________________
परिशिष्टम् - २, आवश्यकचूर्णिगतध्यानस्वरूपम्
१५
कहा नीला काऊ अट्टज्झाणस्स तिण्णि लेसाओ । उव्वज्जति तिरिएसुं भावेण य तारिसेणं तु । । ५ ।। अहं झाणं झियायंतो, किण्हलेसाए वट्टती । उक्किट्ठगंमि ठाणंमि, अचरित्ती असंजतो ।। ६ ।। अट्टं झाणं झियायंतो, नीललेसाए वट्टती । मज्झिल्लगंमि ठाणंमि, अचरित्ती असंजतो ।। ७ ।। अहं झाणं झियायंतो, काऊलेसाए वट्टती । कणिट्ठगंमि ठाणंमि, अचरित्ती असंजतो ।। ८ ।। तिव्वकोधोदयाविट्ठो, किण्हलेसाणुरंजितो ।
अहं झाणं झियायंतो तिरिक्खत्तं निगच्छती ।। ९ ।। एवं चत्तारिवि कसाया भाणितव्वा । मज्झिमकोधोदयाविट्ठो, नीललेसाणुरंजितो ।
अट्टं झाणं झियायंतो, तिरिक्खत्तं निगच्छति ।। १० ।। एवं चत्तारिवि कसाया ।
मंदकोधोदयाविट्ठो, काउलेसाणुरंजितो ।
अट्टज्झाणं झियायंतो, तिरिक्खत्तं निगच्छति ।। ११ ।। एवं चत्तारिवि कसाया ।
अट्टस्स लक्खणाणि कंदणता, सोयणता, तिप्पणता, परिदेवणता । तत्थ कंदणता हा मात! हा पितेत्यादि, सोयणता - करतलपल्हत्थमुहो दीणदिट्ठी झायति, तिप्पणता-तिहिं जोगेहिं तप्पति, परिदेवणताएरिसा मम माता वा २ लोगस्स साहति, अहवा वेमाए वायं जोएति वा, अहवा परि २ तप्पति, सरित्ता मागुणे सयणवत्थाणि वा घरं वा दमं २ तप्पति
इंदियगारवसंण्णा उस्सेय रती भयं च सोगं च । एते तु समाहारा भवंति अट्टस्स झाणस्स ।। १ ।। रोद्दं चतुव्विधं - हिंसाणुबंधी, मोसाणुबंधी, तेणाणुबंधी, सारक्खणाणुबंधी ।
तत्थ हिंसा बंधी हिंसं अणुबंधति, पुणो पुणो तिव्वेण परिणामेणं तसपाणे हिंसति, अहवा पुणो पुणो भणति चिंतेति वा सुठु कतं, अहवा छिद्दाणि वयराणि वा मग्गति, हिंसं अणुबंधति, ण विरमति । एवं मोसेवि, तिण्णेवि, संरक्खणो परागादीणि करोति, जो वा जोइल्लओ खाति तं मारेति, मा अण्णोवि खाहिति, दु सासति, सव्वतो य बीभेति, पलित्तमिव मण्णति, उक्खणति, निक्खणति, सव्वं तेलोक्कं चोरमइयं मणति, परनिंदासु व हिस्सति, रुस्सति, वसणमभिनंदति परस्स, रोद्दज्झाणमतिगतो भवति येव दुक्कडमयीयो, एवं सारक्खणाणुबंधे, सेसं तहेव ।
तस्स चत्तारि लक्खणाणि उस्सण्णदोसो, बहुदोसो, अण्णाणदोसो, आमरणंतदोसो,
ओसणं हिंसादीणं एगतरं अभिक्खणं २ करेति उस्सण्णदोसो, हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो, अण्णा दोसो संसारमोदगादीणं, आमरणंतदोसो जथा पव्वतराई, परिगिलायमाणस्सवि आगतपच्चासस्स थोवोऽपि पच्छातावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणंतदोसो । तत्थ गाहाओ
अट्ठाए अट्ठाए निरवेक्खो निद्दयो हणति जीवे । चिंतेतो वावि विहरे रोद्दज्झाणे मुणेतव्वो ।। १ ।। अलियपिणे पत्तो णाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति ।। २ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org