________________
११
परिशिष्टम्-९, ध्यानदीपिका बोधिदुर्लभभावना जीवानां योनिलक्षेषु भ्रमतामतिदुर्लभम् । मानुष्यं धर्मसामग्री बोधिरत्नं च दुर्लभम् ।। ४४ ।। हितवाक्यम् गुणोपेतं नरत्वं चेत् काकतालीयनीतितः । यद्याप्तं सफलं कुर्यात् नित्यं मोक्षार्थसाधनैः ।। ४५ ।। ध्यानं मोक्षसाधनम् मोक्षोऽतिकर्मक्षयतः प्रणीतः कर्मक्षयो ज्ञानचारित्र्यतश्च । ज्ञानं स्फुरद्ध्यानत एव चास्ति ध्यानं हितं तेन शिवाध्वगानाम् ।। ४६ ।। आत्महितम् मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतो भवेत् । ध्यानसाध्यं मतं तद्धि तस्मात्तद्धितमात्मनः ।। ४७।। ध्यानदीपिका अतः स्वात्मार्थसिद्ध्यर्थं धर्मध्यानं मुनिः श्रयेत् । प्रतिज्ञा प्रतिपद्येति चिन्त्यते ध्यानदीपिका ।। ४८ ।। विना निजार्थं वृथा सर्वम् अन्तेऽस्ति मृत्युर्यदि यस्य तस्य चिन्तामणिर्हस्तमितस्ततः किम् ।। सुवर्णसिद्धिस्त्वभवत्ततः किं जातं प्रभुत्वं क्षणिकं ततः किम् ।। ४९ ।। प्राप्ता च गुर्वी पदवी ततः किं गीतं यशोऽन्यैर्न हि वा तत: किम् । भुक्ताश्च भोगाः सुरसास्ततः किं लब्धा च विद्याधरता ततः किम् ।। ५० ।। शब्दादिभिः ललितं ततः किं श्रियोऽर्जिता कोटिमितास्ततः किम् । नतं श्रुतज्ञैर्महितं ततः किं न स्वीकृतं चैव निजार्थसाध्यम् ।। ५१ ।। ध्यानसुधापानम् अतोऽसत्कल्पनाभाजं हित्वार्थं मोक्षमिच्छभिः । समस्तगुणसंस्थानं धर्मध्यानं समाश्रितम् ।। ५२ ।। निर्विण्णोसि यदि भ्रातर्जन्मादिक्लेशयोगतः । निःसङ्गत्वं समासृत्य धर्मध्यानरतो भव ।। ५३ ।। अविद्यातमसं त्यक्त्वा, मोहनिद्रामपास्य च । निर्दोषोऽथ स्थिरीभूय पिब ध्यानसुधारसम् ।। ५४ ।। द्वारगाथा ध्याता ध्यानं च तद्ध्येयं फलं चेति चतुर्विधम् । सर्वं संक्षेपतो मत्वा स्वार्तध्यानादिकं त्यजेत् ।। ५५ ।। ध्याता निर्ग्रन्थो हि भवेद् ध्याता प्रायो ध्याता गृही न च । परिग्रहादिमग्नत्वात् तस्य चेतो यतश्चलम् ।। ५६ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org