________________
परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम् परवसणं अभिनंदइ निरविक्खो निद्दओ निरणुतावो। हरिसिज्जइ कयपावो रुद्दझाणोवगयचितो ।।२७ ।।
[अह धम्मज्झाणं] झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं । आलंबणं कमं झाइयव्वयं जे य झायारो ।।२८ ।। तत्तोऽणुप्पेहाओ लेस्सा लिंगं फलं च नाऊणं । धम्मं झाइज्ज मुणी तग्गयजोगो तओ सुक्कं ।।२९।। पुव्वकयब्भासो भावणाहिं झाणस्स जोग्गयमुवेइ । ताओ य नाण-दसण-चरित्त-वेरग्गजणिया [नियता]ओ ।।३०।। णाणे णिच्चब्भासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तोझाइ सुनिच्चलमईओ ।।३१।। संकाइदोसरहिओ पसम-थेन्जाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि ।।३२।। नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ।।३३।। सुविदियजगस्सभावो निस्संगो निब्भओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ ।।३४ ।। निच्चं चिय जुवइ-पसू-नपुंसग-कुसीलवज्जियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि ।।३५ ।। थिर-कयजोगाणं पुण मुणीण झाणे सुनिञ्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व ण विसेसो ।।३६ ।।
निर्दयत्वाऽननुशयौ, बहुमानः परापदि । लिङ्गान्यत्रेत्यदो धीरे-स्त्याज्यं नरकदुःखदम् ।।१६।। अप्रशस्ते इमे ध्याने, दुरन्ते चिरसंस्तुते । प्रशस्तं तु कृताऽभ्यासः, ध्यानमारोढुमर्हति ।।१७।।
[अथ धर्मध्यानम्] भावना देशकालौ च, स्वासनाऽऽलम्बनक्रमान् । ध्यातव्यध्यात्रनुप्रेक्षा, लेश्या लिङ्गफलानि च ।।१८।। ज्ञात्वा धर्म्यं ततो ध्याये-ञ्चतस्रस्तत्र भावनाः। ज्ञानदर्शनचारित्र-वैराग्याऽऽख्याः प्रकीर्तिताः ।।१९।। निश्चलत्वमसम्मोहो, निर्जरा पूर्वकर्मणाम् । सङ्गाऽऽशंसाभयोच्छेदः, फलान्यासां यथाक्रमम् ।।२०।। स्थिरचित्तः किलैताभि-ाति ध्यानस्य योग्यताम् । योग्यतैव हि नाऽन्यस्य, तथा चोक्तं परैरपि ।।२१।। चञ्चलं हि मनः कृष्ण!, प्रमाथि बलवद् दृढम् । तस्याऽहं निग्रहं मन्ये, वायोरिव सुदुष्करम्।।२२।। असंशयं महाबाहो!, मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय!, वैराग्येण च गृह्यते ।।२३।। असंयताऽऽत्मना योगो, दुष्प्राप इति मे मतिः। वश्याऽऽत्मना तु यतता, शक्योऽवाप्तुमुपायतः ।।२४ ।। सदृशप्रत्ययाऽऽवृत्त्या, वैतृष्ण्याद् बहिरर्थतः । एतच्च युज्यते सर्वं, भावनाभाविताऽऽत्मनि ।।२५ ।। स्त्रीपशुक्लीबदुःशील-वर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः ।।२६।। स्थिरयोगस्य तु ग्रामे-ऽविशेषः कानने वने । तेन यत्र समाधानं, स देशो ध्यायतो मतः ।।२७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org