस्कारमन्तरेण सुदर्शनात् ।२०९। संसारी जीवोंके मैं सुखी दुःखी इत्यादि रुपसे सुख-दुःखके स्वादका अनुभव होने के कारण अशुद्धोपलब्धि असिद्ध नहीं है, क्योंकि उनके स्वयं ही दूसरी अपेक्षाका ( स्वरूपसंवेदनका) संस्कार नहीं होता है। (४.) गुणस्थानोंकी अपेक्षा धर्मध्यानका स्वामित्व स.सि/९/३६/४५०/५ धर्मध्यानं चतुर्विकल्पमवसेयम् । तदविरतदेशविरतप्रमत्ताप्रमत्तसंयतानां भवति । स.सि /९/३७/४५३ / ६ श्रेण्यारोहणात्प्राग्धर्म्य श्रेण्योः शुक्ले इति व्याख्याते । १. धर्मध्यान चार प्रकारका जानना चाहिए। यह अविरत, देशविरत, प्रमत्तसंयत और अप्रमत्तसंयत जीवोंको होता है। Page #268 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २५१ (रा.वा./९/३६/१३/६३२/१८),(ज्ञा./२८/२८)। नाहीं । मिथ्यादृष्टिके शुभध्यान शुभबन्धहीका कारण २. श्रेणी चढनेसे पूर्व धर्मध्यान होता है और है। अनादि ते कई बार ऐसा ध्यानकरि शुभकर्म दोनों श्रेणियोंमें आदिके दो शुक्लध्यान होते हैं। बान्धे हैं, परन्तु निर्जरा बिना मोक्षमार्ग नाहीं । (रा.वा./९/३७/२/६३३/३)। तातें मिथ्यादृष्टिका ध्यान मोक्षमार्गमें सराह्य ध. १३/५,४,२६/७४/१० असंजदसम्मदिट्ठि नाहीं । (र.क.श्रा/पं.सदासुखदास/पृ. ३१६)। संजदासंजदपमत्तसंजदअप्पमत्तसंजदअपुव्व- म.पु./२१/१५५का भाषाकारकृत भावार्थ-धर्मध्यानको संजद अणियट्टिसंजद सुहुमसांपराइयखव- धारण करनेके लिए कमसे कम सम्यग्दृष्टि अवश्य गोवसामएसु धम्मज्झाणस्स पवुत्ती होदि त्ति होना चाहिए। मन्दकषायी मिथ्यादृष्टि जीवोंको जो जिणोवएसादो। ३. असंयतसम्यग्दृष्टि, संयतासंयत, ध्यान होता है उसे शुभ भावना कहते हैं। प्रमत्तसंयत, अप्रमतसंयत, क्षपक व उपशामक २. प्रमत्तजनोंको ध्यान कैसे सम्भव है ? अपूर्व-करणसंयत, क्षपक व उपशामक अनिवृत्तिकरण संयत, क्षपक व उपशामक रा.वा./९/३६/१३/६३२/१७ कश्चिदाहसूक्ष्मसाम्परायसंयत जीवोंको धर्मध्यानकी प्रवृत्ति होती धर्म्यमप्रमत्तसंयतस्यैवेति; तन; किं कारणम् ? है ऐसा जिनदेवका उपदेश है। (इससे जाना जाता पूर्वेषां विनिवृत्तिप्रसङ्गात् । असंयतसम्यग्दृष्टिहै कि धर्मध्यान कषाय सहित जीवोंको होता है संयतासंयतप्रमत्तसंयतानामपि धर्मध्यानमिष्यते और शुक्लध्यान उपशान्त या क्षीणकषाय जीवोंको) सम्यक्त्वप्रभवत्वात्। प्रश्न-धर्मध्यान तो अप्रमत्तसंयतोंको ही होता है । उत्तर-नहीं, क्योंकि, (स.सि./९/३७/४५३/४); (रा.वा./९/३७/२/ ऐसा माननेसे पहलेके गुणस्थानोंमें धर्मध्यानका निषेध ६३२/३२) प्राप्त होता है। परन्तु सम्यक्त्वके प्रभावसे असंयत (५.) धर्मध्यानके स्वामित्व सम्बन्धी शंकाएँ सम्यग्दृष्टि, संयता-संयत और प्रमत्तसंयतजनोंमें भी १. मिथ्यादृष्टियोंको भी तो धर्मध्यान देखा जाता धर्मध्यान होना इष्ट है। ३. कषायरहित जीवोंमें ही ध्यान मानना चाहिए रा.वा./हिं/१/३६/७४७ प्रश्न-मिथ्यादृष्टि अन्यमती । रा.वा./९/३६/१४/६३२/२१ कश्चिदाह तथा भद्रपरिणामी व्रत, शील, संयमादि तथा जीवनिकी उपशान्तक्षीणकषाययोश्च धर्मध्यानं भवति न दयाका अभिप्रायकरि तथा भगवानकी सामान्य भक्ति पूर्वेषामेवेति; तन्न, किं कारणम्? शुक्लाभावकरि धर्मबुद्धि तै चित्तकू एकाग्रकरि चिन्तवन करे प्रसङ्गात् । उपशान्तक्षीणकषाययो र्हि है, तिनिके शुभ धर्मध्यान कहिये कि नाही ? . शुक्लध्यानमिष्यते तस्याभाव: प्रसज्येत। प्रश्नउत्तर- इहाँ मोक्षमार्गका प्रकरण है। तातै जिस उपशान्त व क्षीणकषाय इन दो गुणस्थानोंमें धर्मध्यान ध्यान तै कर्मकी निर्जरा होय सो ही यहाँ गिणिये होता, इससे पहिले गुणस्थानोमें बिलकुल नही होता? है । सो सम्यग्दृष्टि बिना कर्मकी निर्जरा होय उत्तर- नही, क्योंकि, ऐसा माननेसे शुक्लध्यानके _ 2010_02 Page #269 -------------------------------------------------------------------------- ________________ २५२ ध्यानशतकम् अभावका प्रसंग प्राप्त होता है। उपशान्त व क्षीण कहलाती है। कषायगुणस्थानमें शुक्लध्यान होना इष्ट है। ज्ञा./२५/१६ एकाग्रचिन्तानिरोधो यस्तद्ध्यान[३.] धर्मध्यान व अनुप्रेक्षादिमें अन्तर भावना परा। अनुप्रेक्षार्थचिन्ता वा तज्झैरभ्यु(१.) ध्यान, अनुप्रेक्षा, भावना व चिन्तामें पगम्यते ।१६। ज्ञानका एक ज्ञेयमें निश्चल ठहरना अन्तर ध्यान है और उससे भिन्न भावना है, जिसे विज्ञजन अनुप्रेक्षा या अर्थचिन्ता भी कहते हैं। भ.आ./मू./१७१०/१५४३ (दे. धर्मध्यान/१/ १/२)-धर्मध्यान आधेय है और अनुप्रेक्षा उसका भा. पा. टी/७८/२२९/१ एकस्मिनिष्टे वस्तुनि आधार है। अर्थात् धर्मध्यान करते समय निश्चला मतिर्ध्यानम् । आर्तरौद्रधर्मापेक्षया तु अनुप्रेक्षाओंका चिन्तवन किया जाता है। (भ.आ./ मतिश्चञ्चला अशुभा शुभा वा सा भावना कथ्यते, मू./१७१४ ।१५४५)। चित्तं चिन्तनम् अनेकनययुक्तानुप्रेक्षणं ख्यापनं श्रुतज्ञानपदालोचनं वा कथ्यते न तु ध्यानम्। ध. १३/५,४,२६/गा. १२/६४ जं थिरमज्झ किसी एक इष्टवस्तुमें मतिका निश्चल होना ध्यान वसाणं तं ज्झाणं जं चलं तयं चित्तं । तं होइ है। आर्त, रौद्र और धर्मध्यानकी अपेक्षा अर्थात् भावणा वा अणुपेहा वा अहव चिन्ता ।१२। जो इन तीनों ध्यानोंमें मति चंचल रहती है उसे वास्तवमें परिणामोंकी स्थिरता होती है उसका नाम ध्यान है, और अशुभ या शुभभावना कहना चाहिए। अनेकनययुक्त जो चित्तका एक पदार्थसे दूसरे पदार्थमें चलायमान होना अर्थका पुनः पुनः चिन्तन करना अनुप्रेक्षा, ख्यापन है वह या तो भावना है, या अनुप्रेक्षा है, या चिन्ता है श्रुतज्ञानके पदोंकी आलोचना कहलाता है, ध्यान ।१२। (म. पु./२१/९) । (दे. शुक्लध्यान/१/४)। नहीं। रा.वा./९/३६/१२/६३२/१४ स्यादेतत् अनुप्रेक्षा (२.) अथवा अनुप्रेक्षादिको अपायविचय अपि धर्मध्यानेऽन्तर्भवन्तीति पृथगासामु धर्मध्यानमें गर्भित समझना चाहिए पदेशोऽनर्थक इति; तत्र; किं कारणम् ? ज्ञानप्रवृत्तिविकल्पवात् । अनित्यादिविषयचिन्तनं म.पु./२१/१४२ तदपायप्रतिकारचिन्तोपायानुयदा ज्ञानं तदा अनुप्रेक्षाव्यपदेशो भवति, यदा चिन्तनम् । अत्रैवान्तर्गतं ध्येयम् अनुप्रेक्षातत्रैकाग्रचिन्तानिरोधस्तदा धर्म्यध्यानम्। प्रश्न दिलक्षणम् ।१४२। अथवा उन अपायों(दुःखों) अनुप्रेक्षाओंका भी ध्यानमें ही अन्तर्भाव हो जाता के दूर करनेकी चिन्तासे उन्हें दूर करनेवाले अनेक है, अत उनका पृथक् व्यपदेश करना निरर्थक उपायोंका चिन्तवन करना भी अपायविचय कहलाता है । उत्तर- नहीं, अनित्यादि विषयोंने बार-बार है। बारह अनुप्रेक्षा तथा दशधर्म आदिका चिन्तवन चिन्तनधारा चालू रहती है तब वे ज्ञानरूप है करना इसी अपायविचय नामके धर्मध्यानमें शामिल समझना चाहिए । और जब उनमें एकाग्र चिन्तानिरोध होकर चिन्तनधारा केन्द्रित हो जाती है, तब वे ध्यान (३.) ध्यान व कायोत्सर्गमें अन्तर 2010_02 Page #270 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् ध.१३/५,४,२७/८८/३ ट्ठियस्स णिसण्णस्स णिव्वण्णस्स वा साहुस्स कसाएहि सह देहपरिचागो काउसग्गो णाम । णेदं ज्झाणस्संतो णिवददि; बारहाणुवेक्खासु वावदचितस्स वि काओस्सग्गुववत्तदो । एवं तवोकम्मं परुविदं । स्थित या बैठे हुए कायोत्सर्ग करनेवाले साधुका कषायोंके साथ शरीरका त्याग करना कायोत्सर्ग नामका तपः कर्म है। इसका ध्यानमें अन्तर्भाव नहीं होता, क्योंकि जिसका बारह अनुप्रेक्षाओंके चिन्तवनमें चित्त लगा हुआ है, उसके भी कायोत्सर्गकी उत्पत्ति देखी जाती है। इस प्रकार तपःकर्मका कथन समाप्त हुआ । (४.) माला जपना आदि ध्यान नहीं रा. वा./९/२७/२४/६२७/१० स्यान्मतं मात्रकालपरिगणनं ध्यानमितिः तन्त्र; किं कारणम् ? ध्यानातिक्रमात् । मात्राभिर्यदि कालगणनं क्रियते ध्यानमेव स्याद्वैयग्र्यात् । प्रश्न- समयमात्राओंका गिनना ध्यान है । उत्तर नहीं क्योंकि एसा मानस ध्यानकलक्षणका अतिक्रमण हो जाता है, क्योंकि इसमें एकाग्रता नहीं है । गिनती करनेमें व्यग्रता स्पष्ट ही है। (५.) धर्मध्यान व शुक्लध्यानमें कथंचित् भेदाभेद विषय व स्थिरता आदिकी अपेक्षा दोनों समान हैं १. त. अनु. / ६४ सुद्धवजोगेण पुणो धम्मं सुक्कं च होदि जीवस्स । तम्हा संवरहेदु झाणोत्ति विचिंतये णि । ६४ । १ शुद्धोपयोगसे ही जीवको धर्मध्यान व शुक्लध्यान होते है । इसलिए संवरका कारण ध्यान है, ऐसा निरन्तर विचारते रहना चाहिए। 2010_02 २५३ (दे० मोक्षमार्ग / २ / ४); (त. अनु. / १८० ) ध. १३/५,४,२६/७४ /१ जदि सव्वो समयसब्भावो धम्मज्झाणस्सेव विसओ होदि तो सुक्कज्झाणेण णिव्विसएण होदव्वमिदि । ण एस दोसो दोणं पि ज्झाणाणं विसयं पडिभेदाभावादो । जदि एवं तो दोण्णं ज्झाणाणमेयत्तं पसज्जदे । कुदो। ... खज्तो वि... फाडिज्जतो वि... कवलिज्वंतो वि... लालिज्यंतओ वि जिस्से उवत्थाए ज्झेयादो ण चलदि सा जीवावत्था ज्झाणं णाम । एसो वि त्थिरभावो उभयत्थ सरिसो, अण्णाहाज्झाण-भावाणुववत्तीदो ति । एत्थ परिहारो वुदे सचं एदेहि दोहि विसरूवेहि दोण्णं ज्झाणाणं भेदाभावादो। प्रश्न- २ यदि समस्त समयसद्भाव ( संस्थानविचय) धर्म्यध्यानका ही विषय है तो शुक्लध्यानका कोई विषय शेष नहीं रहता ? उत्तर - यह कोई दोष नहीं है, क्योंकि दोनों ही ध्यानोंमें विषयकी अपेक्षा कोई भेद नहीं है । (चा. सा. / २१० / ३) प्रश्न- यदि ऐसा है तो दोनों ही ध्यानोंमें अभेद प्राप्त होता है ? क्योंकि (व्याघ्रादि द्वारा) भक्षण किया गया भी, ( करोंतों द्वारा ) फाडा गया भी, ( दावानल द्वारा ) ग्रसा गया भी, (अप्सराओं द्वारा) लालित किया गया भी, जो जिस अवस्थामें ध्येयसे चलायमान नही होता, वह जीवकी अवस्था ध्यान कहलाती है । इस प्रकारका यह भाव दोनों ध्यानों में समान है, अन्यथा ध्यानरूप परिणामकी उत्पत्ति नहीं हो सकती । उत्तर- यह बात सत्य हैं, कि इन दोनों प्रकार के स्वरूपोंकी अपेक्षा दोनों ही ध्यानमें कोई भेद नहीं है । Page #271 -------------------------------------------------------------------------- ________________ २५४ ध्यानशतकम् प्र./२१/१३१ साधारणमिदं ध्येयं ध्यान- कर्मकी सर्वोपशमना देखी जाती है। ४. तीन योधर्म्यशुक्लयोः। विषयकी अपेक्षा तो अभीतक घातिकर्मोका समूल विनाश करना एकत्ववितर्कजिन ध्यान करने योग्य पदार्थोंका (दे० धर्मध्यान अवीचार(शुक्ल)ध्यानका फल है, परन्तु मोहनीयका सामान्य व विशेष के लक्षण) वर्णन किया गया विनाश करना धर्मध्यानका फल है। क्योंकि, है, वे सब धर्मध्यान और शुक्लध्यान इन दोनों ही सूक्ष्मसाम्पराय गुणस्थानके अन्तिमसमयमें उसका ध्यानोंके साधारण ध्येय है। (त.अनु./१८०) विनाश देखा जाता है। २. स्वामी, स्थितिकाल, फलव विशुद्धिकी अपेक्षा म.पु./२१/१३१ विशुद्धिस्वामिभेदात्तु तद्विशेषोऽवभेद है धार्यताम्। ५ इन दोनोंमें स्वामी व विशुद्धिके ध.१३/५,४,२६/७५/८ तदो सकसायाकसाय भेदसे परस्पर विशेषता समझनी चाहिए। (त.अनु./ सामिभेदेण अचिरकालचिरकालावट्ठाणेण य १८०) दोण्णं ज्झाणाणं सिद्धो भेआ। दे० धर्मध्यान/४/५/३ ६. धर्मध्यान शुक्लध्यानका ध.१३/५,४,२६/८०/१३ अट्ठावीसभेयभिण्णमो- कारण है। हणीयस्स सव्वुवसमावट्ठाणफलें पुधतविदक्कीचार- दे० समयसार-धर्मध्यान कारण समयसार है और मुक्कज्झाणं। मोहसब्बुसमो पुण धम्मज्झाणफलं, शुक्लध्यान कार्य समयसार है। सकसायत्तणेण धम्मज्झाणिणो सुहुमसांपराइयस्स [४.] धर्मध्यानका फल पुण्य व मोक्ष तथा चरिमसमए मोहणीयस्स सव्वुवसमुवलंभादो । उनका समन्वय तिण्णं घादिकम्माणं णिम्मूलविणासफलमेयत्तविदक्कअवीचारज्झाणं। मोहणीय विणासो पुण। (१.) धर्मध्यानका फल अतिशय पुण्य धम्मज्झाणफलं; सुहुमसांपरायचरिमसमए तस्स ध. १३/५,४,२६/५६/७७ होंति सुहासवसंवरविणासुवलंभादो । १. सकषाय और अकषायरूप णिजरामरसुहाई विउलाई। झाणवरस्स फलाई स्वामीके भेदसे तथा-(चा.सा./२१०/४)।२ सुहाणुबंधाणि धम्मस्स। उत्कृष्ट धर्मध्यानके अचिरकाल और चिरकाल तक अवस्थिति, रहनेके शुभास्रव, संवर, निर्जरा, और देवोंका सुख ये कारण इन दोनों ध्यानोंका भेद सिद्ध है। (चा.सा./ शुभानुबन्धी विपुल फल होते है। २१०/४)। ३. अट्ठाईस प्रकारके मोहनीय कर्मकी ज्ञा./४१/१६ अथावसाने स्वतनुं विहाय ध्यानेन सर्वोपशमना हो जाने पर उसमें स्थित रखना संन्यस्तसमस्तसङ्गाः। ग्रैवेयकानुत्तरपुण्यवासे पृथक्त्ववितर्कवीचार नामक शुक्लध्यानका फल है, सर्वार्थसिद्धौ च भवन्ति भव्याः। जो भव्य पुरुष परन्तु मोहनीयका सर्वोपशमन करना धर्मध्यानका इस पर्यायके अन्त समयमें समस्त परिग्रहोंको फल है । क्योंकि कषायसहित धर्मध्यानके छोडकर धर्मध्यानसे अपना शरीर छोडते हैं, वे सूक्ष्मसाम्परायगुणस्थानक अन्तिम समयमें मोहनीय पुरुष पुण्यके स्थानरूप ऐसे गौवेयक वा 2010_02 Page #272 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २५५ अनुत्तरविमानोमें तथा सर्वार्थसिद्धिमें उत्पन्न होते हैं। उसका फल है। (२.) धर्मध्यानका फल संवर निर्जरा व (३.) धर्म्यध्यानका फल मोक्ष कर्मक्षय त. सू./९/२९ परे मोक्षहेतू ।२९। अन्तके दो ध. १३/५,४,२६/२६,५७/६८,७७ णवकम्मा- ध्यान (धर्म्य व शुक्लध्यान) मोक्षके हेतु हैं । णादाणं, पोराणवि णिजरासुहादाणं। चारित्त चा सा./१७२/२ संसारलतामूलोच्छेदनहेतुभूतं भावणाए झाणमयत्तेण य समेइ ।२६। जह वा प्रशस्तध्यानम्। तद्विविधं, धर्म्य शुक्लं चेति। घणसंघाया खणेण पवणाहया विलिजंति। संसारलताके मूलोच्छेदका हेतुभूत प्रशस्तध्यान है। ज्झाणप्पवणोवहया तह कम्मघणा विलिजंति यह दो प्रकारका है-धर्म्य व शुक्ल। ।५७। चारित्रभावनाके बलसे जो ध्यानमें लीन है, उसके नूतन कर्मोका ग्रहण नहीं होता, पुराने (४.) एक धर्मध्यानसे मोहनीय के उपशम व कर्मोकी निर्जरा होती है और शुभकर्मोका आस्रव क्षय दोनों होनेका समन्वय होता है ।२६। (ध/१३/५/४/२६/५६/७७- दे० ध. १३/५,४,२६/८१/३ मोहणीयस्स उवसमो ऊपरवाला शीर्षक) अथवा जैसे मेघपटल पवनसे जदि धम्मज्झाणफलो तो ण क्खदो, एयादो ताडित होकर क्षणमात्रमें विलीन हो जाते हैं, वैसे दोण्णं कजाणमुप्पत्तिविरोहादो । ण धम्मज्झाही (धर्म्य) ध्यानरूपी पवनसे उपहत होकर कर्ममेघ णादो अणेयभेयभिण्णादो अणेयकजाणमुप्पतीए भी विलीन हो जाते हैं ।५७। विरोहाभावादो! प्रश्न-मोहनीय कर्मका उपशम करना (दे० आगे धर्मध्यान/६/३ में ति. प.). यदि धर्म्यध्यानका फल हो तो इसीसे मोहनीयका (स्वभावसंसक्त मुनिका ध्यान निर्जराका हेतु है।) क्षय नहीं हो सकता । क्योंकि एक कारण से दो (दे० पीछे/धर्मध्यान/३/५/२) : (सूक्ष्मसाम्पराय कार्योकी उत्पत्ति माननेमें विरोध आता है? उत्तरगुणस्थानके अन्तमें कर्मोकी सर्वोपशमना तथा नहीं, क्योंकि धर्म्यध्यान अनेक प्रकारका है। इसलिए मोहनीकर्मका क्षय धर्म्यध्यानका फल है।) उससे अनेक प्रकारके कार्योकी उत्पत्ति मानने में कोई विरोध नहीं आता। ज्ञा./२२/१२ ध्यानशुद्धिं मनःशुद्धिः करोत्येव न केवलम्। विच्छिनत्त्यपि निःशडूं कर्मजालानि (५.) धर्मध्यान से पुण्यास्रव व मोक्ष दोनों देहिनाम् ।१५। मनकी शुद्धता केवल ध्यानकी होनेका समन्वय शुद्धताको ही नहीं करती है, किन्तु जीवोंके १. साक्षात् नही परम्परा मोक्षका कारण है कर्मजालको भी निःसन्देह काटती है। ज्ञा./३/३२ शुभध्यानफलोद्भूतां श्रियं त्रिदशपं.का./ता.वृ./१७३/२५३/२५ पर उद्धृत संभवाम्। निर्विशन्ति नरा नाके क्रमाद्यान्ति परं एकाग्रचिन्तनं ध्यानं फलं संवरनिर्जरे । एकाग्र पदम ।३२। मनुष्य शुभध्यानके फलसे उत्पन्न हुई चिन्तवन करना तो (धर्म्य) ध्यान है और संवरनिर्जरा स्वर्ग की लक्ष्मीको स्वर्गमें भोगते हैं और क्रमसे 2010_02 Page #273 -------------------------------------------------------------------------- ________________ २५६ ध्यानशतकम् मोक्षको प्राप्त होते है । और भी दे० आगे धर्मध्यान/ चरमशरीरी योगीके तो उस भवमें मुक्ति होती है ५/२)। और जो चरम शरीरी नहीं है उनके क्रमसे मुक्ति २. अचरम शरीरीयोंको स्वर्ग और चरम होती है ।२२४। शरीरियोंको मोक्षप्रदायक है । ३. क्योंकि मोक्षका साक्षात् हेतुभूत शुक्लध्यान ध. १३/५,४,२६/७७/१ किंफलमिदं धम्मझाणं। धर्म्यध्यान पूर्वक ही होता है। अक्खवएसु विउलामरसुहफलं गुणसेडीए ज्ञा./४२/३ अथ धामतिक्रान्तः शुद्धि कम्मणिजरा फलं च। खवएसु पुण असंखेज __ चात्यन्तिकी श्रितः। ध्यातुमारभते वीरः गुणसेडीए कम्मपदेसणिजरणफलं सुहकम्माण- शुक्लमत्यन्तनिर्मलम् ।३। इस धर्मध्यानके अनन्तर मुक्कस्साणुभागविहाणफलं च । अत एव धर्म्यध्यानसे अतिक्रान्त होकर अत्यन्त शुद्धताको धादनपेतं धHध्यानमिति सिद्धम्। प्रश्न- प्राप्त हुआ धीर वीर मुनि अत्यन्त निर्मल शुक्लध्यान इस धर्म्यध्यानका क्या फल है? उत्तर-अक्षपक के ध्यावनेका प्रारम्भ करता है। विशेष दे० धर्मध्यान जीवोंको (या अचरम शरीरियोको) देवपर्याय सम्बन्धी /६/६। (पं० का/१५०) - (दे० 'समयसार')विपुलसुख मिलना उसका फल है, और गुणश्रेणी धर्मध्यान कारण समयसार है और शुक्लध्यान में कर्मोकी निर्जरा होनाभी उसका फल है। तथा कार्यसमयसार । क्षपक जीवोंके तो असंख्यात गुणश्रेणीरूपसे (६.) परपदार्थो के चिन्तवनसे कर्मक्षय कैसे कर्मप्रदेशोंकी निर्जरा होना और शुभकर्मोके उत्कृष्ट सम्भव है अनुभागका होना उसका फल है। अत एव जो ध. १३/५,४,२६/७०/४ कधं ते णिग्गुणा धर्मसे अनपेत है वे धर्मध्यान है यह बात सिद्ध कम्मक्खयकारिणो। ण तेसिं रागादिणिरोहे होती है। णिमित्तकारणाणं तदविरोहादो। प्रश्न - जब कि त. अनु./१९७, २२४ ध्यातोऽर्हत्सिद्धरूपेण नौ पदार्थ निर्गुण होते हैं, अर्थात् अतिशय रहित चरमाङ्गस्य मुक्तये। तद्धयानोपात्तपुण्यस्य स होते हैं, ऐसी हालतमें वे कर्मक्षयके कर्ता कैसे एवान्यस्य मुक्तये ।१९७। ध्यानाभ्यासप्रकर्षेण । हो सकते है? उत्तर- नहीं, क्योंकि वे रागादि के त्रुट्यन्मोहस्य योगिनः। चरमाङ्गस्य मुक्तिः निरोध करनेमें निमित्त कारण हैं, इसलिए उन्हें स्यात्तदैवान्यस्य च क्रमात् ।२२४। अर्हद्रूप अथवा कर्मक्षयका निमित्त मानने में विरोध नहीं आता । सिद्धरूपसे ध्यान किया गया (यह आत्मा) चरमशरीरी (अर्थात् उन जीवादि नौ पदार्थोके स्वभावका ध्याताके मुक्तिका और उससे भिन्न अन्य ध्याताके चिन्तवन करनेसे साम्यभाव जागृत होता है।) भुक्ति (भोग) का कारण बनता है, जिसने उस [५.] पंचमकालमें भी धर्मध्यानकी सफलता ध्यानसे विशिष्ट पुण्यका उपार्जन किया है ।१९७ । ध्यानके अभ्यासकी प्रकर्षतासे मोहको नाश करनेवाले (१.) यदि ध्यानसे मोक्ष होता है तो अब क्यों नही होता 2010_02 Page #274 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २५७ प. प्र./टी./१/९७/९२/४ यद्यन्तर्मुहूर्तपरमात्म- सागरचक्रवर्ती, रामचन्द्र तथा पाण्डव, युधिष्ठिर, ध्यानेन मोक्षो भवति तर्हि इदानीमस्माकं तद्ध्यानं अर्जुन और भीम आदि मोक्षको गये हैं, उन्होनें कुर्वाणानां किं न भवति । परिहारमाह यादृशं भी पूर्वभवमें अभेदरत्नत्रयको भावनासे अपने तेषां प्रथमसंहननसहितानां शुक्लध्यानं भवति संसारकी स्थितिको घटा लिया था। इस कारण तादृशमिदानीं नास्तीति। प्रश्न-यदि अन्तर्मुहूर्त मात्र उसी भवमें मोक्ष गये। उसी भवमें सबको मोक्ष पर, त्मध्यानसे मोक्ष होता है तो ध्यान करनेवाले हो जाता हो, ऐसा नियम नहीं है। (और भी भी हमें आज वह क्यों नही होता । उत्तर-जिस देखो/७/१२)। प्रकारका शुक्लध्यान प्रथम संहननवाले जीवोंको होता (३.) पंचमकालमें अध्यात्मध्यानका कथंचित् है वैसा अब नहीं होता। सद्भाव व असद्भाव (२.) यदि इसकालमें मोक्ष नहीं तो ध्यान न.च. ७/३४३ मज्झिमजहणुक्कस्सा सराय इव करनेसे क्या प्रयोजन वीयरायसामग्गी । तम्हा सुद्धचरित्ता पंचमकाले द्र. सं/टी./५७/२३३/११ अथ मतं-मोक्षार्थं वि देसदो अस्थि ।३४३। सरागकी भाँति ध्यानं क्रियते न चाद्यकाले मोक्षोऽस्ति ध्यानेन वीतरागताकी सामग्री जघन्य, मध्यम व उत्कृष्ट किं प्रयोजनम् । नैवं अद्यकालेऽपि परम्परया होती है। इसलिए पंचमकालमें भी शुद्धचारित्र कहा मोक्षोऽस्ति । कथमिति चेत्, स्वशुद्धात्म- गया है। (और भी दे० अनुभव/५/२)। भावनाबलेन संसारस्थितिं स्तोकं कृत्वा देवलोकं नि.सा./ता. वृ./१५४/क. २६४ असारे संसारे गच्छति, तस्मादागत्य मनुष्यभावे रत्नत्रयभावनां कलिविलसिते पापबहुले, न मुक्तिर्मार्गेऽस्मिन्नयं लब्ध्वा शीघ्रं मोक्षं गच्छतीति । येऽपि जिन नाथस्य भवति । अतोऽध्यात्मं ध्यानं भरतसगररामपाण्डवादयो मोक्षं गतास्तेऽपि कथमिह भवन्निर्मलधियां, निजात्मश्रद्धानं पूर्वभवेऽभेदरत्नत्रयभावनया संसारस्थितिं स्तोकं भवभयहरं स्वीकृतमिदृग्। ।२६४। असारसंसारमें, कृत्वा पश्चान्मोक्षं गताः। तद्भवे सर्वेषां मोक्षो पापसे भरपूर कलिकालका विलास होनेपर, इस भवतीति नियमो नास्ति। प्रश्न-मोक्षके लिए ध्यान निर्दोष जिननाथके मार्गमें मुक्ति नहीं है। इसलिए किया जाता है, और मोक्ष इस पंचमकालमें होता इसकालमें अध्यात्मध्यान कैसे हो सकता है। इसलिए नहीं है, इस कारण ध्यानके करनेसे क्या प्रयोजन? । निर्मल बुद्धिवाले भवभयका नाश करनेवाली ऐसी उत्तर-इस पंचमकालमें भी परम्परासे मोक्ष है ।। इस निजात्मश्रद्धाको अंगीकृत करते हैं। प्रश्न-सो कैसे है? उत्तर- ध्यानी पुरुष निज शुद्धात्माकी भावना के बलसे संसारकी स्थितिको (४.) परन्तु इस कालमें ध्यानका सर्वथा अभाव अल्प करके स्वर्गमें जाता है। वहाँसे मनुष्यभवमें . नहीं है । आकर रत्नत्रयको भावनाको प्राप्त होकर शीघ्र ही मो.पा./मू./७६ भरहे दुस्समकाले धम्मज्झाणं मोक्षको चला जाता है। जो भरतचक्रवर्ती, हवेइ साहुस्स। तं अप्पसहावट्ठिदे ण हु मण्णइ _ 2010_02 Page #275 -------------------------------------------------------------------------- ________________ २५८ ध्यानशतकम सो वि अण्णाणी ।७६। इस भरतक्षेत्रमें दुषमकाल द्र. सं./मृ./५५-५६ जं किंचिवि चिंतंतो अर्थात् पंचमकालमें भी आत्मस्वभावस्थित साधुको णिरीहवित्ती हवे जदा साहू। लक्ष्ण य एयत्तं धर्मध्यान होता है। जो ऐसा नहीं मानता वह अज्ञानी तदाहु तं णिच्छयं झाणं ५५। मा चिट्ठह मा है। (र. सा./६०); (त. अनु./८२) जंपह मा चिंतह किंवि जेण होई थिरो । अप्पा ज्ञा./४/३७ दुःषमत्वादयं काल: कार्यसिदधेर्न अप्पम्मि रओ इणमेव परं हवे झाणं ५६। साधकम्। इत्युक्त्वा स्वस्य चान्येषां कैश्चिद्ध्यानं ... ध्ययम एकाग्र चित्त होकर जिस-किसा भा निषिध्यते ।३७। कोई-कोई साधु ऐसा कहकर । पदार्थका ध्यान करता हुआ साधु जब निस्पृहवृत्ति अपने तथा परके ध्यानका निषेध करते हैं कि होता है उस समय वह उसका ध्यान निश्चय होता इस दुःषमा पंचमकालमें ध्यानकी योग्यता किसीमें है ५५ । हे भव्य पुरुषो! तुम कुछ भी चेष्टा मत भी नहीं है। (उन अज्ञानियोंके ध्यानकी सिद्धि करो, कुछ भी मत बोलो और कुछ भी मत कैसे हो सकती है?) विचारो, अर्थात् काय, वचन व मन तीनोंकी प्रवृत्तिको रोको; जिससे कि तुम्हारा आत्मा अपने (५.) पंचमकालमें शुक्लध्यान नहीं पर धर्मध्यान आत्मामें स्थिर होवे। आत्मामें लीन होना परमध्यान अवश्य सम्भव है है ।५६। त. अनु./८३ अत्रेदानीं निषेधन्ति शुक्लध्यानं का. अ./मू./४८२ वजिय-सयल-वियप्पो जिनोत्तमाः। धर्मध्यानं पुनः प्राहुः श्रेणिभ्यां अप्पसरूवे मणं णिरुंधतो । जं चिंतदि साणंदे प्राग्विवर्तिनाम् ।८३।.. यहाँ (भरतक्षेत्रमें) इस तं धम्मं उत्तमं ज्झाणं ।४८२। सकल विकल्पों (पंचम) कालमें जिनेन्द्रदेव शुक्लध्यानका निषेध करते को छोडकर और आत्मस्वरूप में मनको रोककर हैं परन्तु श्रेणीसे पूर्ववर्तियोंको धर्मध्यान बतलाते हैं आनन्दसहित जो चिन्तन होता है वही उत्तम । (द्र. सं/टी./५७/२३१/११) (पं. का./ता. धर्मध्यान है। वृ./१४६/२११/१७)। त.अनु./श्लो.नं./ भावार्थ- निश्चयादधुना [६.] निश्चय-व्यवहारधर्मध्यान निर्देश स्वात्मालम्बनं तन्निरुच्यते ।१४१। पूर्वं श्रुतेन (१.) निश्चयधर्मध्यानका लक्षण संस्कारं स्वात्मन्यारोपयेत्ततः। तत्रैकाग्र्यं समासाद्य मो.पा./म्./८४ पुरिसायारो अप्पा जोई न किंचिदपि चिन्तयेत् ।१४४। अब निश्चयनयसे वरणाणदंसणसमग्गा । जो ज्झायदि सो जोई। स्वात्मलम्बनस्वरूपध्यानका निरूपण करते हैं ।१४१ । पावहरो भवदि णिदं दो ८४। ... जो योगी श्रुतके द्वारा आत्मामें आत्मसंस्कारको आरोपित शुद्धज्ञान-दर्शन समग्र पुरुषाकार आत्माको ध्याता करके, तथा उसमें ही एकाग्रताको प्राप्त होकर है वह निर्द्वन्द्व तथा पापोंका विनाश करनेवाला अन्य कुछ भी चिन्तवन न करे ।१४४। शरीर होता है। और मैं अन्य-अन्य हैं ।१४९। मैं सदा सत्, चित्, 2010_02 Page #276 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २५९ ज्ञाता, द्रष्टा, उदासीन, देहपरिमाण व आकाशवत् ति. प/९/२१,४० दंसणणाणसमग्गं ज्झाणं णो अमूर्तिक हूँ (१५३। दृष्ट जगत्, न इष्ट है न द्विष्ट अण्णद व्यासंसत्तं । जायदि णिजरहे दू किन्तु उपेक्ष्य है ।१५७। इस प्रकार अपने आत्माको सभावसहिदस्स साहुस्स ।२१। ज्झाणे जदि अन्य शरीरादिकसे भिन्न करके अन्य कुछ भी णियआदा णाणादो णावभासदे जस्स । ज्झाणं चिन्तवन न करे ।१५९। यह चिन्ताभाव तुच्छाभाव होदि ण तं पुण जाण पमादो, हु मोहमुच्छा रूप नहीं है, बल्कि समतारूप आत्माके स्वसंवेदनरूप वा।४०। शुद्धस्वभावसे सहित साधुका दर्शन-ज्ञानसे है ।१६० । (ज्ञा./३१/२०-३७)। परिपूर्ण ध्यान निर्जराका कारण होता है, अन्य द्र.टी./४८/२०४/११ मैं अनन्त ज्ञानादिका धारक द्रव्योंसे संसक्त वह निर्जराका कारण नहीं होता तथा अनन्त सुखरूप हूं, इत्यादि भावना अन्तरंग ।२१। जिस जीवके ध्यानमें यदि ज्ञानसे निज धर्मध्यान है । (पं.का./ता.वृ./१५०-१५१/२१८/१)। आत्माका प्रतिभास नहीं होता है तो वह ध्यान नहीं है। उसे प्रमाद, मोह अथवा मूर्छा ही जानना (२.) व्यवहारधर्मध्यान का लक्षण चाहिए ।४०। (त.अनु./१६९) त. अनु./१४१ व्यवहार नयादेवं ध्यानमुक्तं आराधनासार/८३ यावद्विकल्पः कश्चिदपि जायते पराश्रयम्। इस प्रकार व्यवहारनयसे पराश्रित योगिनो ध्यानयुक्तस्य। तावन्न शून्यं ध्यानं, चिन्ता धर्मध्यानका लक्षण कहा है। (अर्थात् धर्मध्यान वा भावनाथवा ।