________________
आवश्यक सूत्राऽन
जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्य सत्त भंगा१- मानसं २- अहवा वाइयं, ३ अहवा कायिगं, ४ अहवा माणसं वाइयं च ५- अहवा वाइगं कायिगं च, ६- अहवा माणसं कायिगं, ७ अहवा मणवयणकायिगं ति ।
एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिट्ठिमिच्छादिट्ठीणं सरागवीतरागाणं भवति, बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च धम्मं कथेन्ताणं, काइगं तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च चरमसमयसजोगित्ति ताव भवति, चउत्थो पंचमो य जथा पढमो, छट्ठो जथा सजोगिकेवलीणं, सत्तमो जथा पढमो ।
तं झाणं चतुव्विधं- अट्टं रुद्दं धम्मं सुक्कं च ।
आर्तभावं गतो आर्त्तः आर्तस्य ध्यानम् आर्तध्यानं, रौद्रभावं गतो रौद्रः, धर्मभावं गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च
परिशिष्टम् - २
पूज्यपाद श्रीमज्जिनदासगणिमहत्तरविरचिता
अर्न्तगतस्य " पडिक्कमामि चउहिं झाणेहिं " सूत्रस्य चूर्णिः ।
“हिंसाणुरंजितं रौद्रं, अट्टं कामाणुरंजितं । धम्माणुरंजितं धम्मं, शुक्लं झाणं निरंजणं ।। १ ।।” एगेगस्स असंखेज्जाई ठाणाई, एतेसु ठाणेसु जीवो अरहट्टघटीविय आएति य जाति य ।
तत्थ संखेवतो अहं चतुव्विधं
१ - अमणुण्णाणं संजोगाणं वियोगं चिंतेति-काए वेलाए विमुज्जामि ?, अणागतेऽवि असंप्रयोगाणुसरणं, अतीतेऽवि वियोगं बहु मण्णति,
२
३
-
-
एवं बीयं मणुण्णाणं वियोगं नेच्छति,
एवं ततियं आयंकस्स केण उवाएण सचित्तादिणा दव्वजातेण तिगिच्छं करेमित्ति चिंतेति,
४ - चउत्थं परिहीणो वित्तेण तं पत्थेंतो वित्तं झायति, दुब्बलो थेरो असमत्थो वा भोत्तुं आंहारं इत्थिं वा कदा भुंजेज्जामित्ति य चिंतेति । गाहाओ -
अणसंपयोगे मण्णवग्गस्स विप्पओगे वा । वियणाए अभिभूतो परइड्डीओ य दवणं ।। १।। सद्दा रूवा गंधा रसाय फासा य जे तु अमणुण्णा । बंधववियोगकाले अट्टज्झाणं झियायंति ।। २ ।। एवं मणुणविस इड्डीओ चक्कवट्टिमाणदीणं । गहिते विहितमनसे पत्थेमाणे झियाज्जा ।। ३ ।। मित्तयनातिवियोगे वित्तविण्णासे तह य गोमहिसे । अट्टं झाणं झायति परितप्पंते सिदंते य || ४ ||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org