________________
प्रयम परि मी पचदशी, चित्रदीपप्रकरण :
अविद्यावृतकूटस्थे देहद्वययुता चितिः । शुक्तौ रूप्यवदध्यस्ता विक्षेपाध्यास एव हि ॥३३॥ आरोपितस्य दृष्टान्ते रूप्यं नाम यथा तथा । कूटस्थाध्यस्तविक्षेपनामाहमिति निश्चयः ॥३६॥ इदमंश स्वतः पश्यन् रूप्यमित्यभिमन्यते । तथा स्वं च स्वतः पश्यन्नहमित्यभिमन्यते ॥३७॥ इदन्त्वरूप्यते भिन्ने स्वत्वाहन्ते तथेष्यताम् । सामान्यं च विशेषश्च युभयत्रापि गम्यते ॥३८॥ देवदत्तः स्वयं गच्छेत् त्वं वीक्षस्व स्वयं तथा । अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यते ॥३९॥
. अहमर्थस्य जीवस्य विनाशित्वे कथमविनाशिब्रह्माभेदः । नेदमभेदे सामानाधिकरण्यं किं तु बाधायाम् । यथा 'यः स्थाणुरेष पुमान्' इति पुरुषत्वबोधेन स्थाणुत्वबुद्धिनिवर्त्यते, एवम् 'अहं ब्रह्मास्मि' इति कूटस्थब्रह्मस्वरूपत्वबोधेनाध्यस्ताहमर्थरूपत्वं निवर्त्यते । . योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव ।
ब्रह्मास्मीति धियाऽशेषा ह्यहम्बुद्धिनिवर्तते ॥ (नैष्कर्म्यसिद्धि, २.२९) इति नैष्कर्म्यसिद्धिवचनात् । यदि च विवरणायुक्तरीत्या इदमभेदे सामानाधिकरण्यं तदा जीववाचिनोऽहंशब्दस्य लक्षणया कुटस्थपरत्वमस्तु, तस्थानध्यस्तस्य ब्रह्माभेदे योग्यत्वात् । ___ समय (२ने अहम् '' उवामां आवे छे ते ७१) ले विनाशी डाय तो ('अहं ब्रह्मास्मि' से श्रुतिवयनथी) तेने। अविनाशी प्रझना साथे मलेह કેવી રીતે (પ્રતિપાદિત કરવામાં આવે છે) (આ શંકાને ઉત્તર છે કે) ('अहं ब्रह्मास्मि' वगेरे श्रुतिवयोमा) सामानाधि४२९५ मह५२४ नथी ५५ બાધારક છે. જેમ “જે હૂ હું માનું છું તે પુરુષ છે' એ પુરુષત્વના બધથી સ્થાણુત્વની બુદ્ધિ (જ્ઞાન)ની નિવૃત્તિ કરવામાં આવે છે તેમ “હું બ્રહ્મ છું' એ (વાકય જન્ય) ફૂટસ્થબ્રહાસ્વરૂપત્વના બધથી અધ્યસ્ત અહમર્થરૂપત્વની નિવૃત્તિ કરવામાં આવે છે.
““જે આ રથાણુ છે તે આ પુરુષ છે” એ પુરુષજ્ઞાનથી જેમ સ્થાણુ જ્ઞાન નિવૃત્ત થાય છે તેમ “હું બ્રહ્મ છું” એ જ્ઞાનથી પૂરેપૂરી અહંબુદ્ધિ નિવૃત્ત થાય छ"-स भ्य सिद्धि(२.२८)नु वयत छे तथा (भावात समथान भनेछ).
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org