________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
जीवा पाविंति इहं, पाणवहादविरईए पावाए । निअसुअघायणमाई, दोसे जणगरहिए पावा ।।७।। परलोगंमिवि एवं, आसवकिरिआहिं अज्जिए कम्मे । जीवाणं चिरमवाया, निरयाइगईभमंताणं ।। ८ ।। किरिया वट्टमाणा, काइगमाईसु दुक्खिआ जीवा । इह चेव य परलोगे, संसारपवड्डगा भणिया ||९|| एवं रागादिक्रियासु वर्त्तमानानामपायान् ध्यायेत् ||५०||
अवचूरिः - द्वितीयध्यातव्यभेदमाह - राग० ।। रागद्वेषकषाय श्रवादिक्रियासु वर्तमानानामिह - परलोकापायान् ध्यायेत् । वर्ज्यपरिवर्जी वर्ज्यम् अकृत्यं तत्परिवर्जी अप्रमत्तः । यथा रागादिक्रिया - "रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, अपथ्यान्नाभिलाषवत् ।।१।। द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ।।२।। " तथा“दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः ||३|| दोसानलसंसत्तो, इह लोए चेव दुक्खिओ जीवो । परलोगंमि य पावइ, पावो निरयानलं तत्तो ।। ४ । । " कषायाः तदपायाः पुनः “कोहो पीइं पणासेइ ।” इत्यादि । " कोहो य माणो य अणिग्गहीया" इत्यादि । आश्रवा: कर्मबन्धहेतवो मिथ्यात्वादयः तदपाय:
"मिच्छत्तमोहियमई, जीवो इहलोग एव दुक्खाई । निरओवमाई पावो, पसमाइगुणहीणो ||
अज्ञानं हि खलु कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृत्तो लोकः ।। जीवा पाविंति इहं, पाणवहादविरईए पावाए । नियसुयघायणमाई, दोसे जणगरहिए पावे || परलोगंमि वि एवं, आसवकिरियाहि अज्जिए कम्मे । जीवाण चिरमवाया, निरयाइगई भमंताणं ।।” क्रियास्तु कायिक्यादिभेदाः एव तदपायः पुनः
" किरियासु वट्टमाणा, काइगमाईसु दुक्खिया जीवा । इह चेव य परलोए संसारपवड्ढगा भणिया ।। " एवं रागादिक्रियासु वर्त्तमानानामपायान् ध्यायेत् ।। ५० ।।
टीका द्वितीयं ध्यातव्यभेदमाह- रागद्वेषकषायाश्रवादिक्रियासु, आश्रवाः प्राणातिपाताद्याः, आदिशब्दान्मिथ्यात्वाज्ञानादयः तासु वर्तमानानामिहलोकपरलोकापायान् ध्यायेत् । वर्ज्यपरिवर्जी अप्रमत्त
इत्यर्थः ।। ५० ।।
-
५१
पयइठिइपएसाणुभावभिन्नं सुहासुहविहत्तं ।
जोगाणुभावजणियं, कम्मविवागं विचिंतेज्जा ।।५१।।
अर्थलेशः पय गाथा ।। विपाकविचयमाह । धर्म्मध्यानध्याता कर्म्मविपाकं विचिन्तयेत् । किं विशिष्टं कर्म्मविपाकम् ?' प्रकृतिस्थितिरसप्रदेशानुभावभिन्नं प्रकृतिः कर्मणां स्वभावः, स्थितिः कर्मणः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org