________________
१८
ध्यानशतकम् दिलुतो, जथा दंडपुरिसपयत्तविरामवियोगेण कुलालचक्कं भमति तथा सयोगिकेवलिणा पुव्वारद्धे सुक्कज्झाणे अजोगिकेवलीभावेण सुक्कज्झायी भवति ।
पढमबितियाओ सुक्काए, ततियं परमसुक्कियं । लेश्यातीतं उवरिलं, होति ज्झाणं वियाहितं ।। ८ ।। अणुत्तरेहिं देवेहिं, पढमबीएहिं गच्छती । उवरिल्लेहिं झाणेहिं, सिज्झती निरयो धुवं ।। ९।।
इमाओ पुण से चत्तारि अणुप्पेहाओ-अवायाणुप्पेहा, असुभाणुप्पेहा, अणंतवत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा। जधत्थं आसवादिअवायं पेक्खति, संसारस्स असुभत्तं, अणंतत्तं, सव्वभावविपरिणामित्तं ।
लक्खणाणिवि चत्तारि-विवेगे, वियोसग्गे, अव्वहे, असंमोहे । विवेगे सव्वसंजोगविवेगं पेक्खति, वियोसग्गे सव्वोवहिमादिविउस्सग्गं करेति, अव्वधे विण्णाणसंपण्णो ण बिहेति ण चलति, असंमोहे सुसण्हेवि अत्थे न संमुज्झतित्ति ।
आलंबणाणि चत्तारि-खंती, मुत्ती, अज्जवं, मद्दवंति ।।
एतेहिं चउहिं झाणेहिं जो मे अतियारो पडिसिद्धकरणे कतो तस्स मिच्छामि दुक्कडं ति।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org