Page #1
--------------------------------------------------------------------------
________________ श्री संभवनाथाय नम: लब्धि-भुवनतिलक-भटूंकरसूरीश्वरेभ्यो नम: धारा थया भाग- 1 संस्कृत छाया- गुजराती भावार्थ सारो : भावानुवादक : पूज्य धमां 32 स्व. आचार्यदेव श्रीमद् जियभुवनतिलकसूरीश्वरजी म.सा.ना पट्टालंकार पूजा कर्नाटककेसरी,-श्राव इतीर्णोद्धारक स्व. आचार्यदेव श्रीमद् विजयभद्रंकरसूरीश्वरजी महाराजा
Page #2
--------------------------------------------------------------------------
________________ श्री शंखेश्वर पार्श्वनाथाय नमः लब्धि-भुवनतिलक-भद्रंकरसूरीश्वरेभ्यो नमः (श्री विजयभुवनतिलकसूरीश्वर जैन ग्रंथमाला) श्री उत्तराध्ययन सूत्र भाग-1 ( संस्कृत छाया गुजराती भावार्थ साथे ) -: भा...वा...तु...वा...द...क :पूज्यपाद धर्मदिवाकर स्व. आचार्यदेवेश श्रीमद्विजय भुवनतिलकसूरीश्वरजी म. सा.ना पट्टधर पूज्यपाद संस्कृतविशारद, कर्नाटककेशरी, श्रावस्तीतीर्थोद्धारक स्व. आचार्यदेवश्री भद्रंकरसूरीश्वरजी महाराजा -: स...पा...द...क : मुनिवर्यश्री विक्रमसेनविजयजी म -: प्र...का...श...क H भुवन-भद्रंकर साहित्य प्रचार दु वी वी वोरा-मद्रास.
Page #3
--------------------------------------------------------------------------
________________ प्रकाशक भुवनभद्रंकर साहित्य प्रचार केन्द्र वी.वी.वोरा-मद्रास. पू. साधु-साध्वी मने प्राप्तिस्थाननां सरनामे रूआ.3-00 नी पोस्ट स्टेम्प मोकलवाथी उत्तराध्ययनसूत्रना बे भाग भेट मळशे. -:प्राप्तिस्थान - लब्धि-भुवन जैन साहित्य सदन राजेश नटवरलाल शाह कपडाना वेपारी, बजारमां, पो. छाणी-391 740, जी. वडोदरा. (गुजरात) मूल्य : रूआ. 10-00 उत्तराध्ययनसूत्र भाग-2 जो मूल्य रू. 20-00 वि. सं. 2049 वीर सं. ra019 लब्धि सं. 31 "भद्र सं. 1 - ईस्वीसन् 1993 मुद्रक:कान्तिलाल DI. शाह भरत प्रिन्टरी ; न्युमार्केट, पांजरापोळ, रीलीफ रोड, अमदावाद-1. फोनः38 7964.
