________________
९९
परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम्
एतेच्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा । दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ।।६८ ।। झाणोवरमेऽवि मुणी णिञ्चमणिञ्चाइचिंतणापरमो । होइ सुभावियचित्तो धम्मज्झाणेण जो पुट्विं ।।६९ ।। होंति कमविसुद्धाओ लेसाओ पीय-पम्म-सुक्काओ । धम्मज्झाणोवगयस्स तिव्व-मंदाइभेयाओ ।।७०।।
आगम-उवएसाऽऽणा-णिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं ।।७१।। जिणसाहुगुणुक्कित्तण-पसंसणा-विणय-दाणसंपण्णो । सुअ-सील-संजमरओ धम्मज्झाणी मुणेयव्वो ।।७२।।
___ [अह सुक्कज्झाणं] अह खंति-मद्दव-ऽज्जव-मुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं सुक्कज्झाणं समारुहइ ।।७३।। तिहुयणविसयं कमसो संखिविउ मणो अर्गुमि छउमत्थो । झायइ सुनिष्पकंपो झाणं अमणो जिणो होई ।।७४।। जह सव्वसरीरगयं मंतेण विसं निरंभए डंके ।। तत्तो पुणोऽवणिज्जइ पहाणयरमंतजोएणं ।।७५।। तह तिहुयणतणुविसयं मणोविसं मंतजोगबलजुत्तो । परमाणुमि निरंभइ अवणेइ तओवि जिणवेज्जो ।।७६ ।।
ओसारियेंधणभरो जह परिहाइ कमसो हुयासो वा । थोविंधणावसेसो निव्वाइ तओऽवणीओ य ।।७७ ।। तह विसइंधणहीणो मणोहुयासो कमेण तणुयंमि । विसइंधणे निरंभइ निव्वाइ तओऽवणीओ य ।।७८ ।। तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ।।७९।। एवं चिय वयजोगं निरंभई कमेण कायजोगंपि । तो सेलेसोव्व थिरो सेलेसी केवली होइ ।।८।।
यः सर्वत्राऽनभिस्नेह-स्तत्तत् प्राप्य शुभाऽशुभम् । नाऽभिनन्दति न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता ।।६६ ।। यदा संहरते चाऽयं, कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्य-स्तस्य प्रज्ञा प्रतिष्ठिता ।।६७।। शान्तो दान्तो भवेदी-गाऽऽत्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः, सैव साधकयोग्यता ।।६८ ।। ध्याताऽयमेव शुक्लस्या-प्रमत्तः पादयोर्द्वयोः। पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः ।।६९ ।। अनित्यत्वाद्यनुप्रेक्षा, ध्यानस्योपरमेऽपि हि। भावयेन्नित्यमभ्रान्तः, प्राणा ध्यानस्य ताः खलु ।।७० ।। तीव्रादिभेदभाजः स्यु-लेश्यास्तिस्र इहोत्तराः। लिङ्गान्यत्राऽऽगमश्रद्धा, विनयः सद्गुणस्तुतिः ।।७१।। शीलसंयमयुक्तस्य, ध्यायतो धर्म्यमुत्तमम्। स्वर्गप्राप्तिं फलं प्राहुः, प्रौढपुण्यानुबन्धिनीम् ।।७२।।
[अथ शुक्लध्यानम् ध्यायेच्छुक्लमथ क्षान्ति-मृदुत्वार्जवमुक्तिभिः । छद्मस्थोऽणो मनो धृत्वा, व्यपनीय मनो जिनः ।।७३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org