________________
परिशिष्टम् - ९, ध्यानदीपिका
चारित्रभावना
ईर्यादिविषया यत्ना मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्वमिति चारित्र्यभावना ।। १० ।।
वैराग्यभावना
विषयेष्वनभिष्वङ्गः कार्यं तत्त्वानुचिन्तनम् । जगत्स्वभावचिन्तेति वैराग्यस्थैर्यभावना ।। ११ ।। भावनाकार्यम्
भावनास्वासु संलीनं विधायाध्यात्मिकं स्थिरम् । कर्म- पुद्गलजीवानां स्वरूपं च विचिन्तयेत् ।। १२ ।। नित्यमाभिर्यदा विश्वं भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन्नश्चरत्यत्रैव मुक्तवत् ।। १३ ।। अनित्यभावना
सर्वे भवसम्बन्धा विनश्वरा विभवदेहसुखमुख्याः । अमरनरेन्द्रैश्वर्यं यौवनमपि जीवितमनित्यम् ।। १४ ।। अक्षार्था पुण्यरूपा ये पूर्वं स्युस्ते क्षणेन च । अक्षाणामिष्टतां दत्त्वाऽनिष्टतां यान्त्यहो क्षणात् ।। १५ ।। अशुभार्थः शुभार्थः स्याच्छुभार्थोप्यशुभस्तथा । रागद्वेषविकल्पेन भावनामित्यनित्यता ।। १६ ।।
११३
अशरणभावना
नत्राणं न हि शरणं सुरनरहरिखेचर किन्नरादीनाम् । यमपाशपाशितानां परलोकं गच्छतां नियतम् ।। १७ ।। इन्द्रियभरानुभूतैरद्भूतनवरसकरैश्च निजविषयैः । श्रुतदृष्टलब्धभुक्तैर्यदि मरणं किं ततस्तैभः ।। १८ ।। नीयमानः कृतान्तेन जीवोऽत्राणोऽमरैरपि । प्रतिकारशतेनापि त्रायते नेति चिन्तयेत् ।। १९ ।। संसारभावना
संसारदुःखजलधौ चतुर्गतावत्र जन्मजरावर्ते । मरणार्तिवाडवाग्नौ भ्रमन्ति मत्स्या इवाङ्गभृतः ।। २० ।। उत्पद्यन्ते विपद्यन्ते त्रसेषु स्थावरेषु च । स्वकर्मप्रेरिता जीवाः संसारस्येति भावना ।। २१ ।।
एकत्वभावना
शुभाशुभानां जीवोऽयं कृतानां कर्मणां फलम् । सोऽत्रैव स्वयमेवैकः परत्रापि भुनक्ति च ।। २२ ।।
कलत्रपुत्रादिकृते दुरात्मा करोति दुष्कर्म स एव एकः ।
भुङ्क्ते फलं श्वभ्रगतः स्वयं च नायाति सोढुं स्वजनास्तदन्ते ।। २३ ।।
अन्यत्वभावना
आत्मा स्वभावेन शरीरतोऽयमन्यश्चिदानन्दमयो विशुद्धः ।
कर्माभिर्योऽस्ति कृतः कलङ्की स्वर्णं यथा धातुजकालिकाभिः ।। २४ ।।
सर्वथाऽन्यस्वभावानि, पुत्रमित्रधनानि च । चेतनेतरे वस्तूनि, स्वात्मरूपाद्विभावय ।। २५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org