________________
१००
ध्यानशतकम् उप्पाय-ट्ठिइ-भंगाइपज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।।८१ ।। सवियारमत्थ-वंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स ।।८२ ।। जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ट्ठिइ-भंगाइयाणमेगम्मि पज्जाए ।।८३।। अवियारमत्थ-वंजण-जोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ।।८४ ।। निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियमि तइयं तणुकायकिरियस्स ।।८५।। तस्सेव य सेलेसीगयस्स सेलोव्व णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।।८६।। पढम जोगे जोगेसु वा मयं बितियमेगजोगंमि । तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं ।।८७।। जह छउमत्थस्स मणो झाणं भण्णइ सुनिच्चलो संतो । तह केवलिणो काओ सुनिच्चलो भन्नए झाणं ।।८८ ।। पुव्वप्पओगओ चिय कम्मविणिज्जरणहेउतो यावि । सद्दत्थबहुत्ताओ तह जिणचंदागमाओ य ।।८९।। चित्ताभावेवि सया सुहुमोवरयकिरियाइ भण्णंति । जीवोवओगसब्भावओ भवत्थस्स झाणाइं ।।१०।। सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि । णिययमणुप्पेहाओ चत्तारि चरित्तसंपन्नो ।।९१ ।। आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणन्तं वत्थूणं विपरिणामं च ।।१२।। सुक्काए लेसाए दो ततियं परमसुक्कलेस्साए । थिरयाजियसेलेसं लेसाईयं परमसुक्कं ।।१३।। अवहा-ऽसंमोह-विवेग-विउसग्गा तस्स होंति लिंगाइं । लिंगिज्जइ जेहिं मुणी सुक्कज्झाणोवगयचित्तो ।।९४ ।। सवितर्क सविचारं, सपृथक्त्वं तदाऽऽदिमम् । नानानयाऽऽश्रितं तत्र, वितर्कः पूर्वगं श्रुतम् ।।७४ ।। अर्थव्यञ्जनयोगानां, विचारोऽन्योऽन्यसङ्क्रमः । पृथक्त्वं द्रव्यपर्याय-गुणाऽन्तरगतिः पुनः ।।७५ ।। त्रियोगयोगिनः साधो-वितर्काद्यन्वितं ह्यदः । ईषञ्चलत्तरङ्गाऽब्धेः, क्षोभाऽभावदशानिभम् ।।७६।।
।। त्रिभिः कुलकम् ।। एकत्वेन वितर्केण, विचारेण च संयुतम् । निर्वातस्थप्रदीपाऽऽभं, द्वितीयं त्वेकपर्ययम् ।।७७ ।। सूक्ष्मक्रियाऽनिवृत्त्याख्यं, तृतीयं तु जिनस्य तत्। अर्द्धरुद्धाऽङ्गयोगस्य, रुद्धयोगद्वयस्य च ।।७८ ।। तुरीयं तु समुच्छिन्न-क्रियमप्रतिपाति तत् । शैलवन्निष्प्रकम्पस्य, शैलेश्यां विश्ववेदिनः ।।७९।। एतञ्चतुर्विधं शुक्ल-ध्यानमत्र द्वयोः फलम् । आद्ययोः सुरलोकाप्ति-रन्त्ययोस्तु महोदयः ।।८।। आश्रवाऽपायसंसारा-नुभावभवसन्तती: । अर्थे विपरिणामं वाऽ-नुपश्येच्छुक्लविश्रमे ।।८१।। द्वयोः शुक्ला तृतीये च, लेश्या सा परमा मता । चतुर्थशुक्लभेदस्तु, लेश्याऽतीतः प्रकीर्तितः ।।८२।। लिङ्गं निर्मलयोगस्य, शुक्लध्यानवतोऽवधः । असम्मोहो विवेकश्च, व्युत्सर्गश्चाऽभिधीयते ।।८३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org