Book Title: Siddhantalesa Sangraha
Author(s): Esther A Solomon
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 595
________________ सिद्धान्तलेशसम्प्रहः अयमेव पक्षः श्रुतिसूत्रभाष्याउनुगुणः । तथा हि-समन्वयाध्याये ताकद 'दहर उत्तरेभ्यः' (ब. सू. १३.१४) इत्यधिकरणे ‘अथ यदिद: मस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः' (छा. ८.११).इत्यादिश्रुतिनिर्दिष्टो दहराकाशो न भूताकाशः, नापि जीवः, किं तु परमेश्वरः, उत्तीभ्यः वाक्यशेषेभ्यः । “उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिने (छा. ८.१.३), यावान्वा अयमाकाशस्तावानेषोऽन्तहृदय आकाशः (छा. ८.१.३), एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः (छा. ८.१५)" इत्यादिना प्रतिपाद्यमानेभ्यो द्यावापृथिव्याद्याधारत्वलक्षगगुणेभ्यो हेतुभ्य इति निर्णीय 'उत्तराच्चेदाविर्भूतस्वरूपस्तु' (ब्र.सू. १.३.१९) इति सूत्रान्तरेण दारविद्यानन्तरमिन्द्रप्रजापतिसंवादे 'य आत्माऽपहतपाप्मा' (छा. ८.७.१) इत्यादिना. अपहतपाप्मवादिगुणाष्टकयुक्तमात्मानमुपदेश्यमुपक्षिप्य 'य एसोऽक्षिणि पुरुषो दृश्यते एप आत्मा' (छा. ८.७.४) इति जाग्रदवस्थायां द्रष्टत्वेनाक्षिसन्निहितस्य य एष स्वप्ने महीयमानश्चरति एष आत्मा' (छा. ८.१०.१) इति स्वप्नावस्थापनस्य "तयत्रतत्सुप्तस्समस्तम्सम्प्रसन्न: स्वप्नं न विजानाति एष आमा" (छा. ८.११.१). इति सुषुप्त्यवस्थापन्नस्य ".एषसम्प्रसा.म.रीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणामिनि द्यते स उतमः पुरुषः" (छा. ८.१२.३) इत्यवस्थात्रयो र्गिस्य च जीवस्य देशाज् जीवेऽप्यस्ति आहतपाप्मत्वादिगुणाष्टकमिति न तद् दाराका शस्य परमेश्वरत्वनिर्णायकम् । य, एष स्वप्ने' इत्यादिपर्यायेषु प्रतिपर्यायम् । एतं त्वेव ते भूयो जुन्याख्यास्यामि' इ त श्रवणेन स्फुटस्वप्नादिजीलिङ्गानां द्वितीयादिपर्याया मेव जीवविषयत्वम् , प्रथमपर्यायस्य च ब्रह्मविषयत्वमिति चौधानवकाशादित्याशय तत्र चतुर्थपर्याये निरूप्यमाणः सकलबन्धनिक्तित्वेनाविभू सो जीवः प्रतिप यः । न तु सां गरिका स्थाभेदक अषितः, तत्र सत्यसङ्कल्पत्वादिगुणवाशात् । अवस्थात्रयोपन्यासस्य तत्तदवस्थादोषाभिधानेन चतुर्थ पर्यायोपदेशशेषत्वप्रतिपत्तेरिति समादधानः बत्रकारश्चतुर्थपर्याये प्रतिपाघस्य मुक्तस्येश्वरभावापत्ति स्पष्टमाह । तदभावे मुक्तेऽपि सत्यसकल्पत्वाद्ययोगाद् अनुक्रान्तस्य मुणाष्टकस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624