________________
१२४
शुभध्यानी
रम्यरामादिरूपादीन् कामार्थानपि चिन्तयन् । रूद्धस्वाक्षार्थरागादिः शुभध्यानी ह्यसावपि ।। १८२ ।। निर्दोषविषयसेवनम्
यद्यात्तानीन्द्रियाण्यङ्गिन् त्वया तद्विषयान् विना । तानि तिष्ठन्ति नो त्वं तत् निर्दोषान् विषयान् भज । ।१८३ ।। सिद्धिसाधनम्
विना खान्यत्र नो जीवो विना जीवं न खान्यपि । पञ्चाक्षविषयैः पूत्यैर्विना सिद्धिर्न साध्यते ।। १८४ ।। विरागी
ध्यानशतकम्
अन्तःकरणनिःसङ्गी बहिः सङ्गीव चेष्टते । छायावत् निर्विकल्पोऽसौ कर्मणा नोपलिप्यते ।। १८५ ।।
'अमना भव'
बहिः संसारदेहाक्षस्थित्या गत्या विनाङ्गिनः । न किञ्चिञ्चलतीति त्वं मत्वा ताममना भज ।। १८६ ।। ध्यानदशा
आत्मन ! सिद्धात्मलग्नोऽहं यदा स्यां भोस्तदा त्वया ।
न गन्तव्यमितीच्छामि गन्तव्यं चेतदैव वा ।। १८७ ।।
फलम्
इति ते ध्यानसमीपे याचे मे मा भवन्तु व्याधिरुजः । अन्ते मरणसमाधिः शुभगतिर्भवतु परलोके ।। १८८ ।। लेश्या
पीता पद्मा च शुक्ला च लेश्यात्रयमिति स्मृतम् । धर्मस्य क्रमशः शुद्धं कैश्चिच्छुक्लैव केवला ।। १८९ ।। स्थिति-भाव- लेश्याः
धर्मध्यानस्य विज्ञेया स्थितिश्चान्तर्मुहूर्तिकी । क्षायोपशमिको भावो लेश्या शुक्लैव केवला ।। १९० ।। लिङ्गानि
अर्हदादिगुणीशानां नतिं भक्तिं स्तुतिं स्मृतिम् । धर्मानुष्ठानदानादि कुर्वन् धर्मीति लिङ्गतः ।। १९१ ।। अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ।। १९२ ।।
फलम्
त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः ।। १९३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org