________________
८४
* पंचु (सत्तु)त्तरेण गाहासएण झाणस्सयं समक्खायं । जिणभद्दखमासमणेहिं कम्मसोहीकरं जइणो ।। १०६ ।।
ध्यानशतं समत्तं सूत्रं ।।छ।। ।।छ।। ।।छ।। कल्याणमस्तु ।। छ । । ।।छ।। ।। शुभं भवतु।। अर्थलेश - सत्तुत्तरेण गाथा ।। जिनभद्रक्षमाश्रमणेः ध्यानस्य शतकं सप्तोत्तरेण गाथाशतेन समाख्यातम् । किं विशिष्टं शतकम् ? यतेः कर्म्मविशोधिकरम् ।। १०८ ।। इति ध्यानशतकार्थलेश: सम्पूर्णः । । सा० जीवराजकेन पठनार्थं लिखापितम् ।। अवचूर्णिः - पंचु० ।। समाप्ता ध्यानशतकावचूर्णिः ||
अवचूरि : - पंचु० ।। समाप्ता ध्यानशतकावचूरिः ।।
।। इति वैक्रमीये २०६५ तमे वर्षे विजयकीर्तियशसूरिणा संशोधिताः संपादिताश्च पूज्यपादश्रीमज्जिनभद्रगणिक्षमाश्रमणविरचितध्यानशतकस्य
Jain Education International 2010_02
पूर्वाचार्यकृत अर्थलेशः,
पूज्यपादाचार्य श्रीमाणिक्यशेखरसूरिकृता दीपिकाटीका, पूज्यपादाचार्यश्रीज्ञानसागरसूरिकृता अवचूर्णिः, पूज्यपादमुनिश्रीधीरसुन्दरगणिरचिता अवचूरिः, पूज्यपादाचार्यश्रीतिलकसूरिकृता च लघुटीका
समाप्ताः ।।
ध्यानशतकम्
*** बहुषु आदर्शेषु ध्यानशतकग्रन्थं पञ्चोत्तरेण गाथाशतेन समाख्यातम्, अस्मिनादर्शे तु अष्टोत्तरेण गाथाशतेन
समाख्यातम् ।। ध्यानशतं समाप्तम् ।।
For Private & Personal Use Only
www.jainelibrary.org