________________
१४७
परिशिष्टम्-१५B, विचारसारप्रकरणे ध्यानस्वरूपम्
वृत्ति : 'चउधम्म'इत्यादि 'अपुब्वि'इत्यादि अपूर्वकरणे अष्टमे गुणस्थानके चत्वारो धर्मध्यानस्य भेदाः, एकश्च शुक्लध्यानस्य एवं पञ्चभेदा भवन्ति । 'सेसम्मि' शेषे अनिवृत्तिबादरसूक्ष्मसंपरायोपशांतमोहक्षीणमोहसंयोगिकेवलिपर्यंतेषु एक शुक्लं भवति । तत्रोपशांतमोहं यावत् पृथक्त्ववितर्कसप्रविचाररूपं क्षीणमोहे एकत्ववितर्कअप्रविचाररूपं प्राप्यते, सयोगिकेवलिचरमभागे योगरोधकाले आवर्जीकरणकेवलिसमुद्धातानन्तरं सूक्ष्मक्रियाअप्रतिपाति प्राप्यते, 'चरिमे'त्ति चरमे अयोगिकेवलिलक्षणे, 'दुसुक्क त्ति द्वौ शुक्लौ चरमौ सूक्ष्मक्रियव्युच्छिन्नक्रियलक्षणौ द्वौ शुक्लभेदौ भवतः एवं ध्यानभेदा गुणस्थानके ज्ञेयाः ।।६६।।
टबार्थ : च्यार धर्मध्यानना पाया तथा एक पहेलो पृथक्त्ववितर्कसप्रविचारनाम ए पांच भेद ध्यानना अपूर्वकरणगुणठाणे छे, शेष गुणठाणे एक शुक्लध्यान छे, नवमे दशमे अग्यारमे शुक्लनो प्रथम पायो छे, क्षीणमोहे शुक्लनो बीजो पायो छे, तेरमे शुक्लनो तीजो पायो छे, तेरमाने अंते छे, तेरमानी आदिध्यान तथा ध्यानांतरिका छे, चरिम चौदमे शुक्लना छेल्ला बे भेद छ, ध्यानभेद गुणठाणे इंम कह्या ।।६६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org