८३। जब तक ध्यानयुक्त योगीको सामान्य व उसके आज्ञाविचय अपायविचय आदि किसी प्रकारका भी विकल्प उत्पन्न होता रहता है, भेद सब व्यवहारध्यानमें गर्भित हैं।) तब तक उसे शून्य ध्यान नहीं है, या तो चिन्ता (३.) निश्चय ही ध्यान सार्थक है व्यवहार नहीं। है या भावना है। (और भी दे० धर्म्यध्यान/३/१) प्र.सा./१९३-१९४ देहा वा दविणा वा सुहदुक्खा ज्ञा./२८/१९ अविक्षिप्तं यदा चेत: स्वतत्त्वाभिमुखं वाघसत्तुमित्तजणा। जीवस्स ण संति धुवा भवेत्। मनस्तदैव निर्विघ्ना ध्यानसिद्धिरुदाहता धुवोवओगअप्पगो अप्पा ।१९३। जो एवं ।१९। जिस समय मुनिका चित्त क्षोभरहित हो जाणित्ताज्झादि परं अप्पगं विसुद्धप्पा। आत्मस्वरूपके सम्मुख होता है, उस काल ही ध्यानकी साकारोऽनाकार: क्षपयति स मोहदुर्ग्रन्थिम् सिद्धि निर्विघ्न होती है । ।१९४। शरीर धन, सुख, दुःख अथवा शत्रु, प्र.सा./त.प्र./१९४ अमुना यथोदितेन विधिना मित्रजन ये सब ही जीवके कुछ नहीं हैं, ध्रुव तो शुद्धात्मानं ध्रुवमधिगच्छतस्तस्मिन्नेव प्रवृत्तेः उपयोगात्मक आत्मा है ।१९३। जो ऐसा जानकर शुद्धात्मत्वं स्यात् । ततोऽनन्तशक्तिचिन्मात्रस्य विशुद्धात्मा होता हुआ परमात्माका ध्यान करता परमस्यात्मन एकाग्रसंचेतनलक्षणं ध्यानं स्यात् । है, वह साकार हो या अनाकार, मोहदुर्ग्रन्थिका इस यथोक्त विधिके द्वारा जो शुद्धात्माको ध्रुव जानता क्षय करता है । है, उसे उसीमें प्रवृत्तिके द्वारा शुद्धात्मत्व होता है, 2010_02 Page #277 -------------------------------------------------------------------------- ________________ २६० ध्यानशतकम् इसलिए अनन्त शक्तिवाले चिन्मात्र परम आत्माका (५.) व्यवहारध्यान निश्चयका साधन है एकाग्रसंचेतनलक्षण ध्यान होता है (प्र.सा./त.प्र./ द्र.सं./टी./४९/२०९/४ निश्चयध्यानस्य १९६), (नि.सा./ता.वृ./११९) परम्परया कारणभूतं यच्छुभोपयोगलक्षणं प्र.सा./त.प्र./२४३ यो हि न खलु ज्ञानात्मान- व्यवहारध्यानम् । निश्चयध्यानका परम्परासे कारणभूत मात्मानमेकमग्रं भावयति सोऽवश्यं ज्ञेयभूतं जो शुभोपयोगलक्षण व्यवहारध्यान है। (द्र.सं./टी./ द्रव्यमन्यदासीदति।.. तथाभूतश्च बध्यत एव न तु ५३/२२१/२) मुच्यते । जो वास्तवमै ज्ञानात्मक आत्मारूप एक (६.) निश्चय व व्यवहारध्यानमें साध्यअग्रको नहीं भाता, वह अवश्य ज्ञेयभूत अन्य साधकपनेका समन्वय द्रव्यका आश्रय करता है और ऐसा होता हआ बन्धको ही प्राप्त होता है, परन्तु मुक्त नहीं होता ।। ध. १३/५,४,२६/२२/६७ विसमं हि समारोहइ दव्वालंबणो जहा पुरिसो । सुत्तादिकयालंबो तह नि.सा./ता.वृ./१४४, यः खलु.. व्यावहारिक झाणवरं समारुहइ।२२। जिस प्रकार कोई पुरुष धर्मध्यानपरिणत: अत एव चरणकरणप्रधान... नसैनी (सीढी) आदि द्रव्यके आलम्बनसे किन्तु स निरपेक्षतपोधनः साक्षान्मोक्षकारणं विषमभूमिपरभी आरोहण करता है, उसी प्रकार स्वात्माश्रयावश्यककर्म निश्चयतः परमात्म ध्याता भी सूत्र आदिके आलम्बनसे उत्तम ध्यानको तत्त्वविश्रान्तरूपं निश्चयधर्मध्यानं शुक्लध्यानं च प्राप्त होता है। (भ.आ./वि./१८७७/१६८१/१२) न जानीते, अत: परद्रव्यगतत्वादन्यवश इत्युक्तः। जो वास्तवमें व्यावहारिकधर्मध्यानमें परिणत रहता ज्ञा./३३/२,४ अविद्यावासनावेशविशेषविवशात्महै, इसलिए चरणकरणप्रधान है; किन्तु वह निरपेक्ष नाम् । योज्यमानमपि स्वस्मिन् न चेतः कुरुते तपोधन साक्षात् मोक्षके कारणभूत स्वात्मश्रित स्थितिम् ।२। अलक्ष्यं लक्ष्यसम्बन्धात् आवश्यककर्मकी, निश्चयसे परमात्मतत्त्वमें स्थूलात्सूक्ष्म विचिन्तयेत्। सालम्बाञ्च निरालम्बं विश्रान्तिरूप निश्चयधर्मध्यानको तथा शुक्लध्यानको नहीं तत्त्ववित्तत्त्वमञ्जसा ।४। आत्माके स्वरूपको यथार्थ जानता; इसलिए परद्रव्यमें परिणत होनेसे उसे जानकर, अपनेमें जोडता हुआ भी अविद्याकी अन्यवश कहा गया है । वासनासे विवश है आत्मा जिनका, उनका चित्त स्थिरताको नहीं धारण करता है ।२। तब लक्ष्यके (४.) व्यवहारध्यान कथंचित् अज्ञान है । सम्बन्धसे अलक्ष्यको अर्थात् इन्द्रियगोचरके सम्बन्धसे स.सा./आ./१९१ एतेन कर्मबन्धविषय- इन्द्रियातीत पदार्थोंको तथा स्थूलके आलम्बनसे चिन्ताप्रबन्धात्मकविशुद्धधर्मध्यानान्धबुद्धयो सूक्ष्मको चिन्तवन करता है। इस प्रकार बोध्यन्ते । इस कथनसे कर्मबन्धमें चिन्ताप्रबन्ध- सालम्बध्यानसे निरालम्बके साथ तन्मय हो जाता स्वरूप विशुद्ध धर्मध्यानसे जिनकी बुद्धि अन्धी है ।४। (और भी दे० चारित्र/७/१०) है, उनको समझाया है । 2010_02 Page #278 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २६१ पं.का./ता.वृ./१५२/२२०/९ अयमत्र भावार्थ:- रूपसे पराश्रित धर्म्यध्यानके बहिरंग सहकारीपनेसे मैं प्राथमिकानां चित्तस्थिरीकरणा) विषया- अनन्तज्ञानादि स्वरूप हूँ ऐसे आत्माश्रित धर्मध्यानको भिलाषरूपध्यानवञ्चनार्थं च परम्परया मुक्तिकारणं प्राप्त होता है, तत्पश्चात् आगमकथित क्रमसे असंयत पञ्चापरमेष्ठयादि पर द्रव्यं ध्येयं भवति, सम्यग्दृष्टि आदि अप्रमत्तसंयत पर्यन्तके चार दृढतरध्यानाभ्यासेन चित्ते स्थिरे जाते सति गुणस्थानोंमेसे किसी एक गुणस्थानमें दर्शनमोहका क्षय निजशुद्धात्मस्वरूपमेव ध्येयम्।... इति करके क्षायिक सम्यग्दृष्टि हो जाता है। तदनन्तर परस्परसापेक्षनिश्चयव्यवहारनयाभ्यां साध्य- अपूर्वकरण आदि गुणस्थानोंमें प्रकृति व पुरुष (कर्म साधकभावं ज्ञात्वा ध्येयविषये विवादो न कर्तव्यः। व जीव) सम्बन्धी निर्मल विवेकज्योतिरूप प्रथम प्राथमिक जनोंको चित्त स्थिर करनेके लिए तथा शुक्लध्यानका अनुभव करनेके द्वारा वीतरागचारित्रको विषयाभिलाषरूप दुर्ध्यानसे बचनेके लिए परम्परा प्राप्त करके मोहका क्षय करता है, और अन्तमें मुक्ति के कारणभूत पंचपरमेष्ठी आदि परद्रव्य ध्येय भावमोक्ष प्राप्त कर लेता है। होते हैं। तथा दृढतर ध्यानके अभ्यास द्वारा चित्तके (७.) निश्चय व व्यवहार ध्यानमें निश्चय शब्दकी स्थिर हो जानेपर निजशुद्ध आत्मस्वरूप ही ध्येय आंशिक प्रवृत्ति होता है। ऐसा भावार्थ है। इस प्रकार परस्पर सापेक्ष निश्चय-व्यवहारनयोंके द्वारा साध्यसाधक भावको द्र. सं./टी./५५-५६/२२४/६ निश्चयशब्देन तु जानकर ध्येयके विषयमें विवाद नहीं करना प्राथमिकापेक्षया व्यवहाररत्नत्रयानुकूलनिश्चयो चाहिए । (द्र.सं./टी./५५/२२३/१२), (प.प्र./ ग्राह्यः। निष्पन्नयोगपुरुषापेक्षया तु शुद्धोपयोगटी./२/३३/१५४/२) लक्षणविवक्षितैकदेशशुद्ध निश्चयो ग्राह्यः । विशेषनिश्चयः पुनरग्रे वक्ष्यमाणस्तिष्ठतीति सूत्रार्थ: पं. का./ता.वृ./१५०/२१७/१४ यदायं जीव... ५५। 'मा चिट्ठह.... ।' इदमेवात्मसुखरूपे सरागसम्यग्दृष्टिभूत्वा पञ्चपरमेष्ठिभक्त्यादिरूपेण तन्मयत्वं निश्चयेन परमुत्कृष्टध्यानं भवति। ... पराश्रितधर्म्यध्यानबहिरङ्ग सहकारित्वेना 'निश्चय' शब्दसे अभ्यास करनेवाले पुरषकी अपेक्षासे नन्तज्ञानादि स्वरूपोऽहमित्यादि भावना व्यवहार रत्नत्रयके अनुकूल निश्चय ग्रहण करना स्वरूपमात्माश्रितं धर्म्यध्यानं प्राप्य आगमकथित चाहिए और जिसको ध्यान सिद्ध हो गया है उस क्रमेणासंयतसम्यग्दृष्ट्यादिगुणस्थानचतुष्टयमध्ये पुरुषकी अपेक्षा शुद्धोपयोगरूप विवक्षित एकदेशशुद्ध . क्वापि गुणस्थाने दर्शनमोहक्षयेण क्षायिकसम्यक्त्वं निश्चय ग्रहण करना चाहिए। विशेष निश्चय आगेके कृत्वा तदनन्तरमपूर्वकरणादिगुणस्थानेषु प्रकृति सूत्रमें कहा है, कि मन, वचन, कायाकी प्रवृत्तिको पुरुषनिर्मलविवेकज्योतिरूपप्रथमशुक्ल रोककर आत्माके सुखरूपमें तन्मय हो जाना निश्चयसे ध्यानमनुभूय....मोहक्षपणं कृत्वा... भावमोक्षं प्राप्नोति । अनादिकालसे अशुद्ध हुआ यह जीव परमउत्कृष्ट ध्यान है। (विशेष दे० अनुभव/५/७) सरागसम्यग्दृष्टि होकर पंचपरमेष्ठी आदिकी भक्ति आदि (८.) निरीहभावसे किया गया सभी उपयोग एक आत्म उपयोग ही है 2010_02 Page #279 -------------------------------------------------------------------------- ________________ २६२ ध्यानशतकम् पं. ध./उ./८६१-८६५ अस्ति ज्ञानोपयोगस्य [१.] प्रशस्त ध्यातामें ज्ञान सम्बन्धी नियम व स्वभावमहिमोदयः। आत्मपरोभयाकारभावकश्च स्पष्टीकरण प्रदीपवत् १७६१। निर्विशेषाद्यथात्मानमिव त.सू./९/३७ शुक्ले चाद्ये पूर्वविदः ।३७ । ज्ञेयमवैति च। तथा मूर्तानमूर्तीश्च धर्मादीनवगच्छति ।८६२। स्वस्मिन्नेवोपयुक्तो वा स.सि./९/३७/४५३/४ आद्ये शुक्लध्याने नोपयुक्तः स एव हि। परस्मिन्नुपयुक्तो वा नोपयुक्तः पूर्वविदो भवतः श्रुतकेवलिन इत्यर्थः। (नेतरस्य स एव हि ।८६३। स्वस्मिन्ने-वोपयुक्तोऽपि (रा.वा.) चशब्देन धर्म्यमपि समुञ्चीयते। ... नोत्कर्षाय स वस्तुतः। उपयुक्तः परत्रापि शुक्लध्यानके भेदोंमेंसे आदिके दो शुक्लध्यान (पृथक्त्व नापकर्षाय तत्त्वतः ।८६४। तस्मात् व एकत्ववितर्कवीचार) पूर्वविद् अर्थात् श्रुतकेवलीको स्वस्थितयेऽन्यस्मादेकाकारचिकीर्षया । मासीन होते हैं अन्यके नहीं। सूत्रमें दिये गये 'च' शब्दसे महाप्राज्ञः सार्थमर्थमवैहि भोः ।८६५। ... धर्म्यध्यानका भी समुच्चय होता है। (अर्थात् शुक्लध्यान निजमहिमासे ही ज्ञान प्रदीपवत् स्व, पर व उभयका तो पूर्वविदको ही होता है परन्तु धर्मध्यान पूर्वविदको युगपत् अवभासक है ।८६१। वह किसी प्रकारका भी होता है और अल्पश्रुतको भी।) (रा.वा./९/ भी भेदभाव न करके अपनी तरह ही अपने ३७/१/६३२/३०) विषयभूत मूर्त व अमूर्त धर्म-अधर्मादि द्रव्योंको ध. १३/५,४,२६/६४/६ चउदस्सपुव्वहरो वा भी जानता है ।८६२। अतः केवलनिजात्मोपयोगी (दस) णवपुव्वहरो वा, णाणेण विणा अणवगमअथवा परपदार्थोपयोगी ही न होकर निश्चयसे वह णवपयत्थस्स झाणाणुववत्तीदो ।.... चोद्दस-दसउभयविषयोपयोगी है ।८६३। उस सम्यग्दृष्टिको स्वमें णवपुव्वेहिं विणा थोवेण वि गंथेण णवपयत्थाउपयुक्त होनेसे कुछ उत्कर्ष (विशेष संवर निर्जरा) वगमोवलंभादो। ण, थोवेण गंथेण णिस्सेसमवगंतुं और परमें उपयुक्त होनेसे कुछ अपकर्ष (बन्ध) बीजबुद्धिमुणिमो मोत्तूण अण्णेसिमुवायाहोता हो, ऐसा नहीं है ।८६४। इसलिए परपदार्थोंके भावादो।... ण च दव्वसुदेण एत्थ अहियारो, साथ अभिन्नता देखकर तुम दुःखी मत होओ। पोग्गलवियारस्स जडस्स णाणोवलिंगभूदस्स प्रयोजनभूत अर्थको समझो । और भी देखे, ध्यान/ सुदत्तविरोहादो। थोवदव्वसुदेण अवगयासेण४/५ (अहँतका ध्यान वास्तवमें तद्गुणपूर्ण वपयत्थाणं सिवभूदिआदिबीजबुद्धीणं ज्झाणाआत्माका ध्यान ही है) । भावेण मोक्खाभावप्पसंगादो। थोवेण णाणेण जदि ज्झाणं होदि तो खवगसेडिउवसमसेडि४. ध्याता णमप्पाओग्गधम्मज्झाणं चेव होदि। चोद्दस-दसधर्म व शुक्लध्यानोंको ध्यानेवाले योगीको ध्याता कहते णवपुव्वहरा पुण धम्मसुक्कज्झाणं दोण्णं पि हैं। उसीकी विशेषताओंका परिचय यहाँ दिया गया सामित्तमुवणमंति, अविरोहादो। तेण तेसिं चेव एत्थ णिदेसो कदो। ... जो चौदह पूर्वोको धारण 2010_02 Page #280 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् १६३ करनेवाला होता है, वह ध्याता होता है, क्योंकि या नौपूर्वका जाननेवाला हो तो वह ध्याता सम्पूर्ण इतना ज्ञान हुए विना, जिसने नौ पदार्थोको भली लक्षणोंसे युक्त कहलाता है ।१०१। इसके सिवाय प्रकार नहीं जाना है, उसके ध्यानको उत्पत्ति नहीं अल्पश्रुतज्ञानी अतिशय बुद्धिमान् और श्रेणीके पहले हो सकती है प्रश्न-चौदह, दस और नौ पूर्वोके पहले धर्मध्यान धारण करनेवाला उत्कृष्टमुनि भी बिना स्तोकग्रन्थसे भी नौ पदार्थविषयकज्ञान देखा उत्तम ध्याता कहलाता है ।१०२। जाता है। उत्तर- नहीं, क्योंकि स्तोकग्रन्थसे बीजबुद्धि स.सा./ता../१०/२२/११ ननु तर्हि मुनि ही पूरा जान सकते है, उनके सिवा दूसरे स्वसंवेदनज्ञानबलेनास्मिन् कालेऽपि श्रुतकेवली मुनियोंको जाननेका कोई साधन नहीं है। (अर्थात् भवति। तन; यादृशं पूर्वपुरुषाणां शुक्लध्यानरूपं जो बीजबुद्धि नहीं हैं वे बिना श्रुतके पदार्थोका स्वसंवेदनज्ञानं तादृशमिदानीं नास्ति किन्तु ज्ञान करनेको समर्थ नहीं है) और द्रव्यश्रुतका ध्यानयोग्यमस्तीति। ... प्रश्र- स्वसंवेदनयहाँ अधिकार नहीं है। क्योंकि ज्ञानके उपलिंगभूत ज्ञानके बलसे इसकालमें भी श्रुतकेवली होने चाहिए? पुद्गलके विकारस्वरूप जडवस्तुको श्रुत (ज्ञान) उत्तर- नहीं, क्योंकि जिस प्रकारका शुक्लध्यानरूप मानने में विरोध आता है । प्रश्न स्वसंवेदन पूर्वपुरुषोंको होता था, उस प्रकारका स्तोकद्रव्यश्रुतसे नौ पदार्थोको पूरी तरह जानकर इस कालमें नहीं होता। केवल धर्मध्यान योग्य शिवभूति आदि बीजबुद्धि मुनियोंके ध्यान नहीं होता है। माननेसे मोक्षका अभाव प्राप्त होता है? उत्तरस्तोकज्ञानसे यदि ध्यान होता है तो वह क्षपक व द्र.सं/टी./५७/२३२/९ यथोक्तं दशचतुर्दशउपशमश्रेणीके अयोग्य धर्मध्यान ही होता है पूर्वगतश्रुतज्ञानेन ध्यानं भवति तदप्युत्सर्गवचनम। (धवलाकार पृथकत्ववितर्कवीचारको धर्मध्यान मानते अपवाद व्याख्यानेन पुनः पञ्चसमितित्रिहैं- दे० धर्मध्यान/२/४-५) परन्तु चौदह, दस गुप्तिप्रतिपादकसारभूतश्रुतेनापि ध्यानं भवति। और नौ पूर्वोके धारीतो धर्म और शुक्ल दोनों ही ... तथा जो ऐसा कहा है, कि 'दश तथा चौदह ध्यानोंके स्वामी होते हैं। क्योंकि ऐसा माननेमें पूर्वतक श्रुतज्ञानसे ध्यान होता है, वह उत्सर्ग वचन कोई विरोध नहीं आता। इसलिए उन्हींका यहाँ हैं। अपवाद व्याख्यानसे तो पाँचसमिति और निर्देश किया गया है। तीनगुप्तिको प्रतिपादन करनेवाले सारभूतश्रुतज्ञानसे भी ध्यान होता है । (पं.का./ता.वृ./१४६/२१२/ म. पु./२१/१०१-१०२ स चतुर्दशपूर्वज्ञो ९); (और भी दे० श्रुतकेवली) दशपूर्वधरोऽपि वा। नवपूर्वधरो वा स्याद् ध्याता सम्पूर्णलक्षणः ।१०१। श्रुतेन विकलेनापि स्याद् [२.] प्रशस्तध्यानसामान्य योग्य ध्याता ध्याता सामग्री प्राप्य पुष्कलाम्। क्षपकोपशम- ध. १३/५,४,२६/६४/६ तत्थ उत्तमसंघडणो श्रेण्योः उत्कृष्टं ध्यानमृच्छति ।१०४। ... यदि ओघबलो ओघसूरो चोद्दस्सपुव्वहरो वा (दस) ध्यान करनेवाला मुनि चौदहपूर्वका, या दशपूर्वका, णवपुबहरो वा। ... जो उत्तम संहननवाला, निसर्गसे 2010_02 Page #281 -------------------------------------------------------------------------- ________________ २६४ ध्यानशतकम् बलशाली और शूर, तथा चौदह या दस या नौपूर्वको चा.सा./१६७/२ ध्याता... गुप्तेन्द्रियश्च । धारण करनेवाला होता है वह ध्याता है । (म.पु./ प्रशस्तध्यानका ध्याता मन-वचन-कायको वशमें २१/८५) रखनेवाला होता है। म.पु./२१/८६-८७ दूरोत्सारितदुर्ध्यानो दुर्लेश्याः ज्ञा./४/६ मुमुक्षुर्जन्मनिर्विण्ण: शान्तचित्तो वशी परिवर्जयन्। लेश्याविशुद्धि मालम्ब्य स्थिरः। जिताक्षः संवृतो धीरो ध्याता शास्त्रे भावयन्नप्रमत्तताम् ।८६। प्रज्ञापारमितो योगी प्रशस्यते ।६। मुमुक्षु हो, संसारसे विरक्त हो, ध्याता स्याद्धीबलान्वितः। सूत्रार्थालम्बनो धीरः शान्तचित्त हो, मनको वश करनेवाला हो, शरीर सोढाशेषपरीषहः ।८७। अपि चोद्भूतसंवेगः व आसन जिसका स्थिर हो, जितेन्द्रिय हो, चित्त प्राप्तनिर्वेदभावतः। वैराग्यभावनोत्कर्षात् पश्यन् संवरयुक्त हो (विषयोंमें विकल न हो), धीर हो, भोगानतर्पकान् ।८८। सम्यग्ज्ञानभावनापास्त- अर्थात् उपसर्ग आनेपर न डिगे, ऐसे ध्याताकी ही मिथ्याज्ञानतमोघनः। विशुद्धदर्शनापोढगाढ- शास्त्रोंमें प्रशंसा की गयी है। (म.पु./२१/९०मिथ्यात्वशल्यकः ।८९। ... आर्त व रौद्र ध्यानोंसे ९५); (ज्ञा./२७/३) दूर, अशुभ लेश्याओंसे रहित, लेश्याओंकी [३.] ध्याता न होने योग्य व्यक्ति विशुद्धतासे अवलम्बित, अप्रमत्त अवस्थाकी भावना भानेवाला ।८६। बुद्धिके पारको प्राप्त, योगी, ज्ञा./४/श्लोक नं. केवल भावार्थ- जो मायाचारी बुद्धिबलयुक्त, सूत्रार्थ अवलम्बी, धीर, वीर, समस्त हो ।३२। मुनि होकर भी जो परिग्रहधारी हो ।३३। परीषहोंको सहनेवाला ।८७। संसारमें भयभीत, वैराग्य ख्याति लाभ पूजाके व्यापारमें आसक्त हो ।३५ । भावनाएँ भानेवाला, वैराग्यके कारण भोगोपभोगकी 'नौ सौ चूहे खाके बिल्ली हजको चली' इस सामग्रीको अतृप्तिकर देखता हुआ ।८८ । उपाख्यानको सत्य करनेवाला हो।४२। इन्द्रियोंका सम्यग्ज्ञानकी भावनासे मिथ्याज्ञानरूपी गाढ दास हो ।४३। विरागताको प्राप्त न हुआ हो ।४४। अन्धकारको नष्ट करनेवाला, तथा विशुद्ध सम्यग्दर्शन ऐसे साधुओंको ध्यानकी प्राप्ति नही होती। द्वारा मिथ्या शल्यको दूर भगाने वाला, मुनि ध्याता ज्ञा./४/६२ एते पण्डितमानिनः शमदमस्वाध्यायहोता है ।८९। (दे० ध्याता/४ त. अनु.) चिन्तायुताः, रागादिग्रहवञ्चिता यतिगुणप्रध्वंसद्र.सं./मू./५७ तवसुदवदवं चेदा झाणरह धुरंधरो कृष्णाननाः। व्याकृष्टा विषयैर्मदैः प्रमुदिताः हवे जम्हा। तम्हा तत्तिय णिरदा तल्लद्धीए सदा शङ्काभिरङ्गीकृता,न ध्यानं न विवेचनं न च तप: होह। ... क्योंकि तप, व्रत और श्रुतज्ञानका धारक । कर्तुं वराकाः क्षमाः ।६२। जो पण्डित तो नहीं आत्मा ध्यानरूपी रथको धराको धारण करनेवाला है, परन्तु अपनेको पण्डित मानते हैं, और शम. होता है, इस कारण हे भव्यपुरुषो! तुम उस दम, स्वाध्यायसे रहित तथा रागद्वेषादि पिशाचोंसे ध्यानकी प्राप्तिके लिए निरन्तर तप, श्रुत और व्रतमें वंचित हैं, एवं मुनिपनेके गुण नष्ट करके अपना तत्पर होओ । मुँह काला करनेवाले हैं, विषयोंसे आकर्षित, मदोंसे _ 2010_02 Page #282 -------------------------------------------------------------------------- ________________ २६५ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् प्रसन्न, और शंका-सन्देह-शल्यादिसे ग्रस्त हों, ऐसे धर्मध्यानस्य सम्मतः ।४५। धर्मध्यानका ध्याता रंकपुरुष न ध्यान करनेको समर्थ है, न भेदज्ञान इस प्रकारके लक्षणोंवाला माना गया है- जिसकी करनेको समर्थ हैं और न तप ही कर सकते हैं। मुक्ति निकट आ रही हो, जो कोई भी कारण दे० मंत्र- (मन्त्र-यन्त्रादिकी सिद्धि द्वारा वशीकरण पाकर कामसेवा तथा इन्द्रियभोगोंसे विरक्त हो गया आदि कार्योकी सिद्धि करनेवालोंको ध्यानकी सिद्धि हो, जिसने समस्त परिग्रहका त्याग किया हो, जिसने नहीं होती) आचार्यके पास जाकर भले प्रकार जैनेश्वरी दीक्षा धारण की हो, जो जैनधर्ममें दीक्षित होकर मुनि दे० धर्मध्यान/२/३ (मिथ्यादृष्टियोंको यथार्थधर्म व बना हो, जो तप और संयमसे सम्पन्न हो, जिसका शुक्लध्यान होना सम्भव नहीं है) आश्रय प्रमादरहित हो, जिसने जीवादि ध्येय वस्तुकी दे० अनुभव/५/५ साधुको ही निश्चयध्यान सम्भव व्यवस्थितिको भले प्रकार निर्णीत कर लिया हो, है गृहस्थको नहीं, क्योंकि प्रपंचग्रस्त होनेके कारण आर्त और रौद्र ध्यानोंके त्यागसे जिसने चित्तकी उसका मन सदा चंचल रहता है। प्रसन्नता प्राप्त की हो, जो इस लोक और परलोक [४.] धर्मध्यान के योग्य ध्याता दोनोंकी अपेक्षासे रहित हो, जिसने सभी परिषहोंको सहन किया हो, जो क्रियायोगका अनुष्ठान किये का.अ./मू./४७९ धम्मे एयग्गमणो जो णवि हुए हो (सिद्धभक्ति आदि क्रियाओंके अनुष्ठानमें वेदेदि पंचहा विसयं। वेरग्गमओ णाणी धम्मज्झाणं तत्पर हो ।) ध्यानयोगमें जिसने उद्यम किया हो हवे तस्स ।४७९। ... जो ज्ञानी पुरुष धर्ममें (ध्यान लगानेका अभ्यास किया हो), जो एकाग्रमन रहता है, और इन्द्रियोंके विषयोंका अनुभव महासामर्थ्यवान हो, और जिसने अशुभलेश्याओं नहीं करता, उनसे सदा विरक्त रहता है, उसीको तथा बुरी भावनाओंका त्याग किया हो । (ध्याता/ धर्मध्यान होता है। (दे० ध्याता/२ में ज्ञा./४/६) २/में म.पु.) त. अनु./४१-४५ तत्रासनीभवन्मुक्तिः किंचि और भी दे० धर्मध्यान/१/२ जिनाज्ञापर श्रद्धान दासाद्य कारणम्। विरक्तः कामभोगेभ्यस्त्यक्त करनेवाला, साधुका गुण कीर्तन करनेवाला, दान, सर्वपरिग्रहः ।४१। अभ्येत्य सम्यगाचार्य दीक्षां श्रुत, शील, संयममें तत्पर, प्रसन्नचित्त, प्रेमी, जैनेश्वरीं श्रितः । तपोसंयमसम्पन्नः प्रमाद शुभयोगी, शास्त्राभ्यासी, स्थिरचित्त, वैराग्यभावनामें रहिताशयः।४२। सम्यग्निर्णीत-जीवादिध्येय भानेवाला ये सब धर्मध्यानीके बाह्य व अन्तरंगचिह्न वस्तुव्यवस्थितिः। आर्तरौद्रपरि-त्यागाल्लब्ध हैं। शरीरकी नीरोगता, विषयलम्पटता व निष्ठुरताका चित्तप्रसक्तिकः ।४३। मुक्तलोकद्वयापेक्षः अभाव, शुभगन्ध, मल-मूत्र अल्प होना, इत्यादि सोढाऽशेषपरीषहः। अनुष्ठितक्रियायोगो ध्यानयोगे __ भी उसके बाह्यचिह्न है। कृतोद्यमः ।४४। महासत्त्वः परित्यक्तदुर्लेश्याऽशुभभावनाः। इतीदृग्लक्षणो ध्याता दे० धर्मध्यान/१/३ वैराग्य, तत्त्वज्ञान, परिग्रहत्याग, __ परिषहजय, कषायनिग्रह आदि धर्मध्यानकी सामग्री है। _ 2010_02 Page #283 -------------------------------------------------------------------------- ________________ २६६ ध्यानशतकम् [५.] शुक्लध्यान योग्य ध्याता रोहणक्षमाः ।३५। व्रजऋषभसंहननके धारक, ध.१३/५,४,२/गा. ६७-७१/८२ अभया पूर्वनामक श्रुतज्ञानसे संयुक्त और उपशम व क्षपक संमोहविवेगविसग्गा तस्स होंति लिंगाई। लिंगिजइ दोनों श्रेणियोंके आरोहण में समर्थ, ऐसे अतीत जेहि मुणी सुक्कज्झाणोवगयचित्तो १६७। चालिजड महापुरुषोंने इस भूमण्डलपर शुक्लध्यानको ध्याया बीहेइ व धीरो ण परीसहोवसग्गेहि। सुहुमेसु ण सम्मुज्झइ भावेसु ण देवमायासु ।६८। देहविवित्तं [६.] ध्याताओंके उत्तम आदि भेद निर्देश पेच्छइ अप्पाणं तह य सव्वसंजोए। देहोवहिवोसग्गं पं.का/ता.व./१७३/२५३/२६ तत्त्वानुशासनणिस्संगो सव्वादो कुणदि ।६९। ण ध्यानग्रन्थादौ कथितमार्गेण जघन्यमध्यकसायसमुत्थेहि वि बाहिजइ माणसेहि दुक्खेहि। मोत्कृष्टभेदेन त्रिधा ध्यातारो ध्यानानि च ईसाविसायसोगादिएहि झाणोवगयचित्तो ।७०। भवन्ति । तदपि कस्मात । तत्रैवोक्तमास्ते सीयायवादिएहि मि सारीरेहिं बहुप्पयारेहिं । द्रव्यक्षेत्रकालभावरूपा ध्यानसामग्री जघन्याणो बाहिजइ साहू झेयम्मि सुणिशलो संतो १७१। दिभेदेन त्रिधेति वचनात । अथवाति संक्षेपेण अभय, असंमोह, विवेक और विसर्ग ये शुक्लध्यानके द्विधा ध्यातारो भवन्ति शुद्धात्मभावना प्रारम्भकाः लिंग हैं, जिनके द्वारा शुक्लध्यान को प्राप्त हुआ पुरुषाः सूक्ष्मसविकल्पावस्थायां प्रारब्धयोगिनो चित्तवाला मुनि पहिचाना जाता है।६७। वह धीर भण्यन्ते, निर्विकल्पशुद्धात्मावस्थायां परिषहों और उपसर्गों से न तो चलायमान होता पुनर्निष्पत्रयोगिन इति संक्षेपेणाध्यात्मभाषया है और न डरता है, तथा वह सूक्ष्म भावों व ध्यातृध्यानध्येयानि... ज्ञातव्याः। तत्त्वानुशासन देवमायामें भी मुग्ध नहीं होता है ।६८। वह देहको नामक ध्यानविषयक ग्रन्थके आदिमें. (दे० ध्यान/ अपनेसे भिन्न अनुभव करता है, इसी प्रकार सब ३/१) कहे अनुसार ध्याता व ध्यान जघन्य, मध्यम तरहके संयोगोंसे अपनी आत्माको भी भिन्न अनुभव व उत्कृष्टके भेदसे तीन-तीन प्रकारके हैं, क्योंकि करता है, तथा नि:संग हुआ वह सब प्रकारसे देह वहाँ ही उनको द्रव्य-क्षेत्र-काल व भावरूप सामग्रीकी व उपधिका उत्सर्ग करता है ।६९। ध्यानमें अपने अपेक्षा तीन-तीन प्रकारका बताया गया है। अथवा चित्तको लीन करनेवाला, वह कषायोंसे उत्पन्न अतिसंक्षेपसे कहें तो ध्याता दो प्रकारका हैहुए ईर्ष्या, विषाद और शोक आदि मानसिकदुःखोंसे प्रारब्धयोगी और निष्पन्नयोगी । शुद्धात्मभावनाको भी नहीं बाँधा जाता है ७०। ध्येयमें निश्चल प्रारम्भ करनेवाले पुरुष सूक्ष्मसविकल्पावस्थामें हुआ वह साधु शीत व आतप आदि बहुत प्रारब्धयोगी कहे जाते हैं। और निर्विकल्प प्रकारकी बाधाओंके द्वारा भी नहीं बाँधा जाता शुद्धात्मवस्थामें निष्पन्नयोगी कहे जाते हैं । इस है ७१। प्रकार संक्षेपसे अध्यात्मभाषामें ध्याता, ध्यान व त.अनु./३५ वज्रसंहननोपेताः पूर्वश्रुत ध्येय जानने चाहिए। समन्विताः। दध्युः शुक्लमिहातीताः श्रेण्या- [७.] अन्य सम्बन्धित विषय _ 2010_02 Page #284 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २६७ १. पृथकत्वएकत्ववितर्कविचार आदि शुक्लध्यानोके योगादिकी संक्रान्तिमें भी ध्यान कैसे? ध्याता। - दे० शुक्लध्यान । - दे० शुक्लध्यान/४/१। २. धर्म व शुक्लध्यानके ध्याताओंमें संहनन सम्बन्धी एकाग्रचिन्तानिरोधका लक्षण । चर्चा। ___ - दे० संहनन । - दे० एकाग्र । ३. चारों ध्यानोंके ध्याताओंमें भाव व लेश्या ध्यानसम्बन्धी विकल्पका तात्पर्य। आदि । - दे० वह वह नाम । -दे० विकल्प। ४. चारों ध्यानोंका गुणस्थानोंकी अपेक्षा ३ ध्यानके भेद । स्वामित्व । - दे० वह वह नाम । ४ अप्रशस्त, प्रशस्त व शुद्धध्यानोंके लक्षण । ५. आर्त रौद्र ध्यानोंके बाह्यचिह्न । आर्त-रौदादि तथा पदस्थ-पिंडस्थ आदि ध्यानों - दे० वह वह नाम। सम्बन्धी। ५. ध्यान -दे० वह वह नाम। २ ध्यान निर्देश एकाग्रताका नाम ध्यान है। अर्थात् व्यक्ति जिस समय जिस भावका चिन्तवन करता है, उस समय १ ध्यान व योगके अंगोका नाम निर्देश । वह उस भावके साथ तन्मय होता है। इसलिए ध्याता, ध्येय, प्राणायाम आदि। जिस किसी भी देवता या मन्त्र, या अर्हन्त आदिको -दे० वह वह नाम। ध्याता है, उस समय वह अपनेको वह ही प्रतीत २ ध्यान अन्तर्मुहूर्तसे अधिक नहीं टिकता । होता है। इसीलिए अनेक प्रकारके देवताओंको ३ ध्यान व ज्ञान आदिमें कथंचित् भेदाभेद। ध्याकर साधकजन अनेक प्रकारके ऐहिकफलोंकी ध्यान व अनुप्रेक्षा आदिमें अन्तर । प्राप्ति कर लेते हैं। परन्तु वे सब ध्यान आर्त व -दे० धर्मध्यान/३। रौद्र होनेके कारण अप्रशस्त हैं। धर्म-शुक्लध्यान द्वारा शुद्धात्माका ध्यान करनेसे मोक्षकी प्राप्ति होती ४ ध्यान द्वारा कार्यसिद्धिका सिद्धान्त। है, अत: वे प्रशस्त हैं। ध्यानके प्रकरणमें चार ५ ध्यानसे अनेक लौकिकप्रयोजनोंकी सिद्धि । अधिकार होते हैं- ध्यान, ध्याता, ध्येय व ध्यानफल। ६ ऐहिकफलवाले ये सब ध्यान अप्रशस्त हैं। चारोंका पृथक्-पृथक् निर्देश किया गया है। ध्यानके मोक्षमार्गमें यन्त्र-मन्त्रादिकी सिद्धिका निषेध। अनेकों भेद हैं, सबका पृथक्-पृथक् निर्देश किया - दे० मन्त्र। ध्यानके लिए आवश्यक ज्ञानकी सीमा । १ ध्यानके भेद व लक्षण -- दे० ध्याता/१॥ १ ध्यान सामान्यका लक्षण । ७ अप्रशस्त व प्रशस्तध्यानोंमें हेयोपादेयताका २ एकाग्रचिन्तानिरोध लक्षणके विषयमें शंका । विवेक। ८ ऐहिकध्यानोंका निर्देश केवल ध्यानकी शक्ति 2010_02 Page #285 -------------------------------------------------------------------------- ________________ २६८ ध्यानशतकम् दर्शानके लिए किया गया है। आदि रूप होता है। ९ पारमार्थिकध्यानका माहात्म्य। गरुड आदि तत्त्वोंका स्वरूप। – दे० वह ध्यानफल । वह नाम। - दे० वह वह ध्यान । जिस देव या शक्तिको ध्याता है उसी रूप हो १० सर्व प्रकारके धर्म एक ध्यानमें अन्तर्भूत है। जाता है। ३ ध्यानकी सामग्री व विधि ___-दे० ध्यान/२/४,५। १ द्रव्य-क्षेत्रादि सामग्री व उसमें उत्कष्टादिके ६ अन्य ध्येय भी आत्मामें आलेखितवत प्रतीत विकल्प। होते हैं। ध्यानयोग्य मुद्रा, आसन, क्षेत्र व दिशा । [१.] ध्यानके भेद व लक्षण - दे० कृतिकर्म/३। (१.) ध्यान सामान्यका लक्षण २ ध्यानका कोई निश्चित काल नहीं है। १. ध्यानका लक्षण-एकाग्रचिन्तानिरोध ध्यान योग्य भाव । त.सू./९/२७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो - दे० ध्येय। ध्यानमाऽन्तर्मुहूर्तात् ।२७। उत्तम संहननवालेका ३ उपयोगके आलम्बनभूत स्थान । एक विषयमें चित्तवृत्तिका रोकना ध्यान है, जो ४ ध्यानकी विधि सामान्य । अन्तर्मुहूर्त काल तक होता है। (म.पु./२१/८), ध्यानमें वायुनिरोध सम्बन्धी । (चा.सा./१६६/६), (प्र.सा./त.प्र./१०२), दे० प्राणायाम। (त.अनु./५६) ध्यानमें धारणाओंका अवलम्बन। स.सि/९/२०/४३९/८ चित्तविक्षेपत्यागो ध्यानम्। - दे० पिंडस्थ। चित्तके विक्षेपका त्याग करना ध्यान है। ५ अर्हतादिके चिन्तवन द्वारा ध्यानकी विधि। त. अनु./५९ एकाग्रग्रहणं चात्र वैयग्र्य४ ध्यानकी तन्मयता सम्बन्धी सिद्धान्त । विनिवृत्तये। व्यग्रं हि ज्ञानमेव स्याद् १ ध्याता अपने ध्यानभावसे तन्मय होता है। ध्यानमेकाग्रमुच्यते ।५९। इस ध्यानके लक्षणमें २ जैसा परिणमन करता है उस समय आत्मा जो एकाग्रका ग्रहण है वह व्यग्रताकी विनिवृत्तिके वैसा ही होता है। लिए है। ज्ञान ही वस्तुत: व्यग्र होता है, ध्यान ३ आत्मा अपने ध्येयके साथ समरस हो जाता नहीं। ध्यानको तो एकाग्र कहा जाता है। है। पं.ध./उ./८४२ यत्पुनर्ज्ञानमेकत्र नैरन्तर्येण ४ अहँतको ध्याता हुआ स्वयं अहंत होता है। है। कुत्रचित् । अस्ति तद्ध्यानमात्रापि क्रमो ५ गरुड आदि तत्त्वोंकों ध्याता हुआ स्वयं गरुड नाप्यक्रमोऽर्थतः ।८४२। किसी एक विषयमें 2010_02 Page #286 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २६९ निरन्तर रूपसे ज्ञानका रहना ध्यान है, और वह द्धत्वङ्गत्वादिभिरभावस्य वस्तुधर्मत्वसिद्धेश्च। वास्तवमें क्रमरूप ही है अक्रम नहीं। अथवा नायं भावसाधनः, निरोधनं निरोध २. ध्यानका निश्चय लक्षण-आत्मस्थित आत्मा इति । किं तर्हि ? कर्म-साधनः 'निरुध्यत इति निरोधः'। चिन्ता चासो निरोधश्च पं.का./मू./१४६ जस्स ण विदि रागो दोसो चिन्तानिरोध इति। एतदुक्तं भवति-ज्ञानमेवामोहो व जोगपरिकम्मो। तस्स सुहासुहडहणो परिस्पन्दाग्निशिखावदवभासमानं ध्यानमिति। प्रश्नझाणमओ जायए अगणी। जिसे मोह और रागद्वेष यदि चिन्ताके निरोधका नाम ध्यान है और निरोध नहीं हैं तथा मन वचन कायरूप योगोंके प्रति अभावस्वरूप होता है, इसलिए गधेके सींगके समान उपेक्षा है, उसे शुभाशुभको जलानेवाली ध्यानमय ध्यान असत् ठहरता है? उत्तर- यह कोई दोष अग्नि प्रगट होती है। नहीं है, क्योंकि अन्य चिन्ताकी निवृत्तिकी अपेक्षा त.अनु./७४ स्वात्मानं स्वात्मनि स्वेन ध्याये- वह असत् कहा जाता है और अपने विषयरूप स्वस्मै स्वतो यतः। षट्कारकमयस्तस्माद्- प्रवृत्ति होनेके कारण वह सत् कहा जाता है। ध्यानमात्मैव निश्चयात् १७४। यूँकि आत्मा अपने क्योंकि अभाव भावान्तर स्वभाव होता है (तुच्छाभाव आत्माको, अपने आत्मामें, अपने आत्माके द्वारा, नहीं)। अभाव वस्तुका धर्म है यह वात सपक्षसत्त्व अपने आत्माके लिए, अपने-अपने आत्महेतुसे ध्याता और विपक्षव्यावृत्ति इत्यादि हेतुके अंग आदिके है, इसलिए कर्ता, कर्म, करण, सम्प्रदान, अपादान । द्वारा सिद्ध होती है (दे० सप्तभंगी) अथवा यह और अधिकरण ऐसे षट्कारकरूप परिणत आत्मा निरोध शब्द 'निरोधनं निरोधः'- इस प्रकार भावसाधन ही निश्चयनयकी दृष्टि से ध्यानस्वरूप है। नहीं है, तो क्या है? 'निरुध्यत निरोधः' जो रोका अन.ध./१/११४/११७ इष्टानिष्टार्थमोहादि- जाता है, इस प्रकार कर्मसाधन है। चिन्ताका जो च्छेदाश्चेतः स्थिर ततः। ध्यानं रत्नत्रयं निरोध वह चिन्तानिरोध है। आशय यह है कि तस्मान्मोक्षस्तत: मुखम् । इष्टानिष्ट बुद्धिके मूल निश्चल अग्निशिखाके समान निश्चलरूपसे अभावसमान मोहका छेद हो जानेसे चित्त स्थिर हो जाता है। ज्ञान ही ध्यान है। (रा.वा./९/२७/१६-१७/६२६/ उस चित्त की स्थितताको ध्यान कहते हैं। २४) (विशेष दे० एकाग्रचिन्तानिरोध) (२.) एकाग्रचिन्तानिरोध लक्षणके विषयमें शंका दे० अनुभव/२/३ अन्य ध्येयोंसे शून्य होता हुआ भी स्वसंवेदनकी अपेक्षा शून्य नहीं है। स.सि./९/२७/४४५/१ चिन्ताया निरोधो यदि ध्यानं, निरोधश्चाभावः, तेन ध्यानमसत्खर- (३.) ध्यानके भेद विषाणवत् स्यात् । नैष दोषः अन्यचिन्ता- १. प्रशस्त व अप्रशस्तकी अपेक्षा सामान्य भेद निवृत्त्यपेक्षयाऽसदिति चोच्यते, स्वविषया चा.सा./१६७/२ तदेतञ्चतुरङ्गध्यानमप्रशस्तकारप्रवृत्तेः सदिति च; अभावस्य भावान्तरत्वा प्रशस्तभेदेन द्विविधम् । वह (ध्याता, ध्यान, ध्येय 2010_02 Page #287 -------------------------------------------------------------------------- ________________ २७० ध्यानशतकम व ध्यानफल रूप) चार अंगवाला ध्यान अप्रशस्त २१/२७); (चा.सा. १६७/३ था १७२/२) (ज्ञा. और प्रशस्तके भेदसे दो प्रकारका है। (म. पु./ सा./२५/२०) (ज्ञा./२५/२०) २१/२७), (ज्ञा./२५/१७) (४.) अप्रशस्त प्रशस्त व शुद्ध ध्यानोंके लक्षण ज्ञा./३/२७-२८ संक्षेपरुचिभिः सूत्रात्तनिरूप्या मू. आ./६८१-६८२ परिवारइडिसक्कारपूयणत्मनिश्चयात्। असण-पाणहेऊ वा। लयणसयणासणं भत्तपाविधैवाभिमतं कैश्चिद्यतो जीवाशयस्त्रिधा ।२७। णकामट्ठहेऊ वा ।६८१। आज्ञाणिद्देसमाणतत्र पुण्याशयः पूर्वस्तद्विपक्षोऽशुभाशयः।। कित्तीवण्णणपहावणगुणटुं । झाणमिणघसत्थं शुद्धोपयोगसंज्ञो य: स तृतीय: प्रकीर्तितः ।२८। मणसंकप्पो दु विसत्थो ।६८२। कितने ही संक्षेपरुचिवालोंने तीन प्रकारका ध्यान ज्ञा./३/२९-३१ पुण्याशयवशाजातं शुद्धलेश्यामाना है, क्योंकि, जीवका आशय तीन प्रकारका वलम्बनात्। ही होता है ।२७। उन तीनोंमें प्रथम तो पुण्यरूप चिन्तनाद्वस्तुतत्त्वस्य प्रशस्तं ध्यानमुच्यते ।२९। शुभआशय है और दूसरा उसका विपक्षी पापरूप पापाशयवशान्मोहान्मिथ्यात्वाद्वस्तुविभ्रमात् । आशय है और तीसरा शुद्धोपयोग नामा आशय कषायाजायतेऽजस्रमसद्धयानं शरीरिणाम् ।३०। क्षीणे रागादिसन्ताने प्रसन्ने चान्तरात्मनि। २. आर्त-रौद्रादि चार भेद तथा इनका अप्रशस्त य: स्वरूपोपलम्भः स्यात्, स शुद्धाख्य प्रकीर्तितः व प्रशस्तमें अन्तर्भाव ।३१। त. सू./९/२८ आर्त, रौद्र, धर्म्यशुक्लानि ।२८। १. पत्रशिष्यादिके लिए, हाथी घोडेके लिए, ध्यान चार प्रकारका है- आर्त, रौद्र, धर्म्य और आदरपूजनके लिए, भोजनपानके लिए, खुदी हुई शुक्ल । (भ.आ.मू./१६९९-१७००) (म.पु./२१/ पर्वतकी जगहके लिए, शयन-आसन-भक्ति व २८); (ज्ञा. सा./१०) (त. अनु./३४); प्राणोंके लिए, मैथुनकी इच्छाके लिए, आज्ञानिर्देश (अन.ध./७/१०३/७२७)। प्रमाणिकता-कीर्ति प्रभावना व गुणविस्तार के लिएमू. आ./३९४ अटुं च रुद्दसहियं दोण्णिवि इन सभी अभिप्रायोंके लिए यदि कायोत्सर्ग करे झाणाणि अप्पसत्थाणि। धम्मं सुक्कं च दुवे तो मनका वह संकल्प अशुभ ध्यान है / मू. पसत्थझाणाणि णेयाणि।३९४ । आर्तध्यान और आ./ जीवोंके पापरूप आशयके वशसे तथा मोहरौद्रध्यान ये दो तो अप्रशस्त हैं और धर्म्यशुक्ल ये मिथ्यात्व-कषाय और तत्त्वोंके अयथार्थरूप विभ्रमसे दो ध्यान प्रशस्त हैं । (रा.वा./९/२८/४/६२७/ उत्पन्न हुआ ध्यान अप्रशस्त व असमीचीन है ३३) (ध. १३/५,४,२६/७०/११ में केवल ।३०। (ज्ञा./२५/१९) (और भी दे० अपध्यान)। प्रशस्तध्यानके ही दो भेदोंका निर्देश है); (म.पु. २. पुण्यरूप आशयके वशसे तथा शुद्धलेश्याके 2010_02 Page #288 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २७१ आलम्बनसे और वस्तुके यथार्थस्वरूप चिन्तवनसे यामप्रत्याहारधारणाध्या-नसमाधय इत्यष्टावङ्गानि उत्पन्न हुआ ध्यान प्रशस्त है ।२९। (विशेष दे० योगस्य स्थानानि।१। तथान्यैर्यमनियमावपाधर्मध्यान/१/१)। ३. रागादिकी सन्तानके क्षीण स्यासनप्राणायामप्रत्या-हारधारणाध्यानसमाधय होनेपर अन्तरंग आत्माके प्रसन्न होनेसे जो अपने इति षट् ।२। उत्साहानिश्चयाद् धैर्यास्वरूपका अवलम्बन है, वह शुद्धध्यान है।३१। त्संतोषात्तत्त्वदर्शनात्। मुनेर्जनपदत्यागात् (दे० अनुभव)। षड्भिोग: प्रसिद्ध्यति ।१। कई अन्यमती 'आठ [२.] ध्यान निर्देश अंग योगके स्थान हैं' ऐसा कहते हैं- १. यम, २. नियम, ३. आसन, ४. प्राणायाम, ५. प्रत्याहार, (१.) ध्यान व योगके अंगोंका नाम निर्देश ६. धारणा, ७. ध्यान और ८. समाधि। किन्हीं ध. १३/५,४,२६/६४/५ तत्थज्झाणे चत्तारि अन्यमतियोंने यम नियमको छोडकर छह कहे हैंअहियारा होंति ध्याता, ध्येयं, ध्यानं, ध्यान १. आसन, २ प्राणायाम, ३. प्रत्याहार, ४. धारणा, फलमिति। ध्यानके विषयमें चार अधिकार हैं - ५. ध्यान, ६. समाधि। किसी अन्यने अन्य प्रकार ध्याता, ध्येय, ध्यान और ध्यानफल । (चा.सा./ कहा है- १. उत्साहसे, २. निश्चयसे, ३. धैर्यसे, १६७/१) (म. पु./२१/८४) (ज्ञा./४/५) (त. ४. सन्तोषसे, ५. तत्त्वदर्शनसे, और देशके त्यागसे अनु./३७)। योगकी सिद्धि होती है। म. पु./२१/२२३-२२४ षड्भेदः योगवादी यः (२.) ध्यान अन्तर्मुहूर्तसे अधिक नहीं टिक सोऽनुयोज्य: समाहितैः। सकता योगः कः किं समाधानं प्राणायामश्च ध. १३/५,४,२६/५१/७६ कीदृशः।२२३। का धारणा किमाध्यानं किं ध्येयं कीदृशी स्मृतिः। अंतोमुहुत्तमेत्तं चिंतावत्थाणमेगवत्थुम्हि। किं फलं कानि बीजानि प्रत्याहारोऽस्य छदुमत्थाणं ज्झाणं जोगणिरोहो जिणाणं तु ॥५१। कीदृशः।।२२४।। एक वस्तुमें अन्तर्मुहूर्तकालतक चिन्ताका अवस्थान जो छह प्रकारसे योगोंका वर्णन करता है, उस होना छद्मस्थोंका ध्यान है और योगनिरोध जिन योगवादीसे विद्वान्, पुरुषोंको पुछना चाहिए कि योग भगवान्का ध्यान है ।५१। क्या है ? समाधान क्या है? प्राणायाम कैसा है? त.सू./९/२७ ध्यानमान्तर्मुहूर्तात् ।२७। धारणा क्या है? आध्यान (चिन्तवन) क्या है? स. सि./९/२७/४४५/१ इत्यनेन कालावधिः ध्येय क्या है? स्मृति कैसी है? ध्यानका फल कृतः। तन्नः परं दुर्धरत्वादेकाग्रचिन्तायाः। क्या है? ध्यानका बीज क्या है? और इसका रा.वा./९/२७/२२/६२७/५ स्यादेतत् ध्यानोपयोप्रत्याहार कैसा है? ।२२३-२२४ । गेन दिवसमासाद्यवस्थानं नान्तर्मुहूर्तादिति; तत्र ज्ञा./२२/१ अथ कैश्चिद्यमनियमासनप्राणा ___ 2010_02 Page #289 -------------------------------------------------------------------------- ________________ २७२ ध्यानशतकम् किं कारणम् । 'इन्द्रियोपघातप्रसङ्गात्। ध्यान जो जिस कर्मका स्वामी अथवा जिस कर्मके करनेमें अन्तर्मुहूत तक होता है। इससे कालकी अवधि समर्थ देव है उसके ध्यानसे व्याप्त चित्त हुआ कर दी गयी। इससे ऊपर एकाग्रचिन्ता दुर्धर है। ध्याता उस देवतारूप होकर अपना वांछित अर्थ प्रश्न- दिन या महीने भर तक भी तो ध्यान सिद्ध करता है। रहेनेकी बात सुनी जाती है? उत्तर- यह बात । दे० धर्मध्यान/६/८ (एकाग्रतारूप तन्मयताके कारण ठीक नहीं है, क्योंकि, इतने कालतक एक ही जिस-जिस पदार्थका चिन्तवन जीव करता है, उस ध्यान रहनेमें इन्द्रियों का उपघात ही हो जायेगा । समय वह अर्थात् उसका ज्ञान तदाकार हो जाता (३.) ध्यान व ज्ञान आदिमें कंथचित् भेदाभेद है। -(दे० आगे ध्यान/४)। म. पु./२१/१५-१६ (५.) ध्यानसे अनेकों लौकिक प्रयोजनोंकी सिद्धि यद्यपि ज्ञानपर्यायो ध्यानाख्यो ध्येयगोचरः। ज्ञा./३८/श्लो. सारार्थ- अष्टपत्र कमलपर स्थापित तथाप्येकानसन्दष्टो धत्ते बोधादि वान्यताम्।१५।। स्फुरायमान आत्मा व णमो अहँताणंके आठ हर्षामर्षादिवत् सोऽयं चिद्धर्मोऽप्यवबोधितः।। अक्षरोंको प्रत्येक दिशाके सम्मुख होकर क्रमसे प्रकाशते विभिन्नात्मा कथंचित् स्तिमिता आठ रात्रि पर्यन्त प्रतिदिन ११०० वार जपनेसे त्मकः।१६। सिंह आदि क्रूर जन्तु भी अपना गर्व छोड देते हैं।९५-९९। आठ रात्रियाँ व्यतीत हो जाने पर इस यद्यपि ध्यान ज्ञानकी ही पर्याय है और वह ध्येयको कमलके पत्रों पर वर्तनेवाले अक्षरोंको अनुक्रमसे विषय करनेवाला होता है। तथापि सहवर्ती होनेके निरूपण करके देखें। तत्पश्चात् यदि प्रणव सहित कारण वह ध्यान-ज्ञान, दर्शन, सुख और वीर्यरूप उसी मन्त्रको ध्यावै तो समस्त मनोवाञ्छित सिद्ध व्यवहारको भी धारण कर लेता है ।१५। परन्तु हों और यदि प्रणव (ॐ) से वर्जित ध्यावे तो जिस प्रकार चित्त धर्मरूपसे जाने गये हर्ष व क्रोधादि मुक्ति प्राप्त करे ११००-१०२। (इसी प्रकार अनेक भिन्नभिन्न रूपसे प्रकाशित होते हैं, उसी प्रकार प्रकारके मन्त्रोंका ध्यान करनेसे, राजादिका विनाश, अन्तःकरणका संकोच करनेरूप ध्यानभी चैतन्यके पापका नाश, भोगोंकी प्राप्ति तथा मोक्ष प्राप्ति तक धर्मोसे कथंचित् भिन्न है ।१६। भी होती है।१०३-११२। (४.) ध्यान द्वारा कार्यसिद्धिका सिद्धान्त ज्ञा./४०/२ . त. अनु./२०० मन्त्रमण्डलमुद्रादिप्रयोगातुमुद्यत: सुरासुरनरवातं यो यत्कर्मप्रभुर्देवस्तद्ध्यानाविष्टमात्मनः। क्षोभयत्यखिलं क्षणात् ।२। यदि ध्यानी मुनि ध्याता तदात्मको भूत्वा साधयत्यात्मवाञ्छितम् मन्त्र मण्डल मुद्रादि प्रयोगोंसे ध्यान करनेमें उद्यत 1२००। हो तो समस्त सुर असुर और मनुष्योंके समूहको क्षणमात्रमें क्षोभित कर सकता है। 2010_02 Page #290 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् । २७३ त. अनु/ श्लो. नं. का सारार्थ- महामन्त्र महामण्डल ज्ञानी मुनियोंने विद्यानुवाद पूर्वसे असंख्य भेदवाले व महामुद्राका आश्रय लेकर धारणाओं द्वारा स्वयं अनेक प्रकारके विद्वेषण उच्चाटन आदि कर्म पार्श्वनाथ होता हुआ ग्रहोंके विघ्न दूर करता है ।२०२। कौतूहलके लिए प्रगट किये हैं, परन्तु वे सब इसी प्रकार स्वयं इन्दर होकर (दे० ऊपर नं. ४ कुमार्ग व कुध्यान के अन्तर्गत हैं ।४। वाला शीर्षक) स्तम्भन कायोको करता है ।२०३- त अन /२२० तदध्यानं रौदमार्तं वा यदैहिक२०४। गरुड होकर विषको दूर करता है, कामदेव फलार्थिनाम। ऐहिकफलको चाहनेवालोंको जो ध्यान होकर जगत्को वश करता है, अग्निरूप होकर दो या तो आध्यान या गटध्यान। शीतज्वरको हरता है, अमृतरूप होकर दाहज्वरको हरता है, क्षीरोदधि होकर जगको पुष्ट करता है [७.] अप्रशस्त च प्रशस्त ध्यानोंमें हेयोपादेयताका विवेक ।२०५-२०८। ___ म.पु./२१/२९ हेयमाद्यं द्वयं विद्धि दुर्ध्यानं त. अनु./२०९ किमत्र बहुनोक्तेन यद्यत्कर्म भववर्धनम्। चिकीर्षति। तदेवतामयो भूत्वा तत्तनिवर्तयत्ययम् ।२०९। उत्तरं द्वितयं ध्यानम् उपादेयन्तु योगिनाम् ।२९। इस विषयमें बहुत कहनेसे क्या, यह योगी जो इन चारों ध्यानोंमेंसे पहेलेके दो अर्थात् आर्त रौद्रध्यान छोडनेके योग्य हैं, क्योंकि वे खोटे ध्यान भी काम करना चाहता है, उस उस कर्मके देवतारूप हैं और संसारको बढानेवाले हैं, तथा आगेके दो स्वयं होकर उस उस कार्यको सिद्ध कर लेता है अर्थात् धर्म्य और शुक्लध्यान मुनियोंको ग्रहण करने ।२०९। योग्य हैं ।२९। (भ.आ./मू./ १६९९-१७००/ त. अनु./श्लो. का सारार्थ-शान्तात्मा होकर १५२०), (ज्ञा./२५/२१); (त. अनु./३४,२२०) शान्तिकर्मोको और क्रूरात्मा होकर क्रूरकर्मोकों करता है ।२१०। आकर्षण, वशीकरण, स्तम्भन, मोहन, ज्ञा./४०/६ स्वप्नेऽपि कौतु के नापि नासद्ध्यानानि योगिभिः। सेव्यानि यान्ति बीजत्वं उच्चाटन आदि अनेक प्रकारके चित्र विचित्र कार्य यतः सन्मार्गहानये।६। योगी मुनियोंको चाहिए कर सकता है।२११-२१६ । कि (उपरोक्त ऐहिकफलवाले) असमीचीन ध्यानोंको (६.)परन्तु ऐहिक फलवाले ये सब ध्यान कौतुकसे स्वप्न मैं भी न विचारें, क्योंकि वे अप्रशस्त हैं सन्मार्गकी हानिके लिए बीजस्वरूप हैं। ज्ञा./४०/४ [.] ऐहिक ध्यानोंका निर्देश केवल ध्यानकी बहूनि कर्माणि मुनिप्रवरैविद्यानुवादात्प्रक शक्ति दर्शानेके लिए किया गया है टीकृतानि। असंख्यभेदानि कुतूहलार्थं कुमार्गकुध्यानगतानि ज्ञा./४०/४ प्रकटीकृतानि असंख्येयभेदानि कुतूहलार्थम्। ध्यानके ये असंख्यात भेद कुतूहल सन्ति ।४। 2010_02 Page #291 -------------------------------------------------------------------------- ________________ २७४ मात्रके लिए मुनियोंने प्रगट किये हैं। (ज्ञा. / २८/ १००) त. अनु. / २१९ अत्रैव माग्रह कार्षुर्यद्ध्यानफलमैहिकम्। इदं हि ध्यानमाहात्म्यख्यापनाय प्रदर्शितम् । २१९ । इस ध्यानफलके विषयमें किसीको यह आग्रह नहीं करना चाहिए कि ध्यानका फल ऐहिक ही होता है, क्योंकि यह ऐहिकफल तो ध्यानके माहात्म्यकी प्रसिद्धिके लिए प्रदर्शित किया गया है। [ ९ ] पारमार्थिक ध्यानका माहात्म्य भ.आ./मू./१८९१-१९०२ एवं कसायजुद्धं मि हवदि खवयस्स आउधं झाणं ।... । १८९२ । रणभूमी कवचं होदि ज्झाणं कसायजुद्धम्मि/ .. । १८९३ । वइरं रदणेसु जहा गोसीसं चंदणं व गंधेसु । वेरुलियं व मणीणं तह ज्झाणं होइ खवयस्स । १८९६ । कषायोंके साथ युद्ध करते समय ध्यान क्षपकके लिए आयुध व कवचके तुल्य है । १८९२ - १८९३ । जैसे रत्नोंमें वज्ररत्न श्रेष्ठ है, सुगन्धि पदार्थो में गोशीर्ष चन्दन श्रेष्ठ है, मणियों में वैडूर्यमणि उत्तम है, वैसे ही ज्ञान-दर्शन- चारित्र और तपमें ध्यान ही सारभूत व सर्वोत्कृष्ट है । १८९६ । ज्ञा.सा./३६ पाषाणे स्वर्णं काष्ठेऽग्निः विना प्रयोगैः । न यथा दृश्यन्ते इमानि ध्यानेन विना तथात्मा |३६| जिस प्रकार पाषाणमें स्वर्ण और काष्ठमें अग्नि बिना प्रयोगके दिखाई नहीं देती, उसी प्रकार ध्यानके विना आत्मा दिखाई नहीं देता । 2010_02 ध्यानशतकम् अ.ग. श्रा./१५/९६ तपांसि रौद्राण्यनिशं विधत्तां, शास्त्राण्यधीतामखिलानि नित्यम् । धत्तां चरित्राणि निरस्ततन्द्रो, न सिध्यति ध्यानमृते तथाऽपि । ९६ । निशदिन घोर तपश्चरण भले करो, नित्य ही सम्पूर्ण शास्त्रोंका अध्ययन भले करो, प्रमादरहित होकर चारित्र भले धारण करो, बिना सिद्धि नहीं । परन्तु ध्यानके ज्ञा. / ४० / ३,५ क्रुद्धस्याप्यस्य सामर्थ्यमचिन्त्यं त्रिदशैरपि । अनेकविक्रियासारध्यानमार्गावलम्बितः |३| असावनन्तप्रथितप्रभवः स्वभावतो यद्यपि यन्त्रनाथः । नियुज्यमानः स पुनः समाधी करोति विश्वं चरणाग्रलीनम् ॥५ । अनेक प्रकारकी विक्रियारूप असार ध्यानमार्गको अवलम्बन करनेवाले क्रोधीके भी ऐसी शक्ति उत्पन्न हो जाती है कि जिसका देव भी चिन्तवन नहीं कर सकते |३| स्वभावसे ही अनन्त और जगत्प्रसिद्ध प्रभावका धारक यह आत्मा यदि समाधिमें जोडा जाये तो समस्त जगतको अपने चरणोंमें लीन कर लेता है । (केवलज्ञान प्राप्त कर लेता है) 1५1 (विशेष दे० धर्म्यध्यान / ४) (१०.) सर्व प्रकारके धर्म एक ध्यानमें अन्तर्भूत हैं द्र.सं./मू./४७ दुविहं पि मोक्खहेडं ज्झाणे पाउणदिजं मुणी णियमा । तम्हा पयत्तचित्ता जूयं झाणं समब्भसह । ४७ । मुनिध्यानके करनेसे जो नियमसे निश्चय व व्यवहार दोनों प्रकारके मोक्षमार्गको पाता है, इस कारण तुम चित्तको एकाग्र करके उस ध्यानका अभ्यास करो । (त. अनु./३३) Page #292 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २७५ (और भी दे० मोक्षमार्ग/२५/; धर्म/३/३) योग्य है जिसमें उत्तम रीतिसे योगका समाधान नि.सा./ता.व./११९ अतः पञ्चमहाव्रत- प्राप्त होता हो। ध्यान करनेवालोंके लिए दिन-रात्रि पञ्चसमितित्रिगुप्तिप्रत्याख्यान-प्रायश्चित्तालोचनादिकं और वेला आदि रूपसे समयमें किसी प्रकारका सर्वं ध्यानमेवेति। अत: पंच महाव्रत, पंचसमिति, नियमन नहीं किया जा सकता है।” (म.पु./२१/ त्रिगुप्ति, प्रत्याख्यान, प्रायश्चित और आलोचना आदि । ८१) सब ध्यान ही हैं। और भी दे० कृतिकर्म/३/८ (देश काल आसन [३] ध्यानकी सामग्री व विधि आदिका कोई अटल नियम नहीं है।) (१.) ध्यानकी द्रव्य क्षेत्रादि सामग्री व उसमें (३.) उपयोग के आलम्बनभूत स्थान उत्कृष्टादि विकल्प रा.वा./९/४४/१/६३४/२४ इत्येवमादिकृतत. अनु./४८-४९ द्रव्यक्षेत्रादिसामग्री ध्यानोत्पत्तौ । परिकर्मा साधुः, नाभेरूज़ हृदये मस्तकेऽन्यत्र यतस्त्रिधा । ध्यातारस्त्रिविधास्तस्मात्तेषां ध्यानान्यपि वा मनोवृत्तिं यथापरिचयं प्रणिधाय मुमुक्षुः त्रिधा ।४८। सामग्रीतः प्रकृष्टाया ध्यातरि __ प्रशस्तध्यानं ध्यायेत्। इस प्रकार (आसन, मुद्रा, ध्यानमुत्तमम्। स्याजघन्यं जघन्याया मध्यमायास्तु क्षेत्रादि द्वारा दे० कृतिकर्म/३) ध्यानकी तैयारी मध्यमम् ।४९। ध्यानकी उत्पत्तिके कारणभूत द्रव्य करनेवाला साधु नाभिके ऊपर, हृदयमें, मस्तकमें क्षेत्र-काल-भावआदि सामग्री क्योंकि तीन प्रकार या और कहीं अभ्यासानुसार चित्तवृत्तिको स्थिर की है, इसलिए ध्याता व ध्यान भी तीन प्रकारके रखनेका प्रयत्न करता है। (म.पु./२१/६३) हैं ।४८। उत्तम सामग्रीसे ध्यान उत्तम होता है, ..ज्ञा./३०/१३ नेत्रद्वन्द्वे श्रवणयुगले नासिकाग्रे मध्यमसे मध्यम और जघन्यसे जघन्य ।४९। ललाटे, वक्त्रे नाभौ शिरसि हृदये तालुनि (घ्याता/६) भ्रूयुगान्ते । ध्यानस्थानान्यमलमतिभिः (२.) ध्यानका कोई निश्चित काल नहीं है। कीर्तिताऽन्यत्र देहे, तेष्वेकस्मिन्विगतविषयं चित्तमालम्बनीयम् ।१३। निर्मल बुद्धि आचार्योंने ध. १३/५,४,२६/१९/६७ व टीका पृ. ६६/ ध्यान करनेके लिए- १. नेत्रयुगल, २. दोनों कान, ६ अणियदकालो-सव्वकालेसु सुहपरिणाम ३. नासिकाका अग्रभाग, ४. ललाट, ५. मुख, संभवादो । एत्थ गाहाओ-"कालो वि सो छिय ६.नाभि, ७. मस्तक, ८. हृदय, ९. तालु, १०. जहिं जोगसमाहाणमुत्तमं लहइ । ण हु दोनों भौंहोंका मध्यभाग, इन दश स्थानोंमेंसे किसी दिवसणिसावेलादिणियमणं ज्झाइणो समए" ।१९। एक स्थानमें अपने मनको विषयोंसे रहित करके उस (ध्याता) के ध्यान करनेका कोई नियत काल आलम्बित करना कहा है। (वसु.श्रा./४६८); नहीं होता, क्योंकि सर्वदा शुभ परिणामोंका होना (गु.श्रा./२३६) सम्भव है। इस विषयमें गाथा है “काल भी वही (४.) ध्यानकी विधि सामान्य 2010_02 Page #293 -------------------------------------------------------------------------- ________________ २७६ ध्यानशतकम् ध. १३/५,४,२६/२८-२९/६८ किचिद्दिट्ठि- करनेवाला मुनि अन्य सबका शरण छोडकर उस मुपावत्तइत्तु ज्झेये णिरुद्धट्ठीओ । अप्पाणम्मि परमात्मस्वरूपमें ऐसा लीन होता है, कि ध्याता सदिं संधित्तुं संसारमोक्खटुं ।२८। पञ्चाहरित्तु और ध्यान इन दोनोंके भेदका अभाव होकर विसएहि इंदियाणं मणं च तेहिंतो अप्पाणम्मि ध्येयस्वरूपसे एकताको प्राप्त हो जाता है ।३७ । मणं तं जोगं पणिधाय धारेदि ।२९। १. जिसकी । जब आत्मा परमात्माके ध्यानमें लीन होता है, तब दृष्टि ध्येय (दे० ध्येय) में रुकी हुई है, वह बाह्य एकीकरण कहा है, सो यह एकीकरण अनन्यशरण विषयसे अपनी दृष्टिको कुछ क्षणके लिए हटाकर है। वह तद्गुण है अर्थात् परमात्माके ही अनन्त संसारमें मुक्त होनेके लिए अपनी स्मृतिको अपनी ज्ञानादि गुणरूप है, और स्वभावसे आत्मा है । आत्मामें लगावे ।२८। इन्द्रियोंको विषयोंसे हटाकर इस प्रकार तादात्म्यरूपसे स्थित होता है ।३९ । और मनको भी विषयोंसे दूरकर, समाधिपूर्वक उस ४. अपनेमें जोडता हुआ भी, अविद्यावासनासे मनको अपनी आत्मामें लगावे ।२९। (त.अनु./ विवश हुआ चित्त जब स्थिरताको धारण नहीं ९४-९५) करता ।२। तो साक्षात् वस्तुओंके स्वरूपका ज्ञा./३०/५ प्रत्याहृतं पुनः स्वस्थं सर्वोपाधि- यथास्थित तत्काल साक्षात् करनेके लिए तथा विवर्जितम्। चेतः समत्वमापनं स्वस्मिन्नेव लयं आत्माको विशुद्धि करनेके लिए निरन्तर वस्तुके व्रजेत् ।५। २. प्रत्याहार (विषयोंसे हटाकर मनको ___ धर्मका चिन्तवन करता हुआ उसे स्थिर करता ललाट आदि पर धारण करना-दे० 'प्रत्याहार') से ठहराया हुआ मन समस्त उपाधि अर्थात् विशेष दे० ध्येय-अनेक प्रकारके ध्येयोंका चिन्तवन रागादिकरूप विकल्पोंसे रहित समभावको प्राप्त होकर करता है, अनेक प्रकारकी भावनाएँ भाता है तथा आत्मामें ही लयको प्राप्त होता है। धारणाएँ धारता है। ज्ञा./३१/३७,३९ अनन्यशरणीभूय स तस्मिंल्लीयते (५.) अर्हतादिके चिन्तवन द्वारा ध्यानकी विधि तथा। ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा ज्ञा./४०/१७-२० वदन्ति योगिनो ध्यानं व्रजेत्।३७। अनन्यशरणस्तद्धि तत्संली चित्तमेव-मनाकुलम्। कथं शिवत्वमापन्नमात्मानं नैकमानसः। तद्गुणस्तत्स्वभावात्मा स संस्म-रेन्मुनिः ।१७। विवेच्य तद्गुणग्रामं तत्स्वरूपं तादात्म्याञ्च संवसन् ।३९। निरूप्य च। अनन्तशरणो ज्ञानी तस्मिन्नेव लयं ज्ञा./३३/२-३ अविद्यावासनावेशविशेष- व्रजेत् ।१८। तद्गुणग्रामसंपूर्ण तत्स्वभावैकविवशात्मनाम्। योज्यमानमपि स्वस्मिन् न चेतः भावितः। कृत्वात्मानं ततो ध्यानी योजयेत्परकुरुते स्थितिम्।२। साक्षात्कर्तुमतः क्षिप्रं । मात्मनि ।१९। द्वयोर्गुणैर्मतं साम्यं व्यक्तिशक्ति विश्वतत्त्वं यथास्थितम्। विशुद्धिं चात्मनः । व्यपेक्षया। विशुद्धतरयोः स्वात्मतत्त्वयोः परमागमे शश्वद्वस्तुधर्मे स्थिरीभवेत् ।। ३. वह ध्यान ।२०। प्रश्न- चित्तके क्षोभरहित होनेको ध्यान है। 2010_02 Page #294 -------------------------------------------------------------------------- ________________ २७७ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् कहते हैं, तो कोई मुनि मोक्ष प्राप्त आत्माका स्मरण प्र. सा./मू./८ परिणमदि जेण दव्वं तत्कालं कैसे करे? ।