________________
९६
ध्यानशतकम् तो जत्थ समाहाणं होज्ज मणोवायकायजोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स ।।३७ ।। कालोऽवि सोच्चियजहिं जोगसमाहाणमुत्तमंलहइ । न उदिवस-निसा-वेलाइनियमणं झाइणो भणियं । ।३८ ।। जच्चिय देहावत्था जिया ण झाणोवरोहिणी होइ । झाइज्जा तदवत्थो ठिओ निसण्णो निवण्णो वा ।।३९ ।। सव्वासु वट्टमाणा मुणओ जं देस-काल-चेट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा ।।४।। तो देस-काल-चेट्ठानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं जह होइ तहा पयइयव्वं ।।४१।। आलंबणाइ वायण-पुच्छण-परियट्टणाऽणुचिंताओ । सामाइयाइयाइं सद्धम्मावस्सयाई च ।।४२।। विसमंमि समारोहइ दढदव्वालंबणो जहा पुरिसो । सुत्ताइकयालंबो तह झाणवरं समारुहइ ।।४३।। झाणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो सेसस्स जहासमाहीए ।।४४ ।।
*आणाविजयमवाए विवागसंठाणओ वि नायव्वा ।
एए चत्तारि पया झायव्वा धम्मझाणस्स ।।४५।। सुनिउणमणाइणिहणं भूयहियं भूयभावणमणग्घं । अमियमजियं महत्थं महाणुभावं महाविसयं ।।४६।। झाइज्जा निरवज्जं जिणाण आणं जगप्पईवाणं । अणिउणजणदुण्णेयं नय-भंग-पमाण-गमगहणं ।।४७।। तत्थ य मइदोब्बलेणं तब्विहायरियविरहओ वावि । णेयगहणत्तणेण य णाणावरणोदएणं च ।।४८।। हेऊदाहरणासंभवे य सइ सुटु जं न बुज्झेज्जा । सव्वण्णुमयमवितहं तहावि तं चिंतए मइमं ।।४९।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियराग-दोस-मोहा य णण्णहावादिणो तेणं ।।५०।।
*सव्वनईणं जा हुज वालुया सव्वोदहीण जं उदयं ।
इत्तो वि अणंतगुणो अत्थो इक्कस्स सुत्तस्स ।।५१।। यत्र योगसमाधानं, कालोऽपीष्टः स एव हि । दिनरात्रिक्षणादीनां, ध्यानिनो नियमस्तु न ।। २८ ।।
यैवाऽवस्था जिता जातु, न स्याद् ध्यानोपघातिनी । तया ध्यायेन्निषण्णो वा, स्थितो वा शयितोऽथवा ।।२९।। सर्वासु मुनयो देश-कालावस्थासु केवलम् । प्राप्तस्तन्नियमो नाऽऽसां, नियता योगसुस्थता ।।३० ।। वाचना चैव पृच्छा च, परावृत्त्यनुचिन्तने । क्रिया चाऽऽलम्बनानीह, सद्धर्माऽऽवश्यकानि च ।।३१।। आरोहति दृढद्रव्या-लम्बनो विषमं पदम् । तथाऽऽरोहति सद्ध्यानं, सूत्राद्याऽऽलम्बनाऽऽश्रितः ।।३२।। आलम्बनादरोद्भूत-प्रत्यूहक्षययोगतः । ध्यानाद्यारोहणभ्रंशो, योगिनां नोपजायते ।।३३।।। मनोरोधाऽदिको ध्यान-प्रतिपत्तिक्रमो जिने । शेषेषु तु यथायोगं, समादानं प्रकीर्तितम् ।।३४ ।। आज्ञाऽपायविपाकानां, संस्थानस्य च चिन्तनात् । धर्मध्यानोपयुक्तानां, ध्यातव्यं स्याञ्चतुर्विधम् ।।३५ ।।
नयभङ्गप्रमाणाऽऽढ्यां, हेतूदाहरणाऽन्विताम् । आज्ञां ध्यायेजिनेन्द्राणा-मप्रामाण्याऽकलङ्किताम् ।।३६।। * इयं गाथा ध्यानशतकगाथाया अधिका वर्तते ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org