________________
परिशिष्टम्-२९ टीकानुसारिपाठभेदाः
१. राग-द्वेष-मोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । गा. २४ २. नियता इति परिच्छिन्नाः, पाठान्तरं वा जनिताः । गा. ३०
तत् प्रकान्तं निर्वाणपुरं सिद्धिपत्तनम्, परिनिर्वाणपुरं वेति पाठान्तरम् । गा. ६० ४. प्रधानतरमन्त्रयोगेन श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्र-योगाभ्यामिति च पाठान्तरं वा । गा. ७१
in
परिशिष्टम्-३० टीकानुसारिमतभेदाः
१. अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते । गा. ८ २. अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते । गा. १३ ३. अन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाञ्च संसारोपचार इति । गा. १३ ४. प्रकृति-स्थित्यनुभाव-प्रदेशबन्धभेदग्राहक इत्यन्ये । गा. ५०
परिशिष्टम्-३१ टीकागतग्रन्थनामोल्लेखादि
१. २. ३. ४. ५. ६.
अनुज्ञातमेव पूर्वमुनिभिः । गा. १ उक्तं च भगवता वाचकमुख्येन । गा. ६ उक्तं च परमगुरुभिः -पुब्बिं खलु... । गा. ११ उक्तं च भगवतो मास्वातिवाचकेन-हिंसानृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रम् । गा. १८ महापद्गतोऽपि स्वत: महापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् । गा. २६ हृष्यते तुष्यति कृतपापो निर्विर्तितपापः सन् सिंहमारकवत् । गा. २७ तेषां स्वरूपं च प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः । गा. ३२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org