१७। उत्तर- प्रथम तो उस परमात्माके तम्मयति पण्णत्तं...।८। जिस समय जिस भावसे गुण समूहोंको पृथक्-पृथक् विचारे और फिर उन द्रव्य परिणमन करता है, उस समय वह उस गुणोंके समुदायरूप परमात्माको गुण गुणीका अभेद भावके साथ तन्मय होता है) (त.अनु./१९१) करके विचार और फिर किसी अन्यकी शरणसे त. अनु./१९१ येन भावेन यद्रूपं ध्यायत्यारहित होकर उसी परमात्मामें लीन हो जावे।१८। त्मानमात्मवित्। तेन तन्मयतां याति सोपाधिः परमात्माके स्वरूपसे भावित अर्थात् मिला हुआ स्फटिको यथा ।१९१। आत्मज्ञानी आत्माको जिस ध्यानी मुनि उस परमात्माके गुण समूहोंसे पूर्णरूप भावसे जिस रूप ध्याता है, उसके साथ वह उसी अपने आत्माको करके फिर उसे परमात्मामें योजन प्रकार तन्मय हो जाता है। जिस प्रकार कि उपाधिके करे ।१९। आगममें कर्मरहित व कर्मसहित दोनों साथ स्फटिक ।१९१। (ज्ञा./३९/४३ में उद्धृत)। आत्म-तत्त्वोंमें व्यक्ति व शक्तिकी अपेक्षा समानता (२.) जैसा परिणमन करता है उस समय आत्मा मानी गयी है।२०। वैसा ही होता है त. अनु./१८९-१९३ तन्न चोद्यं यतोऽस्माभिर्भावार्हन्नयमर्पितः। स चाहद्ध्याननिष्ठात्मा प्र.सा./मू./८-९..। तम्हा धम्मपरिणदो आदा ततस्तत्रैव तद्ग्रहः ॥१८९। अथवा भाविनो भूताः धम्मो मुणेयव्वो ।८। जीवो परिणमदि जदा स्वपर्यायास्तदात्मिकाः। आसते द्रव्यरूपेण सुहेण असुहेण वा सुहो असुहो । सुद्धेण तथा सर्वद्रव्येषु सर्वदा ।१९२। ततोऽयमहत्पर्यायो भावी सुद्धो हवदि हि परिणामसब्भावो ।९। इस प्रकार वीतरागचारित्ररूप धर्मसे परिणत आत्मा स्वयं धर्म द्रव्यात्मना सदा। भव्येष्वास्ते सतश्चास्य ध्याने होता है ।८। जब वह जीव शुभ अथवा अशुभ को नाम विभ्रमः ।१९३। हमारी विवक्षा भाव अर्हतसे है और अर्हतके ध्यानमें लीन आत्मा ही परिणामोंरूप परिणमता है तब स्वयं शुभ और है, अत: अर्हद्ध्यान लीन आत्मामें अर्हतका ग्रहण अशुभ होता है और जब शुद्धरूप परिणमन करता है ।१८९। अथवा सर्वद्रव्योंमें भूत और भावी है तब स्वयं शुद्ध होता है ।९। स्वपर्यायमें तदात्मक हुई द्रव्यरूपसे सदा विद्यमान (३.) आत्मा अपने ध्येयके साथ समरस हो रहती हैं। अत: यह भावी अर्हत पर्याय भव्यजीवोमें जाता है सदा विद्यमान है, तब इस सत् रूपसे स्थिर त. अन/१३७ सोऽयं समरसीभावस्तदेकीकरणं अर्हत्पर्यायके ध्यानमें विभ्रमका क्या काम है ।१९२ स्मृतम्। एतदेव समाधिः स्याल्लोकद्वयफलप्रदः १९३। ११३७। उन दोनों ध्येय और ध्याताका जो यह [४.] ध्यानकी तन्मयता सम्बन्धी सिद्धान्त । एकीकरण है, वह समरसीभाव माना गया है, यही (१.) ध्याता अपने ध्यानभाव से तन्मय होता है। शानभात गोमा एकीकरण समाधिरूप ध्यान है, जो दोनों लोकोंके फलको प्रदान करनेवाला है। (ज्ञा./३१/३८) _ 2010_02 Page #295 -------------------------------------------------------------------------- ________________ २७८ ध्यानशतकम (४.) अर्हतको ध्याता हुआ स्वयं अर्हत होता उक्तं च, ग्रन्थान्तरे- आत्यन्तिकस्वभावो त्थानन्तज्ञानसुखः पुमान्। परमात्मा विपः ज्ञा./३९/४१-४३ तद्गुणग्रामसंलीनमानसस्तद्ग कन्तुरहो माहात्म्यमात्मनः ।१०।...तदेवं यदिह ताशयः। तद्भावभावितो योगी तन्मयत्वं जगति शरीरविशेषसमवेतं किमपि सामर्थ्यमुप्रपद्यते।४१। यदाभ्यासवशात्तस्य तन्मयत्वं पलभामहे तत्सकलमात्मन एवेति विनिश्चयः । प्रजायते। तदात्मानमसौ ज्ञानी सर्वज्ञीभूतमीक्षते । आत्मप्रवृत्तिपरम्परोत्पादितत्वाद्वि ग्रहग्रहणस्येति ।४२। एष देव: स सर्वज्ञः सोऽहं तद्रूपतां गतः। ।१७। विद्वानोंने इस आत्माको ही शिव, गरुड तस्मात्स एव नान्योऽहं विश्वदर्शीति मन्यते व काम कहा है, क्योंकि यह आत्मा ही अणिमा ।४३। उस परमात्मामें मन लगानेसे उसके ही महिमा आदि अमूल्य गुणरूपी रत्नोंका समूह है गुणोंमें लीन होकर, उसमें हि चित्तको प्रवेश करके ।९। अन्य ग्रन्थमें भी कहा है- अहो! आत्माका उसी भावसे भावित योगी उसीकी तन्मयताको प्राप्त माहात्म्य कैसा है, अविनश्वर स्वभावसे उत्पन्न होता है ।४१। जब अभ्यासके वशसे उस मनिके अनन्तज्ञान व सुखस्वरूप यह आत्मा ही शिव, उस सर्वज्ञके स्वरूपसे तन्मयता उत्पन्न होती है गरुड व काम है। (आत्मा ही निश्चयसे परमात्म उस समय वह मुनि अपने असर्वज्ञ आत्माको (शिव) व्यपदेशका धारक होता है ।१०। सर्वज्ञ स्वरूप देखता है ।४२। उस समय वह गारुडीविद्याको जाननेके कारण गारुडगी नामको ऐसा मानता है, कि यह वही सर्वज्ञदेव है, वही अवगाहन करनेवाला यह आत्मा ही गरुड नाम तत्स्वरूपताको प्राप्त हुआ मैं हूँ, इस कारण वही पाता है ।१५। आत्मा ही कामकी संज्ञाको धारण विश्वदर्शी मैं हूँ, अन्य मैं नहीं हूँ ।४३। करनेवाला है ।१६।) इस कारण शिव गरुड व कामरूपसे इस जगत्में शरीरके साथ मिली हुई त. अनु./१९० परिणमते येनात्मा भावेन स जो कुछ सामर्थ्य हम देखते हैं, वह सब आत्माकी तेन तन्मयो भवति। अर्हद्ध्यानाविष्टो भावार्हन् ही है। क्योंकि शरीरको ग्रहण करने में आत्माकी स्यात्स्वयं तस्मात्। जो आत्मा जिस भावरूप प्रवृत्ति ही परम्परा हेतु है।१७। परिणमन करता है, वह उस भावके साथ तन्मय होता है (और भी देखो शीर्षक नं.१) अतः त. अनु./१३५-१३६ यदा ध्यानबलाद्धयाता अर्हद्ध्यानसे व्याप्त आत्मा स्वयं भावअर्हत होता शून्यीकृतस्वविग्रहम् । ध्येयस्वरूपाविष्टत्वात्तादृक् है ।१९०। सम्पद्यते स्वयम्।१३५। तदा तथाविधध्यान संवित्तिः ध्वस्तकल्पनः। स एव परमात्मा (५.) गरुड आदि तत्त्वोंको ध्याता हुआ आत्मा स्याद्वैनतेयश्च मन्मथ: ।१३६ । जिस समय ध्यातापुरुष ही स्वयं उन रूप होता है ध्यानके बलसे अपने शरीरको शून्य बनाकर ज्ञा./२१/९-१७ शिवोऽयं वैनतेयश्च स्मरश्चात्मैव ध्येयस्वरूपमें आविष्ट या प्रविष्ट हो जानेसे अपनेको कीर्तितः। अणिमादिगुणानर्घ्यरत्नवार्धिर्बुधैर्मतः ।९। तत्सदृश बना लेता है, उस समय उस प्रकारको ध्यान 2010_02 Page #296 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २७९ संवित्तिसे भेद विकल्पको नष्ट करता हुआ वह ही २ द्रव्यरूप ध्येय निर्देश परमात्मा (शिव) गरुड अथवा कामदेव है। १ प्रतिक्षण प्रवाहित वस्तु व विश्व ध्येय हैं। नोट- (तीनो तत्त्वोंके लक्षण-देखो वह वह नाम। २ चेतनाचेतन पदार्थोका यथावस्थितरूप ध्येय है। (६.) अन्य ध्येयभी आत्मामें आलेखितवत् ३ सात तत्त्व व नौ पदार्थ ध्येय हैं । प्रतीत होते हैं ४ अनीहितवृत्तिसे समस्त वस्तुएँ ध्येय हैं। त. अनु./१३३ ध्याने हि बिभ्रति स्थैर्य ध्येयरूपं ३ पंचपरमेष्ठीरूप ध्येय निर्देश परिस्फुटम्। आलेखितमिवाभाति ध्येयस्या- १ सिद्धोंका स्वरूप ध्येय है। सन्निधावपि ॥१३३। ध्यानमें स्थिरताके परिपुष्ट २ अर्हन्तोंका स्वरूप ध्येय है। हो जानेपर ध्येयका स्वरूप ध्येयके सन्निकट न ३ अर्हन्तका ध्यान पदस्थ-पिण्डस्थ व रूपस्थ होते हुए भी, स्पष्ट रूपसे आलेखित जैसा प्रतिभासित तीनों ध्यानोंमे होता है। होता है। ४ आचार्य-उपाध्याय व साधु भी ध्येय हैं। ६. ध्येय ५ पंचपरमेष्ठीरूप ध्येयकी प्रधानता पंचपरमेष्ठीका स्वरूप। -दे० वह वह नाम । क्योंकि पदार्थोका चिन्तक ही जीवोंके प्रशस्त या ४ निज शुद्धात्मारूप ध्येय निर्देश अप्रशस्त भावोंका कारण है, इसलिए ध्यानके प्रकरणमें यह विवेक रखना आवश्यक है. कि १ निज शुद्धात्मा ध्येय है। कौन व कैसे पदार्थ ध्यान किये जाने योग्य हैं २ शुद्ध पारिणामिकभाव ध्येय है और कौन नहीं। ३ आत्मरूप ध्येयकी प्रधानता । (१) ध्येय सामान्य निर्देश ५ भावरूप ध्येय निर्देश १ ध्येयका लक्षण । १ भावरूप ध्येयका लक्षण। २ ध्येयका भेद २ सभी वस्तुओंके यथावस्थित गुण पर्याय ध्येय आज्ञा-अपाय आदि ध्येय निर्देश। ____-दे० धर्मध्यान/१ ___३ रत्नत्रय व वैराग्यकी भावनाएं ध्येय हैं। ३ रत्न ३ नाम व स्थापनारूप ध्येय निर्देश। ४ ध्यानमें भाने योग्य कुछ भावनाएँ । पाँच धारणाओंका निर्देश। [१.] ध्येय सामान्य निर्देश -दे० पिण्डस्थध्यान। (१.) ध्येयका लक्षण आग्नेयी आदि धारणाओंका स्वरूप । चा. सा./१६७/२ ध्येयमप्रशस्तप्रशस्तपरिणाम -दे० वह वह नाम । कारणम्। जो अशुभ तथा शुभ परिणामोंका कारण 2010_02 Page #297 -------------------------------------------------------------------------- ________________ २८० ध्यानशतकम् हो उसे ध्येय कहते है। पाँच धारणाओंका निर्देश - दे० पिण्डस्थध्यान (२.) ध्येयके भेद आग्नेयी आदि धारणाओंका स्वरूप -दे० वह म.पु./२१/१११ श्रुतमर्थाभिधानं च प्रत्यय- वह नाम। श्चेत्यदस्त्रिधा। शब्द, अर्थ और ज्ञान इस तरह [२.] द्रव्यरूप ध्येय निर्देश तीन प्रकारका ध्येय कहलाता है। (१.) प्रतिक्षण प्रवाहित वस्तु व विश्व ध्येय है त.अनु/९८,९९,१३१ आज्ञापायो विपाकं च त. अनु./११०-११५ गुणपर्यायवद्रव्यम् संस्थानं भुवनस्य च। यथागममविक्षिप्तचेतसा ।१००। यथैकमेकदा द्रव्यमुत्पित्सु स्थास्नु चिन्तयेन्मुनिः।६८। नाम च स्थापना द्रव्यं नश्वरम्। तथैव सर्वदा सर्वमिति तत्त्वं विचिन्तयेत् भावश्चेति चतुर्विधम्। समस्तं व्यस्तमप्येतद् ११०। अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम्। ध्येयमध्यात्मवेदिभिः ।९९।। एवं नामादिभेदेन उन्मजन्ति निमजन्ति जलकल्लोलवजले ।११२ । ध्येयमुक्तं चतुर्विधम्। अथवा द्रव्यभावाभ्यां द्विधैव यद्विवृतं यथा पूर्वं यञ्च पश्चाद्विवर्त्यति। विवर्तते तदवस्थितम् ।१३१ । मुनि आज्ञा, अपाय, विपाक यदत्राद्य तदेवेदमिदं च तत् ११३। सहवृत्ता और लोकसंस्थानका आगमके अनुसार चित्तकी गुणास्तत्र पर्यायाः क्रमवर्तिनः। स्यादेतदात्मकं एकाग्रताके साथ चिन्तवन करे ।९८ । द्रव्यमेते च स्युस्तदात्मकाः। ।११४। एवंविधमिदं अध्यात्मवेत्ताओंके द्वारा नाम, स्थापना, द्रव्य और वस्तु स्थित्युत्पत्तिव्ययात्मकम्। प्रतिक्षणमभावरूप चार प्रकारका ध्येय समस्त तथा व्यस्त नाद्यनन्तं सर्वं ध्येयं यथा स्थितम्।११५ । द्रव्यरूप दोनों रूपसे ध्यानके योग्य माना गया है ।९९। ध्येय गुणपर्यायवान् होता है ।१००। जिस प्रकार अथवा द्रव्य और भावके भेदसे वह दो प्रकारका एकद्रव्य एकसमयमें उत्पाद-व्यय-ध्रौव्यरूप होता ही अवस्थित है। है, उसी प्रकार सर्वद्रव्य सदा काल उत्पादव्ययआज्ञा, अपाय आदि ध्येय निर्देश ध्रौव्यरूप होते रहते हैं ।११०। द्रव्य जो कि -दे० धर्मध्यान/१। अनादिनिधन है, उसमें प्रतिक्षण स्वपर्यायें जलमें [३.] नाम व स्थापनारूप ध्येय निर्देश । कल्लोलोंकी तरह उपजती तथा विनशती रहती हैं ।११२। जो पूर्व क्रमानुसार विवर्तित हुआ है, होगा त. अनु./१०० वाच्यस्य वाचकं नाम प्रतिमा और हो रहा है वही सब यह (द्रव्य) है और स्थापना मता। वाच्यका जो वाचक शब्द वह यही सब उन सबरूप है ।११३। द्रव्यमें गुण सहवर्ती नामरूप ध्येय है और प्रतिमा स्थापना मानी गयी और पर्यायमें क्रमवर्ती हैं। द्रव्य इन गुणपर्यायात्मक है और गुणपर्याय द्रव्यात्मक है ।११४ । इस प्रकार और भी दे० पदस्थध्यान (नामरूप ध्येय अर्थात् यह द्रव्य नामकी वस्तु जो प्रतिक्षण स्थिति, उत्पत्ति अनेक प्रकारके मन्त्रों व स्वरव्यंजनआदिका ध्यान)। और व्ययरूप है तथा अनादिनिधन है वह सब 2010_02 Page #298 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २८१ यथावस्थित रूपमें ध्येय है ।११५ । (जा./३१/१७)। यथास्थितम्। विनात्मात्मीयसङ्कल्पाद् औदासीन्ये (२.) चेतनाचेतन पदार्थोका यथावस्थितरूप निवेशितम्। जगतके समस्त तत्त्व जो जिस रूपसे ध्येय है अवस्थित हैं और जिनमें मैं और मेरेपनका संकल्प न होनेसे जो उदासीनरूपसे विद्यमान हैं वे सब ज्ञा./३१/१८ अमी जीवादयो भावाश्चिदचिल्लक्षण ध्यानके आलम्बन हैं ।१७। म.प./२१/१९-२१); लाञ्छिताः। तत्स्वरूपाविरोधेन ध्येया धर्मे (द्र.सं./मू./५५); (त.अनु./१३८) । मनीषिभिः ।१८। जो जीवादिक षद्रव्य चेतनअचेतन लक्षणसे लक्षित हैं, अविरोधरूपसे उन पं.का./ता.व./१७३/२५३/२५ में उद्धृत-ध्येयं यथार्थ स्वरूप ही बुद्धिमान् जनों द्वारा धर्मध्यानमें वस्तु यथास्थितम्। अपने अपने स्वरूपमें यथास्थित ध्येय होता है। (ज्ञा. सा./१७); (त. अन./ वस्तु ध्येय है। १११,१३२) । [३.] पंच परमेष्ठीरूप ध्येय निर्देश (३.) सात तत्त्व व नौ पदार्थ ध्येय हैं (१.) सिद्धका स्वरूप ध्येय है ध. १३/५,४२६/३ जिणउवइट्ठ णवपयत्था वा ध.१३/५,४,२६/६९/४ को ज्झाइजइ। जिणो ज्झेयं होंति। जिनेन्द्र भगवान् द्वारा उपदिष्ट नौ वीयरायो केवलणाणेण अवगयतिकालगोयराणं पदार्थ ध्येय हैं। तपज्जाओवचियछद्दव्वो णवकेवलद्धिप्पहुडिअणंतम.पु./२०/१०८ अहं ममास्रवो बन्धः संवरो गुणेहि आरद्धदिव्वदेहधरो अजरो अमरो निर्जराक्षयः। कर्मणामिति तत्त्वार्था ध्येयाः सप्त अजोणिसंभवो... सव्वलक्खणसंपुण्णदप्पणनवाथवा ।१०८। मैं अर्थात् जीव और मेरे अजीव संकंतमाणुसच्छायागारो संतो वि सयलआस्रव, बन्ध,संवर, निर्जरा तथा कर्मोका क्षय होनेरूप माणुसपहावुत्तिण्णो अव्वओ अक्खओ। ... मोक्ष इस प्रकार ये सात तत्त्व या पुण्य-पाप मिला सगसरूवे दिण्णचित्तजीवाणमसेसपावपणादेनेसे नौ पदार्थ ध्यान करने योग्य है। सओ...ज्झेयं होंति। प्रश्न- ध्यान करने योग्य कौन है? उत्तर- जो वीतराग है, केवलज्ञानके (४.) अनीहितवृत्तिसे समस्त वस्तुएँ ध्येय हैं द्वारा जिसने त्रिकालगोचर अनन्त पर्यायसे उपचित ध. १३/५,४,२६/३२/७० आलंबणेहि भरियो छह द्रव्योंको जान लिया है, नव केवललब्धि आदि लोगो ज्झाइदुमणस्स खवगस्स । जं जं मणसा अनन्त गुणोंके साथ जो आरम्भ हुए दिव्य देहको पेच्छइ तं तं आलंबणं होइ। यह लोक ध्यानके धारण करता है, जो अजर है, अमर है, अयोनि आलम्बनोंसे भरा हुआ है। ध्यानमें मन लगानेवाला सम्भव है, अदग्ध है, अछेद्य है... (तथा अन्य क्षपक मनसे जिस-जिस वस्तुको देखता है,वह वह भी अनेकों) समस्त लक्षणोंसे परिपूर्ण है, अत वस्तु ध्यानका आलम्बन होती है। एव दर्पणमें संक्रान्त हुई मनुष्यकी छायाके समान म.प./२१/१७ ध्यानस्यालम्बनं कत्स्नं जगत्तत्त्वं होकर भी समस्त मनुष्योंके प्रभावसे पर हैं, अव्यक्त _ 2010_02 Page #299 -------------------------------------------------------------------------- ________________ २८२ हैं, अक्षय हैं । ( तथा सिद्धोंके प्रसिद्ध आठ या बारह गुणोंसे समवेत है (दे० मोक्ष / ३) । जिन जीवोंने अपने स्वरूपमें चित्त लगाया है उनके समस्त पापोंका नाश करनेवाला ऐसा जिनदेव ध्यान करने योग्य है । ( म.पु. / २१ / १११-११९); (त. अनु. / १२०-१२२) । ज्ञा./३१/१७ शुद्धध्यानविशीर्णकर्मकवचो देवश्च मुक्तेर्वरः । सर्वज्ञः सकलः शिवः स भगवान्सिद्धः परो निष्कलः | १७ | शुद्धध्यानसे नष्ट हुआ है कर्मरूप आवरण जिनका ऐसे मुक्तिके वर सर्वज्ञदेव सकल अर्थात् शरीरसहित तो अर्हत भगवान् है अर्थात् निष्कल सिद्ध भगवान् है । (त. अनु. / ११९) (२.) अर्हतका स्वरूप ध्येय है म.पु. / २१/१२०-१३० अथवा स्नातकावस्थां प्राप्तो घातिव्यपायतः । जिनोऽर्हन् केवली ध्येयो बिभ्रत्तेजोमयं वपुः । १२० । घातिया कर्मोंके नष्ट हो जानेसे जो स्नातक अवस्थाको प्राप्त हुए हैं, और जो तेजोमय परम औदारिक शरीरको धारण किये हुए हैं ऐसे केवलज्ञानी अर्हत जिन ध्यान करने योग्य हैं । १२० । वे अर्हत हैं, सिद्ध हैं, विश्वदर्शी व विश्वज्ञ हैं । १२१ - १२२ । अनन्तचतुष्टय जिनको प्रगट हुआ है । १२३ । समवसरणमें विराजमान व अष्टप्रातिहार्यो युक्त हैं । १२४ । शरीरसहित होते हुए भी ज्ञानसे विश्वरूप हैं । १२५ । विश्वव्यापी, विश्वतोमुख, विश्वचक्षु, लोकशिखामणि हैं । १२६ । सुखमय, निर्भय, निःस्पृह, निर्बाध, निराकुल, निरपेक्ष, नीरोग, नित्य, कर्मरहित ।१२७- १२८ । नव केवललब्धियुक्त, अभेद्य, अच्छेद्य, निश्चल | १२९ । ऐसे लक्षणोंसे लक्षित, परमेष्ठी, परंतत्त्व, परंज्योति, 2010_02 ध्यानशतकम् व अक्षर स्वरूप अर्हत भगवान् ध्येय हैं |१३० । (त. अनु. / १२३ - १२९) । (३.) अर्हतका ध्यान पदस्थ - पिंडस्थ व रूपस्थ तीनों ध्यानोमें होता है द्र.सं./टी./५० की पातनिका / २०९/८ पदस्थपिण्डस्थरूपस्थध्यानत्रयस्य ध्येयभूतमर्हत्सर्वज्ञस्वरूपं दर्शयामीति... । पदस्थ, पिण्डस्थ और रूपस्थ इन तीन ध्यानोंके ध्येयभूत जो भी अर्हत सर्वज्ञ हैं उनके स्वरूपको दिखलाता हूँ । (४.) आचार्य उपाध्याय साधु भी ध्येय हैं त. अनु. / १३० सम्यग्ज्ञानादिसम्पन्नाः प्राप्तसप्तमहर्द्धयः । यथोक्तलक्षणा ध्येया सूर्युपाध्यायसाधवः | १३० । जो सम्यग्ज्ञानादि रत्नत्रयसे सम्पन्न हैं, तथा जिन्हें सात महाऋद्धियाँ या लब्धियाँ प्राप्त हुई हैं, और जो यथोक्त लक्षणके धारक हैं ऐसे आचार्य, उपाध्याय और साधु ध्यानके योग्य हैं। (५.) पंचपरमेष्ठीरूप ध्येयकी प्रधानता त. अनु. / ११९,१४० तत्रापि तत्त्वतः पञ्च ध्यातव्याः परमेष्ठिनः । ११९ । संक्षेपेण यदत्रोक्तं विस्तारात्परमागमे । तत्सर्वं ध्यातमेव स्याद् ध्यातेषु परमेष्ठि । १४० । आत्माके ध्यानमें भी वस्तुतः पंचपरमेष्ठी ध्यान किये जानेके योग्य हैं । ११९ । जो कुछ यहाँ संक्षेपरूपसे तथा परमागममें विस्ताररूपसे कहा गया है वह सब परमेष्ठियोंके ध्याये जानेपर ध्यात हो जाता है । अथवा पंचपरमेष्ठियोंका ध्यान कर लिया जानेपर सभी श्रेष्ठ व्यक्तियों व वस्तुओंका ध्यान उसमें समाविष्ट हो जाता है ।१४० । पंचपरमेष्ठीका स्वरूप - दे० वह वह नाम । Page #300 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २८३ [४.] निज शुद्धात्मारूप ध्येय निर्देश अभ्यास करे ।२१। (१.) निज शुद्धात्मा ध्येय है (२.) शुद्धपारिणामिक भाव ध्येय है ति.प./९/४१ गय सित्थमूसगब्भायारो नि.सा./ता.वृ./४१ पञ्चानां भावानां मध्ये... रयणत्तयादिगुणजुत्तो। णियआदा ज्झायव्वो पूर्वोक्तभावचतुष्टयं सावरणसंयुक्तत्वात् न खयहिदो जीवघणदेसो ।४१। मोमरहित मूषकके मुक्तिकारणम् । त्रिकालनिरुपाधिस्वरूपअभ्यन्तर आकाशके आकार, रत्नत्रयादि गुणोंयुक्त, निरञ्जननिजपरमपञ्चमभावभावनया पञ्चमगतिं अनश्वर और जीवघनदेशरूप निजात्माका ध्यान मुमुक्षवो यान्ति यास्यन्ति गताश्चेति। पाँच भावों से करना चाहिए ।४१। पूर्वोक्त चार भाव आवरणसंयुक्त होनेसे मुक्तिके रा.वा./९/२७/७/६२५/३४ एकस्मिन् कारण नहीं है। निरुपाधि निजस्वरूप है, ऐसे निरंजन द्रव्यपरमाणौ भावपरमाणौ वार्थे चिन्तानियमो निज परमपंचमभावकी भावनासे पंचमगति (मोक्ष) इत्यर्थः... । एक द्रव्य परमाणु या भावपरमाणु में मुमुक्षु जाते हैं, जायेंगे और जाते थे। (आत्माको निर्विकल्प अवस्था) में चित्तवृत्तिको द्र.सं./टी./५७/२३६/८ यस्तु शुद्धद्रव्यशक्तिरूप: केन्द्रित करना ध्यान है। (दे० परमाणु) शुद्धपारिणामिकपरमभावलक्षणपरमनिश्चयमोक्षः स म.पु./२१/१८,२२८ अथवा ध्येयमध्यात्मतत्त्वं पूर्वमेव जीवे तिष्ठतीदानीं भविष्यतीत्येवं न । स मुक्तेतरात्मकम म्। तत्तत्त्वचिन्तनं ध्यातः उपयोगस्य एव रागादिविकल्परहिते मोक्षकारणभूते शुद्धये ।१८। ध्येयं स्याद परमं ध्यानभावनापर्याये ध्येयो भवति। जो शुद्धद्रव्यकी तत्त्वमवाङ्मानसगोचरम् ।२२८ । संसारी व मुक्त शक्तिरूप शुद्धपरम पारिणामिकभावरूप परमनिश्चय ऐसे दो भेदवाले आत्मतत्त्वका चिन्तवन ध्याताके मोक्ष है, वह तो जीवमें पहले ही विद्यमान है,अब उपयोगकी विशुद्धिके लिए होता है ।१८। मन प्रगट होगी ऐसा नहीं है। रागादि विकल्पोंसे रहित वचनके अगोचर शुद्धात्म तत्त्व ध्येय है ।२२८ । मोक्षका कारणभूत ध्यान भावनापर्यायमें वही मोक्ष (त्रिकाल निरुपाधि शुद्धात्मस्वरूप) ध्येय होता है। ज्ञा./३१/२०-२१ अथ लोकत्रयीनाममूर्त्त (द्र.सं./टी./१३/३९/१०) परमेश्वरम्। ध्यातुं प्रक्रमते साक्षात्परमात्मानमव्ययम् ।२०। त्रिकालविषयं साक्षाच्छक्ति- (३.) आत्मारूप ध्येयकी प्रधानता व्यक्तिविवक्षया। सामान्येन नयेनैकं परमात्मान- त. अनु./११७-११८ पुरुष: पुद्गलः कालो मामनेत् ।२१। तीन लोक के नाथ अमूर्तीक धर्माधर्मों तथाम्बरम्। षड्विधं द्रव्यमाख्यातं तत्र परमेश्वर परमात्मा अविनाशीका ही साक्षात् ध्यान ध्येयतमः पुमान् ।११७। सति हि ज्ञातरि ज्ञेयं करनेका प्रारम्भ करे ।२०। शक्ति और व्यक्तिकी ध्येयतां प्रतिपद्यते । ततो ज्ञानस्वरूपोऽयमात्मा विवक्षासे तीन कालके गौचर साक्षात् सामान्य ध्येयतमः स्मृतः ॥११८ । पुरुष (जीव), पुद्गल, (द्रव्यार्थिक) नयसे एक परमात्माका ध्यान व काल, धर्म, अधर्म और आकाश ऐसे छह भेदरूप 2010_02 Page #301 -------------------------------------------------------------------------- ________________ २८४ ध्यानशतकम् द्रव्य कहा गया है। उन द्रव्यभेदोंमें सबसे अधिक भावणाहि ज्झाणस्स जोग्गदमुवेदि । ताओ य ध्यानके योग्य पुरुषरूप आतमा है ।११७ । ज्ञाताके णाणदंसणचरित्तवेरग्गजणियाओ ।२३। - जिसने होने पर ही, ज्ञेय ध्येयताको प्राप्त होता है, इसलिए पहले उत्तम प्रकारसे अभ्यास किया है, वह पुरुष ज्ञानस्वरूप यह आत्मा ही ध्येयतम है ।११८। ही भावनाओं द्वारा ध्यानकी योग्यताको प्राप्त होता [५.] भावरूप ध्येय निर्देश है। और वे भावनाएँ ज्ञान-दर्शन-चारित्र और वैराग्यसे उत्पन्न होती हैं। (म.पु./२१/९४-९५) (१.) भावरूप ध्येयका लक्षण नोट- (सम्यग्दर्शन, ज्ञान व चारित्रकी भावनाएँत.अनु./१००,१३२ भाव. स्याद्गुणपर्ययौ।१००। दे० वह वह नाम और वैराग्यभावनाएँ - दे० भावध्येयं पुनर्येयसंनिभध्यानपर्ययः ।१३२। गुण अनुप्रेक्षा) व पर्याय दोनों भावरूप ध्येय है ।१००। ध्येयके सदृश्य ध्यानकी पर्याय भावध्येयरूपसे परिगृहीत है (४.) ध्यानमें भाने योग्य कुछ भावनाएँ ।१३२। मो.पा./मू./८१ उद्धद्धमज्झलोए केइ मज्झं ण (२.) सभी द्रव्योंके यथावस्थित गुणपर्याय अहमेगागी। ध्येय है इह भावणाए जोई पावंति हु सासयं ठाणं ।८१। ध. १३/५,४,२६/७० बारसअणुपेक्खाओ ऊर्ध्व, मध्य और अधो इन तीनों लोकोंमें, मेरा उवसमसेडिखवगसेडिचडविहाणं तेवीसवग्गणाओ कोई भी नहीं, मैं एकाकी आत्मा हूँ । ऐसी पंचपरियट्टाणि छिदिअणुभागपयडिपदेसादि सव्वं भावना करनेसे योगी शाश्वत स्थानको प्राप्त करता पि झेयं होदि त्ति दट्ठव्वं। बारह अनुप्रेक्षाएँ, है। (लि.प./९/३५) उपशमश्रेणी और क्षपकश्रेणीपर आरोहणविधि, तेईस र.क.श्रा./१०४ वर्गणाएँ, पाँच परिवर्तन, स्थिति, अनुभाग प्रकृति अशरणमशुभमनित्यं दुःखमनात्मानमावसामि भवम्। और प्रदेश आदि ये सब ध्यान करने योग्य हैं। मोक्षस्तद्विपरीतात्मेति ध्यायं तु सामायिके ।१०४। त.अनु./११६ अर्थव्यञ्जनपर्यायाः मूर्तामूर्ता गुणाश्च मैं अशरणरूप, अशुभरूप, अनित्य, दुःखमय और ये। यत्र द्रव्ये यथावस्थास्तांश्च तत्र तथा स्मेरत् पररूप संसारमें निवास करता हूँ और मोक्ष इससे ।११६। जो अर्थ तथा व्यंजनपर्यायें और मूर्तीक विपरीत है, इस प्रकार सामायिकमें ध्यान करना तथा अमूर्तीक गुण जिस द्रव्यमें जैसे अवस्थित चाहिए । हैं, उनको वहाँ उसी रूपमें ध्याता चिन्तवन करे। इ. उ./२७ एकोऽहं निर्ममः शुद्धो ज्ञानी (३.) रत्नत्रय व वैराग्यकी भावनाएँ ध्येय हैं योगीन्द्रगोचरः। बाह्याः संयोगजा भावा मत्तः ध. १३/५,४,२६/२३/६८ पव्वकयब्भासो सर्वऽपि सर्वथा ।२७। मैं एक हूँ, निर्मम हूँ, शुद्ध हूँ, ज्ञानी हूँ, ज्ञानी 2010_02 Page #302 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २८५ योगीन्द्रोंके ज्ञानका विषय हूँ । इनके सिवाय जितने ज्ञा,/३१/१-१६ स्वविभ्रमसमुद्भूतै रागाद्यभी स्त्री-धन आदि संयोगीभाव हैं वे सब मुझसे तुलबन्धनैः। बद्धो विडम्बित: कालमनन्तं सर्वथा भिन्न हैं। (सामायिक पाठ/अ./२६), जन्मदुर्गमे ।२। परमात्मा परंज्योतिर्जगत्श्रेष्ठोऽपि (स.सा./ता.वृ./१८७/२५७/१४ पर उद्धृत) वञ्चितः। आपातमात्ररम्यैस्तै-विषयैरन्तनीरसैः।८। ति.प./९/२४-६५ अहमेको खल सदो मम शक्तया गुणग्रामो व्यक्त्या च परमेष्ठिनः। दसणणाप्पगो सदारूवी णवि अस्थि मज्झि एतावाननयोर्भदः शक्तिव्यक्तिस्वभावतः ।१०। अहं किंचिवि अण्णं परणाणुमेत्तं पि ।२४। णाहं न नारको नाम न तिर्यग्नापि मानुषः। न देवः होमि परेसिं ण मे परे संति णाणमहमेक्को । किन्तु सिद्धात्मा सर्वोऽयं कर्मविक्रमः ।१२। इदि जो झायदि झाणे सो मुञ्चइ अठ्ठकम्मेहिं ___ अनन्तवीर्यविज्ञानगानन्दात्मकोऽप्यहम्। किं न ।२६। णाहं देहो ण मणो ण चेव वाणी ण प्रोन्मूलयाम्यद्य प्रतिपक्षविषद्रुमम् ।१३। मैंने अपने कारणं तेसिं। एवं खलु जो भाओ सो पावइ ही विभ्रमसे उत्पन्न हुए रागादिक अतुलबन्धनोंसे सासयं ठाणं ।२८। णाहं होमि परेसिं ण मे बंधे हुए अनन्तकाल पर्यन्त संसाररूप दुर्गम मार्गमें परे णस्थि मज्झमिह किं पि । एवं खल जो विडम्बनारूप होकर विपरीताचरण किया ।२। यद्यपि भानइ सो पानइ सनकल्लाणं ।३४।। मेरा आत्मा परमात्मा है, परंज्योति है, जगत्श्रेष्ठ केवलणाणसहावो केवलदंसणसहावो सहमडओ। है, महान् है, तो भी वर्तमान देखनेमात्रको रमणीक केवलविरियसहाओ सो हं इदि चिंतए वाणी और अन्तमें नीरस ऐसे इन्द्रियोंके विषयोंसे ठगाया ।४६। मैं निश्चयसे सदा एक, शुद्ध, दर्शनज्ञानात्मक गया हूं ।८। अनन्त चतुष्ट्यादि गुणसमूह मेरे तो और अरूपी हूँ । मेरा परमाणुमात्र भी अन्य कुछ शक्तिकी अपेक्षा विद्यमान है और अर्हत सिद्धोंमें नहीं है ।२४। मैं न परपदार्थोंका हूँ, और न वे ही व्यक्त हैं। इतना ही हम दोनोंमें भेद है परपदार्थ मेरे हैं, मैं तो ज्ञानस्वरूप अकेला ही हूँ १०। न तो मैं नारकी हूँ, न तिर्यंच हूँ और न ।२६। न मैं देह हूँ, न मन हूँ, न वाणी हूँ और मनुष्य या देव ही हूँ किन्तु सिद्धस्वरूप हूँ । ये न उनका कारण ही हूँ ।२८। (प्र.सा./१६०); सब अवस्थाएँ तो कर्मविपाकसे उत्पन्न हुई हैं ।१२। (आराधनासार/१०१)। न मैं परपदार्थोंका हूँ, और पटाका और मैं अनन्तवीर्य, अनन्तविज्ञान, अनन्तदर्शन व न परपदार्थ मेरे हैं। यहाँ मेरा कुछ भी नहीं है । के अनन्तआनन्दस्वरूप हूँ । इस कारण क्या विषवृक्षके ।३४। जो केवलज्ञान व केवलदर्शन स्वभावसे समान इन कर्म-शत्रुओंको जडमूलसे न उखाई ।