________________
९२
ध्यानशतकम् समुग्घायाभावे अंतोमुहत्तभाविपरमदस्स मण-वयण-कायजोगणिरोधपरिणतस्स तिभागूणोरालियसरीरस्थितस्स केवलिस्स सण्णिपंचेंदिय-बेइंदिय-पणगजीवापज्जत्तगाहोसंखेज्जगुणहीणसुहुमजोगत्तं पडिवायविजुतं तं सुहुमकिरियमपडिवाति ।
__जं तु सव्वजोगकृतोवरतं पंचहस्सक्खरुञ्चारणाकालं सेलेसि वेदणीया-ऽऽउ-णाम-गोतनिस्सेसखवणमणियत्तिसभावं केवलिस्स तं परमसुक्कं समुच्छिण्णकिरियमणियदि ।
___ एतेसिं लक्खणाणि- १- अव्वहे २- असम्मोहे ३- विवेगे ४- विओसग्गे । १- 'अव्वहे' विण्णाणसंपण्णो न बीभेति ण चलति, २- 'असम्मोहे' सुसण्हे वि पयत्थे ण सम्मुज्झति, ३- 'विवेगे' सव्वसंजोगविवेगं पेच्छति, ४- 'वितोसग्गे' सव्वोवहिवितोसग्गं करेति ।
___ इमातो अणुप्पेहातो- १-अवाताणुपेहा २-अणंतवत्तियाणुप्पेहा ३-असुभाणुप्पेहा ४-विपरिणामवत्तियाणुपेहा । १- जहत्थं आसवावातं पेक्खंति २- संसारस्स अणंतत्तं-३- असुभत्तं० ४- सव्वभावविपरिणामित्तं० ।
ताणि पुण चत्तारि वि सुक्कज्झाणाणि सामिविसेसेण त्रि-एक-काययोग-अजोगाणं । त्रिजोगाणं भंगितसुतपादीणं पुहत्तवितक्कं, अण्णतरएगजोगाणं एगत्तवियक्कं, कायजोगाणं सुहुमकिरितमपडिवाति, अजोगाणं समुच्छिण्णकिरियमणियट्टि । मणसोऽवस्सभावे वि पाहण्णेण निद्देसो सेसाण वि जोगाणं । जहा-“सव्वं कुटुं तिदोसं हि पवणेण तु तिगिच्छितं ।" [ ] । एतेसिं पुण सुक्कज्झाणाणं जहा जोगकतो विसेसो तहा इमो वि-एकाहारं सवितकं विचारं पढमं, बितियं च परमाणुम्मि अण्णत्थ वा एगदव्वे समसियमुभयं अवितक्काविचारं तु कटुं व तुल्लता अविचारं बितितं । को पुण वितक्को विचारो वा ? भण्णति-वितक्को पुव्वगतं सुतं, अत्थ-वंजण-जोगसंकमणं वियारो, एगदव्वविवण्णादिपज्जाओ अत्थो, वंजणं सद्दो, जोगा कायादयो । एतं सुक्कं । चतुव्विहमवि ज्झाणं परिसमत्तं ५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org