________________
१४६
ध्यानशतकम् व्युपरतक्रियानिवृत्तिरूपं तूर्यम्, तत्राद्ये द्वे उपशान्तक्षीणकषाययोर्भवतः, अत्रोपशान्तक्षीणकषायशब्देन उपशमश्रेणिक्षपकश्रेणी प्रारभ्येते, एवं ज्ञेयं ध्यानशतकाशयादिति । तत्रात्मनः पुद्गलादिभ्यः भिन्नत्वेन स्वरूपोत्पादव्ययध्रौव्यपृथक्त्वचिन्तनेन स्वरूपगुणपर्यायपृथक्त्वचिन्तनेन वितर्कश्रुतज्ञानावलम्बिविचारो अर्थव्यञ्जनयोगसंक्रान्तिः, अर्थः पदार्थः जीवव्यंजनंतत्प्रकाशकज्ञानादिगुणव्यूहः तत्र योगो मनस एकत्वेन वाक्कायचापलरोधलक्षणः तद्रूपं ध्यानं द्रव्यात्पर्याये पर्यायात् द्रव्ये एवं सामान्यधर्मविशेषधर्मगुणपर्याययोगपरावर्त्तनेन सविकल्पं विकल्पपूर्वकं श्रद्धानज्ञानस्वरूपैकत्वात् भेदरत्नत्रयरूपं प्रथमं शुक्लध्यानम् । अर्थपदार्थे व्यञ्जने गुणपर्याये एकत्वोपयोगरूपं वितर्काख्यं श्रुतालम्बनेन अविचारं उपयोगान्तरासंक्रमणरूपं निर्विकल्पं च तेनाविचारं निर्विकल्पत्वेनाभेदरत्नत्रयीरूपं द्वितीयम् एकत्ववितर्क-अप्रविचारलक्षणं शुक्लं भवति । सूक्ष्मक्रिया सूक्ष्मयोगचलनरूपा तस्या रोधककाले अप्रतिपातिरूपं तृतीयम् । सर्वथा सक्रियत्वं क्षेत्रान्तरगमनरूपक्रियारूपं चतुर्थं व्युच्छिन्नक्रियानिवृत्तरूपं चतुर्थं शुक्लध्यानम् । एव ध्यानस्वरूपम् । तच्च गुणस्थानकेषु विभजन्नाह ।।
'अट्टरुद्दाइति प्रथमेषु पञ्चसंख्यालक्षणेषु गुणेषु मिथ्यात्वाद् देशविरतिपर्यंतेषु आतरौद्रे द्वे ध्याने, आवश्यकनियुक्तौ - [ध्यानशतके]
तदविरय-देसविरया-पमायपरसंजयाणुगं झाणं ।। सव्वप्पमायमूलं वज्जेयव्वं जइजणेणं ।।१८।। इति आर्तध्याने । इय करण-कारणाणुमइविसयमणुचिंतणं चउब्भेयं ।
अविरय-देसासंजयजणमणसंसेवियमहण्णं ।।२३।। इति रुद्राधिकारे । मुनीनां धर्मध्यानमिति वाक्य त्, तत्त्वार्थे तु अप्रमत्तानां धर्मध्यानम्, तच्च प्रतिपद्यमानकापेक्षया अप्रमत्ते धर्मध्यानमालम्ब्य पश्चात्पतन् प्रमत्तेपि कियत्कालं यावत् धर्मध्यानी भवति, तेन आतंत्रिक धर्मचतुष्कं [च] प्रमत्ते गुणस्थानके भवति, निदानातस्य मुनीनामसंभवाद् अप्रमत्ताख्ये सप्तमे गुणे धर्मध्यानस्यैव चत्वारो भेदा भवन्ति ।।६५।।
टबार्थ :xxx हवे गुणठाणे ध्यान कहे छे । मिथ्यात्वथी मांडी पांच गुणठाणापर्यंत आर्त १ तथा रौद्र १ ए बे ध्यान छे, तेहना ८ पाया छे, आवश्यकनियुक्ते मुनि विना धर्मध्याननी मना छे. निदान आर्त्त विना तीन भेद, धर्मध्यानना च्यार भेद ए सात भेद प्रमत्तगुणठाणे ध्यानना छे । अप्रमत्तगुणठाणे धर्मध्यानना च्यार भेद छे ।।६५ ।।
चउधम्म एकसुक्कं अपुब्बिसेसंमि एगसुक्कं च । चरिमे दुसुक्कचरिमा, ज्झाणभेया गुणठाणे ।।६६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org