________________
९८
ध्यानशतकम् आरोढुं मुणि-वणिया महग्घसीलंग-रयणपडिपुन्नं । जह तं निव्वाणपुरं सिग्घमविग्घेण पाविंति ।।६४ ।। तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं जह सोक्खं अक्खयमुर्वेति ।।६५ ।। किं बहुणा ? सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं झाइज्जा समयसब्भावं ।।६६।। सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।।६७ ।। असङ्ख्यैर्दुधरैर्योधै-र्दुष्प्रधृष्यं सदाशयैः । सद्योगकूपस्तम्भान-न्यस्ताऽध्यात्मसितांशुकम् ।।४८।। तपोऽनुकूलपवनोद्-भूतसंवेगवेगतः । वैराग्यमार्गपतितं, चारित्रवहनं श्रिताः ।।४९ ।। सद्भावनाख्यमञ्जूषा-न्यस्तसञ्चित्तरत्नतः । यथाऽविघ्नेन गच्छन्ति, निर्वाणनगरं बुधाः ।।५० ।।
।। पञ्चभिः कुलकम् ।। यथा च मोहपल्लीशे, लब्धव्यतिकरे सति । संसारनाटकोच्छेदा-शङ्कापङ्काऽऽविले मुहुः ।।५१।। सज्जीकृतस्वीयभटे, नावं दुर्बुद्धिनामिकाम् । श्रिते दुर्नीतिनौवृन्दा-रूढशेषभटाऽन्विते ।।५२ ।।
आगच्छत्यथ धर्मेश-भटौघे रणमण्डपम् । तत्वचिन्ताऽऽदिनाराच-सज्जीभूते समाश्रिते ।।५३ ।। मिथो लग्ने रणाऽऽवेशे, सम्यग्दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां, प्राप्यते चरमां दशाम् ।।५४ ।। लीलयैव निरूद्ध्यन्ते, कषायचरटा अपि । प्रशमादिमहायोधैः, शीलेन स्मरतस्करः ।।५५ ।। हास्यादिषट्कलुण्टाक-वृन्दं वैराग्यसेनया । निद्रादयश्च ताड्यन्ते, श्रुतोद्योगादिभिर्भटैः ।।५६।। भटाभ्यां धर्मशुक्लाभ्या-मार्त्तरौद्राऽभिधौ भटौ । निग्रहेणेन्द्रियाणां च, जीयते द्रागसंयमः ।।५७ ।। क्षयोपशमतश्चक्षु-दर्शनाऽऽवरणादयः । नश्यन्त्यसातसैन्यं च, पुण्योदयपराक्रमात् ।।५८ ।। सह द्वेषगजेन्द्रेण, रागकेसरिणा तथा । सुतेन मोहभूपोऽपि, धर्मभूपेन हन्यते ।।५९।। ततः प्राप्तमहानन्दा, धर्मभूपप्रसादतः । यथा कृतार्था जायन्ते, साधवो व्यवहारिणः ।।६० ।। विचिन्तयेत्तथा सर्वं, धर्मध्याननिविष्टधीः। ईदृगन्यदपि न्यस्त-मर्थजातं यदागमे ।।६१।। मनसश्चेन्द्रियाणां च, जयाद्यो निर्विकारधीः। धर्मध्यानस्य स ध्याता, शान्तो दान्तः प्रकीर्तितः ।।६२ ।। परैरपि यदिष्टं च, स्थितप्रज्ञस्य लक्षणम् । घटते ह्यत्र तत्सर्वं, तथा चेदं व्यवस्थितम् ।।६३।। प्रजहाति यदा कामान्, सर्वान् पार्थ ! मनोगतान् । आत्मन्येवाऽऽत्मना तुष्टः, स्थितप्रज्ञस्तदोच्यते ।।६४ ।। दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीर्मुनिरूच्यते ।।६५ ।।
।। एकादशभिः कुलकम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org