________________
ध्यानशतकम्
रागो दोसो मोहो य जेण संसारहेयवो भणिया । अटुंमि ते तिण्णि वि तो तं संसारतरुबीयं ।।१३।। कावोयनीलकालालेसाओ णाइसंकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणियाओ ।।१४।। तस्सऽक्कंदण-सोयण-परिदेवण-ताडणाइं लिंगाइं । इट्ठाऽणिट्ठविओगाऽविओग-वियणानिमित्ताई ।।१५ ।। निंदइ य नियकयाई पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ ।।१६।। सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेक्खंतो वट्टइ अटुंमि झाणंमि ।।१७।। तदविरय-देसविरया-पमायपरसंजयाणुयं झाणं । सव्वप्पमायमूलं वज्जेयव्वं जइजणेणं ।।१८।।
[अह रुद्दज्झाणं सत्तवह-वेह-बंधण-डहणंऽकण-मारणाइपणिहाणं । अइकोहग्गहघत्थं निग्घिणमणसोऽधमविवागं ।।१९।। पिसुणासन्भासब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ।।२०।। तह तिव्वकोह-लोहाउलस्स भूओवघायणमणज्जं । परदव्वहरणचित्तं परलोयावायनिरविक्खं ।।२१।। सद्दादिविसयसाहणधणसंरक्खणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ।।२२।। इय करण-कारणाणुमइविसयमणुचिंतणं चउन्भेयं । अविरय-देसासंजयजणमणसंसेवियमहण्णं ।।२३।। एयं चउव्विहं राग-दोष-मोहांकियस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।।२४।। कावोय-नील-कालालेसाओ तिव्वसंकिलिट्ठाओ । रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ ।।२५।। लिंगाई तस्स उस्सन्नबहुलनाणाविहामरणदोसा। तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स ।।२६।। कापोतनीलकृष्णानां, लेश्यानामत्र सम्भवः । अनतिक्लिष्टभावानां, कर्मणां परिणामतः ।।६।। क्रन्दनं रुदनं प्रोच्चैः, शोचनं परिदेवनम्। ताडनं लुञ्चनं चेति, लिङ्गान्यस्य विदुर्बुधाः ।।७।। मोघं निन्दन् निजं कृत्यं, प्रशंसन् परसम्पदः। विस्मित: प्रार्थयन्नेताः, प्रसक्तश्चैतदर्जने ।।८।। प्रमत्तश्चेन्द्रियार्थेषु, गृद्धो धर्मपराङ्मुखः । जिनोक्तमपुरस्कु-नार्तध्याने प्रवर्त्तते ।।९।। प्रमत्ताऽन्तगुणस्थाना-नुगतं तन्महात्मना । सर्वप्रमादमूलत्वात्,त्याज्यं तिर्यग्गतिप्रदम् ।।१०।।
अथ रौद्रध्यानम्] | निर्दयं वधबन्धादि-चिन्तनं निबिडक्रुधा । पिशुनाऽसभ्यमिथ्यावाक्, प्रणिधानं च मायया ।।११।। चौर्यधीनिरपेक्षस्य, तीव्रक्रोधाऽऽकुलस्य च । सर्वाऽभिशङ्काकलुषं, चित्तं च धनरक्षणे ।।१२।। एतत् सदोषकरण-कारणाऽनुमतिस्थिति । देशविरतिपर्यन्तं, रौद्रध्यानं चतुर्विधम् ।।१३।। कापोतनीलकृष्णानां, लेश्यानामत्र सम्भवः । अतिसंक्लिष्टरूपाणां, कर्मणां परिणामतः ।।१४।। उत्सन्नबहुदोषत्वं, नानामरणदोषता । हिंसाऽऽदिषु प्रवृत्तिश्च, कृत्वाऽघं स्मयमानता ।।१५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org