१३। युक्त, सुखस्वरूप और केवल वीर्यस्वभाव हैं वही मैं हूँ, इस प्रकार ज्ञानी जीवको विचार करना स.सा./ता.वृ./२८५/३६५/१३ बंधस्य विनाशार्थं चाहिए ।४६। (न.च.व./३९१-३९७, ४०४- विशेषभावनामाह - सहजशुद्ध ज्ञाना४०८); (सामायिक पाठ/अ./२४); (ज्ञा./१८/ नन्दैकस्वभावोऽहम्, निर्विकल्पोऽहम्, उदासी२९); (त.अनु./१४७-१५९) नोऽहं, निरञ्जननिजशुद्धात्मसम्यक्श्रद्धानज्ञाना 2010_02 Page #303 -------------------------------------------------------------------------- ________________ २८६ ध्यानशतकम् नुष्ठानरूपनिश्चयरत्नत्रयात्मकनिर्विकल्पसमाधि- उसे शुक्लध्यान या रूपातीतध्यान कहते हैं। इसकी सञ्जातवीतरागसहजानन्दरूपसुखानुभूतिमात्रलक्षणेन भी उत्तोरत्तर वृद्धिगत चार श्रेणियाँ हैं। पहली श्रेणीमें स्वसंवेदनज्ञानेन संवेद्यो, गम्यः, प्राप्यो, अबुद्धिपूर्वक की ज्ञानमें ज्ञेय पदार्थोकी तथा योग भरितावस्थोऽहं, रागद्वेषमोहक्रोधमानमायालोभ प्रवृत्तियोंकी संक्रान्ति होती रहती है, अगली श्रेणियोंमें पञ्चेन्द्रियविषयव्यापारः, मनोवचनकायव्यापार यह भी नहीं रहती। रत्नदीपककी ज्योतिकी भाँति भावकर्म-द्रव्यकर्म-नोकर्मख्यातिपूजालाभदृष्टश्रुता निष्कंप होकर ठहरता है। श्वास निरोध इसमें करना नुभूतभोगाकाङ्क्षारूपनिदानमायामिथ्याशल्यत्रयादि सर्वविभावपरिणामरहितः। शून्योऽहं जगत्त्रये नहीं पडता अपितु स्वयं हो जाता है। यह ध्यान कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमतैश्च साक्षात् मोक्षका कारण है। शुद्धनिश्चयेन, तथा सर्वे जीवाः इति निरन्तरं १ भेद व लक्षण भावना कर्तव्या। बन्धका विनाश करनेके लिए १ शुक्लध्यान सामान्यका लक्षण विशेष भावना कहते हैं- मैं तो सहजशुद्ध शुक्लध्यानमें शुक्लशब्दकी सार्थकता ज्ञानानन्दस्वभावी हूँ, निर्विकल्प तथा उदासीन हूँ। निरंजन निज शुद्धआत्माके सम्यक्श्रद्धान-ज्ञान व -दे. शुक्लध्यान/१/१। अनुष्ठानरूप निश्चय रत्नत्रयात्मक निर्विकल्प समाधिसे । शुक्लध्यानके अपरनाम -दे. मोक्षमार्ग/२/५ । उत्पन्न वीतरागसहजानन्दरूप सुखानुभूति ही है लक्षण २ शुक्लध्यानके भेद जिसका, ऐसे स्वसंवेदनज्ञानके गम्य हूँ । ३ बाह्य व आध्यात्मिक शुक्लध्यानका लक्षण भरितावस्थावत् परिपूर्ण हूँ। राग-द्वेष-मोह-क्रोध-मान- ४ शुन्यध्यानका लक्षण माया व लोभ से तथा पंचेन्द्रियोंके विषयोसे, ५ पृथक्त्ववितर्कविचारका स्वरूप मनोवचनकायके व्यापारसे, भावकर्म-द्रव्यकर्म व ६ एकत्ववितर्कअविचारका स्वरूप नोकर्मसे रहित हूँ । ख्याति पूजा लाभसे देखे सुने व अनुभव किये हुए भोगोंकी आकांक्षारूप निदान ७ सूक्ष्मक्रियाअप्रतिपातीका स्वरूप तथा माया, मिथ्या इन तीन शल्योंको आदि लेकर ८ समुच्छिन्नक्रियानिवृत्तिका स्वरूप सर्व विभाव परिणामोंसे रहित हूँ। तिहुँलोक तिहुँकालमें २ शुक्लध्यान निर्देश मन-वचन-काय तथा कृत-कारित- अनुमोदनाके ध्यानयोग्य द्रव्य क्षेत्र आसनादि द्वारा शुद्ध-निश्चयसे मैं शून्य हूँ । इसी प्रकार सब -दे. कृतिकर्म/३। जीवोंको भावना करनी चाहिए । (स.सा./ता.वृ./ धर्म व शुक्लध्यानमें कथंचित् भेदाभेद परि.का अन्त) -दे. धर्मध्यान/३। ७. शुक्लध्यान शुक्लध्यानमें कथंचित् विकल्पता व निर्विकल्पता व क्रमाक्रमवर्तिपना -दे. विकल्प । ध्यान करते हुए साधुको बुद्धिपूर्वक राग समाप्त हो शुक्लध्यान व रूपातीतध्यानकी एकार्थता जाने पर जो निर्विकल्प समाधि प्रगट होती है, -दे. पद्धति । 2010_02 Page #304 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २८७ शुक्लध्यान व निर्विकल्पसमाधिकी एकार्थता ४ शंका-समाधान -दे. पद्धति। १ संक्रान्ति रहते ध्यान कैसे सम्भव है। शुक्लध्यान व शुद्धात्मानुभव की एकार्थता प्रथम शुक्लध्यानमें उपयोगकी युगपत् दो धाराएँ -दे. पद्धति। -दे. उपयोग/II/३/१। शुद्धात्मानुभव -दे.अनुभव। २ योगसंक्रान्तिका कारण ।। शुक्लध्यानके बाह्यचिह्न -दे.ध्याता/५।। १ शुक्लध्यानमें श्वासोच्छ्वासका निरोध हो जाता है। ३ योगसंक्रान्ति बन्धका कारण नहीं रागादि है। २ पृथक्त्ववितर्कमें प्रतिपातीपना सम्भव है। प्रथम शुक्लध्यानमें राग अव्यक्त है ३ एकत्ववितर्कमें प्रतिपातका विधि-निषेध। -- दे. राग/३॥ ४ चारों शुक्लध्यानोमें अन्तर । केवलीको शुक्लध्यानके अस्तित्व सम्बन्धी शंकाएँ ५ शुक्लध्यानमें सम्भव भाव व लेश्या -दे. केवली/६ । शुक्लध्यानमें संहनन सम्बन्धी नियम [१.] भेद व लक्षण -दे. संहनन। (१.) शुक्लध्यान सामान्यका लक्षण पंचमकालमें शुक्लध्यान सम्भव नहीं स. सि./९/२८/४४५/११ शुचिगुण-योगाच्छु -दे. धर्मध्यान/५। क्लम्। (यथा मलद्रव्यापायात् शुचिगुणयोगाच्छुक्लं ३ शुक्लध्यानोंका स्वामित्व व फल वस्त्रं तथा तद्गुणसाधादात्मपरिणामस्वरूपमपि शुक्लध्यानके योग्य जघन्य उत्कृष्ट ज्ञान शुक्लमिति निरुच्यते। रा.वा.) । जिसमें शुचि -दे. ध्याता/१। गुणका सम्बन्ध है वह शुक्लध्यान है। (जैसे मैल १ पृथक्त्ववितर्कविचारका स्वामित्व हट जानेसे वस्त्र शुचि होकर शुक्ल कहलाता है २ एकत्ववितर्कविचारका स्वामित्व उसी तरह निर्मल गुणयुक्त आत्म परिणति ३ उपशान्तकषायमें एकत्ववितर्क कैसे भी शुक्ल है । रा.वा.) (रा.वा./९/२८/४/६२७/ ३१)। ४ सूक्ष्मक्रियाअप्रतिपाती व सूक्ष्मक्रियानिवृत्तिका स्वामित्व। ध. १३/५,४,२६/७०/९ कुदो एदस्स सुक्कत्तं कसायमलाभावादो। कषाय मलका अभाव होनेसे ५ स्त्रीको शुक्लध्यान सम्भव नही। इसे शुक्लपना प्राप्त है। ६ चारों ध्यानोंका फल। का. अ./मू./४८३ जत्थ गुणा सुविसुद्धा शुक्ल व धर्मध्यानके फलमें अन्तर उपसम-खमणं च जत्थ कम्माणं। लेस्सावि जत्थ -दे. धर्मध्यान/३/५। सुक्का तं सुक्कं भण्णदे झाणं ।४८३। जहाँ गुण ध्यानकी महिमा -. ध्यान/२।। अतिविशुद्ध होते हैं, जहाँ कर्मोका क्षय और उपशम ० 2010_02 Page #305 -------------------------------------------------------------------------- ________________ २८८ ध्यानशतकम् होते हैं, जहाँ लेश्या भी शुक्ल होती है उसे शुक्लध्यान प्र. सा./ता. वृ./८/१२ रागादिविकल्परहितकहते हैं ।४८३। स्वसंवेदनज्ञानमागमभाषया शुक्लध्यानम्। रागादि ज्ञा./४२/४ निष्क्रिय करणातीतं ध्यान- विकल्पसे रहित स्वसंवेदनज्ञानको आगमभाषामें धारणवर्जितम्। अन्तर्मुखं च यश्चित्तं तच्छुक्लमिति शुक्लध्यान कहा है। पठ्यते ।४। शुचिगुणयोगाच्छुक्लं कषायरजसः द्र. सं./टी./४८/२०५/३ स्वशुद्धात्मनि क्षयादुपशमाद्वा। वैडूर्यमणिशिखा इव सुनिर्मलं निर्विकल्पसमाधिलक्षणं शुक्लध्यानम्। निज निष्प्रकम्पं च। १. जो निष्क्रिय व इन्द्रियातीत है। शुद्धात्मामें विकल्परहित समाधिरूप शुक्लध्यान है। 'मैं ध्यान करूं' इस प्रकारके ध्यानकी धारणासे भा. पा. टी./७८/२२६/१८ मलरहितात्मपरिरहित हैं, जिसमें चित् अन्तर्मुख है वह शुक्लध्यान णामोद्भवं शकम। मलरहित आत्माके परिणामको है ।४। २. आत्माके शुचि गुणके सम्बन्धसे इसका शुक्ल कहते हैं। नाम शुक्ल पडा है। कषायरूपी रजके क्षयसे अथवा (२.) शुक्लध्यान के भेद उपशमसे आत्माके सुनिर्मल परिणाम होते हैं, वही भ. आ./मू./१८७८-१८७९ ज्झाणं पुधत्तशुचिगुणका योग है। और वह शुक्लध्यान वैडूर्यमणिकी। सवितक्क सविचारं हवे पढ मसुक्कं । स शिखाके समान सुनिर्मल और निष्कंप है। (त.अनु./ वितक्केकत्तावीचारं ज्झाणं विदियसुक्कं ।१८७८ । २२१-२२२)। सुहुमकिरियं खु तदियं सुक्कज्झाणं जिणेहिं पण्णत्तं द्र. सं/मू./५६ मा चिटुह मा जंपह मा चिन्तह । बेंति चउत्थं सुक्कं जिणा समुच्छिण्ण-किरियं किंविजेण होइ थिरो। अप्पा अप्पम्मि रओ तु ।१८७९। प्रथम सवितर्कसविचार-शुक्लध्यान, इणमेव परं हवे ज्झाणं ।५६। हे भव्य! कुछ द्वितीय सवितर्ककत्ववीचारशुक्लध्यान, तीसरा भी चेष्टा मत कर,कुछ भी मत बोल, और कुछ सूक्ष्मक्रिया नामक शुक्लध्यान, चौथा समुच्छिन्नक्रिया भी चिन्तवन मत कर, जिससे आत्मा निजात्मामें नामक शुक्लध्यान कहा गया है। (मू.आ./४०४तल्लीन होकर स्थिर हो जावे, आत्मामें लीन होना ४०५); (त. सू./९/३९); (रा.वा./१/७/१४/ ही परम ध्यान है ।५६। ४०/१६); (ध. १३/५,४,२६/७७/१०); (ज्ञा./ नि.सा./ता. वृ./१२३ ध्यानध्येयध्यातृतत्फलादि- ४२/९-११); (द्र. सं/टी./४८/२०३/३)। विविधविकल्पनिर्मुक्तान्तर्मुखाकारनिखिल चा. सा /२०३/४ शुक्लध्यानं द्विविधं, शुक्लं करणग्रामागोचरनिरञ्जननिजपरमतत्त्वाविचल निरञ्जनानजपरमतत्त्वविचल- परम-शुक्लमिति। शुक्लं द्विविधं पृथक्त्वस्थितिरूपशुक्लध्यानम्। ध्यान-ध्येय-ध्याता, ध्यानका वितर्कवीचारमेकत्ववितर्कावीचारमिति। परमशुक्लं फल आदिके विविध विकल्पोंसे विमुक्त द्विविधं सूक्ष्मक्रियाप्रतिपातिसमुच्छिन्नक्रियाअन्तर्मुखाकार, समस्त इन्द्रियसमूहके अगोचर निरंजन निवृत्तिभेदात्। तल्लक्षणं द्विविधं, बाह्यमाध्यनिज परमतत्त्वमें अविचल स्थितिरूप वह त्मिकमिति। शकध्यानके दो भेद है- एक शक्क निश्चयशुक्लध्यान है। (नि.सा./ता.वृ./८९)। _ 2010_02 Page #306 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २८९ और दूसरा परमशुक्ल। उसमें भी शुक्लध्यान दो ध्यानज्ञाने लभते योगी परं स्थानम् ।४३। मनप्रकारका है- पृथक्त्ववितर्कविचार दूसरा वचन-काय-मत्सर-ममत्वतनुधनकलादिभिः एकत्ववितर्कअविचार। परमशुक्ल भी दो प्रकार का शून्योऽहम्। इति शून्यध्यानयुक्तः न लिप्यते है- सूक्ष्मक्रियाप्रतिपाती और दूसरा समुच्छिन्न- पुण्यपापेन ।४४। शुद्धात्मा तनुमात्र: ज्ञानी क्रियानिवृत्ति। इस समस्त शुक्लध्यानके लक्षण भी चेतनगुणोऽहम् एकोऽहम्। इति ध्याने योगी दो प्रकार है- एक बाह्य दूसरा आध्यात्मिक । प्राप्नोति परमात्मकं स्थानम् ।४५। अभ्यन्तरं (३.) बाह्य व आध्यात्मिक शुक्लध्यानका लक्षण ___ च कृत्वा बहिरर्थसुखानि कुरु शून्यतनुम्। चा. सा./२०३/५ गात्रनेत्रपरिस्पन्दविरहितं निश्चिन्तस्तथा हंसः पुरुषः पुन: केवली भवति जृम्भम्भोद्गारादिवर्जितमनभिव्यक्तप्राणापान ।४७। बहुत कहनेसे क्या? परमार्थ से सालम्बन प्रचारत्वमुच्छिन्नप्राणापानप्रचारत्वमपराजितत्वं ध्यान (धर्मध्यान) को जानकर उसे छोडना चाहिए बाह्यं, तदनुमेयं परेषामात्मनः स्वसंवेद्यमाध्या तथा तत्पश्चात् निरालम्बन ध्यानका अभ्यास करना त्मिकं तदुच्यते। शरीर और नेत्रोंको स्पन्द रहित चाहिए ।३७। प्रथम द्वितीय आदि श्रेणियोंको पार रखना, जंभाई जम्भा उद्गार आदि नहीं होना, करता हुआ वह योगी चरम स्थानमें पहुँचकर प्राणापानका प्रचार व्यक्त न होना अथवा प्राणापानका स्थूलतः शून्य हो जाता है ।३८ । क्योंकि रागादिसे प्रचार नष्ट हो जाना बाह्य शुक्लध्यान है। यह बाह्य मुक्त, मोह रहित, स्वभाव परिणत ज्ञान ही शुक्लध्यान अन्य लोगोंको अनुमानसे जाना जा सकता जिनशासनमें शून्य कहा जाता है।४१। इन्द्रिय है तथा जो केवल आत्माको स्वसंवेदन हो वह विषयोंसे अतीत, मन्त्र, तन्त्र तथा धारणा आदि आध्यात्मिक शुक्लध्यान कहा जाता है। रूप ध्येयोंसे रहित जो आकाश न होते हुए भी आकाशवत् निर्मल है, वह ज्ञानमात्र शून्य कहलाता (४.) शून्यध्यानका लक्षण है।४२। मैं किसीका नहीं, पुत्रादि कोई भी मेरे ज्ञानसार/३७-४७ किं बहुना सालम्बं परमार्थेन नहीं हैं, मैं अकेला हूँ शून्यध्यानके ज्ञानमें योगी ज्ञात्वा। परिहर कुरु पश्चात् ध्यानाभ्यासं इस प्रकारके परम स्थानको प्राप्त करता है ।४३ । निरालम्बम् ।३७। तथा प्रथमं तथा द्वितीयं मन, वचन, काय, मत्सर, ममत्व, शरीर, धनतृतीयं निश्रेणिकायां चरमाना। प्राप्नोति धान्य आदिसे मैं शून्य हूँ इस प्रकारके शून्यध्यानसे समुञ्चयस्थानं तथायोगी स्थूलतः शून्याम् ।३८। युक्त योगी पुण्यपापसे लिप्त नहीं होता ।४४। मैं रागादिभिः वियुक्तं गतमोहं तत्त्वपरिणतं ज्ञानम्। शुद्धात्मा हूँ, शरीर मात्र हूँ, ज्ञानी हूँ, चेतन गुण जिनशासने भणितं शून्यं इदमीदृशं मनुते ॥४१॥ स्वरूप हूँ, एक हूँ, इस प्रकारके ध्यानसे योगी इन्द्रियविषयातीतं अमन्त्रतन्त्र-अध्येय-धारणा परमात्म स्थानको प्राप्त करता है ।४५। अभ्यन्तरको कम् । नभः सदृशमपि न गगनं तत् शून्यं निश्चित करके तथा बाह्य पदार्थों सम्बन्धी सुखों व केवलं ज्ञानम् ।४२। नाहं कस्यापि तनय: न शरीरको शून्य करके हंसरूप पुरुष अर्थात् अत्यन्त कोऽपि मे अस्ति अहं च एकाकी। इति शून्य _ 2010_02 Page #307 -------------------------------------------------------------------------- ________________ २९० निर्मल आत्मा केवली हो जाता है । ४७। आचारसार/७७-८३ जायन्ते विरसा रसा विघटते गोष्ठीकथा कौतुकं शीर्यन्ते विषयास्तथा विरमणात् प्रीतिः शरीरेऽपि च । जोषं वापि धारयत्वविरतानन्दात्मनः स्वात्मनश्चिन्तायामपि यातुमिच्छति मनोदोषैः समं पञ्चताम् ॥७७॥ यत्र न ध्यानं ध्येयं ध्यातारौ नैव चिन्तनं किमपि । न च धारणा विकल्पस्तं शून्यं सुष्ठु भावये ।७८ । शून्यध्यानप्रविष्टो योगी स्वसद्भावसम्पन्नः । परमानन्दस्थितो भृतावस्थः स्फुटं भवति ॥७९॥ तत्किमयो ह्यात्मा अवशेषालम्बनैः परिमुक्तः । उक्तः स तेन शून्यो ज्ञानिभिर्न सर्वथा शून्यः १८० । यावद्विकल्पः कश्चिदपि जायते योगिनो ध्यानयुक्तस्य । तावन्न शून्यं ध्यानं चिन्ता वा भावनाथवा । ८१ । सब रस विरस हो जाते हैं, कथा गोष्ठी व कौतुक विघट जाते हैं, इन्द्रियोंके विषय मुरझा जाते हैं, तथा शरीरमें प्रीति भी समाप्त हो जाती है व वचन भी मौन धारण कर लेता है। आत्माकी आनन्दभूति के कालमें मनके दोषों सहित स्वात्मविषयक चिन्ता भी शान्त होने लगती है ।७७ । जहाँ न ध्यान है, न ध्येय है, न ध्याता है, न कुछ चिन्तवन है, न धारणा के विकल्प हैं, ऐसे शून्यको भली प्रकार भाना चाहिए ।७८ । शून्यध्यानमें प्रविष्ट योगी स्व स्वभावसे सम्पन्न, परमानन्दमें स्थित तथा प्रगट भरितावस्थावत् होता है । ७९ । ज्ञानदर्शन चारित्र इन तीनों मयी आत्मा निश्चयसे अवशेष समस्त अवलम्वनोंसे मुक्त हो जाता है। इसलिए वह शून्य कहलाता है, सर्वथा शून्य नहीं |८०| ध्यानयुक्त योगीको जब तक कुछ भी विकल्प उत्पन्न होते रहते हैं, तब तक 2010_02 ध्यानशतकम् वह शून्यध्यान नहीं, वह या तो चिन्ता है या भावना । (५.) पृथक्त्ववितर्कवीचारका स्वरूप भ.आ./मू./१८८०, १८८२ दव्वाई अणेयाई ताहिं वि जोगेहिं जेण ज्झायंति । उवसंतमोहणिज्जा तेण पुधत्तंत्ति तं भणिया १८८० । अत्थाण वंजणाण य जोगाण य संकमो हु वीचारो । तस्स य भावेण तयं सुत्ते उत्तं सवीचारं । १८८२ । इस पृथक्त्ववितर्कवीचार ध्यानमें अनेक द्रव्य विषय होते हैं और इन विषयोंका विचार करते समय उपशान्तमोह मुनि इन मनवचन- काययोगोंका परिवर्तन करता है । १८८० । इस ध्यानमें अर्थके वाचक शब्द संक्रमण तथा योगोंका संक्रमण होता है। ऐसे वीचारों (संक्रमणोंका) का सद्भाव होनेसे इसे सवीचार कहते हैं। अनेक द्रव्योंका ज्ञान करानेवाला जो शब्द श्रुत वाक्य उससे यह ध्यान उत्पन्न होता है, इसलिए इस ध्यानका पृथक्त्ववितर्कसवीचार ऐसा नाम है | १८८२ । त. सू. / ९-४१-४४ एकाश्रये सवितर्कवीचारे पूर्वे । ४१ । वितर्कः श्रुतम् । ४३ । वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः । ४४ । पहलेके दो ध्यान एक आश्रयवाले, सवितर्क, और सवीचार होते हैं । ४१ । वितर्कका अर्थ श्रुत है ।४३। अर्थ, व्यंजन और योगकी संकान्ति वीचार है । ४४ । भावार्थपृथक्त्व अर्थात् भेद रूपसे वितर्क श्रुतका वीचार अर्थात् संक्रान्ति जिस ध्यानमें होती है वह पृथक्त्ववितर्कवीचार नामका ध्यान है । (ध. १३/ ५,४,२६/७७/११); (क.पा. १/१,१७/३१२/ ३४४ / ६) (ज्ञा. / ४२/१३,२०-२२) । Page #308 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २९१ स. सि./९/४४/४५६/१ तत्र द्रव्यपरमाणुं सवीचारं ।६०।. भावपरमाणुं वा ध्यायत्राहितवितर्कसामर्थ्यः ध. १३/५,४,२६/७८/८ एकदव्वं गुणपजायं अर्थव्यञ्जने कायवचसी च पृथक्त्वेन संक्रामता वा पढमसमए बहुणयगहणणिलीणं सुदरमनसापर्याप्तबालोत्साहवदव्यवस्थितेना-निशितेनापि विकिरणु-जोयवलेण ज्झाएदि। एवं तं चेव शस्त्रेण चिरात्तरं छिन्दनिव मोहप्रकृतीरुपशम- अंतोमुहुत्त-मेत्तकालं ज्झाएदि । तदो परदो यन्क्षपयंश्च पृथक्त्ववितर्क-वीचारध्यानभाग्भवति। अत्यंतरस्स णियमा संकमदि । अधवा तम्हि (पुनवीर्यविशेषहा-नेर्योगाद्योगान्तरं व्यञ्जनाढ्यञ्ज- चेव अत्थे गुणस्स पजयस्स वा संकमदि । नान्तरमा-दर्थान्तरमाश्रयन् ध्यानविधूततमोरजाः । पुबिल्लजोगो जोगोगंतरं पि सिया संकमदि। ध्यान-योगानिवर्तते इति । पृथक्त्ववितर्कवीचारम् एगमत्थमत्थंतरं गुणगुणतरं पजाय-पज्जायंतरं च (रा.वा.)। जिस प्रकार अपर्याप्त उत्साहसे बालक । हेट्ठोवरि ठुविय पुणो तिण्णि जोगे एगपंतीए अव्यवस्थित और मौथरे शस्त्रके द्वारा भी चिरकालमें ठविय दुसं-जोग-तिसजोगेहि एत्थ पुधत्तविवृक्षको छेदता है उसी प्रकार चित्तको सामर्थ्य को दक्कवीचार-ज्झाणभंगा बादालीस ।४२। प्राप्त कर जो द्रव्यपरमाणु और भावपरमाणुका ध्यान उप्पाएदव्वा । एवमंतोमुहुत्त-कालमुवसंतकसाओ। कर रहा है वह अर्थ और व्यंजन तथा काय सुक्कलेस्साओ पुद्धत्तविदक्कचीचार-ज्झाणं छदब्बऔर वचनमें पृथक्त्वरूपसे संक्रमण करनेवाले मनके णवपयत्थ विसयमंतोमुत्तकालं ज्झायइ। अत्थदो द्वारा मोहनीय कर्मकी प्रकृतियोंका उपशम और अत्यंतरसंकमे संति वि ण ज्झाण विणासो, क्षय करता हुआ पृथक्त्ववितर्कवीचार ध्यानको धारण चित्तंतरगमणाभावादो । १ यतः उपशान्तमोह जीव करनेवाला होता है। फिर शक्तिकी कमीसे योगसे अनेक द्रव्योंका तीनों ही योगोके आलम्बनसे ध्यान योगान्तर, व्यंजनसे व्यंजनान्तर और अर्थसे करते हैं इसलिए उसे पृथक्त्व ऐसा कहा है ।५८ । अर्थान्तरको प्राप्त कर मोहरजका विधूननकर ध्यानसे यतः वितर्कका अर्थ श्रुत है और यतः पूर्वगत निवृत्त होता है यह पृथक्त्ववितकवीचार ध्यान है। अर्थमें कुशळ साधु ही इस ध्यानको ध्याते हैं, (रा.वा./९/४४/१/६३४/२५); (म.पु./२१/ इसलिए इस ध्यानको सवितर्क कहा है ।५९। अर्थ, १७०-१७३) व्यंजन और योगोंका संक्रम वीचार है। जो ऐसे ध. १३/५,६, २६/गा. ५८-६०/७८ संक्रमसे युक्त होता है उसे सूत्रमें सविचार कहा है दव्वाइमणेगाइं तीहि वि जोगेहि जेण ज्झायंति। ।६०। (त.सा./७/४५-४७) । २. इसका भावार्थ उवसंतमोहणिज्जा तेण पुधतं ति तं भणितं ५८। कहते हैं...एक द्रव्य या गुण-पर्यायको श्रुतरूपी जम्हा सुदं विदक्कं जम्हा पुवगयअत्थकुसलो य। रविकिरणके प्रकाशके बलसे ध्याता है । इस ज्झायदि ज्झाणं एदंसविदक्कं तेण तं ज्झाणं ५९। प्रकार उसी पदार्थको अन्तर्मुहूर्तकाल तक ध्याता अत्थाण वंजणाण य जोगाण य संकमो हु है। इसकेबाद अर्थान्तरपर नियमसे संक्रमित होता वीचारो । तस्स य भावेण तगं सुत्ते उत्तं है। अथवा उसी अर्थके गुण या पर्यायपर संक्रमित 2010_02 Page #309 -------------------------------------------------------------------------- ________________ २९२ होता है। और पूर्वयोगसे स्यात् योगान्तरपर संक्रमित होता है इस तरह एक अर्थ अर्थान्तर, गुण-गुणान्तर और पर्याय- पर्यायान्तरको नीचे उपर स्थापित करके फिर तीन योगोंको एक पंक्तिमें स्थापित करके द्विसंयोगी और त्रिसंयोगीकी अपेक्षा यहाँ पृथक्त्ववितर्कवीचार ध्यानके ४२ भंग उत्पन्न करना चाहिए। इस प्रकार शुक्ललेश्यावाला उपशान्तकषाय जीव छह द्रव्य और नौ पदार्थ विषयक पृथक्त्ववितर्कवीचार ध्यानको अन्तर्मुहूर्त कालतक ध्याता है । अर्थसे अर्थान्तरका संक्रम होनेपर भी ध्यानका विनाश नहीं होता, क्योंकि इससे चिन्तान्तरमें गमन नहीं होता । (चा.. सा. / २०४/१) । द्र.सं./टी./४८/२०३/६ पृथक्त्ववितर्कविचारं तावत्कथ्यते । द्रव्यगुणपर्यायाणां भिन्नत्वं पृथक्त्वं भण्यते, स्वशुद्धात्मानु-भूतिलक्षणं भावश्रुतं तद्वाचकमन्तर्जल्पवचनं वा वितर्को भण्यते, अनीहितवृत्त्यार्थान्तरपरिणमनं वचनाद्वचनान्तरपरिणमनं मनोवचनकाययोगेषु योगाद्योगान्तरपरिणमनं वीचारो भण्यते । अयमत्रार्थ:- यद्यपि ध्याता पुरुषः स्वशुद्धात्मसंवेदनं विहाय बहिश्चिन्तां न करोति तथापि यावतांशेन स्वरूपे स्थिरत्वं नास्ति तावतांशेनानीहितवृत्त्या विकल्पाः स्फुरन्ति, तेन कारणेन पृथक्त्ववितर्कवीचारं ध्यानं भण्यते । द्रव्य, गुण और पर्यायके भिन्नपनेको पृथक्त्व कहते हैं। निजशुद्धात्माका अनुभव रूप भावश्रुतको और निज शुद्धात्माको कहनेवाले अन्तर्जल्परूप वचनको 'वितर्क' कहते हैं । इच्छा विना ही एक अर्थसे दूसरे अर्थ में, एक वचनसे दूसरे वचनमें, मन वचन और काय इन तीनों योगोंमेंसे किसी एक योगसे दूसरे योगमें जो परिणमन है, उसको वीचार 2010_02 ध्यानशतकम् कहते हैं। इसका यह अर्थ है- यद्यपि ध्यान करनेवाला पुरुष निज शुद्धात्मसंवेदनको छोडकर बाह्य पदार्थोंकी चिन्ता नहीं करता, तथापि जितने अंशोसे स्वरूप में स्थिरता नहीं है उतने अंशोसे अनिच्छितवृत्तिसे विकल्प उत्पन्न होते हैं, इस कारण इस ध्यानको पृथक्त्ववितर्कवीचार कहते हैं 1 (६.) एकत्ववितर्क अवीचारका स्वरूप व्भ.आ./मू./१८८३ / १६८६ जेणेगमेव दव्वं जोगेणेगेण अण्णदरेण । खीणकसायो ज्झायदि तेणेगत्तं तयं भणियं । १८८३ । इस ध्यानके द्वारा एक ही योगका आश्रय लेकर एक ध्याता चिन्तन करता है। इसलिए इसको एकत्ववितर्क ध्यान कहा गया है । १८८३ । द्रव्यका स. सि./९/४४/४५६ / ४ स एव पुनः समूलतूलं मोहनीयं निर्दिधक्षन्ननन्तगुणविशुद्धियोगविशेषमाश्रित्य बहुतराणां ज्ञानावरणीयसहायभूतानां प्रकृतीनां बन्धं निरुन्धन् स्थितिं ह्रासक्षौ च कुर्वन् श्रुतज्ञानोपयोगो निवृत्तार्थव्यञ्जनयोगसंक्रान्तिः अविचलितमनाः क्षीणकषायो वैडूर्यमणिरिव निरुपलेपो ध्यात्वा पुनर्नवर्त इत्युक्तमेकत्ववितर्कम् । पुनः जो समूलमोहनीयकर्मका दाह करना चाहता है, जो अनन्तगुणी विशुद्धि विशेषको प्राप्त होकर बहुत प्रकारकी ज्ञानावरणीकी सहायभूत प्रकृतियोंके बन्धको रोक रहा है, जो कर्मोकी स्थितिको न्यून और नाश कर रहा है, जो श्रुतज्ञानके उपयोगसे युक्त है जो अर्थ, व्यंजन और योगकी संक्रान्तिसे रहित है। निश्चलमनवाला है, क्षीणकषाय है और वैडूर्यमणिके समान निरुपलेप है... इस प्रकार एकत्ववितर्कध्यान कहा गया है । (रा.वा./९/४४/१/६३४ / ३१) । Page #310 -------------------------------------------------------------------------- ________________ २९३ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् ध. १३/५,४,२६/गा. ६१-६३/७९ जेणेगमेव सवितर्क कहा है ।६२। अर्थ, व्यंजन और योगोंके दव्वं जोगेणेक्केण अण्णदरएण। खीणकसाओ संक्रमका नाम वीचार है। यतः उस विचारके ज्झायइ तेणेयत्तं तगं भणिदं ।६१। जम्हा सुदं अभावसे यह ध्यान अवीचार कहा है ।६३ । विदक्कं जम्हा पुव्वगयअत्थकुसलो य। ज्झायदि (त.सा./७/४८-५०); (क.पा. १/१, १७/३१२/ झाणं एवं सविदक्कं तेण तज्झाणं ।६२। अत्थाण ३४४/१५); (ज्ञा./४२/१३-१९) । २. वंजणाण य जोगाण य संकमो हु विचारो । तस्स जो जीव नौ पदार्थो से किसी एक पदार्थका द्रव्य, अभावेण तग ज्झाणमवीचारमिदि वुत्तं ।६३। गुण और पर्यायके भेदसे ध्यान करता है। इस ध. १३/५,४,२६/८०/१ णवपयत्थेस दव- प्रकार किसी एक योग और एक शब्दके गुण-पज्जयथं दव्व-गुण-पजय-भेदेण ज्झाएदि, आलम्बनसे वहाँ एक द्रव्य, गुण या पर्यायमें अण्णदरजोगेण अण्णदराभिधाणेण य तत्थ मेरुपर्वतके समान निश्चलभावसे अवस्थित चितवाले, एगम्हि दव्वे गुणे पजाए वा मेरुमहियरोव्व असंख्यात गुणश्रेणि क्रमसे कर्मस्कन्धोंको गलानेवाले, णिञ्चलभावेण अवट्ठियचित्तस्स असंखेजगुणसेडीए अनन्तगुणहीन श्रेणिक्रमसे कर्मोके अनुरागको शोषित कम्मक्खंधे मालयंतस्स अणंतगुणहीणाए सेडीए करनेवाले और कर्मोकी स्थितियोंको एक योग तथा कम्माणुभागं सोसयंतस्स कम्माणं द्विदीयो एक शब्दके आलम्बनसे प्राप्त हुए ध्यानके बलसे एगजोगएगाभिहाणज्झाणेण धादयंतस्स घात करनेवाले उस जीवका अन्तर्मुहूर्त काल रह अंतोमुत्तमेत्तकालो गच्छति तदो सेसखीण- जाता है। तदनन्तर शेष रहे क्षीणकषायके कालका कसायद्धमेत्तट्ठिदीयो मोत्तूण उवरिमसव्वद्रिदियो प्रमाण स्थितियोंको छोडकर उपरिम सब स्थितियोंकी घेत्तूण उदयादिगुणसेडिसरूवेण रचिय पुणो । उदयादि श्रेणि रूपसे रचना करके पुन: स्थिति विदिखंडएण विणा अधट्ठिदिगलणेण असंखे कण्डक घातके बिना अधःस्थिति गलना आदि ही जगुणसेडीए कम्मक्खंधे धादंतो गच्छदि जाव असंख्यात गुणश्रेणि क्रमसे कर्म स्कन्धोंका घात सोना करता हुआ क्षीणकषायके अन्तिम समयके प्राप्त खीणकसायाचरिमसमए णाणावरणीय होने तक जाता है । वहाँ क्षीणकषायके अन्तिम दंसणावरणीय-अंतराइयाणि विणासेदि। एदेसु समयमें ज्ञानावरण, दर्शनावरण व अन्तरायका घात णिद्वेसु केवलणाणी केवलदसणी अणंतवीरियो करके केवलज्ञानी, केवलदर्शनी, अनन्तवीर्यधारी दाण-लाहु-भोगुवभोगेसु विग्यवजियो होदि त्ति तथा दान-लोभ-भोग व उपभोगके विघ्नसे रहित धेत्तव्यं । १ यतः क्षीणकषाय जीव एक ही द्रव्यका होता है। (चा. सा./२०६/३) किसी एक योगके द्वारा ध्यान करता है, इसलिए द्र. सं./टी./४८/२०४/४ निजशुद्धात्मद्रव्ये वा उस ध्यानको एकत्व कहा है ।६१। यतः वितर्कका निर्विकारात्मसुखसंवित्तिपर्याये वा निरुपाधिअर्थ श्रुत है और इसलिए पूर्वगत अर्थ कुशल स्वसंवेदनगुणे वा यत्रैकस्मिन् प्रवृत्तं तत्रैव साधु इस ध्यानको ध्याता है, इसलिए इस ध्यानको वितर्कसंज्ञेन स्वसंवित्तिलक्षणभावश्रुतबलेन 2010_02 Page #311 -------------------------------------------------------------------------- ________________ ध्यानशतकम् २९४ स्थिरीभूयावीचारं गुणद्रव्यपर्यायपरावर्त्तनं न शुक्लध्यानवैश्वानरनिर्दग्धवातिकर्मेन्धन... स करोति यत्तदेकत्ववितर्कावीचारसंज्ञे क्षीणकषाय- यदान्तर्मुहूर्तशेषायुष्क... तदा सर्वं वाङ्मनसयोगं गुणस्थानसम्भवं द्वितीयं शुक्लध्यानं भण्यते । बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बन: तेनैव केवलज्ञानोत्पत्तिः इति । निज शुद्धात्म सूक्ष्मक्रियाप्रतिपाति ध्यानमास्कनन्दितुद्रव्यमें या विकाररहित आत्मसुख अनुभवरूप महतीति ।... समीकृतस्थितिशेषकर्मचतुष्टयः पर्यायमें, या उपाधिरहित स्वसंवेदनगुणमें इन तीनोंमें पूर्वशरीरप्रमाणो भूत्वा सूक्ष्मकाययोगेन से जिस एक द्रव्य गुण या पर्यायमें प्रवृत्त हो गया सूक्ष्मक्रियाप्रतिपाति ध्यानं ध्यायति । इस प्रकार और उसीमें वितर्क नामक निजात्मानुभवरूप एकत्ववितर्कशुक्लध्यानरूपी अग्निके द्वारा जिसने चार भावश्रुतके बलसे स्थिर होकर अवीचार अर्थात् घातिया कर्मरूपी इंधनको जला दिया है। ... वह जब द्रव्य-गुण-पर्यायमें परावर्तन नहीं करता वह आयु कर्ममें अन्तर्मुहूर्तकाल शेष रहता है...