________________
परिशिष्टम्-७, संबोधप्रकरणाध्यात्मसारगतध्यानस्वरूपम्
१०१ चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु ।।९५ ।। देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसग्गं निस्संगो सव्वहा कुणइ ।।९६ ।। होति सुहासव-संवर-विणिज्जराऽमरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ।।९७ ।। ते य विसेसेण सुभासवादओऽणुत्तरामरसुहं च । दोण्हं सुक्काण फलं परिनिव्वाणं परिल्लाणं ।।१८।। आसवदारा संसारहेयवो जं ण धम्म-सुक्केसु । संसारकारणाइं न तो धुवं धम्म-सुक्काई ।।१९।। संवर-विणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ।।१०० ।। अंबर-लोह-महीणं कमसो जह मल-कलंक-पंकाणं । सोज्झा-वणयण-सोसे साहेति जलाऽणलाऽऽइच्चा ।।१०१।। तह सोज्झाइसमत्था जीवंबर-लोह-मेइणिगयाणं । झाणजला-ऽणल-सूरा कम्ममल-कलंक-पंकाणं ।।१०२।। तावो सोसो भेओ जोगाणं झाणओ जहा निययं । तह ताव-सोस-भेया कम्मस्स वि झाइणो नियमा ।।१०३।। जह रोगासयसमणं विसोसण-विरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहिं ।।१०४ ।। जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ । तह कम्मिंधणममियं खणेण झाणाणलो डहइ ।।१०५।। जह वा घणसंघाया खणेण पवणाहया विलिज्जंति । झाणपवणावहूया तह कम्मघणा विलिज्जंति ।।१०६।। ण कसायसमुत्थेहि य बाहिज्जइ माणसेहिं दुक्खेहिं । ईसा-विसाय-सोगाइएहिं झाणोवगयचित्तो ।।१०७ ।। सीयाऽऽयवाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिचलचित्तो न वहिज्जइ निज्जरापेही ।।१०८।। इय सव्वगुणाहाणं दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धेयं नेयं झेयं च निच्चंपि ।।१०९।।
इति ध्यानाधिकारः ।
अवधादुपसर्गेभ्यः, कम्पते न बिभेति च । असम्मोहान्न सूक्ष्मार्थे, मायास्वपि न मुह्यति ।।८४ ।। विवेकात् सर्वसंयोगा-द्भिन्नमात्मानमीक्षते । देहोपकरणाऽसङ्गो, व्युत्सर्गाज्जायते मुनिः ।।८५।। एतद्ध्यानफलं शुद्धम्, मत्वा भगवदाज्ञया । यः कुर्यादेतदभ्यासम्, सम्पूर्णाऽध्यात्मविद्भवेत् ।।८६।।
इति ध्यानस्वरूपनामकः षोडशोऽधिकारः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org