________________
परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम्
९७ * जिणवयणमोअगस्स उ रत्तिं च दिया य खजमाणस्स ।
तत्तिं बुहा न वञ्चइ हेउसहस्सोवगूढस्स ।।२।। *नरनिरयतिरियसुरगणसंसारियसव्वदुक्खरोगाणं ।
जिणवयणमेगमोसहमपवग्गसुहक्खयफलयं ।।५३।। रागद्दोसकसायासवाइकिरियासु वट्टमाणाणं । इह परलोगाओ झाइज्जा वज्जपरिवज्जी ।।५४ ।। पयइठिइपएसाणु-भावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचिंतिजा ।।५५ ।। जिणदेसियाइ लक्खण-संठाणासण विहाणमाणाइं । उप्पायट्टिइभंगाइपज्जवा जे अ दव्वाणं ।।५६।। पंचत्थिकायमइयं लोगमणाइनिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोगभेयाई ।।५७।। खिइ-वलय-दीव-सागर-नरय-विमाण-भवणाइसंठाणं । वोमाइपइट्ठाणं निययं लोगट्ठिइविहाणं ।।५८।। उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ । जीवमरूविं कारिं भोइं च सयस्स कम्मस्स ।।५९।। तस्स य सकम्मजणियं जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं ।।६०।। अण्णाण-मारुएरियसंजोग-विजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेज्जा ।।६१।। तस्स य संतरणसहं सम्मइंसणसुबंधणमणहं । णाणमयकण्णधारं चारित्तमयं महापोयं ।।६२।। संवरकयनिच्छिदं तवपवणाइद्धजवणतरवेगं । वेरग्गमग्गपडियं विसोत्तियावीइनिक्खोभं ।।३।। रागद्वेषकषायादि-पीडितानां जनुष्मताम् । ऐहिकामुष्मिकाँस्ताँस्तान्, नानाऽपायान् विचिन्तयेत् ।।३७।। ध्यायेत्कर्मविपाकं च, तं तं योगाऽनुभावजम्। प्रकृत्यादिचतुर्भेदं, शुभाऽशुभविभागतः ।।३८ ।। उत्पादस्थितिभङ्गादि-पर्यायैर्लक्षणैः पृथक् । भेदैर्नामादिभिर्लोक-संस्थानं चिन्तयेद्धृतम् ।।३९ ।। चिन्तयेत्तत्र कर्तारं, भोक्तारं निजकर्मणाम् । अरूपमव्ययं जीव-मुपयोगस्वलक्षणम् ।।४०।। तत्कर्मजनितं जन्म-जरामरणवारिणा । पूर्णं मोहमहावर्त्त-कामौर्वानलभीषणम् ।।४।। आशामहाऽनिलापूर्ण-कषायकलशोच्छलत् । असद्विकल्पकल्लोल-चक्रं दधतमुद्धतम् ।।४२ ।। हदि स्रोतसिकावेला-सम्पातदुरतिक्रमम् । प्रार्थनावीचिसंतानं, दुष्पूरविषयोदरम् ।।४३।। अज्ञानदुर्दिनं व्यापद्-विद्युत्पातोद्भवद्भयम् । कदाग्रहकुवातेन, हृदयोत्कम्पकारिणम् ।।४४।। विविधव्याधिसम्बन्ध-मत्स्यकच्छपसङ्कलम् । चिन्तयेञ्च भवाऽम्भोधिं, चलद्दोषाऽद्रिदुर्गमम् ।।४५।।
।। पञ्चभिः कुलकम् ।।। तस्य सन्तरणोपायं, सम्यक्त्वदृढबन्धनम् । बहुशीलाऽङ्गफलकं, ज्ञाननिर्यामकाऽन्वितम् ।।४६।। संवरास्ताश्रवच्छिद्रं, गुप्तिगुप्तं समन्ततः । आचारमण्डपोद्दीप्ता-पवादोत्सर्गभूद्वयम् ।।४७ ।।
* इयं गाथा ध्यानशतकगाथाया अधिका वर्तते ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org