________________
४२
दिवसनिशादिवेलानियमनं निश्चयकरणं न विद्यते न भणितम् ।। ३९ ।।
दीपिका - अथ कालद्वारम् - कालोऽपि स एव ध्यानार्हः यत्र ध्याता योगानां समाधानमुत्तमं लभते, न तु दिवसनिशादिवेलाया नियमनं नियन्त्रणं ध्यायिनो भणितम् ।। ३८ ।। द्वा० ३ कालोऽपि स एव ध्यानोचितः ।। ३८ ।।
अवचूर्णि
अवचूरि
कालमाह- कालो० ।। कालोऽपि स एव ध्यानोचित इति गम्यम् । यत्र काले योगसमाधानं मनोयोगादिस्वास्थ्यं प्रधानं लभते, न तु नैव दिवसनिशावेलानियमनं ध्यायिनो भणितम् ।। ३८ ।। गतं द्वारम् ३ ।
टीका
-
गतं देशद्वारम्, कालद्वारमाह- स्पष्टा, नवरं वेला मुहूर्तादि ।। ३८ ।।
जयि देहावस्था, जिया ण झाणोवरोहिणी होइ ।
झाइज्जा तदवत्थो, ठिओ निसण्णो निवण्णो वा ।। ३९ ।।
-
अर्थलेश:
कालद्वारं व्याख्यातम्, अथासनविशेषद्वारमाह जयि गाथा || जीवानां यैव देहावस्था पर्यंकाद्यासनस्थितिः ध्यानोपरोधिनी ध्यानसाधनकारणं भवति । साधुः तदवस्थः तस्याम् अवस्थायां पर्यङ्काद्यासनरूपायां स्थितः सन् स्थित ऊर्ध्वस्थानेन निषन्नुपविष्टो वा निविण्णः शयितो वा ध्यायेद् ध्यानं कुर्यात् ।। ४० ।।
-
ध्यानशतकम्
दीपिका अथासनद्वारम् - यैव निषण्णतादिरूपा देहावस्था, जिताऽभ्यस्ता, ध्यानस्योपरोधिनी पीडाकारिणी न स्यात्, सैवावस्था यस्य स तदवस्थः, स्थितः कायोत्सर्गे, निषण्ण उपविष्टः, निर्विण्णःशयितो वा ध्यायेत् ।। ३९ ।।
अवचूर्णिः
आसनमाह - यैव देहावस्था निषण्णादिरूपा जिताऽभ्यस्ता तथानुष्ठीयमाना, न ध्यानोपरोधिनी स्यात् नाधिकृतधर्म्मध्यानपीडाकारी स्यात्, स्थितः कायोत्सर्गेण ईषन्नतादिना, निषन्नः उपविष्टः वीरासनादिना, निर्विन्नः शयितो दण्डायतादिना वा विकल्पार्थे ।। ३९ ।।
-
-
अवचूरिः - आसनविशेषमाह - जच्चि ० । । यैव देहावस्था निषण्णतादिरूपा जिता अभ्यस्ता तथाऽनुष्ठीयमाना न ध्यानोपरोधिनी भवति नाधिकृतधर्मध्यानपीडाकारी स्यादिति ध्यायेत् तदवस्थः स्थितः कायोत्सर्गेण ईषन्नतादिना निषण्ण उपविष्टो वीरासनादिना निविण्णः शयितो दण्डायतादिना वा विकल्पार्थः ।। ३९ ।।
टीका आसनविशेषद्वारमाह- यैव देहावस्था जिताऽभ्यस्ता न ध्यानोपरोधिनी ध्यानावारिका भवति, तदवस्थो ध्यानं ध्यायेद् ध्यानं कुर्वीत । स्थितः कायोत्सर्गेण निषण्ण आसीनो वीरासनादिना, निवन्नः सुप्तो दण्डायतादिना ।। ३९ ।।
सव्वासु वट्टमाणा, मुणओ जं देसकालचेट्ठासु । वरकेवलाइलाभं, पत्ता बहुसो समियपावा ।। ४० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org