________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
४३ अर्थलेशः - सव्वासु गाथा ।। यद् यस्मात् कारणाद् मुनयः सर्वासु देशकालावस्थासु वर्तमाना वरकेवलादिलाभं प्राप्ताः। तत्र देशो ग्रामादिः, कालो घटिकादि, चेष्टा पर्यङ्काद्यासनरूपा ज्ञेया । किं विशिष्टा मुनयः? बहुशो बहून् वारान् ध्यानबलेन शमितपापाः ।।४१।।
दीपिका - यत: चेष्टा देहावस्था उच्यन्ते । देशश्च कालश्च चेष्टाश्च देशकालचेष्टास्तासु, सर्वासु देशकालचेष्टासु वर्तमानाः शान्तपापाः सन्तो मुनयो वरकेवलज्ञानमनोज्ञानादिलाभं प्राप्ता बहुशः, केवलज्ञानवर्जमनेकवारान् ।।४०।।
अवचूर्णिः - अथ- किं देशकाला[सना]नामनियमः? उच्यते- सर्वासु देशकालचेष्टासु, चेष्टा देहावस्था, वर्तमाना मुनयो यद् यस्मात्कारणात् प्रधानकेवलादिलाभं प्राप्ताः, आदेर्मन:पर्यायादिग्रहः, केवलवर्ज बहुशोऽनेकशः, शमितपापाः सन्त: ।।४०।।
__ अवचूरिः - किं देशकालासनानामनियमः ? उच्यते- सव्वा० ।। सर्वासु वर्तमाना मुनयो यद् यस्माद् देशकालचेष्टासु चेष्टा देहावस्था गृह्यते । वरकेवलादिलाभं प्राप्ता शमितपापाः ।।४० ।। __टीका - कथं ध्यानस्य देशादीनामनियम इत्याह - स्पष्टा । नवरं चेष्टा देहावस्था ।।४०।।
___तो देसकालचेट्ठानियमो झाणस्स नत्थि समयंमि ।
जोगाण समाहाणं, जह होइ तहा पयइयव्वं ।।४१।। अर्थलेशः - तो देस गाथा । ततः कारणात् । समये सिद्धान्ते ध्यानस्य देशकालचेष्टानियमो नास्ति । यथा योगानां समाधानं भवति तथा ध्यानका प्रयतितव्यम् ।।४२।।
दीपिका - योगानां मनोवाक्कायानां समाधानं भवति यथा, प्रयतितव्यम् ।।४१ ।। अवचूर्णिः - तस्माद् ।।४१।।
अवचूरिः - तो दे० ।। ततो देशकालचेष्टानियमो ध्यानस्य नास्ति समये आगमे किन्तु योगानां समाधानं यथा स्यात् तथा प्रयतितव्यम् ।।४१।। द्वार-४ टीका- [स्पष्टा] ।।४१।।
आलंबणाइ वायण-पुच्छण-परियट्टणा-णुचिंताओ ।
सामाइयाइयाई सद्धम्मावस्सयाई च ।।४२।। अर्थलेशः - आसनविशेषद्वारं व्याख्यातम्, आलम्बनद्वारमाह - आलंबणा गाथा ।। धर्मध्यानस्य तानि आलम्बनानि भवन्ति । एतानि कानि? १-वाचना २-पृच्छना, ३-परिवर्तना, ४-अनुप्रेक्षा, ५-तुशब्दाद्धर्मकथा । एतानि सम्यक्त्वसामायिकश्रुतसामायिकयोरालम्बनानि स्युः, तैहेतुभूतैः तयोर्लभ्यमानत्वात् । सामायिकादीनि सद्धर्मावश्यकानि च । देशविरतिसामायिक-सर्वविरतिसामायिकयोरालम्बनानि स्युः। तैस्तत् प्राप्तेः ।।४३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org