________________
परिशिष्टम्-७ समर्थशास्त्रकारशिरोमणिसूरिपुरन्दर-श्रीहरिभद्रसूरीश्वरमहाराजा
विरचितश्रीसम्बोधप्रकरणे ध्यानाधिकारः । वीरं सुक्कज्झाणग्गिदड्डकम्मिंधणं पणमिऊणं । जोईसरं सरणं झाणज्झयणं पवक्खामि ।।१।। जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता ।।२।। अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।।३।। अंतोमुहुत्तपरओ चिंता झाणंतरं व होजाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ।।४।। अट्ट रुदं धम्म सुक्कं झाणाइ तत्थ अंताई । निव्वाणसाहणाइं भवकारणमट्ट-रुद्दाइं ।।५।।
[अह अट्टज्झाणं] अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणियं विओगचिंतणमसंपओगाणुसरणं च ।।६।। तह सूल-सीसरोगाइवेयणाए विजोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ।।७।।। इट्ठाणं विसयाइण वेयणाए य रागरत्तस्स । अवियोगज्झवसाणं तह संजोगाभिलासो य ।।८।। देविंद-चक्कवट्टित्तणाइगुणरिद्धिपत्थणामईयं । अहमं नियाणचिंतणमण्णाणाणुगयमच्चंतं ।।९।। एयं चउव्विहं राग-द्दोस-मोहंकियस्स जीवस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ।।१०।। मज्झत्थस्स उ मुणिणो सकम्मपरिणामजणियमेयं ति। वत्थुस्सहावचिंतणपरस्स सम्मं सहतस्स ।।११।। कुणउ व्व पसत्था-लंबणस्स पडियारमप्पसावजं । तवसंजमपडियारं च सेवओ धम्ममणियाणं ।।१२।।
न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिविरचितश्रीअध्यात्मसारप्रकरणे ध्यानस्वरूपनामकः षोडशाऽधिकारः । स्थिरमध्यवसानं यत्, तद् ध्यानं चित्तमस्थिरम् ।
भावना चाऽप्यनुप्रेक्षा, चिन्ता वा तत् त्रिधा मतम् ।।१।। मुहूर्ताऽन्तर्भवेद् ध्यान-मेकार्थे मनसः स्थितिः । बह्वर्थसङ्क्रमे दीर्घा-ऽप्यच्छिन्ना ध्यानसन्ततिः ।।२।। आत रौद्रं च धर्मं च, शुक्लं चेति चतुर्विधम् । तत् स्याद् भेदाविह द्वौ, कारणं भवमोक्षयोः।।३।।
[अथ आर्तध्यानम्] शब्दादीनामनिष्टानां, वियोगासम्प्रयोगयोः। चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः ।।४।। इष्टानां प्रणिधानं च, सम्प्रयोगावियोगयोः। निदानचिन्तनं पाप-मार्त्तमित्थं चतुर्विधम् ।।५।।
अस्मिन् परिशिष्टे ध्यानशतकग्रन्थात् चतुर्गाथाधिकस्य पूर्णतया शब्दसाम्यधारकस्य सम्बोधप्रकरणस्य संस्कृतभाषाबद्धस्य च शब्दाऽर्थसाम्यधारकस्याध्यात्मसारप्रकरणस्य ध्यानाधिकारो गृहीतः । सम्पा० ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org