Page #4
--------------------------------------------------------------------------
________________ प्रकाशकीय...... आजे आपनी समक्ष श्री उत्तराध्ययनसूत्र भाग-1 पुनरावृत्तिरूपे प्रकाशित करतां अतीव हर्ष थाय छे. आजथी लगभग 16 वर्ष पहेलां अमोए श्री उत्तराध्ययनसूत्रने बे भागरूपे संस्कृत छाया गुजराती भावार्थ साथे 36 अध्ययनोथी संपूर्ण ग्रंथ प्रकाशित कर्यो हतो. साधु-साध्वीओने अभ्यास माटे आ ग्रंथ एटलो उपयोगी बनी गयो के, तेनी नक्लो थोडा ज समयमां खलास थै गइ. तो पण साधु-साध्वीओनी मांगणी एटली बधी आवी के जेना माटे जल्दी त्रीजी आवृत्ति प्रकाशित करवानी फरज थैपडी. आ ग्रंथ बुकाकारे होवाथी विहारमां पण साथे राखवामां घणी सुगमता रहे छे. घणा साधु-साध्वीजी म.आदिनी आवी ज रीते आवश्यक क्रियाना सूत्रोने पण भावार्थ साथे बुक प्रकाशित करवानी विनंती आवी छे. जेने अवसरे स्थान आपवानुं संस्था विचारी रही छे. अमारी संस्थाना सदा उत्कर्षने चाहता परमोपकारी स्व. भद्रप्रकृति परम पू. A. श्रीमद् विजयभद्रंकरसूरीश्वरजी महाराजश्रीना उपकारना शा वर्णन करीये..! तेओश्रीनी अमीदृष्टि संस्था पर वर्षती रहे, एज वंदना साथे अर्ज करीये छीए. पुस्तक प्रकाशन आदि कार्यमां सहयोग अर्पनार पू. A. श्री पुण्यानंदसूरीश्वरजी म. सा. तथा पू. A. श्री वीरसेनसूरीश्वरजी म.सा., मुनिवर्य श्रीविक्रमसेन वि.म.आदिने केम विसराय...... तेओश्री संस्थाना प्रकाशनो प्रत्ये आत्मियभावे सुंदर सहकार आपता ज रहे छे. तेओश्रीने वंदना करी आनंद अनुभवीये छीए. पुस्तक प्रकाशनमां आर्थिक सहयोग-दाता श्रुतप्रेमी महानुभावो तथा श्रुतधर्मरसीक संधनी सहर्ष नोंध लेतां तेमनी श्रुतधर्मप्रति भक्तिनी अनुमोदना करी आभार मानीए छीए . जेओ आवी रीते सम्यज्ञाननी भक्ति करता रही आत्मानी साची लक्ष्मी कैवल्यलक्ष्मीने प्राप्त करे. पुस्तकने शुद्ध अने स्वच्छ रीते प्रकाशन करवामां भरत प्रिन्टरीना सहयोगने आ तके केम भूलाय ! तेमनी महेनत वगर आवुं सुंदर प्रकाशन न ज थात.....! अंतमां सूत्रना अधिकारी साधु-साध्वी आ अध्ययनोने भणीभणावी कर्म निर्जरा करी आत्मकल्याण साथे एज शुभ प्रार्थना. प्रकाशक
Page #5
--------------------------------------------------------------------------
________________ प्राकुवचन संसारनी सपाटी उपर जीव अनादिकाळथी विविध स्वांगो सजीने नाटकीयानी जेम नाटक करी रह्यो छे. कर्म सूत्रधार छे. जीवने ते आदेशैसारा करीने नानाविधनाच नचावी रह्यो छे. पूज्य उपाध्यायजी महाराज श्री वीतरागदेवनी स्तवना करतां मुक्तकंठे ललकारे छे के- " कर्म नचावे तिमही नाचत."अनादिनो नाटारंभ संसारनी रंगभूमि उपर सतत चाल्या करे छे. आ जीव प्रबल पुण्यना प्रतापे मानवजन्मने मेळवे छे अने तेमांय नाच तो नाचवो ज पडे छे. मानवनी बुद्धि जरा स्वस्थ थाय, शास्त्राध्ययन के श्रवणथी बुद्धिमां संस्कार सिंचाय अने स्वभावने देखी परभावनो परित्याग करीने स्वरमणता मेळवे, तो जीवने कर्मजनितनाच ओछो थाय अने बाह्य रंग उडी जाय छे. आथी ते अंतर्मुख बने छे अने अत्यंतरना उत्थानमां डोकीयुं kare che. pachI to karma गुन्हेगारनी जेम लाचार बने छे. कर्मनो जंग जीतातां जीवात्मा कर्म उपर विजय मेळवे छे-साचो विजेता बने छे. प्राणी मात्रने संसारनिवास ए परवशतानो-पराकाष्ठानो दारूण पाश छे. संसारने शास्त्रकार महाराजाओ सागरनी, दावानळनी अने केदखानानी उपमाओ arpe che, tema ja prANIone e भयंकर स्थानमांथी मुक्त थवानी प्रेरणा आपे छे. तेओश्री संसारनी दारूण-दुःख दावानळथी बळेला जीवने पूर्ण शीतलताभर्युं जो कोई स्थान होय, तो ते अराल अने अव्याबाध एकमोक्ष ja che-ema pokArI pokArIne pradarzita kare che. संसारसागरमां बूडता प्राणीओने तरवानुं स्थिर अने शाश्वत स्थल मुक्ति ज छे-एय निश्चित विदित करे छे. संसाररूपी केदखानामां-परतंत्र देहमां मात्र दुःख, दुःख अने दुःखने ज अनुभवता जीवोने मात्र सुख, सुख अने सुखमय स्थान मोक्ष ज छे-एवुं प्रतिपादन kare che.
