Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्ने यत् संकल्पयति तत् तथा कर्तुं न शक्नोति किन्तु संकल्पिताद् विपरीतमेव करोति मायिमिथ्यादृष्टित्वप्रमाणत्वात् इति भावः । 'तस्थ णं जे से अमायि सम्मदिहि उववन्नए असुरकुमारे देवे' तत्र खलु यः सोऽमायि सम्यग्दृष्टयुपपन्नकोऽसुरकुमारो देवः 'से उज्जुयं विउविस्सामीति जाव तं तहा विउव्वई' स ऋजुकं विकुर्विष्यामीति यावत् तत् तथा विकुर्वते अत्र यावत् पदेन 'उज्जुयं विउविस्सामीति उज्जुयं विउव्वइ बंक विउबिस्सामीति बंक विउवइ जं जहा इच्छई' एतदन्तस्य वाक्यजातस्य ग्रहणं भवतीति संक्षेपः, कियन्तोऽमुरकुमारा देवाः स्वेच्छया ऋजो र्वक्रस्य वा रूपस्य विकुर्वणे शक्ता भवन्ति तथा कियन्तः स्वेच्छया तथा कर्तुं न शक्नुवन्ति इच्छाविरुद्धमेव तेषां भवति तत्र क्रमशो हेतुः प्रदर्यते-ऋजुत्वम् अमायि सम्यग्दर्शननिमित्तक बद्धं तीबरसात्मक वैक्रियं 'तत्थ णं जे से अमायि सम्मादिहि उववन्नए असुरकुमारे देवे' तथा जो अमायी सम्यग्दृष्टि उपपन्नक देव है। 'से उज्जुयं विउब्धिस्सामीति जाव तंतहा विउव्वई' वह मैं ऋजुक विकुर्वणा करूं वह यावत् तथा विकुर्वणा करता है। यहां यावत्पद से "उज्जुयं विउस्सामीति उज्जुयं विउठवह वंकं विउन्विस्सामीति वंकं विउवह जं जहा' इस पाठ का संग्रह हुआ है। कितनेक असुरकुमार देव अपनी इच्छा से ऋजु अथवा कुटिलरूप की विकुर्वणा करने में समर्थ होते हैं। तथा कितनेक असुरकुमार देव वैसा करने में समर्थ नहीं होते इच्छाविरुद्ध हो विकुर्वणा उनके होती है। सेो इनमें हेतु क्या है यही बात यहां क्रमशः प्रकट की गई है ऋजुत्व विक्रिया होने में हेतु अमायी सम्पग्दर्शन निमित्तक बद्ध तीव्ररसात्मक वैक्रिय नाम कर्म है एवं इच्छाविरुद्ध रूपादिकों की से अमायी सम्मदिट्ठि उववन्नए असुरकुमारे देवे' तथा रे ममाया सभ्य ष्टि ५५-न व छ, “से उज्जुयं विउस्वामीति जाव तं तहा विउठवइ"हु જુ-સરળ વિકુવણ કરૂં તેમ વિચારે છે અને તે તેજ પ્રમાણેની વિકવણા रे छ. महि यात ५४थी उज्जुयं विउस्सामीति उज्जुयं विउव्वइ वंकं विउस्वामीति वकं विउव्वइ तंजहा" मा ५४ने। सब था .ea४ असु२. કુમાર દેવ પિતાની ઈચ્છાથી જુ-સરળ અથવા કુટિલ રૂપની વિકુર્વણું કરી શકે છે. તેમજ કેટલાક અસુરકુમાર દેવ તેમ કરી શકતા નથી. પણ પિતાની ઈચ્છા વિરૂદ્ધ તેમને વિમુર્વણ થાય છે. તેમાં શું કારણ છે? તેજ વાત અહિયાં ક્રમથી પ્રગટ કરેલ છે. કાજુ-સરળ વિકિયા હેવામાં કારણ અમાથી સમ્યગ્દર્શન નિમિત્તવાળું તીવ્ર રસાત્મક બંધાયેલ વક્રિય નામ કમ છે. અને ઈચ્છા વિરૂદ્ધ રૂપાદિની વિમુર્વણા હેવામાં માયી મિથ્યાદર્શન નિમિત્તવાળું
શ્રી ભગવતી સૂત્ર : ૧૩