________________
परिशिष्टम् - ६, दशवैकालिकचूर्णिगतध्यानस्वरूपम्
९१ पोग्गलत्यिकाय-पुढविकायादि-समिति-गुत्ति-समय-लोगंत-समुप्पत्ति-विगम-ध्रुवादिसु परमसुहुमेसु हेउ-दिटुंतादीतेसु वि सुतोवएसेणेव एवमेतदिति अज्झवसातो आणाविजतो, जहा-“तमेव सच्चं निस्संकं जं जिणेहिं पवेदितं" [आचाराङ्गे श्रु० १ अ० ५ उ० ५ सू० ३] ।
२- मिच्छादरिसणा-ऽविरति-पमाद-कसाद-जोगाणं इह परलोए य विवागा इति णिच्छतो पसत्थनिच्छओ वा अवातविजतो ।
३- पुण्णा-ऽपुण्ण-कम्मप्पगडि-ठिति-अणुभाव-प्पएसबंधविविहफलोदयचिंतणं विपाकविजतो ।
४- अस्थिकाय-लोग-दीवोदहि-पव्वय-णदी-वलय-दव्व-खेत्त-काल-पज्जवविचयणं संठाणविजतो । तदत्थं . सुतिसमण्णाहारो धम्मं । तं इंदियादिप्पमातणियत्तमाणसस्सेति भण्णति अपमत्तसंजयस्स ।
तस्स सामिणो लक्खणाणि, तं जहा-१ आणारुयी २ निसग्गरुयी ३ सुत्तरुयी ४ ओगाढरुयी । १-आणारुयी-तित्थगराणं आणं पसंसति २-निसग्गरुती-सभावतो जिणपणीए भावे रोयति ३-सुत्तरुयी-सुतं पढंतो संवेगमावज्जति ४-ओगाढरुयी-णयवायभंगगुविलं सुतमत्थओ सोऊणं संवेगजातसड्ढो झातति ४ ।
आलंबणाणि से चत्तारि जहा विसमसमुत्तरणे वल्लिमादिणि, तं०- १ वायण २ पुच्छण ३ परियट्टण ४ धम्मकहातो ।
___इमा पुण से अणुपेहाओ, तंजहा-१-अणिञ्चाणुप्पेहा २-असरणाणुप्पेहा ३- एगत्ताणुप्पेहा ४- संसाराणुप्पेहा, संगविजयणिमित्तमणिञ्चताणुप्पेहं आरभते, “सव्वट्ठाणाइं असासताइं०" गाहा [मरण० गा- ५७४] १ । धम्मे थिरताणिमित्तं असरणतं चिंतयति, “जम्म-जरा-मरण०" गाहा [मरण० गा० ५७८] २ । संबंधिसंगविजताय एगत्तमणुपेहेति, “एक्को करेति कम्म०" गाहा [महापच्चक्खाणे गा० १५] ३ । संसारुव्वेगकरणं संसाराणुप्पेहा, "धी संसारो जहियं०" गाहा [मरण० गा० ५९९] ४ । एसा ण केवलमप्पमत्तसंजतस्स उवसामग-खवगसेढीपज्जवसाणे उवसंतकसायस्स खीणकसायस्स एक्कारसंगवितो । एवमणेगविहाणं धम्मज्झाणमुपदिलृ ३ ।
. धम्ममुपवादितगुणं । अणंतरुद्दिढं तु तस्स सुत्तं [? चतुत्थं सुक्कं], तं चतुव्विहं, तं जहा-१-पुहत्तवियक्कं सविचारं २- एगत्तवियकं अविचारं ३- सुहुमकिरियमपडिवादिं ४- समुच्छिण्णकिरियमणियट्टि ।।
१-जं परमाणु-जीवादिएकदव्वे उप्पाय-विगम-धुवभावपज्जायाणेगणयसमाहितं पुहत्ते वा यस्स चिंतणं वितक्कसहचरितं सविचारं च एतं पुहत्तवियक्कं सविचारं ।
२-जं पुण पज्जवंतरविणियत्तितमेगपज्जवचिंतणं सवितक्कमेव विचारविउत्तं तु तं एगत्तवियक्कमविचारं । तं एतं उभयं सामिविसेसेण सुक्कलेसस्स चोद्दसपुव्वधरस्स अणुत्तरोववाताभिमुहस्स उत्तमसंघयणस्स । उत्तरमवि उभयं उत्तमसंघयणाधिकारा तस्सेव, जेण जीवा नियमा पढमसंघयणे सिझंति । बितियं सुक्कज्झाणमतिक्तस्स ततियमप्पत्तस्स एतं झाणंतरं, एत्थ वट्टमाणस्स केवलनाणमुप्पज्जति ।
जं पुण भवधारणीयकम्माणं वेयणिज्जादीणं आयुसमधिकाणं अचिन्तमाहप्पसमुग्घायसमीकयाणं तुल्लेसु वा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org