तब सब एकत्ववितर्क नामक गुणस्थानमें होनेवाला दूसरा ___ प्रकारके वचन योग, मनोयोग, और बादर काययोगको शुक्लध्यान कहलाता है जो कि केवलज्ञानको त्यागकर सूक्ष्म काययोगका आलम्बन लेकर उत्पत्तिका कारण है। सूक्ष्मक्रियाप्रतिपाती ध्यानको स्वीकार करते हैं। परन्तु (७.) सूक्ष्मक्रियाअप्रतिपातीका स्वरूप जब उनकी सयोगी जिनकी आयु अन्तमुहूर्त शेष रहती है।... तब (समुद्घातके द्वारा) चार कर्मोकी भ. आ./मू./१८८६-१८८७ अवितक्कमवीचारं स्थितिको समान करके अपने पूर्व शरीर प्रमाण होकर सुहुमकिरिय-बंधणं तदियमुक्कं । सुहुमम्मि सूक्ष्मकाययोगके द्वारा सूक्ष्मक्रियाप्रतिपाति ध्यानको कायजोगे भणिदं तं सव्वभावगदं १८८६। स्वीकार करते हैं (रा.वा./९/४४/१/६३५/१), सुहमम्मि कायजोगे वटुंतो केवली तदियसुक्कम् । (ध. १३/५,४, २६/८३-८६/१२), (चा.सा./ झायदि णिरुंभिर्यु जे सुहुमत्तण-कायजोगं पि २०७/३)। ।१८८७। वितर्करहित, अवीचार, सूक्ष्म क्रिया करनेवाले आत्माको होता है। यह ध्यान ध. १३/५,४,२६/८३/२ संपहि तदिय सूक्ष्मकाययोगसे है ।१८८६। प्रवृत्त होता है। त्रिकाल सुक्कज्झाणपरूवणं कस्सामो । तं जहा-क्रिया विषयक पदार्थोको युगपद् प्रगट करनेवाला इस नाम योगः। प्रतिपतितुं शीलं यस्य तत्प्रतिपाति। सूक्ष्म काययोगमें रहनेवाले केवली इस तृतीय तत्प्रतिपक्षः अप्रतिपाति । सूक्ष्मक्रिया योगो शुक्लध्यानके धारक हैं। उस समय सूक्ष्मकाययोगका यस्मिन् तत्सूक्ष्मक्रियम्। सूक्ष्मक्रियं च वे निरोध करते हैं ।१८८७। (भ.आ./मू./२११९), तदप्रतिपाति च सूक्ष्मक्रियाप्रतिपाति ध्यानम्। (ध.१३/५,४,२६/ गा. ७२-७३/८३), (त.सा./ केवलज्ञानेनापसारितश्रुतज्ञानत्वात् तदवितर्कम्। अर्थान्तर-संक्रान्त्यभावात्तदवीचारं व्यञ्जन७/५१-५२). (ज्ञा/४२/५१)। योगसंक्रान्त्यभावाद्वा। कथं तत्संक्रान्त्यभावः । स. सि./९/४४/४५६/८ एवमेकत्ववितर्क- तदवष्टम्भबलेन विना अक्रमेण त्रिकालगोचरा 2010_02 Page #312 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २२, जैनेन्द्र सिद्धांतकोशसंकलितध्यानस्वरूपम् शेषावगतेः । अब तीसरे शुक्लध्यानका कथन करते है तथा क्रियाका अर्थ योग है वह जिसके पतनशील हो वह प्रतिपाती कहलाता है, और उसका प्रतिपक्ष अप्रतिपाती कहलाता है। जिसमें क्रिया अर्थात् योग सूक्ष्म होता है वह सूक्ष्मक्रिय कहा जाता है, और सूक्ष्मक्रिय होकर जो अप्रतिपाती होता है वह सूक्ष्मक्रिया अप्रतिपाती ध्यान कहलाता है । (द्र.सं./ टी./४८/२०४/८) यहाँ केवलज्ञानके द्वारा श्रुतज्ञानका अभाव हो जाता है, इसलिए यह अवितर्क है और अर्थांतरकी संक्रान्तिका अभाव होनेसे अवीचार है, अथवा व्यंजन और योगकी संक्रान्तिका अभाव होनेसे अविचार है। प्रश्न- इस ध्यानमें इनकी संक्रान्तिका अभाव कैसे है। उत्तर- इनके अवलंबनके विना ही युगपत् त्रिकाल गोचर अशेष पदार्थोका ज्ञान होता है । (८.) समुच्छिन्नक्रियानिवृत्तिका स्वरूप भ.आ./मू./१८८८, २१२३ अवियक्कमवीचारं अणियट्टिमकिरियं च सीलेसिं । ज्झाणं णिरुद्धयोगं अपच्छिम उत्तमं सुकं । १८८८ । देहतियपबंधपरिमोक्खत्थं केवली अजोगी सो । उवयादि समुच्छिण्णकिरियं तु झाणं अपडिवादी | २१२३ । अन्तिम उत्तम शुक्लध्यान वितर्करहित है, वीचाररहित है, अनिवृत्ति है, क्रियारहित है, शैलेशी अवस्थाको प्राप्त है और योगरहित है । (ध. १३/५,४,२६/गा. ७७/८७) औदारिक शरीर, तैजस व कार्मण शरीर इन तीन शरीरोंका बन्ध नाश करनेके लिए वे अयोगिकेवली भगवान् समुच्छिन्नक्रियानिवृत्त नामक चतुर्थ शुक्लध्यानको ध्या हैं (त.सा./७/५३-५४ ) । 2010_02 २९५ स.सि./ ९४४/४५७ /६ ततस्तदनन्तरं समुच्छिन्न- क्रियानिवृत्तिध्यानमारभते । समुच्छिन्नप्राणा- पानप्रचारसर्वकायवाङ्मनोयोगसर्व प्रदेशपरिस्पन्द- क्रियाव्यापारत्वात् समुच्छिन्ननिवृत्तीत्युच्यते । इसके बाद चौथे समुच्छिन्नक्रियानिवृति ध्यानको प्रारम्भ करते हैं। इसमें प्राणापानके प्रचाररूप क्रियाका तथा सब प्रकारके काययोग वचनयोग और मनोयोगकें द्वारा होनेवाली आत्मप्रदेश परिस्पन्दरूप क्रिया का उच्छेद हो जानेसे इसे समुच्छिन्नक्रिया-निवृत्ति ध्यान कहते हैं (रा.वा./ ९/४४/१/६३५/११), (चा.सा./२०९/३) । ध. १३/५,४,२६/८७/६ समुच्छित्रक्रिया योगो यस्मिन् तत्समुच्छिन्नक्रियम् । समुच्छिन्नक्रियं च अप्रतिपाति च समुच्छिन्नक्रियाप्रतिपाति ध्यानम् । श्रुतरहितत्वात् अवितर्कम् । जीवप्रदेशपरिस्पन्दाभावादवीचारम् अर्थव्यञ्जनयोगसंक्रान्त्यभावाद्वा । जिसमें क्रिया अर्थात् योग सब प्रकारसे उच्छिन्न हो गया है वह समुच्छिन्नक्रिय है और समुच्छिन्न क्रिया होकर जो अप्रतिपाती है वह समुच्छिन्नक्रियाप्रतिपाति ध्यान है । यह श्रुतज्ञानसे रहित होनेके कारण अवितर्क है, जीवप्रदेशोंके परिस्पन्दका अभाव होनेसे अविचार है, या अर्थ, व्यंजन और योगकी संक्रान्तिके अभाव होनेसे अविचार है । द्र.सं./टी./४८/२०४ /९ विशेषेणोपरता निवृत्ता क्रिया यत्र तद् व्युपरतक्रियं च तदनिवृत्ति चानिवर्तकं च तद् व्युपरतक्रियानिवृत्तिसंज्ञं चतुर्थशुक्लध्यानम् । विशेष रूपसे उपरत अर्थात् दूर हो गयी है क्रिया जिसमें वह व्युपरतक्रिय है; व्युपरतक्रिय हो और अनिवृत्ति हो वह व्युपरतक्रियानिवृत्ति नामा चतुर्थ शुक्लध्यान है। Page #313 -------------------------------------------------------------------------- ________________ २९६ [ २.] शुक्लध्यान निर्देश (१.) शुक्लध्यानमें श्वासोच्छ्वासका निरोध हो जाता है प. प्र./मू./२/१६२ णास - विणिग्गउ सासडा अंवरि जेत्थु विलाइ । तुट्ठइ मोहु तडत्ति तहिं मणु अत्थवणहं जाइ । १६२ | नाकसे निकला जो श्वास वह जिस निर्विकल्प समाधिमें मिल जावे. उसी जगह मोह शीघ्र नष्ट हो जाता है, और मन स्थिर हो जाता है । १६२ | भ.आ./वि./१८८८/१६९१/४ अकिरियं समुच्छिन्नप्राणापानप्रचार... । इस (समुच्छिन्न क्रिया निवृत्ति) ध्यानमें सर्व श्वासोच्छ्वासका प्रचार बंध हो जाता है। (२.) पृथक्त्ववितर्क में प्रतिपातपना सम्भव है ध. १३/५,४,२६ / पृ. पंक्ति तदो परदो अत्यंतर स्स णियमा संकमदि (७८/१० ) उवसंतकसाओ.... पुधत्तविदक्क- वीचारज्झाणं... अंतोमुहुत्तकालं ज्झायइ (७८/१४) एवं एदम्हादो णिव्वुइगमणाणुवलंभादो (७९/१) उवसंत । अर्थसे अर्थान्तरपर नियमसे संक्रमित होता है।... इस प्रकार उपशान्तकषाय जीव पृथक्त्ववितर्कवीचार ध्यानको अन्तर्मुहूर्त कालतक ध्याता है।.... इस प्रकार ... इस ध्यानके फलसे मुक्तिकी प्राप्ति नहीं होती । (३) एकत्ववितर्क में प्रतिपातका विधि निषेध स.सि./९/४४/४५६/८ ध्यात्वा पुनर्न निवर्तत इत्युक्तमेकत्ववितर्कम् । वह ध्यान करके पुनः नहीं लौटता। इस प्रकार एकत्ववितर्क ध्यान कहा। ध. १३/५,४,२६/८१ / ६ उवसंतकसायम्मि 2010_02 ध्यानशतकम् भवद्धाखहि कसा सु णिवदिदम्मि पडिवादुवलंभादो । उपशान्तकषाय जीवके भवक्षय और कालक्षयके निमित्तसे पुनः कषायोंके प्राप्त होनेपर एकत्ववितर्क अविचार ध्यानका प्रतिपात देखा जाता है। (४.) चारों शुक्लध्यानोंमें अन्तर भ. आ./वि./१८८४-१८८५/१६८७/२० एकद्रव्यालम्बनत्वेन परिमितानेकसर्वपर्यायद्रव्यालम्बनात् प्रथमध्यानात्समस्तवस्तुविषयाभ्यां तृतीयचतुर्थाभ्यां च विलक्षणता द्वितीयस्यानया गाथया निवेदिता । क्षीणकषायग्रहणेन उपशान्तमोहस्वामिकत्वात् । सयोग्ययोगकेवलिस्वामिकाभ्यां च भेदः पूर्ववदेव । पूर्वव्यावर्णितवीचाराभावादवीचारत्वम्। यह ध्यान (एकत्व वितर्क ध्यान ) एक द्रव्यका ही आश्रय करता है इसलिए परिमित अनेक पर्यायों सहित अनेक द्रव्योंका आश्रय लेनेवाले प्रथम शुक्लध्यान से भिन्न है। तीसरा और चौथा ध्यान सर्व वस्तुओंको विषय करते हैं अतः इनसे भी यह दूसरा शुक्लध्यान भिन्न है, ऐसा इस गाथासे सिद्ध होता है। इस ध्यानका स्वामित्व क्षीणकषायवाला मुनि है, पहले ध्यानका स्वामित्व उपशान्तकषायवाला मुनि है और तीसरे तथा चौथे शुक्लध्यानका स्वामित्व सयोगकेवली तथा अयोगकेवली मुनि है। अतः स्वामित्वकी अपेक्षासे दूसरा शुक्लध्यान इन ध्यानोंसे भिन्न है । (भ.आ./वि./१८८२/१६८५/४)। (५.) शुक्लध्यानमें सम्भव भाव व लेश्या चा. सा./२०५/५ तत्र शुक्लतरलेश्याबलाधानमन्तर्मुहूर्तकालपरिवर्तनं क्षायोपशमिकभावम् । यह ध्यान शुक्लतर लेश्याके बलसे होता है और अन्तर्मुहूर्त कालके बाद बदल जाता है। यह क्षायोपशमिकभाव है । Page #314 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २९७ [३.] शुक्लध्यानोंका स्वामित्व व फल दशपूर्व अथवा नौपूर्वको धारण करनेवाले उत्तम (१.) पृथक्त्ववितर्कवीचारका स्वामित्व मुनियोंके द्वारा सेवन करने योग्य है और उपशान्तकषाय तथा क्षीणकषायके भेदसे.... भ. आ./मू. १८८१ जम्हा सुदं वितक्कं जम्हा पुबगद अत्थ कुसलो य। ज्झायदि ज्झाणं एवं द्र.सं./टी./२०४/१ तोपशमश्रेणिविवक्षायासवितक्कं तेण तं झाणं ।१८८१। इस ध्यानका मपूर्वोपशमकानिवृत्त्युपशमकसूक्ष्मसाम्परास्वामी १४ पूर्वोके ज्ञाता मुनि होते हैं। (त.सू./ योपशमकोपशान्तकषायपर्यन्तगुणस्थानचतुष्टये ९/२७) (म.पु/२१/१७४) भवति । क्षपकश्रेण्यां पुनरवकरण क्षपका निवृत्तिकरणक्षपकसूक्ष्मसाम्यरायक्षपकाभिधानस.सि./९/४१/४५४/११ उभयेऽणि गुणस्थानत्रये चेति प्रथमं शुक्लध्यानं व्याख्यातम्। परिप्राप्तश्रुतज्ञानमिष्ठेनारभ्ये ते इत्यर्थः। जिसने यह प्रथम शुक्लध्यान उपशमश्रेणिकी विवक्षामें सम्पूर्ण श्रुत ज्ञान प्राप्त कर लिया है उसके द्वारा अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्म-साम्परायउपशमक ही दो ध्यान आरम्भ किये जाते हैं। (रा.वा./९/ तथा उपशान्तकषाय इन चार गुणस्थानोमें होता ४१/२/६३३/२०); (ज्ञा./४२/२२)। है। क्षपक श्रेणिकी विवक्षामें अपूर्वकरण, ध. १३/५.४,२६/७८/७ उवसंतकसायवीय- अनिवृत्तिकरण व सूक्ष्मसाम्परायक्षपक इन तीन रायछ दु मत्थो चोद्दस-दस-णवणुव्वहरो गुणस्थानोंमें होता है। पसत्थतिविहसंघडणो कसायकलंकत्तिण्णो तिसु (२.) एकत्ववितर्कअवीचार ध्यानका स्वामित्व जोगेसु एकजोगम्हि वट्टमाणो। भ.आ./मू./२०९९/१८१२ तो सो खीणकसाओ ध. १३/५,४,२६/८१/८ ण च जायदि खीणासु लोभकिट्ठीसु। एयत्त खीणक सायद्धाए सवत्थ वितक्कावीचारं तो ज्झादि सो झाणं । जब संज्वलन एयत्तविदक्कावीचारज्झाणमेव...। लोभकी सूक्ष्मकृष्टि हो जाती है, और क्षीणकषाय चौदह, दस, नौ पूर्वोका धारी, प्रशस्त तीन गुणस्थान प्राप्त होता है तब मुनिराज संहननवाला, कषाय कलंकसे पारको प्राप्त हुआ एकत्ववितर्कध्यानको ध्याते हैं। (ज्ञा./४२/२५)। और तीनों योगोंमें किसी एकमें विद्यमान ऐसा उपशान्त कषाय वीतरागछद्मस्थ जीव। २. दे. शुक्लध्यान/३/१ में. स. पूर्वोके ज्ञाताको ही क्षीणकषायगुणस्थानके कालमें सर्वत्र एकत्ववितर्क यह ध्यान होता है। अविचार ध्यान ही होता है ऐसा कोई नियम नहीं ध. १३/५,४,२६/७९/१२ खीणकसाओ सुक्कलेहै। (अर्थात् वहाँ पृथक्त्ववितर्क ध्यान भी होता स्सिओ ओघबलो ओघसूरो वज़रिसहवइरणाहै। दे. शुक्लध्यान/३/३। रायणसरीरसंघडणो अण्णदरसंठाणो चोद्दसपुव्व हरो दसपुव्वहरो णवपुव्वहरो वा खइयसम्माइट्ठी चा. सा./२०६/१ चतुर्दशदशनवपूर्वधरयतिवृषभ-निषेव्यमुपशान्तक्षीणकषायभेदात्। चौदहपूर्व, खविदासेसकसायवग्गो। 2010_02 Page #315 -------------------------------------------------------------------------- ________________ २९८ ध्यानशतकम् ध. १३/५,४,२६/८१/७ उवसंतकसायम्मि केवल पृथक्त्ववितर्कवीचार ध्यान ही होता है, ऐसा एयत्तविदक्काविचारं। १. जिसके शुक्ल लेश्या है, कोई नियम नहीं है। और क्षीणकषायगुणस्थान जो निसर्गसे बलशाली है। निसर्गसे शूर कालमें सर्वत्र एकत्ववितर्क ध्यान ही होता है, ऐसा वज्रऋषभनाराचसंहननका धारी है, किसी एक भी कोई नियम नहीं है, क्योंकि वहाँ योग परावृत्तिका संस्थानवाला है, चौदह पूर्वधारी है, दश पूर्वधारी कथन एक समय प्रमाण अन्यथा बन नहीं सकता। है या नौ पूर्वधारी है, क्षायिकसम्यग्दृष्टि है और इससे क्षीणकषाय कालके प्रारम्भमें पृथक्त्वजिसने समस्त कषायवर्गका क्षय कर दिया है वितर्कवीचार ध्यानका अस्तित्व भी सिद्ध होता ऐसा क्षयिक सम्यग्दृष्टि ही समस्त कषायोंका क्षय है। करता है। २. उपशान्तकषाय गुणस्थानमें एकत्व (४.) सूक्ष्मक्रियाअप्रतिपाती व समुच्छिन्नवितर्कअवीचार ध्यान होता है। क्रियानिवृत्तिका स्वामित्व चा.सा./२०६ पूर्वोक्तक्षीणकषायावशिष्ट त. सू./९/३८,४० परे केवलिनः ।३८।... कालभूमिकम्...। पहिले कहे हुए क्षीणकषायके योगा-योगानाम्।४०। समयसे बाकी बचे हुए समयमें यह दूसरा शुक्लध्यान स.सि./९/४०/४५४/७ काययोगस्य सूक्ष्महोता है। क्रियाप्रतिपाति, अयोगस्य व्युपरतक्रियानिवर्तीति। द्र.सं./टी/४८/२०४/७ क्षीणकषायगुणस्थान काययोगवाले केवलिके सूक्ष्मक्रियाप्रतिपाति ध्यान होता सम्भवं द्वितीयं शुक्लध्यानम्। दूसरा शुक्लध्यान है और अयोगी केवलीके व्युपरतक्रियानिवर्तिध्यान क्षीणकषाय गुणस्थानमें ही सम्भव है। होता है। (स.सि ९/३८/४५३/९); (रा.वा./ (३.) उपशान्तकषायमें एकत्ववितर्क कैसे ९/३८,४०/१,२/८,२१)। दे. शुक्लध्यान/१/७,८ ध. १३/५,४,२६/८१/७ उवसंतकसायम्मि सयोगकेवली गुणस्थानके अन्तिम अन्तर्मुहूर्त कालमें एयत्तविदक्क-वीचारसंते 'उवसंतो दु पुधत्तं' इच्छेदेण जब भगवान् स्थूल योगोंका निरोध करते सूक्ष्म विरोहो होदि त्ति णासंकणिजं, तत्थ पुधत्तमेवे ___ काययोगमें प्रवेश करते हैं तब उनको त्ति णियमाभावादो। ण च खीणक-सायद्धाए सूक्ष्मक्रियाअप्रतिपाति नामका तीसरा शुक्लध्यान होता सव्वत्थ एयत्तविद क्कावीचारज्झाणमेव, __ है। और अयोग केवली गुणस्थानमें योगोंका पूर्ण जोगपरावत्तीए एगसमयपरूवणण्णाहाणुववत्ति निरोध हो जानेपर समुच्छिन्नक्रियानिवृत्ति नामका चौथा बलेण तदद्धादीए पुधत्तविदक्कवीचारस्स वि शुक्लध्यान होता है। संभवसिद्धीदो। प्रश्न- यदि उपशान्तकषाय (५.) स्त्री को शुक्लध्यान सम्भव नहीं गुणस्थानमें एकत्ववितर्कवीचार ध्यान होता है तो सू. पा./मू./२६ चित्तासोहि ण तेसिं ढिल्लं ‘उवसंतो दु पुधत्तं' इत्यादि गाथा वचनके साथ __ भावं तहा सहावेण। विजदि मासा तेसिं इत्थीसु विरोध आता है ? उत्तर- ऐसी आशंका नहीं ण संकया झाणा ।२६।- स्त्रीके चित्तकी शुद्धि करनी चौहिए, क्योंकि उपशान्तकषायगुणस्थानमें नहीं और स्वभावसे ही शिथिल परिणाम हैं। तथा 2010_02 Page #316 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२२, जैनेन्द्रसिद्धांतकोशसंकलितध्यानस्वरूपम् २९९ तिनके प्रतिमास रुधिरका स्राव होता है, उसकी परिहादि कमेण तहा जोगजलं ज्झाणजलणेण शंका बनी रहती है इसलिए स्त्रीके ध्यानकी सिद्धि १७४। तह बादरतणुविसयं जोगविसं नहीं है।२६। ज्झाणमंतब-लजुत्तो । अमुभावम्मि णिरंभदि (६.) चारों ध्यानोंका फल अवणेदि तदो वि जिणवेजो ७६। जिस प्रकार नाली द्वारा जलका क्रमश: अभाव होता है या १. पृथक्त्ववितर्कवीचार तपे हुए लोहेके पात्रमें क्रमश: जलका अभाव होता ध. १३/५,४,२६/७९/१ एवं संवर- है, उसी प्रकार ध्यानरूपी अग्निके द्वारा योगरूपी णिजरामरसुहफलं एदम्हादो णिव्वुइगमणाणु- जलका क्रमश: नाश होता है ।७४। ध्यानरूपी वलंभादो। इस प्रकार इस ध्यानके फलस्वरूप संवर, मन्त्रके बलसे युक्त हुआ वह सयोगकेवली जिनरूपी निर्जरा और अमरसुख प्राप्त होता है, क्योंकि इससे वैद्य बादरशरीरविषयक योगविषको पहले रोकता मुक्तिकी प्राप्ति नहीं होती । है और इसके बाद उसे निकाल फेंकता है ॥७६ । चा. सा./२०६/२ स्वर्गापवर्गगतिफलसंवर्त- ४. सम्मुच्छिनक्रियानिवृत्ति नीयमिति। यह ध्यान स्वर्ग और मोक्षके सुखको ध. १३/५,४,२६/८८/१ सेलेसियअद्धाए देनेवाला है। ज्झीणाए सव्वकम्मविप्पमुक्को एगसमएण सिद्धि दे. धर्मध्यान/३/५/२ मोहनीयकर्मकी सर्वोपशमना गच्छदि । शैलेशी अवस्थाके कालके क्षीण होनेपर होने पर उसमें स्थिति रखना पृथक्त्ववितर्कविचार सब कोसे मुक्त हुआ यह जीव एक समयमें नामक शुक्लध्यानका फल है। सिद्धिको प्राप्त होता है। ज्ञा/४२/२० अस्याचिन्त्यप्रभावस्य सामर्थ्यात्स [४.] शंका-समाधान प्रशान्तधीः। मोहमुन्मूलयत्येव शमयत्यथवा क्षणे (१.) संक्रान्ति रहते ध्यान कैसे सम्भव है ।२०। इस अचिन्त्य प्रभाववाले ध्यानके सामर्थ्यसे जिसका चित्त शान्त हो गया है, ऐसा ध्यानी मुनि स.सि./९/४४/४५५/१३ की टिप्पणीक्षणभरमें मोहनीयकर्मका मूलसे नाश करता है संक्रान्तौ सत्यां कथं ध्यानमिति चेत् अथवा उसका उपशम करता है ।२०। ध्यानसन्तानमपि ध्यानमुच्यते इति न दोषः । प्रश्न- संक्रान्तिके होनेपर ध्यान कैसे सम्भव है? २. एकत्ववितर्कअवीचार उत्तर- ध्यानकी सन्ततिको भी ध्यान कहा जाता दे. धर्मध्यान/३/५/५ तीन घातीकर्मोंका नाश है इसमें कोई दोष नहीं है। करना एकत्ववितर्कअवीचार शुक्लध्यानका फल है। रा.वा./९/२७/१९,२१/६२६-६२७/३५ वा। ३. सूक्ष्मक्रियाअप्रतिपाती अथमेतत्- एकप्रवचनेऽपि तस्यानिष्टस्य ध. १३/५,४,२६/गा. ७४,७५/८६,८७ प्रसङ्गतुल्य इति; तन्नः किं कारणम्। आभिमुख्ये तोयमिव णालियाए तत्तायसभायणोदरत्थं वा। सति पौनःपुन्येनापि प्रवृत्तिज्ञापनार्थत्वात् । अग्रं 2010_02 Page #317 -------------------------------------------------------------------------- ________________ ३०० ध्यानशतकम मुखमिति ह्युच्यमानेऽनेकमुखत्वं निवर्तितं एकमुखे जैसे शीघ्रतासे संक्रमण करता है, वह ध्यानी तु संक्रमोऽभ्युपगत एवेति नानिष्टप्राप्तिः ।१९। अपनेआप उसी प्रकार लौट आता है। अथवा अङ्गतीत्यग्रमात्मेत्यर्थः। द्रव्यार्थतयैक प्र.सा./ता. वृ./१०४/२६२/१२ अल्पकालत्वास्मिन्नतात्मन्यग्रे चिन्तानिरोधो ध्यानम् । ततः त्परावर्तनरूपध्यानसन्तानो न घटते । अल्प स्ववृत्तित्वात् बाह्यध्येय-प्राधान्यापेक्षा निवर्त्तिता । काल होनेसे ध्यान सन्तति की प्रतीति नहीं होती। भवति ।२१। प्रश्न- यदि ध्यानमें अर्थ व्यंजन योगकी संक्रान्ति होती है तो 'एकाग्र' वचन कहने में भा. पा./टी./७८/२२७/२१ यद्यप्यर्थव्यञ्जनादिभी अनिष्टका प्रसंग समान ही है? उत्तर- ऐसा संक्रान्ति-रूपतया चलनं वर्तते तथापि इदं नहीं क्योंकि अपने विषयके अभिमुख होकर पुनः ध्यानम् । कस्मात् । एवंविधस्यैवास्य पुनः उसीमें प्रवृत्ति रहती है। अग्रका अर्थ मुख्य विवक्षितत्वात्। विजातीयानेकविकल्परहितस्य अर्थादिसंक्रमेण चिन्ताप्रबन्धस्यैव एतद्भयाहोता है, अत: ध्यान अनेकमुखी न होकर एकमुखी नत्वेनेष्टत्वात्। अथवा द्रव्यपर्यायात्मनो वस्तुन रहता है और उस मुखमें ही संक्रम होता रहता है। अथवा ‘अङ्गतीति अग्रम् आत्मा' इसी व्युत्पत्तिमें एकत्वात् सामान्यरूपतया व्यञ्जनस्य योगानां द्रव्यरूपसे एक आत्माको लक्ष्य बनाना स्वीकृत चैकीकरणादेकार्थचिन्तानिरोधोऽपि घटते । ही है । ध्यान स्ववृत्ति होता है, इसमें बाह्य द्रव्यात्पर्यायं व्यञ्जनाद्वयञ्जनान्तरं योगाद्योगान्तरं चिन्ताओंसे निवृत्ति होती है। विहाय अन्यत्र चिन्तावृत्तौ अनेकार्थता न द्रव्यादेः पर्यायादौ प्रवृत्तौ। यद्यपि पृथक्त्ववितर्कवीचार ध्यानमें ध. १३/५,४,२६/गा. ५२/७६ अंतोमुहुत्तपरदो योगकी संक्रान्ति रूपसे चंचलता वर्तती है फिर चिंता-ज्झाणंतरं व होजाद्धि । सुचिरं पि होज भी यह ध्यान ही है क्योंकि इस ध्यानमें इसी बहुवत्थुसंकमे ज्झाणसंताणो ।५२। प्रकारकी विवक्षा है और विजातीय अनेक विकल्पों ध. १३/५, ४,२६/७५/५ अत्थंतरसंचाले से रहित तथा अर्थादिके संक्रमण द्वारा चिन्ता संजादे वि चित्तं तर गमणाभावेण प्रबन्धक इस ध्यानके ध्यानपना इष्ट है। अथवा ज्झाणविणासाभावादो। १. अन्त-र्मुहूर्तके बाद क्योंकि द्रव्य पर्यायात्मक वस्तुमें एकपना पाया जाता चिन्तान्तर या ध्यानान्तर होता है, या चिरकाल है इसलिए व्यंजन व एकीकरण हो जानेसे एकार्थ तक बहुत पदार्थोंका संक्रम होनेपर भी एक ही चिन्तानिरोध भी घटित हो जाता है । द्रव्यसे पर्याय, ध्यान सन्तान होती है ।५२। २. अर्थान्तरमें गमन व्यंजनसे व्यंजनान्तर और योगसे योगान्तर इन होनेपर भी एक विचारसे दूसरे विचारमें गमन ही प्रकारोंको छोडकर अन्यत्र चिन्तावृत्तिमें अनेकार्थता होने से ध्यानका विनाश नहीं होता । या द्रव्य व पर्याय आदिमें प्रवृत्ति नहीं है। ज्ञा./४२/१८ अर्थादिषु यथा ध्यानी संक्राम- पं. ध./उ./८४९-८५१ ननु चेति प्रतिज्ञा त्यविलम्बितम्। पुनर्व्यावर्त्तते तेन प्रकारेण स हि स्यादर्थादर्थान्तरे गतिः। आत्मनोऽन्यत्र तत्रास्ति स्वयम् ।१८। जो ध्यानी अर्थ व्यंजन आदि योगोंमे ज्ञानसञ्चेतनान्तरम् ।८४९। सत्यं हेतोर्विपक्षत्वे 2010_02 Page #318 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २२, , जैनेन्द्र सिद्धांत कोशसंकलितध्यानस्वरूपम् वृत्तित्वाद् व्यभिचारिता । यतोऽत्रान्यात्मनोऽन्यत्र स्वात्मनि ज्ञानचेतना ॥८५० । किंच सर्वस्य सदृष्टेर्नित्यं स्याज्झानचेतना । अव्युच्छिन्नप्रवाहेण यद्वाखण्डैकधारया |८५१ । प्रश्न- यदि ज्ञानका संक्रमणात्मकपना ज्ञानचेतना बाधक नहीं है तो ज्ञान चेतनामें भी मतिज्ञानपनेके कारण अर्थसे अर्थान्तर संक्रमण होनेपर आत्माके इतर विषयोंमें भी ज्ञानचेतनाका उपयोग मानना पडेगा ? उत्तरठीक है कि हेतुकी विपक्षमें वृत्ति होनेसे उसमें व्यभिचारीपना आता है। क्योंकि परस्वरूप परपदार्थ से भिन्न अपने इस स्वात्मामें ज्ञान चेतना होती है। तथा सम्पूर्ण सम्यग्दृष्टियोंके धाराप्रवाह में अथवा अखण्डधारासे ज्ञानचेतना होती है । (२.) योगसंक्रान्तिका कारण रा. वा. हिं/९/४४/७५८ उपयोग क्षयोपशम रूप है सो मनके द्वारा होय प्रवर्ते है । सो मनका स्वभाव चंचल है। एक ज्ञेयमें ठहरे नाहीं । याही तै इस पहिले ध्यान विषै, अर्थ, व्यंजन योगके विषय उपयोगकी पलटनी बिना इच्छा होय है। सङ्केतसूची अ.ग.श्री. अन. ध इ. उ. क.पा. = अमितगतिश्रावकाचार अनगार धर्मामृत इष्टोपदेश = = कषायपाहुड 2010_02 का. अ. ज्ञा. ज्ञा.सा. चा. सा. त. अनु. त.सा. त.सू. ति. प द्र.सं. ध न. च. बृ नि.सा. पं.का. पं. ध. प. प्र. प्र.सा. भ.आ. भा.पा. म.पु. मूला. मो.पा. र.क. श्रा. र.सा. रा.वा. रा.वा. हि स.सा. स.सि. सू.पा. ह.पु. = = = = =1 = = = = = = = = = = 11 11 = || || || || = = = ज्ञानार्णव ज्ञानसार चारित्रसार तत्त्वानुशासन तत्त्वार्थसार तत्त्वार्थ सूत्र तिलोयपण्णत्त द्रव्यसंग्रह धवला नयचक्रबृहद्गाथा नियमसार पञ्चास्तिकाय पञ्चाध्यायी परमात्मप्रकाश प्रवचनसार भगवती आराधना भावपाहुड महापुराण मूलाचार मोक्षप रत्नकरण्डकश्रावकाचार रयणसार राजवार्तिक वार्तिकहिन्दी समयसार सर्वार्थसिद्धि ३०१ सूत्रपाहुड हरिवंशपुराण Page #319 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २३ प्रथमतृतीयपादेन ध्यानशतकगाथाऽकारादिक्रमः गाथा क्रम | गाथा क्रम १९/३ १४/३ १०/३ १३/३ ४६/३ ४९/१ ५७/१ ६/१ ४५/३ ६०/१ ८०/१ ८/३ अइकोहग्गहघत्थं अट्टज्झाणोवगयस्स अट्टज्झाणं संसार अट्टमि य ते अटुं रुदं धम्म अणिउणजणदुण्णेयं अणुवकयपराणुग्गह अण्णाण-मारुएरिय अमणुण्णाणं सद्दाइ अमियमजियं महत्थं अवहाऽसंमोह-विवेग अवियारमत्थ-वंजण अवियोगऽज्झवसाणं अविरय-देसासंजय अह खंति-मद्दवऽज्जव अहमं नियाणचिंतण अंतोमुहुत्तपरओ अंतोमुहुतमेत्तं अंबर-लोह-महीणं आगमउवएसाऽऽणा आरोढुं मुणि-वणिया आलंबणाइ वायण आलंबणाई जेहिं आलंबणं कमं. आसवदारावाए आसवदारा संसार इट्ठाऽणिट्टविओगा २३/३ इट्ठाणं विसयाईण इय करण-कारणाणुमइ इय सव्वगुणाधाणं इह-परलोयावाओ ईसा-विसाय-सोगा उप्पाय-ठुिइ-भंगाइ उप्पायट्टिइभंगाइ उप्पाय-ट्ठिइ-भंगाइ उवओगलक्खणमणाइ एतेच्चिय पुव्वाणं एयं चउविहं राग एयं चउव्विहं राग एवं चिय वयजोगं ओसारियेंधणभरो कालोऽवि सो च्चिय कावोय-नील-काला कावोय-नील-काला किं बहुणा सव्वं चिय कुणओ व पसत्था खिइ-वलय दीव-सागर गामंमि जणाइण्णे चारित्तभावणाए चालिज्जइ बीभेइ य चित्ताभावेवि सया छउमत्थाणं झाणं जञ्चिय देहावत्था जह चिरसंचियमिंधण ८/१ २३/१ १०५/१ ५०/३ १०३/३ ७७/१ ५२/३ ७९/३ ५५/१ ६४/१ १०/१ २४/१ ७६/१ ७३/१ ३८/१ २५/१ १४/१ ६२/१ १२/१ ५४/१ ३६/३ ३३/३ ६१/१ ८६/१ ३/३ ३९/१ १०१/१ ६९/१ ९/३ ४/१ ३/१ ९७/१ ६७/१ ६०/१ ४२/१ ६९/३ २८/३ ८८/१ ६५/१ १५/३ 2010_02 Page #320 -------------------------------------------------------------------------- ________________ ३०३ क्रम ८७/३ ४७/३ ८३/३ ७१/१ ७१/३ २९/१ ६१/१ ४७/१ १८/१ ४१/३ परिशिष्टम्-२३, ध्यानशतकगाथाऽकारादिक्रमः गाथा क्रम | गाथा जह छउमत्थस्स मणो ८४/१ णिययमणुप्पेहाओ जह तं निव्वाणपुरं , ६०/३ | णेयगहणत्तणेण जह रोगासन १००१ तइयं च कायजोगे जह वा घणसघायों . १०२/१ तत्तो पुणोऽवणिज्जइ जह सव्वसरीरगयं ततोऽणुप्पेहाओ जिणदेसियाई लक्खण ५२/१ तत्थ य तिरयण जिणमयमणवेक्खंतो १७/३ तत्थ य मइदोब्बलेणं जिण-साहुगुणुक्कित्तण ६८/१ तदविरय-देसविरया जियराग-दोस-मोहा ४९/३ तदसंपओगचिंता जीवमरूविं कारिं ५५/३ तव-संजमपडियारं जीवोवओगसब्भावओ ८६/३ तस्सऽकंदण-सोयण जोईसरं सरणं तस्स य सकम्मजणियं जोगाण समाहाणं तस्स य संतरणसहं जोगाणुभावजणियं ५१/३ तस्सेव य सेलेसी जं थिरमज्झवसाणं तह कम्मामयसमणं जं पुण सुणिप्पकंपं ७९/१ तह कम्मिंधणममियं झाइज्जा तदवत्थो ३९/३ तह केवलिणो काओ झाइजा निरवजं ४६/१ तह तिव्वकोह-लोहा झाण-जलाऽणल-सूरा ९८/३ तह ताव-सोस-भेया झाणप्पडिवत्तिकमो ४४/१ तह तिहुयण-तणुविसयं झाण-पवणावहूया १०२/३ तह विसइंधणहीणो झाणवरस्स फलाई ९३/३ तह सूल-सीसरोगाइ झाणसुनिञ्चलचित्तो १०४/३ तह सोज्झाइसमत्था झाणस्स भावणा २८/१ झाणोवरमेवि मुणी ताओ य नाण-दंसण ६५/१ झाणं च पहाणंगं ९६/३ तावो सोसो भेओ झायइ सुनिप्पकंपो. तिहुयणविसयं कमसो झायारो नाणधणा ६३/३ ते य विसेसेण ठाणं वियणं भणियं ३५/३ तेसिं चिय हिंसाइसु णाणमयकण्णधारं ५८/३ तो जत्थ समाहाणं णाणे णिञ्चब्भासो ३१/१ तो देस-काल-चेट्ठा णामाइभेयविहियं तोयमिव नालियाए १२/३ १५/१ ५६/१ ५८/१ ८२/१ १००/३ १०१/३ ८४/३ २/१ २१/१ ९९/३ ७२/१ ७४/१ ७/१ ९८/१ ३०/३ ९९/१ ७०/३ ७०/१ ९४/१ २६/३ ३७/१ ४१/१ ७५/१ _ 2010_02 Page #321 -------------------------------------------------------------------------- ________________ ३०४ ध्यानशतकम् गाथा क्रम गाथा क्रम तो सेलेसोव्व थिरो तं होज्ज भावणा थिरकयजोगाणं पुण थिरयाजियसेलेसं थोविंधणावसेसो देविंद-चक्कवट्टित्तणा देहविवित्तं पेच्छइ देहोवहिवोसग्गं दोण्ह सजोगाजोगा दोण्हं सुक्काण फलं धणियं विओगचिंतण धम्मज्झाणोवगयस्स धम्मं झाइज मुणी न उ दिवस-निसा न कसायसमुत्थेहि य नवकम्माणायाणं नाणगुणमुणियसारो नाणानयाणुसरणं निचं चिय जुवइ-पसू निव्वाणगमणकाले निव्वाणसाहणाई निंदइ य नियकयाई पढमं जोगे जोगेसु पत्थेइ तासु रज्जइ पयइ-ठिइ-पएसा परदव्वहरणचित्तं परमाणुंमि निरंभइ परवसणं अहिणंदइ परिहाइ कमेण जहा पिसुणासब्भासब्भूय पुव्वकयब्भासो ७६/३ पुव्वगयसुयालंबण २/३ पुव्वप्पओगओ चिय ३६/१ पंचत्थिकायमइयं ८९/३ भवकाले केवलिणो ७३/३ भवसंताणमणन्तं ९/१ भावाणं सद्दहणं ९२/१ भूओवरोहरहिओ ९२/३ मज्झत्थस्स उ मुणिणो ६४/३ मायाविणोऽइसंधण ९४/३ राग-द्दोस-कसाया ६/३ रागो दोसो मोहो ६६/३ 'रोद्दज्झाणोवगयस्स २९/३ रोद्दज्झाणं संसार ३८/३ लिंगाइ तस्स उस्सण्ण १०३/१ / लिंगिज्जइ जेहिं मुणी ३३/१ वत्थुस्सभावचिंतण ३१/३ वरकेवलाइलाभं ७७/३ वसणसयसावयमणं .