________________
११७
परिशिष्टम्-९, ध्यानदीपिका श्रुतैर्दृष्टैः स्मृतैतैिः प्रत्यासत्तिसमागतैः । अनिष्टाथैर्मनःक्लेशे पूर्वमार्तं भवेत्तदा ।। ७२ ।। द्वित्तीयमातम् राज्यैश्वर्यकलत्रपुत्रविभवक्षेत्रस्वभोगात्यये चित्तप्रीतिकरप्रशस्तविषयप्रध्वंसभावेऽथवा । सत्रासभ्रमशोकमोहविवशैर्यञ्चिन्त्यतेऽहर्निशम् तत्स्यादिष्टवियोगजं तनुमतां ध्यानं मनोदुःखदम् ।। ७३ ।। दृष्टश्रुतानुभूतैस्तैः पदार्थश्चित्तरञ्जकैः । वियोगे यन्मनःक्लेशः स्यादातँ चेष्टहानिजम् ।। ७४ ।। मनोज्ञवस्तु विध्वंसे पुनस्तत्सङ्गमार्थिभिः । क्लिश्यन्ते यत् तदेतत्स्यात् द्वितीयार्त्तस्य लक्षणम् ।। ७५ ।। रोगार्तम् अल्पानामपि रोगाणां मा भूत्स्वप्नेऽपि सङ्गमः । ममेति या नृणां चिन्ता स्यादातँ तत् तृतीयकम् ।। ७६।। निदानजम् राज्यं सुरेन्द्रता भोगाः खगेन्द्रत्वं जयश्रियः । कदा मेऽमी भविष्यन्ति भोगार्तं चेति सम्मतम् ।। ७७।। पुण्यानुष्ठानजातैरभिलषति पदं यजिनेन्द्रामराणाम् यद्वा तैरेव वाञ्छत्यहितजनकुलच्छेदमत्यन्तकोपात् । पूजासत्कारलाभादिकसुखमथवा याचते यद्विकल्पैः स्यादातँ तन्निदानभवमिह नृणां दुःखदं ध्यानमार्त्तम् ।। ७८ ।। लेश्या लेश्यात्रयं च कृष्णादि नास्तिसंक्लिष्टकं भवेत् । आर्तध्यानगतस्याथ लिङ्गान्येतानि चिन्तयेत् ।। ७९ ।। लिङ्गानि शोकाक्रन्दौ मूर्छा मस्तकहृदयादिताडनं चिन्ता । आर्तं गतस्य नरस्य हि लिङ्गान्येतानि बाह्यानि ।। ८० ।। रौद्रध्यानम् दुष्टः क्रूराशयो जन्तू रौद्रकर्मकरो यतः । ततो रौद्रं मतं ध्यानं तञ्चतुर्धा बुधैः स्मृतम् ।। ८१ ।। चतुष्प्रकारकम् हिंसानन्दान्मृषानन्दाञ्चौर्यात्संरक्षणात्तथा । रौद्रध्यानं चतुर्धा स्याद्देहिनां निर्दयात्मनाम् ।। ८२ ।। हिंसानन्दम् पीडिते च तथा ध्वस्ते जीवोघेऽथ कदर्थिते । स्वेन वान्येन यो हर्षस्तद् हिंसारौद्रमुच्यते ।। ८३ ।। निरन्तरं निर्दयतास्वभाव: स्वभावत: सर्वकषायदीप्तः । मदोद्धतः पापमतिः कुशीलः स्यान्नास्तिको यः स हि रौद्रगेहम् ।। ८४ ।। जीवानां मारणोपायान् चिन्तयेत् पूजनं तथा । गोत्रदेवीद्विजादीनां मेषादिप्राणघातनैः ।। ८५ ।। जलस्थलखगादीनां गलनेत्रादिकर्त्तनम् । जीवानां प्राणघातादि कुर्वन् रौद्रं गतो भवेत् ।। ८६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org