________________
परिशिष्टम्-२४ ध्यानशतकगाथा-उद्धृतानां ग्रन्थानां सूचिः
ग्रन्थनाम
ध्यानशतकगाथाक्रमः
६-७-८-९-१५-१६-१९-२०-२१-२२-६७-७७७८-७९-८०-८१-८२-८८-९१-९२
७७-७८-७९-८०-९३-९४
४७, ४८, ४९
९६
३१-३२-३३-३४
११-१२
१. स्थानाङ्गसूत्र,
सूत्र -२४७ वृत्तौ २. योगशास्त्र,
प्र. ११ वृत्तौ योगशास्त्र, प्र.-२/१७
योगशास्त्र, प्र.-३/९० ३. ध्यानविचारे ४. प्रवचनसारोद्धार,
गा. २७१ वृत्तौ ५. अध्यात्ममतपरीक्षा,
गा. ८५ वृत्तौ ६. लोकप्रकाशे,
सर्ग-३० ७. चतुःशरणप्रकीर्णक,
गा. २७, अज्ञातकर्तृक
बृहद्विवरणे - ८. पाक्षिकसूत्रे ९. उपदेशपद,
गा. ५४३ वृत्तौ १०. अध्यात्मकल्पद्रुमे
अधि-१४, गा.४,
धनविजयकृतटीकायाम् ११. विचारसारे, गाथा
३-४-९-२०-२२-६७-७७-७८-७९-८० ८१-८२-९१-९२
१०१
१-२-३-५
२-३-४-५-१३-१७-१८-२३-३१-३२-३३-३४-४९-६२-६३
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org