३५/१ विसइंधणे निरंभइ ८१/१ विसमंमि समारोहइ ५/३ वीरं सुक्कज्झाणग्गि १६/१ वेरग्गभावियमणो ८३/१ वेरग्गमग्गपडियं १६/३ वोच्छिन्नकिरियमप्पडिवाइ ५१/१ वोमाइपइट्ठाणं २१/३ सत्तवह-वेह-बंधण ७२/३ सद्दत्थबहुत्ताओ तह २७/१ सद्दाइविसयगिद्धो ७५/३ सद्दाइविसयसाहण २०/१ सवियारमत्थ-वंजण ३०/१ / सव्वण्णुमयमवितहं ८०/३ ८५/१ ५३/१ ४४/३ ८८/३ ६७/३ ३७/३ ११/१ २०/३ ५०/१ १३/१ २५/३ २४/३ २६/१ ९०/३ ११/३ ४०/३ ५६/३ ७४/३ ४३/१ १/१ ३४/३ ५९/३ ८२/३ ५४/३ १९/१ ८५/३ १७/१ २२/१ ७८/१ ४८/३ ___ 2010_02 Page #322 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२३, ध्यानशतकगाथाऽकारादिक्रमः ३०५ गाथा क्रम क्रम ६२/३ ३४/१ १८/३ ६३/१ २२/३ सव्वनयसमूहमयं सव्वप्पमायमूलं सव्वप्पमायरहिया सव्वाभिसंकणपरो सव्वासु वट्टमाणा साभावियं निरुवमं सामाइयाइयाई सीयाऽऽयवाइएहि य सुअ-सीलसंजमरओ सुक्कज्झाणसुभाविय सुक्काए लेस्साए सुचिरंपि होज्ज सुणिउणमणाइणिहणं सुत्ताइकयालंबो सुपसत्थं सद्धेयं ४०/१ ६१/३ ४२/३ १०४/१ ६८/३ ८७/१ ८९/१ ४/३ ४५/१ ४३/३ १०५/३ गाथा सुविदियजगस्सभावो सुहुमकिरियाऽनियट्टि सुहुमेसु न संमुज्झइ सोज्झावणयण-सोसे संकाइदोसरहिओ संवरकयनिच्छिदं संवर-विणिज्जराओ संसारकारणाइ तओ संसार-सागरमणोरपार हरिसिज्जइ कयपावो हेऊदाहरणासंभवे होइ असंमूढमणो होइ पुहुत्तवितक्कं होइ सुभावियचित्तो होंति कमविसुद्धाओ होंति सुहासव-संवर ८१/३ ९१/३ ९७/३ ३२/१ ५९/१ ९६/१ ९५/३ ५७/३ २७/३ ४८/१ ३२/३ ७८/३ ६५/३ ६६/१ ९३/१ 2010_02 Page #323 -------------------------------------------------------------------------- ________________ गाथाड शब्द अक्कंदण अजोगी अजव अज्झवसाण अट्टज्झाण अणज अणिशाइचिंतणा अणुचिंता अणुत्तरामर अणुपेहा अणुभाव अत्थ परिशिष्टम्-२५ ध्यानशतकगाथागतविशिष्टशब्दाऽकारादिक्रमः संस्कृत रूप अर्थ आक्रन्दन મોટા અવાજે રડવું. अयोगिन् शैलेशी ली. आर्जव માયાપૂર્ણ વ્યવહારનો ત્યાગ. अध्यवसान भन, मयतानुं मालम्बन. आर्तध्यान संदेश३५ परिणाम. अनार्य હેયધર્મપ્રવર્તક अनित्यादिचिन्तना अनित्याहि भावनामोनु यिन्तन. अनुचिन्ता ભૂલી ન જવાય તે માટે મનથીજ સૂત્રનું અનુસ્મરણ. अनुत्तरामर અનુત્તર વિમાનવાસી દેવ अनुप्रेक्षा મૃતિરૂપ ધ્યાન થી ભ્રષ્ટ એવા જીવની ચિતવૃત્તિ ૨, अनुभाव કર્મવિપાક. अर्थ द्रव्य-पर्याय. अमन મન વગરના કેવલી. अमनोज्ञ અપ્રીતિકર अवध પરીષહ કે ઉપસર્ગ આવે તો પણ ધ્યાનથી ચલાયમાન ન થવું કે ન ડરવું. अवाय अपाय, दु:५ अविचार અર્થ, વ્યંજન અને યોગના સંક્રમણથી રહિત अविरत मिथ्याद्रिष्टि अथवा व्रत वगरनी सभ्यगद्रष्टि व १८, २३ असभ्यवचन અસભ્ય વચન, અપશબ્દ असद्भूतवचन न ५२र्नु ससत्य वयन. असम्मोह सूक्ष्म पार्थो अथवा हैवीमायाम न भूआयु. ९०, अङ्कन કૂતરા, અથવા શિયાળ વગેરેના પગલાંથી લાંછિત કરવા. अन्तर्महर्त એક મુહૂર્તથી ઓછો કાળ. आगम સૂત્ર आज्ञा સૂત્રને અર્થ आमरणदोष પોતાને કે બીજાને મોટી આપત્તિ આવે તો પણ કાલસૌકરિકની જેમ મરતા સુધી પશ્ચાતાપ ન કરવો. अमण अमणुण्ण अवह अवाय अवियार अविरय असब्भवयण असब्भूयवयण असम्मोह अंकण अंतोमहत्त आगम आणा आमरणदोस 2010_02 Page #324 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२४ ध्यानशतकगाथा-उद्धृतानां ग्रन्थानां सूचिः ग्रन्थनाम ध्यानशतकगाथाक्रमः ६-७-८-९-१५-१६-१९-२०-२१-२२-६७-७७७८-७९-८०-८१-८२-८८-९१-९२ ७७-७८-७९-८०-९३-९४ ४७, ४८, ४९ ९६ ३१-३२-३३-३४ ११-१२ १. स्थानाङ्गसूत्र, सूत्र -२४७ वृत्तौ २. योगशास्त्र, प्र. ११ वृत्तौ योगशास्त्र, प्र.-२/१७ योगशास्त्र, प्र.-३/९० ३. ध्यानविचारे ४. प्रवचनसारोद्धार, गा. २७१ वृत्तौ ५. अध्यात्ममतपरीक्षा, गा. ८५ वृत्तौ ६. लोकप्रकाशे, सर्ग-३० ७. चतुःशरणप्रकीर्णक, गा. २७, अज्ञातकर्तृक बृहद्विवरणे - ८. पाक्षिकसूत्रे ९. उपदेशपद, गा. ५४३ वृत्तौ १०. अध्यात्मकल्पद्रुमे अधि-१४, गा.४, धनविजयकृतटीकायाम् ११. विचारसारे, गाथा ३-४-९-२०-२२-६७-७७-७८-७९-८० ८१-८२-९१-९२ १०१ १-२-३-५ २-३-४-५-१३-१७-१८-२३-३१-३२-३३-३४-४९-६२-६३ 2010_02 Page #325 -------------------------------------------------------------------------- ________________ ईसा ३०८ ध्यानशतकम् आयरिय आचार्य સૂત્રાર્થના જ્ઞાન માટે મુમુક્ષુઓ જેની સેવા કરે છે તે आलंबण आलम्बन ધર્મધ્યાન પર ચઢવા જેનો સહારો લેવાય છે તે. ૨૨, ૪૨, ૬૬ आसव आस्रव કર્મબંધનના કારણભૂત મિથ્યાત્વ વગેરે आसवदारावाय आस्रवद्वारापाय મિથ્યાત્વ વગેરેથી ઉત્પન્ન થવાવાળું દુઃખ ईर्ष्या પ્રતિપક્ષીનો અભ્યદય જોઈ મનમાં થતો માત્સર્યભાવ उदाहरण उदाहरण દૃષ્ટાન્ત उप्पाय उत्पाद ઉત્પાદ, ઉત્પત્તિ ધર,૭૭, ૭૨ उवएस उपदेश સૂત્રમુજબ કહેવું उवओग उपयोग સાકાર (જ્ઞાન) અથવા નિરાકાર (દર્શન) उवसग्ग उपसर्ग ઉપસર્ગ, દેવ-મનુષ્ય વગેરે વડે કરાતો ઉપદ્રવ उवसंतमोह उपशान्तमोह ઉપશામક નિર્ચન્થ उस्सण्णदोस ઉત્સત્ર કોણ હિંસાનુબંધી વગેરે કોઈપણ એક રૌદ્રધ્યાનમાં નિરન્તર પ્રવૃત રહેવું. પવિતવિયાર પર્વવત- જે ધ્યાનમાં ભેદથી રહિત વ્યંજન, અર્થ અથવા अविचार યોગના સંક્રમણથી રહિત શ્રત હોય છે તે. कम्म कर्म જ્ઞાનાવરણાદિરૂપ પરિણામ પામેલ કર્મણવર્ગણાના પુદ્ગલ कम्मविवाग कर्मविपाक કર્મનું ફળ कलुस कलुष આત્માને કલુષિત કરનાર કષાય कायकिरिय कायक्रिया ઉચ્છુવાસ-નિઃશ્વાસરૂપ શરીરની ક્રિયા कायजोग काययोग ઔદારિક વગેરે શરીરથી યુક્ત જીવના વીર્યની પરિણતિવિશેષ काल काल કલાસમૂહ અથવા ચન્દ્ર-સૂર્ય વગેરેની ગમન ક્રિયાથી જણાતા દિવસ-રાત્રિ વગેરે. कालालेस्सा कृष्णलेश्या કૃષ્ણલેશ્યા कावोयलेस्सा कापोतलेश्या કાપોતલેશ્યા कित्तण कीर्तन સામાન્યથી જણાવવું केवली केवलिन् । કેવલજ્ઞાનથી યુક્ત खंति क्षान्ति ક્ષમા-ક્રોધનો પરિત્યાગ क्षिति ઘર્મા વગેરે આઠ પૃથ્વીઓ खिइ 2010_02 Page #326 -------------------------------------------------------------------------- ________________ ૬૨ गम चिन्ता छउमत्थ छद्मस्थ योगेश्वर, परिशिष्टम्-२५, ध्यानशतकगाथागतविशिष्टशब्दाऽकारादिक्रमः ३०९ खीणमोह ક્ષીળમોદ ક્ષપક નિગ્રંથ गम ચતુર્વિશતિદણ્ડક' વગેરે चक्कवट्टी चक्रवर्तिन ચક્ર ને ધારણ કરનારા ભરત મહારાજા વગેરે ચક્રવર્તીઓ ૦. चारित चारित्र ચારિત્ર, અશુભક્રિયાનો પરિત્યાગ, અનિન્દ આચરણ રૂ૩, ૧૮ चारितभावणा चारित्रभावना સમસ્ત સાવઘયોગની નિવૃતિરૂપ ક્રિયાનો અભ્યાસ રૂરૂ चित्त चित्त ભાવના, અનુપ્રેક્ષા અને ચિન્તા રૂપ ત્રણે પ્રકારનો અનવસ્થિત અધ્યવસાય ૨, ૩, ૭૨ चिंता ભાવના, અને અનુપ્રેક્ષાથી રહિત મનની પ્રવૃત્તિ ૨, ૪ જ્ઞાનાદિ ગુણોના આવારક ઘાતિકર્મ રૂપ છઘથી યુક્ત જીવો (અલ્પજ્ઞ) ૩, ૭૦, ૮૪ जिण जिन તીર્થંકર, કેવલી-રાગ, દ્વેષ અને મોહને જીતનાર ૩, ૨૭, ૪૬, ૬૮, ૭૦ जिणमय जिनमत પ્રવચન, તીર્થંકરનો મત जिणाणमाण નિનાનામ્ માના જિનાજ્ઞા, જિનવાણી जोईसर યોગોથી પ્રધાન, योगीश्वर, યોગિઓથી અથવા યોગિઓના ઈશ્વર, योगिस्मर्य યોગિઓ વડે ધ્યાન કરવા યોગ્ય जोग योग ઔદારિક વગેરે શરીરોના સંયોગથી ઉત્પન્ન થવાવાળા આત્મપરિણામનો વિશેષ વ્યાપાર. ૩, ૭૦, ૮૦ जोगणिरोह योगनिरोध મન, વચન અને કાર્ય યોગોનો વિનાશ जोगी ધર્મ અથવા શુક્લધ્યાનરૂપ યોગથી યુક્ત झाइयव्व ध्यातव्य ધ્યાન કરવા યોગ્ય આજ્ઞા વગેરે झाण ध्यान સ્થિર અધ્યવસાન, અત્તમુહૂર્ત કાલ સુધી એક વસ્તુમાં ચિત્તનું અવસ્થાન અથવા યોગનિરોધ झाणज्झयण નાધ્યયન ધ્યાનને જણાવનાર અધ્યયન, પ્રકૃત ગ્રન્થનું નામ સાબૂદત્તમ ધ્યાનતત્તમ મનોયોગ વગેરેના નિગ્રહરૂપ ધ્યાનપ્રાપ્તિનો ક્રમ झाणसंताण ધ્યાનસત્તાને ધ્યાનનો પ્રવાહ झायार ધ્યાતૃ (ધ્યાતાર:) પ્રમાદ વગેરેથી રહિત ધ્યાતા ठि स्थिति જ્ઞાનાવરણ વગેરરૂપ કર્મપ્રકૃતિયોનો જઘન્ય વગેરે સ્વરૂપ રહેવાનો કાળ, ધર્માસ્તિકાય વગેરેનું દ્રવ્યરૂપમાં રહેવું તે , પર વસ્તુનો મતિજ્ઞાનાદિરૂપ બોધ ३१, ५८ योगिन् ज्ञान 2010_02 Page #327 -------------------------------------------------------------------------- ________________ ३१० ध्यानशतकम् ४७ VITUવિરા - णामाविहदोस ज्ञानावरण नानाविधदोष णिज़रा तणुकायकिरिय निर्जरा तनुकायक्रिय तव ताडण तिरयण तिरियगइ थेज दहण दंसणसुद्धी तपस् ताडन त्रिरत्न तिर्यग्गति स्थैर्य दहन दर्शनशुद्धि दान द्वीप જ્ઞાન ને ઢાંકનાર કર્મવિશેષ ચામડીને છોલવી, આંખો ખેંચી કાઢવી વગેરે રૂપ હિંસા વગેરેના અનેક ઉપાયોમાં નિરંતર પ્રવૃત્તિશીલ રહેવું. બંધાયેલા કર્મનો નાશ ઉચ્છવાસ-નિઃશ્વાસાદિરૂપ સૂક્ષ્મ શરીરની ક્રિયા થી યુક્ત અનશન વગેરે સ્વરૂપ તપ છાતી-માથું કુટવું, વાળો ખેંચવા વગેરે. જ્ઞાન, દર્શન અથવા ચારિત્રરૂપ ત્રણ રત્ન તિર્યંચ ગતિ જિનશાસનમાં સ્થિરતા અગ્નિ વગેરેથી બાળવા શંકાદિ દોષોના ત્યાગપૂર્વક પ્રમાદિ ગુણોથી યુક્ત હોવું. ભોજન વગેરે આપવું. જંબુદ્વીપ વગેરે દેવોનો રાજા ઈન્દ્ર એક-બે વગેરે અણુવ્રતોને ધારણ કરનાર આંશિક સંયમથી યુત દેહ અથવા ઉપધિનો ત્યાગ પ્રીતિનો અભાવ ધર્મ-દુર્ગતિમાં પડતા જીવને બચાવનાર ધર્મ-શ્રુત અને ચારિત્રરૂપ ધર્મથી યુક્ત ધ્યાનવિશેષ ૧, ૨૭ ધર્મધ્યાનનું ધ્યાન કરનાર નગમ-સંગ્રહ વગેરેના ભેદથી અનેક પ્રકારના ભેદ ૪૬, ૬ર સીમન્તક વગેરે નરકાવાસો આ તપ કે ત્યાગથી હું દેવેન્દ્ર કે ચક્રવર્તી થાઉં તેવી પ્રાર્થના. નિર્વાણ, મોક્ષ ૬, ૬૦, ૮૨ લેશ્યાવિશેષ ૨૪, જીવપ્રદેશોની સાથે કર્મ-પુદગલોં નો સમ્બન્ધ दान दीव देविंद देसविरय देसासंजय देहोवहिवोसग्ग दोस देवेन्द्र देशविरत देशासंयत દોધિવ્યુ द्वेष થર્મ, ધર્યું धम्म धम्मज्झाणी नय धर्मध्यानिन् नय नरक निदान नरय नियाण निव्वाण नीललेस्सा पएस निर्वाण नीललेश्या प्रदेश 2010_02 Page #328 -------------------------------------------------------------------------- ________________ ३११ ૨૬, ૨૦ पमाण १७, ६३ ક ૧ જ 5 परिशिष्टम्-२५, ध्यानशतकगाथागतविशिष्टशब्दाऽकारादिक्रमः पजव पर्याय ઉત્પાદાદિરૂપ પર્યાય पणिहाण प्रणिधान પ્રાણિહિંસાદિ ન કરવા છતાં પણ તેના પ્રત્યે દઢ અધ્યવસાય प्रमाण સમસ્ત વસ્તુનું ગ્રહણ કરનાર જ્ઞાન पमाय प्रमाद મદ્યાદિ પ્રમાદ पम्हलेस्सा पद्मलेश्या પીતલેશ્યાથી વિશુદ્ધ એક વેશ્યા पयइ प्रकृति જ્ઞાનાવરણાદિરૂપ આઠ કર્મપ્રકૃતિ परमसुक्क परमशुक्ल શૈલેશીગત કેવલીનું ઉત્કૃષ્ટ શુક્લધ્યાન परमसुक्कलेस्सा परमशुक्ललेश्या સયોગ કેવલીની અતિશય વિશુદ્ધ વેશ્યા परमाणु परमाणु જેનો વિભાગ ન થઈ શકે એવો પુદ્ગલવિશેષ परिदेवन परिदेवन વારંવાર સંક્લેશવાળું બોલવું તે परियट्टणा परावर्तन ભૂતકાળમાં ભણેલ સૂત્ર વગેરે ભૂલાઈ ન જાય તથા નિર્જરા માટે સૂત્ર વગેરેનો જે અભ્યાસ કરાય તે परीसह परीषह ભૂખ-તરસ વગેરેની વેદના पसम प्रश्रम, प्रशम સ્વદર્શન અને પરદર્શનના તત્વવિષયક અભ્યાસથી ઉત્પન્ન થવાવાળો પ્રકૃષ્ટ શ્રમ અથવા કષાયોના શમનરૂપ પ્રથમ पसंसणा प्रशंसना, प्रशंसा ભક્તિપૂર્વક સ્તુતિ पंचत्थिकाय पञ्चास्तिकाय પ્રદેશના સમૂહવાળા ધર્માસ્તિકાય વગેરે પાંચદ્રવ્ય पायाल पाताल અગાધ પાણીથી પરિપૂર્ણ લવણાદિ સમુદ્રમાં રહેલ પાતાલ (ગર્તવિશેષ) पिसुणवयण पिशुनवचन અનિષ્ટસૂચક વચન पीयलेस्सा पीतलेश्या પાલેશ્યાથી કાંઈક ઓછી વિશુદ્ધ એક વેશ્યા पुच्छण प्रच्छना, प्रश्र સૂત્ર વગેરેમાં શંકા થવાથી તેને દૂર કરવા માટે ગુરુને પૂછવું पुव्वगयसुय पूर्वगतश्रुत ઉત્પાદપૂર્વ વગેરે સ્વરૂપ પૂર્વગત શ્રુત पुवधर पूर्वधर ઉપયોગ સહિત ચૌદ પૂર્વોના જ્ઞાતા પુહુર્તાવિત- પૃથવત્ત્વવતવિવાર ભેદ અથવા વિસ્તારપૂર્વક શ્રુતથી યુક્ત सविचार એક શુક્લધ્યાન बहुलदोस बहुलदोष હિંસાનુબન્ધી વગેરે બધા રૌદ્રધ્યાનોમાં નિરન્તર પ્રવૃત રહેવું. ४२ ૭૭, ૮૦ ६४ ૭૮ 2010_02 Page #329 -------------------------------------------------------------------------- ________________ ३१२ ध्यानशतकम् बंधण बाहिरकरण भव भव भवकाल भवण भवसंताणअणंत भंग भावणा भावणा भूयघायवयण मज्झत्थ मणोजोग बन्धन દોરડા કે સાંકળ વગેરેથી બાંધવું. बाह्यकरण વચન અને કાય કર્મને વશ એવો જીવ જ્યાં ઉત્પન્ન થાય છે તે, જન્મમરણરૂપ સંસાર. भवकाल મોક્ષગમનની નજીક શૈલેશી અવસ્થાની અન્તર્ગત અન્તર્મુહૂર્ત પ્રમાણ કાલ भवन ભવનવાસી દેવના ભવન ભવસન્તાનનનન્ત શુક્લધ્યાનમાં વિચારણીય એક અનુપ્રેક્ષા भङ्ग ક્રમભેદ અને સ્થાનભેદથી ઉત્પન્નથવાવાળી ભેદ, દ્રવ્યની એક વિનાશરૂપ અવસ્થા ૪૬,૬૨,૭૭,૭૬, भावना જ્ઞાન-દર્શનાદિ રૂપ ચાર ભાવના भावना ધ્યાનાભ્યાસની ક્રિયા भूतघातवचन છેદવું-ભેદવું વગેરે રૂપ પ્રાણિઘાતસૂચકવચન मध्यस्थ રાગ-દ્વેષની વચમાં રહેલ (ઉદાસીન) मनोयोग ઔદારિક વૈક્રિય અને આહારક શરીરના વ્યાપારથી ગ્રહણ કરેલા મનોવર્ગણાના કારણે થવાવાળો જીવનો વ્યાપાર मनोयोगनिग्रह મનોયોગનો વિનાશ मनोधारण અશુભ વ્યાપારથી મનનું અવસ્થાન मार्दव માનકષાયના ત્યાગસ્વરૂપ ધર્મવિશેષ मन्त्र વિશિષ્ટ વર્ગોની આનુપૂર્વીરૂપ મંત્રવાક્ય મનસિ ટુવું માનસિક સંક્લેશ मायाविन् માયાથી યુક્ત मारण તલવાર વગેરેથી પ્રાણોનો નાશ કરવો. मुनि લોકની તૈકાલિક અવસ્થાને માનવાવાળો સાધુ 28, મુક્તિ, કર્મનો નાશ मोक्षपथ મોક્ષમાર્ગ (સંવર અને નિર્જરા) मोह અજ્ઞાન વિષયાસક્તિ रौद्र હિંસા વગેરેના વિષયવાળું અતિશય ક્રૂરતાયુક્ત રૌદ્રધ્યાન, ૨૪ रोगाशयशमन રોગની નિદાનપૂર્વક ચિકિત્સા लेश्या સ્ફટિકમણિની જેમ કૃષ્ણ વગેરે દ્રવ્યને કારણે ઉત્પન્ન થનારો આત્માનો પરિણામ ૨૪,૨૬,૬૬,૮૬ मणोजोगणिग्गह मणोधारण मद्दव मंत माणसदुक्ख मायावी मारण मुणि मुत्ति मोक्खपह मुक्ति मोह राग राग ८, ४९ १०० रोगासयसमण लेस्सा 2010_02 Page #330 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २५, ध्यानशतकगाथागतविशिष्टशब्दाऽकारादिक्रमः પાંચ અસ્તિકાયસ્વરૂપ લોક આવક-જાવકનું ધ્યાન રાખવાવાળો વેપારી. જેમાં ગુણ-પર્યાય રહે છે તે વસ્તુપરિવર્તન, અર્થસંક્રાન્તિ ४ येतन-अयेतन वस्तुखनु विरुद्ध परिएामन, तेभनी नश्वरता ८८ ઔદારિક, વૈક્રિય અને આહા૨ક શરીરના વ્યાપારથી ગ્રહણ કરેલા ભાષાવર્ગણના પુદ્ગલોથી થવાવાળો જીવનો વ્યાપાર. लोग वणिय वत्थु वत्थुसंक वत्थूण विपरिणाम वयजोग वलय वह वंजण वायण विउस्सग्ग विणय विमाण विरेयणोसह विवेग विसय विसाय विसोसण वीर वेज्ज वेयणा वेह वोच्छिन्नकिरिय अप्पडिवाइ सद्दादिविसय सद्धम्मावस्सय लोक वणिक् वस्तु वस्तुसंक्रम वस्तूनां विपरिणाम वाग्योग वलय वध व्यञ्जन वाचना व्युत्सर्ग विनय विमान विरेचनौषध विवेक विषय विषाद विशोषण वीर वैद्य वेदना वेध व्युच्छिन्नक्रिय अप्रतिपाति शब्दादिविषय सद्धर्मावश्यक 2010_02 ઘર્મા વગેરે સાત પૃથ્વીઓને ફરતે રહેલ મંડળ તાડન શબ્દ વાચના-નિર્જરા માટે શિષ્યને સૂત્ર અને અર્થ ભણાવવા. દેહ અને ઉપધિ નો પરિત્યાગ અભ્યુત્થાન વગેરે જ્યોતિષી વગેરે દેવોનું નિવાસસ્થાન વિરેચક ઔષધિ, મળ કાઢનાર ઔષધ શરીરથી આત્માને ભિન્ન માનવો વૈદ્ય વેદના, દુ:ખનો-પીડાનો અનુભવ ખીલ્લા વગેરેથી નાક વગેરેને છેદવું. ક્રિયાથી રહિત થઈ સ્થિરસ્વભાવવાળું શુક્લધ્યાન શબ્દ વગેરે ઇન્દ્રિયવિષય વિધિપૂર્વક આસેવન કરાતાં ચારિત્રધર્મના સામાયિક વગેરે આવશ્યકો ३१३ ५३ ६० ३ ७६ ५४ १९ ७८, ८० જેમાં આસક્ત થઈ જીવ દુઃખને પ્રાપ્ત કરે છે ६ વિષાદ, વિકલતા १०३ अनशन वगेरे तपथी थनार दुर्मनुं शोषणा (विनाश ) १०० વિશેષરૂપ થી કર્મને નાશ કરવાવાળા અથવા કલ્યાણને પ્રાપ્ત કરવાવાળા ४२ ९०, ९२ ६८ ५४ १०० ९० १ ७२ ७ १९ ८२ ६ ४२ Page #331 -------------------------------------------------------------------------- ________________ ३१४ समाहि सम्मर्द्दसण सवियार सव्वण्णु संकाइदोस संघयण संजम संठाण संवर संसार संसारहेउ ४४ ५८ અર્થ, વ્યંજન અને યોગની સંક્રાન્તિરૂપ વિચારથી યુક્ત ૭૮ તીર્થંકર, અરિહંત ४८ સમ્યગ્દર્શનના અતિચારભૂત શંકા-કાંક્ષા વગેરે. ३२ ६४ १२, ६८ ५२ સંઘયણ-હાડકાઓનો બાંધો વિશેષ પ્રાણાતિપાત વગેરે પાપોથી અટકવું જીવોં વગેરેના શરીરની આકૃતિ મિથ્યાત્વ વગેરે આસ્રવોનો નિરોધ, અશુભ કર્મોને આવતા અટકાવવા જન્મ-મરણ વગેરેની પરમ્પરા संसार संसारहेतु સંસારના કારણરૂપ રાગ-દ્વેષ વગેરે संसारासुहाणुभाव संसाराशुभानुभाव शुध्यानमां विचारणीय अनुप्रेक्षा विशेष सागर सारीरदुक्ख सावय साहू सिरोरोग सील सीलंग सुअ सुक्कझाण सुक्कलेस्सा सुहासव सुमकिरिया - समाधि सम्यग्दर्शन सविचार सर्वज्ञ नियट्टि सूलरोग सेलेस सेलेसी शङ्कादिदोष संहनन संयम संस्थान संवर सागर शारीरिकदुःख श्वापद साधु शिरोरोग शील शीलाङ्ग श्रुत शुक्लध्यान शुक्ललेश्या शुभास्रव सूक्ष्मक्रिय अनिवर्ति शूलरोग शैलेश समाधि (स्वस्थता) તત્ત્વાર્થશ્રદ્ધા 2010_02 લવણસમુદ્ર વગેરે ઠંડી-ગ૨મી વગેરે શારીરિક દુ:ખ જળચર જીવો. મુનિ મસ્તક રોગ વ્રત વગેરેનું સમાધાન પૃથ્વીકાયવિષયક સંરંભનો પરિત્યાગ વગેરે સામાયિક વગેરે બિન્દુસાર (૧૪મું પૂર્વ) સુધીનું શ્રુત શોકનો નાશ કરનાર અથવા આઠ પ્રકારના કર્મરૂપ મલ ને શુદ્ધ કરવાવાળું ધ્યાન પદ્મલેશ્યા થી વિશુદ્ધ લેશ્યાવિશેષ પુણ્યાશ્રવ સૂક્ષ્મ ક્રિયાથી યુક્ત થઈ નિવૃત્ત ન થવાવાળું શુક્લધ્યાન રોગવિશેષ શૈલેશ-પર્વતોનો રાજા, મેરુ शैलेशी, शैलर्षि, सुभेरुनी समान स्थिरता ( शैलेशी), अथवा ध्यानशतकम् ५९, ९३ ५७ १३ ८८ ५४ १०४ ५६ ६८ ७ ६८ ६० ६८ १, ५ ६६ ९३ ८१ ७ ७६ Page #332 -------------------------------------------------------------------------- ________________ ३१५ परिशिष्टम्-२५, ध्यानशतकगाथागतविशिष्टशब्दाऽकारादिक्रमः शीलेश સુમેરુ ની સમાન સ્થિરતા પ્રાપ્ત કરનાર ઋષિ (શૈલર્ષિ), અથવા સર્વસંવરસ્વરૂપ શીલોની સ્વામિના सेलेसीय शैलेशीगत શૈલેશી અવસ્થાને પ્રાપ્ત કરનાર અયોગીકવલી सोग शोक શોક, દીનતા सोयण शोचन આંસુપૂર્વકની આંખની દીનતા हेतु જિજ્ઞાસિત ધર્મથી યુક્ત પદાર્થો નો ગમક હેતુ 2010_02 Page #333 -------------------------------------------------------------------------- ________________ परिशिष्टम् - २६ ध्यानशतकटीकागतविशिष्टशब्दाऽकारादिक्रमः शब्द गाथाङ्क गाथाङ्क ५७ शब्द आहारकशरीर इहलोकभय ईषत्प्राग्भार उच्छ्वास-नि:श्वास उदाहरण उपधि उपयोग उपलक्षण उमास्वातिवाचक उल्मुक एकत्वभावना ओघ २, १०, २४ अज्ञान अणुव्रत अधर्मास्तिकाय अनाकार-उपयोग अनित्यत्वानुप्रेक्षा अनुकम्पा अनुत्तरविमान अनुयोगद्वार अनेकान्त अन्तर्मुहूर्त अन्यदृष्टिप्रशंसा अपध्यान अप्रतिष्ठान अप्रमत्तसंयत अभूतोद्भावनवचन अर्थान्तराभिधान अयोगी अर्हत् अवधलिङ्ग अशरणभावना असम्मोहलिङ्ग असि आगमिक-श्रुतपाठी आज्ञा आयतन आयु आवश्यक आश्रव आश्रवक्रिया आस्तिक्य mews औदारिकशरीर कर्मप्रकृति कर्मविपाक कर्वट कल्पित-उदाहरण कषाय कायक्रिया काययोग काययोगनिग्रह कायिकध्यान कायोत्सर्ग कारकहेतु काल कालसौकरिक कांक्षा कुतीर्थिक कुन्त कूटप्रयोग ४ 4MNEMY 55 mm र ० ० 2010_02 Page #334 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२६, ध्यानशतकटीकागतविशिष्टशब्दाऽकारादिक्रमः ३१७ शब्द गाथाङ्क शब्द गाथाङ्क कृतयोग कृतयोगी दण्डायत दर्शन दर्शनदीपकगुण दावानल द्यूतकार द्रव्यनिक्षेप द्रव्यार्थादेश द्रव्यास्तिकनय द्वादशानुप्रेक्षा द्वादशाङ्गी द्वीप ६२, ७७ १२ ३३ ५, १२, २७, २९ ५४ केवल केवली क्षपकश्रेणी क्षयोपशम क्षेत्रलोक खेट गणधर ३५, ३८, ४६, ६३ गम ४६ गीतार्थ गुणश्रेणि ७६ गोत्र घन घनवात घनोदधि चतुर्दशपूर्वी चतुर्विंशतिदण्डक चतुर्विंशतिस्तव चमर चरणधर्म ५, १७, चरित-उदाहरण चारित्र चिलातीपुत्र चैत्यधन जिन धर्मध्यान नगर नमस्कारनियुक्ति नय नरक नामकर्म नामनिक्षेप निकाचित निर्ग्रन्थ निर्जरा निर्वेद नैगम परममुनि परलोक परसमय परीषह पर्याप्त पर्यायलोक पञ्चास्तिकाय पाताल पाषण्डप्रशंसा पाषण्डसंस्तव जीव ज्योतिष्क-विमान ज्ञान ज्ञानावरणीय ५१, ५५ तनुवात तप १० तिर्यग्गति ५, १३ तीर्थकर १७, ३५, ३८, ६३ ५४ 2010_02 Page #335 -------------------------------------------------------------------------- ________________ ३१८ ध्यानशतकम् शब्द गाथाङ्क शब्द गाथाङ्क मोह ४९ ३, ३६ GWaiWG8 पुद्गल पुनरुक्तदोष पुरुषवेद पूर्ववित् प्रत्याख्यानाध्ययन प्रत्युपेक्षण प्रभावना प्रमाद प्रवचन प्रशम प्रश्रम प्राण बलदेव बाह्यकरण भरत भवनवासी भावमन भित्रमुहूर्त भूत भूतनिह्नववचन भूतोपघातवचन मतिज्ञान मत्वर्थ मनःपर्याय मनोयोग मरुदेवी मिथ्यात्व मिथ्यादर्शन मिथ्यादृष्टि मुखवस्त्रिका मुहूर्त मृषानुबन्धी मृषावाद मेरु मोक्ष योग योगी रति रत्नापृथिवी राग लब्धि लव लान्तक लोक वणिक् वाग्योग वाग्योगनिग्रह वाचकमुख्य वाचना वाचिकध्यान वाणिज्य विचार विचिकित्सा वितर्क विपाक विवेकलिङ्ग विषयसंरक्षणानुबन्धी वीरासन वेदनीय वैमानिक व्यञ्जकहेतु व्यवहारनय व्युत्सर्गलिङ्ग शक्ति शिल्पकला शैलेश्य श्रावक श्रुतज्ञान श्रुतज्ञानी रक. १९ ३, ७६ ६४, ७७ १८, २२, २३ ३१, ४५ ४५ ९, १२ 2010_02 Page #336 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२६, ध्यानशतकटीकागतविशिष्टशब्दाऽकारादिक्रमः ३१९ शब्द गाथाङ्क शब्द गाथाङ्क श्रुतधर्म ५, ४२ __ ५६ Mururu mu GWm श्वापद षड्जीवनिकाय सन्निवेश समय समुद्घात सम्यक्त्व सम्यग्दृष्टि सर्वज्ञ सर्वसंयत सर्वार्थविमान संवेग संसार संहनन ३२, ३३ १८, २३, ३१, ४५ साकारोपयुक्त सात सामाचारी सिद्धिगति सिहमारक सीमन्तक सूत्र स्तुतिकार स्तेयानुबन्धी स्तोक स्वसमय हास्य हिंसानुबन्धी हेतु हस्वाक्षर ४८ M ५७ ४८ 2010_02 Page #337 -------------------------------------------------------------------------- ________________ गाथा परिशिष्टम्-२७ ध्यानशतकटीकागतनिरुक्तशब्दानि शब्द निरुक्ति गाथा । शब्द निरुक्ति अनुप्रेक्षा अनु पश्चाद्भावे प्रेक्षणं प्रेक्षा, सन्निवेशविशेषः । सा च स्मृतिर्ध्यानाद् भ्रष्टस्य |चक्रवर्ती चक्रं प्रहरणम्, तेन विजयाचित्तचेष्टेत्यर्थः । धिपत्ये वर्तितुं शीलमेषां ते असद्भूत न सद्भूतमसद्भूतम्, अनृत चक्रवर्तिनः भरतादयः । मित्यर्थः । चारित्र 'चर गति-भक्षणयोः' इत्यस्य असभ्य सभायां साधु सभ्यम्, न सभ्य 'अर्ति- लू-धू-सू-खन-सह मसभ्यं जकार-मकारादि । चर इत्रः इतीत्रन्प्रत्ययान्तस्य अस्तिकाय अस्तयः प्रदेशाः, तेषां काया चरित्रमिति भवति, अस्तिकायाः । चरन्त्यनिन्दितमनेनेति आचार्य आचर्यतेऽसावित्याचार्यः, सूत्रार्था चरित्रं क्षयोपशमरूपम्, तस्य वगमा मुमुक्षुभिरासेव्यत इत्यर्थः ।४७ भावश्चारित्रम् । एतदुक्तं आज्ञा कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन भवति-इहान्यजन्मोपात्ताष्टइत्याज्ञा । विधकर्मसञ्चयापचयाय ऋते भवमार्तम्, क्लिष्टमित्यर्थः । ५ चरणभावश्चारित्रमिति, आराद् यातं सर्वहेयधर्मेभ्य सर्वसावद्ययोगविनिवृत्तिरूपा इत्यार्यम् । क्रिया इत्यर्थः । आलम्बन इह धर्मध्यानारोहणार्थमा छादयतीति छद्म पिधानम्, लम्ब्यन्त इत्यालम्बनानि । तञ्च ज्ञानादिनां गुणानामावाउपयोग उपयुज्यतेऽनेनेत्युपयोगः साका रकत्वाज्ज्ञानावरणादिलक्षणं रानाकारादिः । घातिकर्म, छद्मनि स्थिताश्छकर्म मिथ्यादर्शनाऽविरति -प्रमाद द्मस्थाः, अकेवलिन इत्यर्थः । कषाय-योगैः क्रियत इति कर्म जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं ज्ञानावरणीयादि । चराचरम् । कुत्सितं निन्दितं शीलं वृत्तं जीवति जीविष्यति जीवितवान् येषां ते कुशीलाः, ते च वा जीव इति । तथाविधा द्यूतकारादयः । ३५ | देव दीव्यन्तीति देवाः भवनवाग्राम ग्रसति बुद्ध्यादीन् गुणान्, गम्यो स्यादयः । वा करादिनामिति ग्रामः, आर्त आर्य ३३ ३ कुशील . JainEducation International 2010_02 Page #338 -------------------------------------------------------------------------- ________________ ३२१ गाथा परिशिष्टम्-२७, ध्यानशतकटीकागतनिरुक्तशब्दानि शब्द निरुक्ति गाथा शब्द निरुक्ति धर्म दुर्गती प्रपतन्तमात्मानं धारयतीति दिना आत्मेति योगः धर्मधर्मः । शुक्लध्यानलक्षणः । धर्म्यध्यान श्रुत-चरणधर्मानुगतं धर्म्यम् । ५ योगीश्वर सः (योगः) येषां विद्यत इति ध्यान ध्यायते चिन्त्यतेऽनेन तत्त्वमिति योगिनः साधवः । ध्यानम्, एकाग्रचित्तनिरोध लोक लोक्यत इति लोकः । इत्यर्थः । वस्तु वसन्त्यस्मिन् गुण-पर्याया इति पाप पातयति नरकादिष्विति पापम् । ४० वस्तु चेतनादि । प्रमाण प्रमीयते ज्ञेयमेभिरिति प्रमाणानि विषय विषीदन्ति एतेषु सक्ताः प्राणिन द्रव्यादीनि । इति विषया इन्द्रियगोचरा । प्रश्रम प्रकर्षेण श्रमः प्रश्रमः खेदः, स च वीर 'ईर गति-प्रेरणयोः' इत्यस्य स्व-परसमयतत्त्वाधिगमरूपः । ३२ विपूर्वस्याजन्तस्य, विशेषेण भवन्त्यस्मिन् कर्मवशवर्तिनः ईरयति कर्म गमयति याति प्राणिन इति भवः संसार एव । ५ वेह शिवमिति वीरः । भावना भाव्यत इति भावना, ध्याना शरण्य शरणे साधुः शरण्यः तम्, भ्यासक्रियेत्यर्थः । रागादिपरिभूताश्रितसत्त्ववत्सलं मध्यस्थ मध्ये तिष्ठतीति मध्यस्थः, रक्षकमित्यर्थः । राग-द्वेषयोरिति गम्यते । शुक्ल शुचं क्लमयतीति शुक्लम्, शोकं मनसोऽनुकूलानि मनोज्ञानि, इष्टानीत्यर्थः । ६ ग्लपयतीत्यर्थः । मुनि मन्यते जगतस्त्रिकालावस्था शोधयत्यष्टप्रकारं कर्ममलं शुचं मिति मुनिः, तस्य मुनेः साधोरि वा क्लमयतीति शुक्लम् । त्यर्थः । ११,६० हेतु हिनोति गमयति जिज्ञासितधर्ममुनि मन्यन्ते जीवादीन् पदार्था विशिष्टानानिति हेतुः निति मुनयो विपश्चित्साधवः । ३६ कारको व्यञ्जकश्च । योग युज्यन्त इति योगाः मनोवा क्कायव्यापारलक्षणा: xxx युज्यते वानेन केवलज्ञाना भव मनोज्ञ 2010_02 Page #339 -------------------------------------------------------------------------- ________________ KW 5 mm परिशिष्टम्-२८ ध्यानशतकटीकागत-अवतरणवाक्यानि अज्ञानं खलु कष्टं [आव. वृ.