Page #6
--------------------------------------------------------------------------
________________ 5 मानवजन्म मेळव्यो अने साथे साथे जन्म पण जैनधर्मीना घरमां पुण्यप्रभावे थयो. वळी श्री जिनशासननी ओळख थै, तेमज ते प्रत्ये अविचल श्रद्धा जन्मी अने पापस्थानकोनो परित्याग करीने व्रतधारी बनवानी सुभावना-लता विकसी. व्रतःग्रहण कर्या पछी संयमी जीवोने पुष्ट करवानुं, संयमी जीवनने सार्थक बनाववानुं अने संयमीजीवननी उच्च कक्षाए पहोंचवानुं रसायण कहो के प्रबल अवलंबन कहो तो ते स्वाध्याय ज छे. मानवोने जीववा माटे जेम पाणी, प्रकाश अने पवननी आवश्यकता रहे छे. तेम संसारत्यागी संयमधरोने संयमजीवनने जीवंत अने मनने उज्जवल राखवा माटे आहार कहो के जडीबुट्टी कहो, तो ते आत्मकल्याण साधनारा श्री वीतरागदेवनी वाणीथी ओतप्रोत सुशास्त्रोनो स्वाध्याय ज आधार छे. एक उक्ति छे के-" स्वाध्यायीनो यति: '' जेम वस्त्र वगरनो मानव नग्नाटी जेवो कहेवाय छे. तेम स्वाध्ययविहुणो यति-संयमी पण संयमजीवनने बदतर बनावी दे छे, पतनना पंथे परवरे छे. इन्द्रियोना चंचल तुरंगोना लगाम, मनमर्कटने स्वेच्छानुं फूल वर्ताववानी श्रृंखला, वचनबळने निरवद्य अने पुण्यरूप सिद्ध बनाववानुं यंत्र अने कायानी कंपनीनो भरचक नफो मेळववानी सुंदर सीझन जो कोइ होय, तो शास्त्रकारो स्वाध्यायने ज उत्तम अने अनुपम उपाय रूपे दर्शावे che. manane kAMi ne kAMi manana joie छीए. पछी भले एने दुर्भावनानुं मेदान मळे के सुभावनानुं सुरध्रुम मळे के मन दुर्भावनाना दुर्दात दावानलमां दग्ध बने, एटले एनी आज्ञावर्ती पांचेय इन्द्रियो कूदाकूद करी मूके छे. वासनाना विराट वनमां पांचेय इन्द्रियो छुटी थया पछी त्रेवीश विषयोना विवरोमां ते विलस्या kare che. A to tophAna एवुं जामे छे के-तेनो काबु तो दूर रह्यो, पण तेनाथी जीव हेरान-परेशान थैने " पति नरओडजुवो '' अथवा नरकनी अशुचिमां जीव बीचारो सीधो गबडी ज पडे छे. आ जीवात्माने जो उर्वीकरण करवुं होय, मनने स्ववश राखवुं
Page #7
--------------------------------------------------------------------------
