________________
सिद्धान्तलेशसमहः - अन्ये त्वनवच्छिन्नचैतन्यं न वृत्यभिव्यक्तं सत् स्वाप्नप्रपञ्चस्याधिष्ठानम्, अशब्दमूलकानवच्छिन्नचैतन्यगोचरवृत्त्युदयासम्भवाद् अहङ्काराघवच्छिन्नचैतन्य एवाहमाकारवृत्त्युदयदर्शनात् । तस्मात् स्वतोऽपरोक्षमहङ्काराधनवच्छिन्नचैतन्यं तदधिष्ठानम् । ___ अतः एव संक्षेपशारीरके
अपरोक्षरूपविषयनमधीरपरोक्षमास्पदमपेक्ष्य भवेत् । मनसा स्वतो नयनतो यदि वा स्वपनभ्रमादिषु तथा प्रथितेः॥
[अध्याय १.४१] इति श्लोकेनापरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं कचित् स्वतः, कचिन्मानसवृत्त्या, क्वचिद् बहिरिन्द्रियवृत्त्येत्यभिधाय,
स्वतोऽपरोक्षा चितिरत्र विभ्रमस्तथाऽपि रूपाकृतिरेव जायते । मनोनिमित्तं स्वपने मुहुर्मुहुर्विनाऽपि चक्षुर्विषयं स्वमास्पदम् ॥ मनोऽवगम्येऽप्यपरोक्षताबलात्तथाऽम्बरे रूपमुपोल्लिखन् भ्रमः । सितादिभेदैर्बहुधा समीक्ष्यते यथाऽक्षगम्ये रजतादिविभ्रमे ॥
[संक्षेप० १.४२-४३] इत्याधनन्तरश्लोकेन स्वप्नाध्यासे स्वतोऽधिष्ठानापरोक्ष्यमुदाहृतम् । न चाहङ्कारानवच्छिन्नचैतन्यमात्रपावृतमिति वृत्तिमन्तरेण न तदभिव्यक्तिरिति वाच्यम् , ब्रह्मचैतन्यमेवावृतमविद्याप्रतिबिम्बजीवचैतन्यमहङ्कारानबच्छिन्नमप्यनावृतमित्युपगमात् । एवं चाहङ्कारानवच्छिन्नचैतन्येऽध्यस्यमाने स्वाप्नगजादौ तत्समनियताधिष्ठानगोचरान्तःकरणादिवृत्तिकृताभेदाभिव्यक्त्या प्रमातचैतन्यस्यापि 'इदं पश्यामि' इति व्यवहार इत्याहुः ॥
બીજા કહે છે કે અનવછિન્ન ચૈતન્ય વૃત્તિથી અભિવ્યક્ત થઈને સ્વપ્નપ્રપંચનું અધિષ્ઠાન થતું નથી, કારણ કે શબ્દથી ઇતર મૂળવાળી અનવછિન્ન ચૈતન્યને વિષય કરનારી વૃત્તિનો ઉદય સંભવતો નથી માટે અહંકાર
थी अपछि चैतन्य विष ४ 'अहम्' हु' मारवाणी वृत्तिना ध्य થતે જોવામાં આવે છે. તેથી સ્વતઃ (અર્થાત્ વૃત્તિ વિના) અપરોક્ષ અને અહંકાર આદિથી અનાવચ્છિન્ન ચૈતન્ય તેનું સ્વપ્નાયાસનું) અધિષ્ઠાન છે. તેથી જ સંક્ષેપશારીરક (૧.૪૧)માં– અપરિક્ષરૂપ જે શુક્તિરતાદિ વિષયક જમરૂપ બુદ્ધિ છે તે અપરાક્ષ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org