________________
गाथा
परिशिष्टम्-२७
ध्यानशतकटीकागतनिरुक्तशब्दानि शब्द निरुक्ति गाथा । शब्द
निरुक्ति अनुप्रेक्षा अनु पश्चाद्भावे प्रेक्षणं प्रेक्षा,
सन्निवेशविशेषः । सा च स्मृतिर्ध्यानाद् भ्रष्टस्य
|चक्रवर्ती चक्रं प्रहरणम्, तेन विजयाचित्तचेष्टेत्यर्थः ।
धिपत्ये वर्तितुं शीलमेषां ते असद्भूत न सद्भूतमसद्भूतम्, अनृत
चक्रवर्तिनः भरतादयः । मित्यर्थः ।
चारित्र 'चर गति-भक्षणयोः' इत्यस्य असभ्य सभायां साधु सभ्यम्, न सभ्य
'अर्ति- लू-धू-सू-खन-सह मसभ्यं जकार-मकारादि ।
चर इत्रः इतीत्रन्प्रत्ययान्तस्य अस्तिकाय अस्तयः प्रदेशाः, तेषां काया
चरित्रमिति भवति, अस्तिकायाः ।
चरन्त्यनिन्दितमनेनेति आचार्य आचर्यतेऽसावित्याचार्यः, सूत्रार्था
चरित्रं क्षयोपशमरूपम्, तस्य वगमा मुमुक्षुभिरासेव्यत इत्यर्थः ।४७ भावश्चारित्रम् । एतदुक्तं आज्ञा कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन
भवति-इहान्यजन्मोपात्ताष्टइत्याज्ञा ।
विधकर्मसञ्चयापचयाय ऋते भवमार्तम्, क्लिष्टमित्यर्थः । ५
चरणभावश्चारित्रमिति, आराद् यातं सर्वहेयधर्मेभ्य
सर्वसावद्ययोगविनिवृत्तिरूपा इत्यार्यम् ।
क्रिया इत्यर्थः । आलम्बन इह धर्मध्यानारोहणार्थमा
छादयतीति छद्म पिधानम्, लम्ब्यन्त इत्यालम्बनानि ।
तञ्च ज्ञानादिनां गुणानामावाउपयोग उपयुज्यतेऽनेनेत्युपयोगः साका
रकत्वाज्ज्ञानावरणादिलक्षणं रानाकारादिः ।
घातिकर्म, छद्मनि स्थिताश्छकर्म मिथ्यादर्शनाऽविरति -प्रमाद
द्मस्थाः, अकेवलिन इत्यर्थः । कषाय-योगैः क्रियत इति कर्म
जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं ज्ञानावरणीयादि ।
चराचरम् । कुत्सितं निन्दितं शीलं वृत्तं
जीवति जीविष्यति जीवितवान् येषां ते कुशीलाः, ते च
वा जीव इति । तथाविधा द्यूतकारादयः । ३५ | देव दीव्यन्तीति देवाः भवनवाग्राम ग्रसति बुद्ध्यादीन् गुणान्, गम्यो
स्यादयः । वा करादिनामिति ग्रामः,
आर्त आर्य
३३
३
कुशील
.
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org