________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
अर्थलेश: सद्दाइ गाथा ।। एवंविधो जीव आर्त्तध्याने वर्त्तते । किं लक्षणो जीवः ? शब्दादिपञ्चविषयेषु गृद्ध आसक्तः, तथा सद्धर्मपराङ्मुखः, अपरं प्रमादपरजीवः । किं कुर्वन् ? जिनमतमनवेक्षन्नविचारयन् ।।१७।।
दीपिका - शब्दादिविषयगृद्धो लम्पटः, सद्धम्म जिनधर्म्मस्तस्मिन् पराङ्मुखः प्रमादपरो जीवो जिनमतमनपेक्षमाण आर्त्तध्याने वर्त्तते ।। १७ ।।
अवचूर्णिः किञ्च जिनमतम् आगमरूपम्, तदनपेक्षमाणः ।। १७ ।।
-
सद्दाइविसयगिद्धो, सद्धम्मपरम्मुहो पमायपरो ।
जिणमयमणवेक्खंतो, वट्टइ अट्टंमि झाणंमि ।। १७ ।।
अवचूरिः किञ्च सद्दा० ।। शब्दादिविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरो जिनमतमनपेक्षमाणो वर्त्तते आर्त्तध्याने । ।१७।।
टीका किञ्च
स्पष्टा ।। १७ ।।
-
-
-
तदविरयदेसविरयापमायपरसंजयाणुगं झाणं ।
सव्वप्पमायमूलं, वज्रेयव्वं जइजणेणं ।। १८ ।।
अर्थलेशः तद गाथा ।। बुधैस्तदार्त्तध्यानं प्रयत्नेन वर्जनीयम् । किं विशिष्टमार्त्तध्यानम् ? अविरतदेशविरतप्रमादपरसंयतानुगतम् । अपरं सर्वप्रमादमूलम् ।। १८ ।। आर्त्तध्यानं समाप्तम् ।
दीपिका तदार्त्तध्यानमविरतदेशविरतप्रमादपरसंयतानामनुगं पृष्ठतो लग्नं विद्यते । न तु अप्रमत्तादीनामाश्रितमित्यर्थः ।। १८ ।। आर्त्तध्यानं समाप्तम् ।
२९
-
अवचूर्णिः आर्त्तध्यानं यदनुगतं यदनहं च स्यात्तदाह- तद् आर्त्तध्यानमविरताः मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरताः श्रावकाः, प्रमादपरसंयतास्ताननुगच्छतीति, नैवाप्रमत्तसंयतानामिति भावः, यतिजनेन श्राद्धजनेन च ।। १८ ।।
Jain Education International 2010_02
अवचूरिः - आर्त्तध्यानं यदनुगतं यदनर्हं च स्यात्तदेतदाह - तद० ।। तदार्त्तध्यानमविरता मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरताः श्रावकाः प्रमादपराश्च ते संयताश्च प्रमादपरसंयतास्ताननुगच्छतीत्यविरतदेशविरतप्रमादपरसंयतानुगम् । इदं च स्वरूपतः सर्वप्रमादमूलं यतोऽतो वर्जयितव्यं यतिजनेनोपलक्षणत्वात् श्रावकजनेन च ।। १८ ।।
टीका
तत्कस्य स्यादित्याह - तदार्त्तध्यानं वर्जयितव्यं यतिजनेन उपलक्षणत्वात् श्रावकजनेन च
।। १८ ।।
For Private & Personal Use Only
www.jainelibrary.org