________________
परिशिष्टम्-१७
अज्ञातकर्तृकः ध्यानचतुष्टयस्य विचारः । रूपस्थं च पदस्थं च, पिण्डस्थं पिण्डवर्जितम् । ध्यानं चतुर्विधं ज्ञेयम्, संसारार्णवतारकम् ।।१।। पश्यति प्रथमं रूपम्, स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्ततः पिण्डे, रूपातीतः क्रमाद्भवेत् ।।२।। यथावस्थितमालम्ब्य-रूपं त्रिजगदीशितुः । क्रियते यन्मुदा ध्यानम्, तद्रूपस्थं निगद्यते ।।३।। विद्यायां यदि वा मन्त्रे, गुरुदेवस्तुतावपि । पदस्थं कथ्यते ध्यानम्, पवित्रान्यपदेष्वपि ।।४।। स्तम्भे सुवर्णवर्णानि, वश्ये रक्तानि तानि तु । क्षोभे विद्रुमवर्णानि, कृष्णवर्णानि मारणे ।।५।। द्वेषणे धुम्रवर्णानि, शशिवर्णानि शान्तिके । आकर्षेऽरूणवर्णानि, स्मरेन्मन्त्राक्षराणि तु ।।६।। यत्किमपि शरीरस्थम्, ध्यायते देवतादिकम् । तन्मयीभावशुद्धं तत्, पिण्डस्थं ध्यानमुच्यते ।।७।। आपूर्यवाममार्गेण, शरीरं प्राणवायुना । तेनैव रेचयित्वाऽथ, नयेद् ब्रह्मपदं मनः ।।८।। अभ्यासाद् रेचकादीनाम्, विनापीह स्वयं मरूत् । स्थिरीभवेन्मनःस्थैर्याद्, युक्ति नोक्ता ततः पृथक् ।।९।। निमेषोऽर्द्धार्द्धमात्रेण, भुवनेषु भ्रमत्यहो । मनश्चञ्चलमद्भावम्, युक्त्या भवति निश्चलम् ।।१०।। लीयते यत्र कुत्रापि, स्वेच्छया चपलं मनः । निराबाधताथैवास्तु, व्यालतुल्यं हि चालितम् ।।११।। मनश्चक्षुरिदं यावद्, अज्ञानतिमिरावृतम् । तत्त्वं न वीक्षते तावद, विषयेष्वेवं मुह्यति ।।१२।। जन्ममृत्युधनं दौस्थ्यम्, स्वस्वकाले प्रवर्त्तते । तदस्मिन् क्रियते हन्त !, चेतस्विता कथं त्वया ।।१३।। यथा तिष्ठति निष्कम्पः, दीपो निर्वातवेश्मगः । तथेहापि पुमानित्यम्, क्षीणाधिः सिद्धवत्सुखी ।।१४ । । विकल्पविरहादात्मा, ज्योतिरून्मेषवान् भवेत् । तरङ्गविगमाद् दूरम्, स्फुटरत्न इवाम्बुधेः ।।१५।। विषयेषु न युञ्जीत, विषयेभ्यो निवारयेत् । इन्द्रियाणि मनःसाम्याः, भ्राम्यन्ति स्वयमेव हि ।।१६।। इन्द्रियाणि निजार्थेषु, गच्छन्त्येव स्वभावतः । स्वान्ते रागो हि द्वेषो] वा, निवार्यस्तत्र धीमता ।।१७।। यातु नामेन्द्रियग्रामः, स्वान्तादिष्टो यतस्ततः । न वालनीयः पञ्चास्य-संनिभो वालितो बलात् ।।१८।। निर्लेपस्य निरूपस्य, सिद्धस्य परमात्मानः । चिदानन्दमयस्य स्याद्, ध्यानं रूपविवर्जितम् ।।१९।। ।। इति वैक्रमीये २०६५ तमे वर्षे आचार्य-विजयकीर्तियशसूरीणा संशोधितः संपादितश्चायम्
अज्ञातकर्तृकः ध्यानचतुष्टयस्य विचारः समाप्तः ।।
१. क्षोभविद्रुम. (प्रतौ) २. तथेह्यापि (प्रतौ)
[अद्यावधि अयं ग्रन्थोऽमुद्रितः । अस्मिन् ग्रन्थे रूपस्थादिनि चत्वारि ध्यानानि दर्शितानि । -सम्पा०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org