२२२ उद्धृतः] ५० कृष्णादिद्रव्यसाचिव्यात् अज्ञानान्धाचटुलवनिता ९ कोहो पीती (द.वै. ८/३८) ५० अट्टेण तिरिक्खगई [द.वै.चूर्णि. अ. १/१] ५ कोहो य माणो य अणिग्गहीया (द. वै. ८/४०)५० अनुवादादरवीप्सा (द.वै.चूर्णि अ. १०) ५३ गीयत्थो जयणाए (बृ. क. भा. ४९४६) १२ अन्योऽहं स्वजनात् परि (प्रशमरति. १५४) ६५ गुण-पर्यायवद् द्रव्यमिति (तत्वार्थ. सू/५-३७) ३१ अर्ति-लू-घू-सू-खन-सह-चर इत्रः (पा.३-२-१८४) ३३ घट-मौलि-सुवर्णार्थी (आप्तमी.) ५२ अशुचिकरणसामर्थ्या (प्रशमरति. १५५) ६५ जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम् अहवा सेलुव्व इसी (विशेषा. ३६६४) ७६ जन्म-जरा-मरणभयै (प्रशमरति. १५२) आगमश्चोपपत्तिश्च (द.वै.चूर्णि पृ. १३७) ८५ जन्म मरणाय नियतं... आज्ञापाय-विपाक-संस्थानविचयाय धर्म्यम् जं अण्णाणी कम्मं (बृ. क. भा. ११७०) (तत्वार्थ सू. ९/३७) ४४ जिणवयणमोदगस्स उ आर्तममनोज्ञानां सम्प्रयोग (तत्वार्थ सू. ९/३१-३४) ५ जीवाइवत्थुचिंतण इष्टजनसम्प्रयोगर्द्धि (प्रशमरति. १५१) ६५ जीवानां पुद्गलानां च गत्युपग्रहकारणम् उजुसेढिं पडिवण्णो (विशेषा. ३७०८) ७६ जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः उत्पाद-व्यय-ध्रौव्ययुक्तं सत् (तत्वार्थ सू. ५/२९) ५२ जीवानां पुद्गलानां च स्थित्युपग्रहकारणम् उववाओ लंतगंमि ४५ जीवा पाविति इह एकस्य जन्म-मरणे (प्रशमरति. १५३) ६५ जूइयर सोलमेंठा एक्का य अणेगेसिं १ जो किर जहण्णजोओ (विशेषा. ३६६१) एवंविहा गिरा मे (आव.नि. १४७७) ३७ ज्ञानात्मा सर्वभावज्ञो ओरालियाहिं सव्वाहिं (विशेषा. ३६८४) ७६ तणुरोहारंभाओ (विशेषा. ३६६७) औदारिकादिशरीरयुक्तास्यात्मनो वीर्यपरिणति- तदसंखगुणविहीणे (विशेषा. ३६५८) विशेष: काययोग....... मनोयोगः इति ३ तयसंखज्जगुणाए (विशेषा. ३६८०) कल्पद्रुमः कल्पितमात्रदायी ( ) ४५ तस्सोदइया भावा (विशेषा. ३६८५) ७६ कालो परमनिरुद्धो ३ तीसा य पत्रवीसा काहं अछित्तिं अदुवा (व्य. भा. १/८३, तेषां कटतटभ्रष्टैः (विशेषा. स्वो. वृत्ति पृ.१८७) ४५ आव.चू.पृ.३४) १२ थिरे णामेगे णो कयजोगे इत्यादि ३६ किरियासु वट्टमाणा ५० दव्वओ सुयनाणी उवउत्ते सव्वदव्वाइं जाणई ४५ कूरावि सहावेणं ४५ दव्वमणोजोएणं कृत्वा पूर्वविधानं ५१ दृष्ट्यादिभेदभिन्नस्य m mm Wm Ww u तवा का 2010_02 Page #340 -------------------------------------------------------------------------- ________________ ३२३ WWW SK परिशिष्टम्-२८, ध्यानशतकटीकागत-अवतरणवाक्यानि दोसानलसंसत्तो ५० रिभियपयक्खरसरला दार्थादेशादित्येषा द्वादशाङ्गी ४५ रुंभइ स कायजोगं (विशेषा. ३६६२) ७६ द्वेषः सम्पद्यमानोऽपि ५० लोकस्याधस्तिर्यग् (प्रशमरति. १६०) धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थि- वृद्धविवरण इह पयइभिन्नं.. कायस्स पएसे (अनु. चू. पृ. १९९) ५२ शङ्का-काङ्क्षा-विचिकित्सा (तत्वार्थ. ७/१८) ३२ धर्मोऽयं स्वाख्यातो (प्रशमरति. १६१) ६५ सत्त पाणूनि से थोव धी संसारो इत्यादि (द. वै. चूर्णि. पृ. ३४) ८८ सत्तेवय कोडीओ नर-नरय-तिरिय-सुरगण ४५ स द्विविधोऽष्ट-चतुर्भेदः (तत्वार्थ. २/९) नवि अस्थि मानुसाणं (धर्मो. विव.) ६१ स-परसमयकोसलं णामं ठवणा दविए (आव. नि. १०५७) ५३ समचउरंसे नग्गोहमंडले नो इहलोगट्ठयाए नो परलोगट्ठयाए ४६ सर्वव्यक्तिषु नियतं (तत्वा. भा. ५/२९) पज्जत्तमित्तबिंदिय (विशेषा. ३६५९) ७६ सर्वे जीवा न हन्तव्याः इत्यादि पज्जत्तमित्तसन्निस्स (विशेषा. ३६५७) ७६ सव्वट्ठाणाणि असासयाणि इत्यादि पञ्चाश्रवात् इत्यादि (प्रशमरति. १७२) ६८ (द. वै. चू. पृ.३४) पभूणं चोद्दसपुव्वी (व्या. प्र. ५/४/२४०) ४५ सव्वनदीणं जा पयोव्रतो न दध्यति (आप्तमी. का. ६०) ५२ सव्ववइजोगरोहं (विशेषा. ३६६०) परलोगंमि वि एवं ५० सव्वसुरासुर-माणुस परिमंडले य वट्टे सव्वसुरेहिंतो वि हु पिशुनं सूचकं विदुः इति वचनात् सव्वं खवेइ तं पुण (विशेषा. ३६८१) पुल्विं खलु भो कडाणं... ।। (द.वै. चू.१) सव्वेवि य सिद्धता मज्जं विसय (उत्त. नि. १८०) संभवओ जिणणामं (विशेषा. ३६८३) ७६ मणुयगइ-जाइ (विशेषा. ३६८२) सीलं व समाहाणं (विशेषा. ३६६५) ७६ मतुयत्यंमि मुणिज्जह सुयणाणंमि नेउण्णं माता भूत्वा दुहिता (प्रशमरति. १५६) सुसमाहियकर-पायस्स मानुष्यकर्मभूम्या (प्रशमरति. १६२) सेलेसो किर मेरु (विशेषा. ३६६३) मिच्छत्तमोहियमई स्थित: शीतांशुवज्जीवः (यो. द.स. १८३) मिथ्यादृष्टिरविरतः (प्रशमरति. १५७) स्पर्श-रस-गन्ध-वर्ण मोक्षे भवे च सर्वत्र (योगश. २० वृत्ति)। हट्ठस्स अणवगल्लस्स यद्वद्विशेषणादुपचित्तो (प्रशमरति. १५९) हस्सक्खराई मज्झेण (विशेषा. ३६६६) या पुण्य-पापयोर- (प्रशमरति. १५८) हेट्ठा मज्झे उवरि रागः सम्पद्यमानोऽपि ५० हेट्ठोवरि जोयणसय रागाद् वा द्वेषाद् वा (द. वै. वृ. पृ. ३३) ४९ W ७६ ० Wm WWW ६५ ५४ _ 2010_02 Page #341 -------------------------------------------------------------------------- ________________ परिशिष्टम्-२९ टीकानुसारिपाठभेदाः १. राग-द्वेष-मोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । गा. २४ २. नियता इति परिच्छिन्नाः, पाठान्तरं वा जनिताः । गा. ३० तत् प्रकान्तं निर्वाणपुरं सिद्धिपत्तनम्, परिनिर्वाणपुरं वेति पाठान्तरम् । गा. ६० ४. प्रधानतरमन्त्रयोगेन श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्र-योगाभ्यामिति च पाठान्तरं वा । गा. ७१ in परिशिष्टम्-३० टीकानुसारिमतभेदाः १. अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते । गा. ८ २. अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते । गा. १३ ३. अन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाञ्च संसारोपचार इति । गा. १३ ४. प्रकृति-स्थित्यनुभाव-प्रदेशबन्धभेदग्राहक इत्यन्ये । गा. ५० परिशिष्टम्-३१ टीकागतग्रन्थनामोल्लेखादि १. २. ३. ४. ५. ६. अनुज्ञातमेव पूर्वमुनिभिः । गा. १ उक्तं च भगवता वाचकमुख्येन । गा. ६ उक्तं च परमगुरुभिः -पुब्बिं खलु... । गा. ११ उक्तं च भगवतो मास्वातिवाचकेन-हिंसानृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रम् । गा. १८ महापद्गतोऽपि स्वत: महापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् । गा. २६ हृष्यते तुष्यति कृतपापो निर्विर्तितपापः सन् सिंहमारकवत् । गा. २७ तेषां स्वरूपं च प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः । गा. ३२ 2010_02 Page #342 -------------------------------------------------------------------------- ________________ ३२५ ८. श्रूयन्ते च बहवश्चिलातीपुत्रादयः एवंविधा इति । गा. ४५ ९. तथा च स्तुतिकारेणाप्युक्तम्-कल्पद्रुमः कल्पितमात्रदायी... ।। गा. ४५ १०. प्रमाणानि-द्रव्यादीनि, यथानुयोगद्वारेषु । गा. ४६ ११. गमाः चतुर्विंशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकायादाविति । गा. ४६ १२. भावार्थः पुनः वृद्धविवरणादवसेय: xxx जहा कम्मपयडीए तहा विसेसेण विचिंतिज्जा xxx वित्थरओ य कम्मपयडीए भणियाणं कम्मविवागं विचिंतेजा । गा. ५१ १३. भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः । गा. ५३ १४. माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः। गा. ६४ १५. भावार्थो नमस्कारनिर्युक्तौ प्रतिपादित एव । गा. ७६ १६. मरुदेव्यादीनां त्वन्यथा । गा. ७७ १७. तागमिकश्रुतपाठिनः । गा. ८३ परिशिष्टम्-३२ टीकागतन्यायोक्तयः १. उभयपदव्यभिचारे एकपदव्यभिचारे अज्ञातज्ञापनार्थं च शास्त्रे विशेषणाभिधानमनुज्ञातमेव । गा. १ २. यथोद्देशस्तथा निर्देश इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः । गा. ५ ३. एकग्रहणे तज्जातीयग्रहणमिति साध्व्याश्च योग्यं यतिनपुंसकस्य च । गा. ३५ ४. एकग्रहणे तजातीयग्रहणाद् नगर-खेट कर्बटादिपरिग्रहः इति । गा. ३६ । ५. एकग्रहणे तजातीयग्रहणाद् अनृतादत्तादान-मैथुन-परिग्रहाद्युपरोधरहितश्च । गा. ३७ ६. अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु। ईर्षत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।। गा. ५३ ७. जातावेकवचनम् । गा. ५५ 2010_02 Page #343 -------------------------------------------------------------------------- ________________ परिशिष्टम्-३३ विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः [आ.नि.] [बृ. क.भा.] १. अंतोमुत्तकालं चित्तस्सेगग्गया, हवइ झाणं । ___तं पुण अट्ट रूढं धम्मं सुक्कं च नायव्वं ।।१४६३ ।। २. झाणेण होइ लेसा, झाणंतरओ व होइ अन्नयरी । ___अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि ।।१६४०।। ३. सुदढप्पयत्तवावारणं, णिरोहो व विजमाणाणं । झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं ।। ४. जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः । ५. जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं पुण अढे धम्म सुक्कं च नायव्वं ।।१४६३।। [विशेषा. ३०७१] [आव. चू.] [ध्या.श., सं.प्र. ध्यानाधिकारे [तत्वार्थ.] [स्था.सू. २४७ वृतौ] [बृ. क. वृ.] [तत्त्वार्थ. सिद्ध वृतौ [उपमिति. ८/७२८] ६. उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ।। ९/२७ ।। ७. ध्यातयो ध्यानानि, अन्तर्मुहर्तमानं कालं चित्तस्थिरतालक्षणानि...|| ८. ध्यानं पुनर्निश्चल एवाशुभ: शुभो वा आत्मनः परिणामः । ९. अग्रम्-आलम्बनम् एकं च तदग्रं चेत्येकाग्रम्, एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यैकत्रावस्थापनमन्यत्राप्रचारो निरोधः ।। ९/२७।। १०. विशुद्धञ्च यदेकाग्रं चित्तं तद् ध्यानमुत्तमम् । ११. शुभकालम्बनम् चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ।। ३६२ ।। १२. एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्त: प्रवाहो ध्यानमुच्यते ।। १३. ध्यानं शुभचित्तैकाग्रतालक्षणम् । १४. मुहूर्तान्तर्मनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् । धर्म्य शुक्लं च तद् द्वेधा योगरोधस्त्वयोगिनाम् ।। ११५ ।। १५. भवशतसमुपाचितकर्मवनगहनज्वलनकल्पमखिलतपःप्रकारप्रवर मान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च । [यो.बि.] [षोड. १२/१४ वृत्तौ [अष्टक, १/६ वृत्तौ [यो. शा., प्र. ४] [अष्टक प्र. ५/२ वृतौ 2010_02 Page #344 -------------------------------------------------------------------------- ________________ परिशिष्टम्-३३, ध्यानशब्दस्य व्याख्याः ३२७ १६. ध्यायते-चिन्त्यतेऽनेन तत्त्वम् इति ध्यानम्, एकाग्रचित्तनिरोध इत्यर्थः । [ध्या. श. १ वृत्तौ] १७. ध्यातिानं-अन्तर्मुहूर्तमानं चित्तैकाग्रता । [पंचा. १९/३ वृत्तौ १८. झाणमिति ध्यायते-चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यानम्अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानम् । [प्रव.सारो. वृत्तौ १९. ध्यानं चिन्ताभावनापूर्वक: स्थिरोऽध्यवसायः । [ध्यानविचारे] २०. ध्यानं ध्येयविषया एकप्रत्ययसन्ततिः । [वीत.स्तो.१४/८ वृत्तौ.] २१. स्थिरमध्यवसानं यत् तद् ध्यानं चित्तमस्थिरम् । भावना चाप्यनुप्रेक्षा, चिन्ता वा तत् त्रिधा मतम् ।। १ ।। [अध्या. १६] २२. xxx ध्यानं चैकाग्र्यसंवित्तिः समापत्तिस्तदेकता ।। २ ।। [ज्ञान. ३०] २३. जो किर जयणापुव्वो वावारो सो ण झाणपडिवक्खो । सो चेव होइ झाणं जुगवं मणवयणकायाणं ।। ८ ।। [अ.म.प.] २४. उपयोगे विजातीयप्रत्ययाव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् ।। ११ ।। [द्वा.द्वा. १८] २५. ध्यानमन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसायम् । [आ.प्र. पृ. १३३] २६. यत् स्थिरमध्यवसानं तद् ध्यानम् । [दर्शनरत्नरत्नाकरे २७. ध्यानं नाम मनःस्थैर्यं यावदन्तर्मुहूर्त्तकम् । xxx ।। [लो.प्र., सर्ग-३०/४११] २८. एकचिन्तानिरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा ध्यानसन्तानमुच्यते ।। ६६ ।। [ध्या.दी.] २९. दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् । ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः ।। ६४ ।। [ध्या.दी.] ३०. एगग्गचितानिरोहो झाणं, अग्गसद्दो आलंबणे वट्टति, एगग्गो-एगालंबणो, आलंबणाणि विसेसेण भण्णिहिंति, एगग्गस्स चिंता एगग्गचिंता, एतं झाणं छउमत्थस्स, निरोहो केवलिणो जोगस्स । [दशवैकालिकचूर्णा] ३१. ध्यातिानं-स्थिराध्यवसानम्, मनस एकाग्रावलम्बनमित्यर्थः । [धर्मसंग्रहे] ३२. ध्यातिर्ध्यान-स्थिराध्यवसानम् मनएकाग्रावलम्बनमित्यर्थः । [प्रतिक्रमणसूत्रपदविवृत्तौ ३३. जीवतणो जे थिर परिणाम, कहीये ध्यान तेहy नाम xxx v [ध्यानस्वरूपणप्रबंधे] ३४. चिंतारोध ते ध्यान छे, अपर भावना जाण xxx । [ध्यानदीपिकाचतुष्पदौ ३५. उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमाऽन्तर्मुहूर्तात् । [महापुराणे, चारित्रसारे, प्रवचनसारे, तत्त्वानुशासने ३६. चित्तविक्षेपत्यागो ध्यानम् । [सर्वार्थसिद्धौ] 2010_02 Page #345 -------------------------------------------------------------------------- ________________ परिशिष्टम्-३४ श्रीमजिनभद्रगणिक्षमाश्रमणविरचित-ध्यानशतकमहाग्रन्थसम्बन्धिग्रन्थानां मुद्रितसाहित्यसूचिः टीकाकार सम्पादक प्रकाशक १. ध्यानशतकसटीक हरिभद्रसूरि बालचन्द्रशास्त्री वीर-सेवा मन्दिर २. ध्यानशतकसटीक हरिभद्रसूरि सागरानंदसूरि आगमोदय समिति ___ आव. निर्यु. अन्तर्गत ३. ध्यानशतकसटीक हरिभद्रसूरि हर्षविजय विनयभक्तिसुन्दरचरणग्रन्थमाला ४. ध्यानशतक-टिप्पन हेमचन्द्रसूरि [मलधारी] हर्षविजय विनयभक्तिसुन्दरचरणग्रन्थमाला ५. ध्यानशतकबृहद्वृत्ति- अज्ञात कीर्तियशसूरि सन्मार्ग प्रकाशन विषमपदपर्यायाः ६. ध्यानशतक-अवचूर्णि ज्ञानसागरगणि मानविजय देवचन्द लालभाई ७. ध्यानशतक-दीपिका माणिक्यशेखरसूरि । मानविजय विजयदानसूरीश्वरजीजैनग्रंथमाला ८. ध्यानशतक-अवचूरि धीरसुंदसूरि प्रमोदसागर देवचन्द लालभाई ९. ध्यानशतक-अर्थलेश पूर्वाचार्य कीर्तियशसूरि सन्मार्ग प्रकाशन १०. ध्यानशतक-अवचूरि शुभवर्धनगणी कीर्तियशसूरि सन्मार्ग प्रकाशन ११. ध्यानशतक-लघुटीका तिलकाचार्यजी कीर्तियशसूरि सन्मार्ग प्रकाशन १२. ध्यानशतक-सटीक विवेचन अनु. पं. भानुविजय जिनकृपा चेरि. ट्रस्ट १३. ध्यानशतक - हिन्दी भावानुवाद अनु. बालचन्द्रशास्त्री वीर. सेवा मन्दिर १४. ध्यानशतक-अनुवाद सं. भव्यदर्शन विजय १५. ध्यानशतक हिन्दी अनुवाद अनु. दुलहराज [तेरापन्थी] १६. ध्यानशतक-अनुवाद अनु. तत्त्वविजय म. १७. ध्यानशतक-हिन्दी अनुवाद अनु. जयकुमार जलज हिन्दीग्रंथकार्यालय, मुंबई १८. ध्यानशतक-हिन्दी अनुवाद अनु. कन्हैयालाल लोढा प्राकृत भारती अकादमी, जयपुर डॉ. सुषमा सिंघवी १९. ध्यानशतक-प्रवचन प्रव. मु. राजेन्द्रविजय 2010_02 Page #346 -------------------------------------------------------------------------- ________________ परिशिष्टम्-३५ टीप्पन-परिशिष्टोपयुक्तग्रन्थावलिः ग्रन्थनाम कर्ता टीकाकृतादि प्रकाशक १. अध्यात्ममतपरीक्षा यशोविजयजी महो. टी. यशोविजयजी महो. गीतार्थगङ्गा २. अध्यात्मसार यशोविजयजी महो. . सन्मार्ग प्रकाशन ३. अनुयोगद्वार-चूर्णि आर्यरक्षितसूरिजी चू. जिनदासमहत्तर ऋषभदेव केशरीमल ४. अष्टकप्रकरण हरिभद्रसूरि टी. जिनेश्वरसूरि । अरिहन्त आराधक ट्रस्ट ५. आचाराङ्गसूत्र-चूर्णि सुधर्मास्वामीजी चू. जिनदासमहत्तर ऋषभदेव केशरीमल ६. आचाराङ्गसूत्र-नियुक्ति सुधर्मास्वामीजी नि. भद्रबाहुस्वामीजी मोतीलाल बनारसीदास ७. आत्मप्रबोध जिनलाभसूरि टी. जिनलाभसूरि हरीचन्द करसनजी ८. आदिपुराण जिनसेनाचार्य भारतीय ज्ञानपीठ ९. आप्तमीमांसा समन्तभद्र गणेशवर्णी दिगम्बरजैन संस्थान १०. आवश्यकसूत्र-चूर्णि सुधर्मास्वामीजी चू. जिनदासमहत्तर ऋषभदेव-केशरीमल ११. आवश्यकनियुक्ति भद्रबाहुस्वामीजी टी. हरिभद्रसूरि आगमोदय समिति १२. आवश्यनियुक्ति-अवचूरि सुधर्मास्वामीजी धीरसुन्दरगणि द्वितीयभाग: अमुद्रितः १३. आवश्यकनियुक्ति-अवचूर्णि सुधर्मास्वामीजी अ. ज्ञानसागरसूरि । मोतीचन्द मगनभाई १४. आवश्यकनियुक्ति-दीपिका सुधर्मास्वामीजी दी. माणिक्यशेखरसूरि दानसूरिग्रन्थमाला १५. आवश्यकनियुक्ति-लघुटीका सुधर्मास्वामीजी तिलकाचार्यजी सन्मार्ग प्रकाशन (द्वितीयभागः अमुद्रितः) १६. आवश्यकबृहद्वृत्ति-टिप्पनक सुधर्मास्वामीजी टी. हेमचन्द्रसूरि [मलधारी] नगीनभाई घेलाभाई १७ आवश्यकबृहद्वृत्तिसुधर्मास्वामीजी पूर्वाचार्य अमुद्रित विषमपदपर्याया १८. उत्तराध्ययनसूत्र-टीका सुधर्मास्वामीजी टी. शांतिसूरीश्वरजी देवचन्द लालभाई १९. उत्तराध्ययनसूत्र-नियुक्ति सुधर्मास्वामीजी नि. भद्रबाहुस्वामीजी देवचन्द लालभाई २०. उत्तराध्ययनसूत्र-मूल सुधर्मास्वामीजी देवचन्द लालभाई २१. उपमितिभवप्रपञ्चाकथा सिद्धर्षिगणि अनेकान्त प्रकाशन २२. औपपातिकसूत्र-मूल सुधर्मास्वामीजी पण्डीत हीरालाल कालीदास २३. कर्मग्रन्थ-टीका देवेन्द्रसूरि टी. देवेन्द्रसूरि जैन आत्मानन्द सभा २४.कर्मग्रन्थ-मूल देवेन्द्रसूरि जैन आत्मानन्द सभा २५. गुणस्थानकक्रमारोह-टीका रत्नशेखरसूरि टी. रत्नशेखरसूरि हर्षपुष्पामृत ग्रन्थमाला २६. गुणस्थानकक्रमारोह-मूल रत्नशेखरसूरि हर्षपुष्यामृत ग्रन्थमाला २७. गुरुतत्त्वविनिश्चय यशोविजयजी महो. टी. यशोविजयजी महो. जैन साहित्य विकास मंडल २८. जैनेन्द्रसिद्धांतकोश संपा. जिनेन्द्रवर्णी भारतीय ज्ञानपीठ प्रकाशन 2010_02 Page #347 -------------------------------------------------------------------------- ________________ I ३३० ध्यानशतकम् २९. ज्ञानसार यशोविजयजी महो. .. मुक्तिचन्द्रसूरि स्मृति ग्रन्थमाला ३०. ज्ञानार्णव शुभचन्द्राचार्य परमश्रुतप्रभावक मण्डल ३१. तत्त्वानुशासन नागसेनाचार्य नवीनचनद्र अम्बालाल ३२. तत्वार्थसूत्र-टीका उमास्वातिजी म. टी. सिद्धसेनगणि श्रीपालनगर जैन श्वे. ट्र. ३३. तत्वार्थसूत्र-टीका उमास्वातिजी म. टी. हरिभद्रसूरि[अन्य] ऋषभदेव-केशरीमल ३४.तत्वार्थसूत्र-भाष्य उमास्वातिजी म. भा. उमास्वातिजी श्रीपालनगर जैन श्वे. ट्र. ३५. तत्वार्थसूत्र-मूल उमास्वातिजी म. श्रीपालनगर जैन श्वे. ट्र. ३६. तत्वार्थसूत्र-वार्तिक उमास्वातिजी म. वा. भट्टाकलंकदेव भारतीय ज्ञानपीठ ३७. तत्वार्थसूत्र-सर्वार्थसिद्धिटीका उमास्वातिजी म. टी. पूज्यपादाचार्य भारतीय ज्ञानपीठ ३८. त्रिषष्टिध्यानकथानककुलक पूर्वाचार्य सन्मार्गप्रकाशन ३९. दर्शनरत्नरत्नाकर सिद्धांतसार जैन साहित्य वर्धक सभा ४०. दशवैकालिक-चूर्णि शय्यंभवसूरीजी चू.जिनदासमहत्तर प्राकृत टेक्ष सोसायटी ४१. दशवैकालिकसत्र-टीका शय्यंभवसूरि टी. हरिभद्रसूरि देवचन्द लालभाई ४२. दशाश्रुतस्कन्ध भद्रबाहुस्वामीजी . पं. मणिविजयजी गणि ग्रन्थमाला ४३.द्वात्रंशद-द्वात्रोशका यशोविजयजी महो. टी. यशोविजयजी महो. दिव्यदर्शन ट्रस्ट ४४.धर्मसङ्ग्रह मानविजयजी महो. मानविजयजी महो. जिनशासन आराधना ट्रस्ट ४५.ध्यानचतुष्टयविचार पूर्वाचार्य सन्मार्ग प्रकाशन ४६.ध्यानदीपिका सकलचन्द्र उपा. शेठ प्रेमजी हीरजी ४७.ध्यानदीपिकाचतुष्पदी श्रीमद् देवचन्द्र अध्यात्मज्ञानप्रसारकमण्डल ४८.ध्यानविचार अज्ञात. जैन साहित्य विकास मण्डल ४९.ध्यानशतक-अर्थलेश जिनभद्रगणिक्षमाश्रमण पूर्वाचार्य सन्मार्ग प्रकाशन ५०. ध्यानस्तव भास्करनंदी वीर सेवामन्दिर ५१. ध्यानस्वरूपणप्रबन्ध भावविजयजी उपा. . सन्मार्ग प्रकाशन ५२. नवतत्त्वप्रकरण आत्मारामजी म. ५३. पञ्चपरमेष्ठि मंत्रराजध्यानमाला नेमिदासकवि जैन साहित्य विकास मण्डल ५४.पञ्चवस्तु-टीका हरिभद्रसूरि टी. हरिभद्रसूरि अरिहन्त आराधक ट्रस्ट ५५. पञ्चवस्तु-मूल हरिभद्रसूरि अरिहन्त आराधक ट्रस्ट ५६. पञ्चाशकप्रकरण हरिभद्रसूरि टी. अभयदेवसूरि ५७. पाक्षिकसूत्रम् सुधर्मास्वामीजी यशोदेवसूरि जिनशासन आराधना ट्रस्ट ५८. प्रतिक्रमणसूत्रपदविवृत्ति सुधर्मास्वामीजी नेमिसाधु ५९. प्रवचनसारोद्धार नेमिचन्द्रसूरि टी. सिद्धसेनसूरी भारतीयप्राच्यतत्त्वप्रकाशन ६०.प्रशमरति उमास्वातिजी म. टी. हरिभद्रसूरि [बृहद्गच्छीय)] अरिहन्त आराधक ट्रस्ट 2010_02 Page #348 -------------------------------------------------------------------------- ________________ परिशिष्टम्-३५, उपयुक्तग्रन्थावलिः ३३१ ६१. बृहत्कल्पसूत्र-टीका भद्रबाहुस्वामी टी. मलयगिरिसूरि, क्षेमकीर्तिसूरि जैन आत्मानन्द सभा ६२. बृहत्कल्पसूत्र-मूल भद्रबाहुस्वामी जैन आत्मानन्द सभा ६३. बृहत्कल्पसूत्र-लघुभाष्य भद्रबाहुस्वामी भा. सङ्घदासगणि जैन आत्मानन्द सभा ६४. भगवतीसूत्र-टीका सुधर्मास्वामीजी टी. अभयदेवसूरि आगमोदय समिति ६५. भगवतीसूत्र-मूल सुधर्मास्वामीजी महावीर जैन विद्यालय ६६. योगबिन्दु-टीका हरिभद्रसूरि टी. हरिभद्रसूरि दीव्यदर्शन ट्रस्ट ६७. योगबिन्दु-मूल हरिभद्रसूरि दीव्यदर्शन ट्रस्ट ६८ योगशतक-टीका हरिभद्रसूरि टी. हरिभद्रसूरि दीव्यदर्शन ट्रस्ट ६९. योगशास्त्र-टीका हेमचन्द्रसूरि टी. हेमचन्द्रसूरि जैनसाहित्य विकास मन्दिर ७०. योगशास्त्र-मूल हेमचन्द्रसूरि जैनसाहित्य विकास मन्दिर ७१. लोकप्रकाश विनयविजयजी उपा. - भेरुलाल कनै. को.री. ट्रस्ट ७२ श्राद्धदिनकृत्य देवेन्द्रसूरि देवेन्द्रसूरि ७३. विशेषावश्यकभाष्य-टीका जिनभद्रगणि टी. मलधारि हेमचन्द्रसूरि क्षमाश्रमण दीव्यदर्शन ट्रस्ट ७४. वीतरागस्तोत्र हेमचन्द्रसूरि टी. प्रभानन्दसूरि सन्मार्ग प्रकाशन ७५. व्यवहारभाष्य भद्रबाहुस्वामीजी भा.संघदासगणी जैन विश्व भारती, लाडनू ७६. विचारसार देवचन्द्रगणि संपा, बुद्धिसागरसूरि अध्यात्मज्ञानप्रसारकमंडल ७७. श्राद्धप्रतिक्रमणसूत्र सुधर्मास्वामीजी टी. रत्नशेखरसूरि देवचन्द लालभाई (अर्थदीपिका टीका) ७८. श्रावकाचार अमितगति ७९. षट्खण्डागम-धवलाटीका पुष्पदन्तभूतबलि टी.वीरसेनाचार्य जैन संस्कृति संरक्षक संघ ८०. षोडशकप्रकरण हरिभद्रसूरि टी. यशोविजयजी महो. अंधेरी गुजराती जैन संघ ८१. संवेगरङ्गशाला जिनचन्द्रसूरि कांतिलाल मणिलाल झवेरी ८२. समवायाङ्गसूत्र सुधर्मास्वामीजी टी. अभयदेवसूरि महावीर जैन विद्यालय ८३. सम्बोधप्रकरण हरिभद्रसूरि शास्त्र संदेश ग्रन्थमाला ८४. सम्मतितर्क-टीका सिद्धसेनदिवाकरसूरि टी. अभयदेवसूरि गुजरात पुरातत्त्व मन्दिर ८५. स्थानाङ्गसूत्र-टीका सुधर्मास्वामीजी टी. अभयदेवसूरि आगमोदय समिति ८६. स्थानाङ्गसूत्र-मूल सुधर्मास्वामीजी महावीर जैन विद्यालय ८७. हरिवंशपुराण जिनसेन भारतीय ज्ञानपीठ प्रकाशन ८८. हितोपदेश प्रभानन्दसूरि टी. परमानन्दसूरि . सन्मार्ग प्रकाशन 2010_02 Page #349 -------------------------------------------------------------------------- ________________ परिशिष्टम्-३६ ग्रन्थसङ्केतसूचिः अध्या . - अध्यात्मसारप्रकरणम् अ.म.प. - अध्यात्ममतपरीक्षा अनु. चू. - अनुयोगद्वारचूर्णि अमि. श्राव. - अमितगतिविरचितश्रावकाचारः अष्टक. - अष्टकप्रकरणम् आचा.नि. - आचाराङ्गनियुक्तिः आ. प्र. आत्मप्रबोधः आव. चू. - आवश्यकचूर्णिः आव. टि. - आवश्यक-बृहद्वृत्ति-टिप्पनकम् आव. नि. - आवश्यकनियुक्तिः आ. नि. हा. - आवश्यकनियुक्ति हारीभद्रीयटीका उपमिति. - उपमितिभवप्रपञ्चाकथा औप. - औपपातिकसूत्रम् ज्ञान. - ज्ञानसारप्रकरणम् तत्त्वार्थ. सर्वार्थ. - तत्त्वार्थसूत्रे सर्वार्थसिद्धिटीका तत्त्वार्थ. सिद्ध. - तत्त्वार्थसूत्रे सिद्धसेनीयाटीका द. वै. - दशवैकालिकसूत्रम् द.वै. चूर्णि - दशवैकालिकसूत्रचूर्णिः द.वै.चू. • दशवैकालिकचूलिका द्वा. द्वा. - द्वात्रिंशत्द्वात्रिंशिकाप्रकरणम् धर्मो. वि. . धर्मोपदेशविवरणम् धवला. - षटखण्डागम-धवलाटीका ध्या. दी. . ध्यानदीपिका ध्या. श. - ध्यानशतकम् पञ्चा. - पञ्चाशकप्रकरणम् प्रव. सारो. . प्रवचनसारोद्धारप्रकरणम् प्रशम. - प्रशमरतिः - पाणिनीव्याकरणम् बृ. क. भा - बृहत्कल्पभाष्यम् भग. - भगवतीसूत्रम् मरण मरणसमाहिपयन्ना यो. बि. . योगबिन्दुः यो.शा. . योगशास्त्रम् लो. प्र. - लोकप्रकाशः विशे. स्वो. . विशेषावश्यकभाष्य, स्वोपज्ञवृत्तिः विशेषा. . विशेषावश्यकभाष्यम् विशेषा. हेम. - विशेषावश्यकभाष्ये हेमचन्द्रीया टीका वीत. स्तो. - वीतरागस्तोत्रः व्य.भा. . व्यवहारसूत्रभाष्यम् व्या. प्र. - व्याख्याप्रज्ञप्तिसूत्रम् षोड. - षोडशकप्रकरणम् सं. प्र. - सम्बोधप्रकरणम् संवेग. - संवेगरङ्गशाला - स्थानाङ्गसूत्रम् स्था. 2010_02 Page #350 -------------------------------------------------------------------------- ________________ पू.आ.श्रीविजयरामचन्द्रसूरिस्मृति संस्कृत-प्राकृतग्रन्थमाला / / प्रकाशकम् / / सन्मार्ग प्रकाशन DHUT सम्मान प्रकाशन ISBN-978-81-87-163-57-2 Fandana