________________
ध्यानशतकम्
१३२
तथाहुः“आप्तवचनं हि प्रवचन-माज्ञाविचयस्तदर्थनिर्णयनम् १ । आश्रवविकथागौरव-परीषहाद्यैरपायस्तु २ ।।४६१ ।। अशुभशुभकर्मविपाका-नुचिन्तनार्थो विपाकविचयः स्यात् ३ । द्रव्याक्षेत्राकृत्यनु-गमनं संस्थानविचयस्तु ४ ।। ४६२।।" रुची आज्ञानिसर्गाभ्यां सूत्रविस्तारयो रुची । चतुर्द्धा रुचयो धर्म-ध्यानचिह्नचतुष्टयम् ।। ४६३ ।। सूत्रव्याख्यानमाज्ञा स्या-निर्युक्तयादीह तत्र या । रुचि: श्रद्धानमेषाज्ञा-रुचिरुक्ता महर्षिभिः ।। ४६४ ।। विनोपदेशं या तत्त्व-श्रद्धा सा स्यान्निसर्गजा । सूत्रे श्रद्धा सूत्ररुचि-स्तद्विस्तारेंऽतिमा रुचिः ।। ४६५ ।। तथोक्तं"आगमउवएसाऽऽणा निसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मझाणस्स तं लिंगं ।। ४६६ ।।" [ध्या. श. ६७] धर्मध्यानस्य चत्वारि भवन्त्यालम्बनान्यथ । सौधाद्यारोहणे रज्ज्वादिवद्यानि जिना जगुः ।। ४६७ ।। वाचना च प्रच्छना च तथैव परिवर्त्तना । अनुप्रेक्षा चेत्यमूषां स्वरूपमपि कीर्त्यते ।। ४६८ ।। निर्जरार्थं विनेयानां सूत्रदानादिवाचना । सूत्रादौ शङ्किते प्रश्नो गुरूणां प्रच्छना मता ।। ४६९ ।। पूर्वाधीतस्य सूत्रादे-रविस्मरणहेतवे । निर्जरार्थं च योऽभ्यासः स भवेत्परिवर्त्तना ।। ४७० ।। सूत्रार्थानुस्मरणं चानुप्रेक्षेत्यभिधीयते । धर्मध्याने चतस्रोऽनुप्रेक्षाः प्रोक्ता इमाः पराः ।। ४७१ ।। अन्विति ध्यानतः पश्चात् प्रेक्षा त्वालोचनं हृदि । अनुप्रेक्षा स्यादसौ चाश्रयभेदात् चतुर्विधा ।। ४७२।। एकत्वानित्यत्वा-शरणत्वानां भवस्वरूपस्य । चिन्ता धर्मध्याना-नुप्रेक्षाः स्युः क्रमादेताः ।। ४७३।। एकोऽहं नास्ति मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भवति यो मम ।। ४७४ ।। इत्येकत्वानुप्रेक्षा। कायः सन्निहितापाय: सम्पदः पदमापदाम् । समागमाः स्वप्नसमाः सर्वमुत्पादि भङ्गुरम् ।। ४७५ ।। इत्यनित्यत्वानुप्रेक्षा । जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यन्न चास्ति शरणं क्वच्चिल्लाके ।। ४७६।। इत्यशरणानुप्रेक्षा । माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे ।। व्रजति सुतः पितृतां भ्रा-तृतां पुन: शत्रुतां चैव ।। ४७७ ।। गर्भोत्पत्तौ महादुःखं महादुःखं च जन्मनि । मरणे च महादुःखमिति दुःखमयो भवः ।। ४७८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org