________________
ध्यानशतकम् ३-अतो पुण आयंकसंपओगसंपउत्तो तस्स विप्पओगाभिकंखी सतिसमण्णा० । आतंको-दीहकालो कुट्ठाति जेण कहिंचि जीवति, “तकि कृच्छ्रजीवने” इति एतस्स रूवं, आयंकस्स उवद्दवो आसुकारी वा सूलातिरोगो, “रुजो भंगे" सद्दो, रुजतीति रोगः, अत एव आयंकग्गहणेण रोगो वि घेप्पति, जेणं आयंकस्स उवद्दवो ण पत्तेयं, तस्स विप्पतोगत्थं सतिसमण्णाहारं काउं झायति ततियभेदो ।
४-परिज्झितकाम-भोगसंपउत्ते तस्स अविष्पओगाभिकंखी [सतिसमण्णागते यावि भवति] । परिज्झाअभिज्झा अभिलासो, कामो-फरिसो, तदुपकारिणो सेसिंदियविसया भोगा, परिज्झितो-अभिलसितो, तेहिं संपउत्तो । परिज्झतो परिज्झा जस्स संजाता तारकादिइतचि परिज्झितो । जं वा इंदचक्कवट्टिमहाभोगाभिलासेण सति वा असति वा तधेतदुपपत्तिसुतिसमण्णाहरणं णिदाणं नाम चतुत्थमट्टविहाणं ।
को पुण अट्टं झातति ? सामिविसेसेणं सो अविरत-देसविरत-पमत्तसंजता । कण्ह-नील-काउलेस्सा अंतरंगतो भावो । तेसिं इमे क्रियाविशेषा भावसूचकाः, तं०-१ कंदणता २ सोतणता ३ तिप्पणता ४ विलवणता । १-कंदणं-महता सद्देण विरवणं संपओग-विप्पओगत्थं २- सोयणं-अंसुपुण्णनयणस्स रोयणं ३- तिप्पणं-अंतग्गतजरेण तितोगपरितावो ४- विलवणं-'हा हा ! कटुं, अहो ! विणट्ठो ह मिति सोगसंबद्धमणेगसो भासणं । १ ।
अट्टाणंतरसमुद्दिष्टुं रोइं । तं चउविहं-१ हिंसाणुबंधी २ मोसाणुबंधी ३ तेणाणुबंधी ४ सारक्खणाणुबंधी । १-हिंसाणुबंधी-सया सत्तवहपरिणामो सीहस्सेव, २-मोसाणुबंधी-परब्भक्खाण-पेसुण्णपरुसवयणरती, ३-तेणाणुबंधी-परदव्वहरणाभिप्पातो निञ्चं,
४-सारक्खणाणुबंधी-असंकणिज्जेसु वि संकितस्स परोवमद्देण वि सतसरीरसारक्खणं, सव्वस्थ सुतिसमण्णाहारो । तं कस्स भवति ? अविरतस्स देसविरतस्स य तिव्वकण्ह-नील-काउलेस्स । इमाणि तज्झाइणो लक्खणाणि- १-उस्सण्णदोसो २- बहुदोसो ३- अण्णातदोसो ४- आमरणंतदोसो ।
१-हिंसादीणं अण्णतरे अणवरतं पवत्तमाणो उस्सण्णदोसो । २-हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो । ३-अण्णातहिंसादिदोस-फल-विवागो तिव्वतदज्झवसाणो अण्णातदोसो ।
४-परिगिलायमाणो वि आगतपञ्चादेसो अभिमुहीभूतकम्मोदतो कालसोगरिक इव हिंसादिसु अपच्छाणुतावी आमरणंतदोसो । २ ।
__पसत्थमुवरिमं झाणदुर्ग । तत्थ पढमं धम्मं, तं चउव्विहं चउपडोतारं । पडोतारवयणं सव्वविसेससूतणत्यं तस्स विधतो १-आणाविजए २- अवायविजए ३- विपाकविजए ४- संठाणविजए ।
१-आणा-वीतरागवयणं, तेण विजयणं विजतो-जिणभणित-दिउसु भावेसु धम्माऽधम्मा-ऽऽगास-जीव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org