________________
७६
ध्यानशतकम् दीपिका - सामान्येन शुक्लायां वे आद्ये, तृतीयं परमशुक्लायां स्यात्, स्थिरताजितशैलेशं तुर्य परमशुक्लं लेश्यातीतम् ।।८९।। गतं लेश्याद्वा० १० ।
___ अवचूर्णिः - अथ लेश्या आह - सामान्येन शुक्लायां लेश्यायां वे आये, तृतीयं परमशुक्ललेश्यायां लेश्यातीतं परमशुक्लं चतुर्थम् ।। ८९ ।।
अवचूरिः - लेश्याद्वारमाह - सुक्का० ।। सामान्येन शुक्लायां लेश्यायां द्वे आद्ये तृतीयं परमशुक्ललेश्यायाम, लेश्यातीतं परमशुक्लं चतुर्थम् ।।८९ ।।
टीका - लेश्याद्वारमाह - शुक्लायां लेश्यायां द्वे आये, तृतीयं परमशुक्ललेश्यायां स्थिरताजितशैलेशम्, लेश्यातीतं परमशुक्ल चतुर्थम् । लिङ्गद्वारमाह। यान्येव धर्मध्यानस्य लिङ्गानि तान्येवास्यापि ।।८९ ।।
अवहासंमोहविवेग-विउसग्गा तस्स होंति लिंगाइं ।
लिंगिजइ जेहिं मुणी, सुक्कज्झाणोवगयचित्तो ।।९०।। अर्थलेशः - अवहा गाथा ।। तस्य शुक्लध्यानस्य एतानि चत्वारि लिङ्गानि स्युः । एतानि कानि? १-अवध २-असम्मोह ३-विवेक ४-व्युत्सर्गाः । मुनिः शुक्लध्यानोपगतचित्तः यैः प्रकारैलिङ्ग्यते - ज्ञायते ।।१२।।
दीपिका - अथ लिङ्गद्वारम् - १-अवध २-असम्मोह ३-विवेक ४-व्युत्सर्गाः लिङ्ग्यते ज्ञायते ।।९० ।। अवचूर्णिः - लिङ्गद्वारमाह - अवधासम्मोहविवेकव्युत्सर्गाः तस्य शुक्लध्यानस्य लिङ्गानि ।।१०।।
अवचूरिः - लिङ्गद्वारमाह - अव० ।। अवधाऽसम्मोह-विवेक-व्युत्सर्गास्तस्य शुक्लध्यानस्य [भवन्ति लिङ्गानि लिङ्ग्यते गम्यते [यैर्मुनिः शुक्लध्यानोपगतचितः] ।।९० ।। टीका - अवधाऽसम्मोहविवेकव्युत्सर्गास्तस्य शुक्लस्य लिङ्गानि, शेषं स्पष्टम् ।। ९० ।।
चालिज्जइ बीहेइ व, धीरो न परीसहोवसग्गेहिं ।
सुहमेसु न संमुज्झइ, भावेसु न देवमायासु ।। ९१ ।। अर्थलेशः - चालिजइ गाथा ।। १-धीरः साधुः परीषहोपसर्गर्नचाल्यते न बिभेति च एतदवधलिङ्गम्, २- तथा मुनिः सूक्ष्मेषु भावेषु वर्गणागतपरमाण्वादिद्रव्येषु च अन्यद् देवमायासु देवकृतगीत-नृत्यादिकपटेषु न सम्मुह्यति मूढतां न प्राप्नोति मोहं च न गच्छति । एतदसम्मोहलिङ्गम् ।।१३।।
दीपिका - एषां व्याख्या - १-परिषहोपसर्गानान्न चाल्यते धीरः स्थिरस्तेभ्यो न बिभेतीत्यवधः, २- 'सुहु०' सूक्ष्मेष्वतिगहनेषु भावेष्वर्थेषु न च देवमायासु मुह्यतीत्यसम्मोहः ।। ९१ ।।
अवचूर्णिः - भावार्थमाह - चाल्यते ध्यानान्न परीषहोपसगैर्बिभेति वा धीरो न तेभ्य इत्यवधलिङ्गम्।।९१ ।।
.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org