________________
परिशिष्टम्-५ अज्ञातकर्तृकसर्वसिद्धान्तविषमपदपर्यायान्तर्गतआवश्यकबृहद्वृत्तिविषमपदपर्यायान्तर्गताः ध्यानशतकवृत्तिविषमपदपर्यायाः ।*
. A गा. १३ स्थितिबहुत्वादिति निगोदादीनामिति दृश्यम् । गा. १९ रौद्रध्यानमिति भवतीति योगः । गा. ३५ सोल इति ठाणापाला:, केचन पुनर्मद्यपा वदन्ति ।
उद्भमिया इति पारदारिकाः । गा. ४७ उभयवस्तूपपत्तिरिति मतिदौर्बल्यतथाविधाचार्याभावः । गा. ६४ गम्मए इति गमनिका क्रियते ।
गा. ३५
. ५०
गा. ४६ चतुर्विंशतिरिति अनेन ‘नेरइया असुराई' इत्यादि गाथा सूचिता । गा. ४७ उभयवस्तु इति मतिदौर्बल्य-आचार्याभावः । गा. ४७ तदभिधाने इति ज्ञानावरणस्याभिधाने ।
दृष्ट्यादि इति दर्शनादि । गा. ५२ अद्धाखेत्त इति मनुष्यक्षेत्रम् । गा. ७६ विप्प इति विप्रत्ययनाभिः। गा. ७६ जं भणियं इति अयं भावार्थः । गा. ८५ प्रथमहेतुरिति पूर्वप्रयोगलक्षणः। गा. ८८ धी संसार इति वीसी[?]भावनामन्ये गाथा “सव्वठाणाणि" इयमपि । ।। इति वैक्रमीये २०६५ तमे वर्षे विजयकीर्तियशसूरीणा संशोधिताः संपादिताश्चेमे
आवश्यकहारिभद्रीयवृत्तिविषमपदपर्यायाः समाप्ताः ।।
* अद्यावधि अमुद्रितात् सर्वसिद्धान्तविषमपदपर्यायग्रन्थाद् इमे विषमपदपर्यायाः गृहीताः । सम्पा० ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org