________________
ध्यानशतकम
बलिएहिं धाडिज्जइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगमंडगादीणिवि खइयाणि, तेहिं सूलेण मओ, अमच्चेण वमण-विरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विणट्ठो ।
३ - विचिकित्सा मतिविभ्रमः, युक्तव्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोह:-किमस्य महतस्तपःक्केशायासस्य सिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानाम् । न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम्, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्य-गुण विषया, इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति । इयमपि न कार्या, यत: सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति ।
__ अत्र चौरोदाहरणम्-सावगो नंदीसरवरगमणं दिव्वगंधाणं (तं) देवसंघरिसेण मित्तस्स पुच्छणं विज्जाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेट्ठा इंगाला खायरो य सूलो अट्ठसयं वारा परिजवित्ता पाओ सिक्कगस्स छिज्जइ, एवं बितिओ तइए चउत्थे य छिण्णे आगासेणं वञ्चति, तेण विज्जा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिब्भममाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतो तं विज्जासाहयं पेच्छइ, तेण पुच्छिओ भणति- विज्जं साहेमि । चोरो भणति- केण दिण्णा ? सो भणति- सावगेण, चोरेण भणितम्-इमं दव्वं गिण्हाहि विज्जं देहि, सो सड्डो वितिगिच्छति-सिज्झेज्जा न वत्ति । तेण दिण्णा, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सञ्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्डो गहिओ, लेण आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया । एवं निव्वितिगिच्छेण होयव्वं ।
अथवा विद्वज्जुगुप्सा-विद्वांसः - साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः, तेषां जुगुप्सानिन्दा, तथाहि- तेऽस्नानात् प्रस्वेदजलक्लिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति, तान् निन्दति- को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् भगवन्तः? इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात् ।
एत्थ उदाहरणम्- एको सड्ढो पञ्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिउणा भणिया-पुत्तिगे! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगंद्धो तीए अग्घाओ, चिंतेइ-अहो अणवज्जो भट्टारगेहिं धम्मो देसिओ, जइ फासुएग पहाएज्जा को दोसो होज्जा ? सा तस्स ठाणस्स अणालोइयऽपडिक्कंता कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गब्धगता चेव अरइं जणेति, गब्भपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पएसेण निग्गच्छंइ सामिणो वंदगो, सो खंधावारो तीए गंधं न सहइ, रण्णा पुच्छियं किमेयंति, कहियं दारियाए गंधो, गंतूण दिट्ठा, भणति-एसेव पढमपुच्छत्ति, गओ सेणिओ, पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया--कहिं एसा पञ्चणुभविस्सइ सुहं दुक्खं वा? सामी भणइ-एएण कालेण वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही, तं जाणिज्जासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोव्वणत्था जाया, कोमुइवारे अम्मयाए समं आगया, अभओ सेणिओ (य) पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org