________________
१५१
परिशिष्टम्-१६ त्रिषष्टिध्यानकथानककुलकम्
सायागारवझाणे, "दिटुंतो इत्थ होइ नायव्वो । 'नरयत्थो ससिराया', इव गाहुत्तो ससीराया ।। ३२ ।। अव्वेरमणंझाणे, पुत्ताणं अविरई अहिलसंता । उसुयारुत्तभिगुजसा, मूअलगभाया य विनेउ ।। ३३ ।। झाणे अमुत्तिमरणंमि, मुत्तिविग्घे नियाणकरणंमि । चित्तेण निसिद्धो वि हु, तच्चित्तो होइ संभूओं ।। ३४ ।। कत्थवि रूवंझाणे, अहियपयं दीसए अ तदो तम्मि । संगरो [सरूवे] सणंकुमारो, पररूवे संगड गोवालो ।। ३५ ।। इय तेवट्ठीझाणा, [यथा] "सोदाहरणा य कित्तिया अ । केसिंचि अट्टझाणे, अवतारो केसिं रूद्दम्मि ।। ३६ ।। सव्वत्थ बिंदुलोवं, पाइयभावाउ इत्थ काऊण । अण्णाझाणेन्ते यं, थोवं पाढो विकत्थे व ।। ३७ ।।
त्रिषष्टिध्यानकथानककुलकं समाप्तम् । ।। इति वैक्रमीये २०६५ तमे वर्षे विजयकीर्तियशसूरीणा संशोधितं संपादितञ्चेदं
पूर्वाचार्यमहर्षिकृतं त्रिषष्टिध्यानशतकथानककुलकं समाप्तम् ।।
७१. नेउ उवएसमालमज्झमि B । ७२. निरयत्थो B | ७३. अवेरमरणझाणे A । ७४. अहिलसंता A । ७५. इसुआरत्त B । ७६. विणणेआ A । ७७. अमुत्तिमरणं झाणे A । ७८. चेव B । ७९. संभूउ B । ८० कवि B | ८१. दिस्सएअ B । ८२. सगरुवि B । ८३. ० रूवे अ सगडग्गुवाल A । ८४. सोया विकित्तिया अ सुहा A ! ८५. अवयारो B | ८६. ०लोअं B | ८७. पायय० B । ८८. काऊण A । ८९. ०झाणुत्तिपयंते B । ९०. यं पाढो B । ९१. ध्यानकथानकगाथा समत्ता B |
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org