________________
परिशिष्टम्-६ पूज्यपादाचार्यश्रीमजिनदासगणिमहत्तरविरचितदशवैकालिकचूर्णी
ध्यानस्वरूपम् । इदाणिं झाणं । तस्स इमं सामण्णं लक्खणं-एगग्गचिंतानिरोहो झाणं, अग्गसद्दो आलंबणे वट्टति, एगग्गो-एगालंबणो, आलंबणाणि विसेसेण भण्णिहिंति, एगग्गस्स चिंता एगग्गचिंता, एतं झाणं छउमत्थस्स; निरोहो केवलिणो जोगस्स, चिंता नत्थि त्ति । “लेवलिणो तनिरोहो न संभवति" त्ति केति, तं न, दव्वमणनिरोहो तस्स भगवतो, जति एगग्गचिंता झाणं ततो जोगनिग्गहो सुतरामेव । जे पुण भणंति- “एगग्गचिंतानिरोहो झाणं' ति एतं न घडते केवलिणो, आभिणिबोहियभेदो चिंत त्ति, तम्हा दढमज्झवसाणं झाण"मिति, ते अविदितविग्गहभेदा सुत्तदूसणेणं बुद्धिमाहप्पमभिलसंति, परिफगु जंपियं, दढमज्झवसाओ एतं विसेसेण चिंतारूवं, को एतस्स अज्झवसातो ? यदुक्तं का चिंता ?, तक्कादतो सव्वे आभिनिबोहियनाणभेदा पढिता तत्त्वार्थे । कालनिरोहो आ मुहुत्तातो, एगनाणस्स चिरमवत्थाणमसक्कं ती एतं उक्करिसेणं । तं सामण्णलक्खणोववातियं झाणं पत्तेयं लक्खणभेदेण इमाणि चत्तारि अट्ट-रोद्द-धम्म-सुक्काणि ।
१-ऋतं-दुःखं तन्निमित्तं दुरज्झवसातो अढें । २-रोदतीति रुद्रः, तेण कृतं रौद्रं अतिक्रूरतालिङ्गितम् । ३-खमादिधम्माऽणपेतं धम्मं । ४-सु त्ति-सुद्धं शोकं वा क्लामयति सुक्कं । परिणामविसेसो य फलविसेससूतितो त्ति भण्णतिअट्टे तिरिक्खजोणी, रोद्दज्झाणेण गम्मती णरयं । धम्मेण देवलोगं, सिद्धिगती सुक्कझाणेणं ।।१।। [
अट्टमवि सविसए लक्खणभेदेण चउधा । तस्स पढमभेदरूवं १-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगाभिकंखी सतिसमण्णागते यावि भवति । अमणुण्णं-अणिटुं, एगीभावेण पगरिसेण य जोगो संपओगो, तेण अमणुण्णेण संपउत्तो, तस्स विप्पओगाभिकंखी 'सतिसमण्णागते' चिंतामणुगते तदेगग्गो चिंतानिरोहेण तमेव ज्ञायति, 'कहमणिट्ठविसयविप्पओगो भवेज ? इटेहिं वा संपयोगो ?' त्ति सुतिसण्णाहरणमेव तिव्वरागदोसाणुगतो कम्ममुवचिणति, पढमभेओ ।
२-विवरीओऽयमुत्तरो-मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगाभिकंखी सतिसमण्णागते यावि भवति । मणुण्णा-मणोभिरामा विसता तेहिं संपउत्तो तेसिं अविप्पतोगत्थं तहेव सतिसमण्णाहरणमेव ते अञ्चंतमभिलसंतो दुक्खपडिभीतो करेति बितियभेदो ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org