________________ होय, पांचेय ईन्द्रियोथी पेदा थती वासनाने बाळीने खाख बनाववी होय, तो प्रतिदिन मनने स्वाध्याय-सुधाना पानथी तरबतर-तरबोळ राखवुं ए ज उचित छे. शास्त्रोमां पूर्वमहर्षिओना आयुष्यो क्रोडो वर्षोनां दर्शाव्या छे. राजाओ-महाराजाओ राज्यने तृणनी जेम असार समजीने त्याग करतां हतां, धनाढ्यो अढळक ऋद्धि-सिद्धिनो बळता घरनी जेम त्याग करीने संयम-पंथना प्रवासी बनता हता, अन्यो स्वमानेली सर्व व्यामोहजनक वस्तुओने तरछोडीने निर्गस्थ बनता हता ए अब्बो वर्षो पर्यत संयमने शुद्ध पालन करता हता. एटलो दीर्धकाल तेओना परिणामनी विशुद्धि, मननी दृढता अने भावोल्लासनी पवित्रता मात्र स्वाध्याय ज टकावी राखतो हतो,-एम शास्त्राभ्यासना अनुभवथी स्पष्ट जणाय छे. संसार तरवानी भावनावाळा भव्य जीवोए स्वाध्यायनो रस लखलूट लुंटवो ज जोईए. अतूट भावनाथी संयम स्थिरीकरण करवा माटे स्वाध्याय-सुधासागरमां मग्न-लीन रहेवुं ज जोईए. जेम नवपरणित तरूणने नववधूनुं सौन्दर्य-लावण्य-वचन-विलासो रूप अने रंग प्रतिक्षा चित्तभूमि उपर स्मरण थया ज करे छे, तेम संयम पामनार पवित्र त्यागी पुरुषोना हृदयपट उपर शास्त्रस्वाध्याय, तेना विषयो, तेनुं परिणाम अने चिंत्वन प्रतिक्षण रमतुं रहेवुं ज जोईए. परिणामे ते संयमी निरतिचार संयमनुं पवित्र पालन करीने, कर्मवनने बाळीने अने मोक्षपदने जल्दी मेळवीने, आत्यंतिक अने एकान्तिक सुखनो शाश्वत भोक्ता बने छे. श्री सर्वज्ञभगवंतोए निर्मल केवलज्ञान द्वारा विश्वरभरना जंतु ओने सत्य परिपूर्ण अने अनंत ज्ञान दर्शाव्युं छे, तेम ज ते ज्ञान श्री गणधर भगवंतोए स्वस्मृतिमां अंकित करीने सूत्र-आगमरूपे गुंच्युं छे. चरम तीर्थपति श्री महावीर भगवाननुं अगाधज्ञान आजे जे आगमोमां मळे छे, ते श्री गणधर भगवानोए परम कृपाथी शास्त्रोमां योजेलुं ते ज छे. श्री
Page #8
--------------------------------------------------------------------------
________________ वीतरागदेवनुं ज्ञान जे कोई पण आगममां गुंथेलुं होय, ते सर्व स्वाध्याय योग्य ज छे. ते ज्ञाननुं चिंत्वन अने परिशीलन आत्माने रि-स्वभावी बनावे ज छे. आत्मानुं साचुं दर्शन कराववाने ए समर्थ ज होय छे. सर्व जीवोने सरलताथी स्वाध्याय योग्य अने रसभरपूर तेमज वैराग्य, अध्यात्म तथा त्यागथी तरबोळ वर्तमानकाळमां "श्री uttarAdhyayanasUtra"ghaNuM ज प्रचलित अने प्रसिद्ध छे. श्री वीर भगवंतना पवित्र शासनमां नवदीक्षित संयमीने जीवननी स्थिरता, दृढता तथा रसमयता अर्थे श्री उत्तराध्ययनसूत्र ज प्रथम भणाववामां आवतुं हतुं. सूत्राध्ययनना निमित्तने मेळवीने भव्यात्माओ अणीशुद्ध चारित्रनुं पालन करी स्वशुद्धि मेळवता हता. श्री वीर प्रभुनी अंतिम वाणी रूप आ छत्रीश अध्ययनोथी शोभित श्री उत्तराध्ययनसूत्र अनेकोने स्वाध्यायथी उपकारजनक बनी रह्युं छे. प्रत्येक अध्ययनोमां आध्यात्मिक जीवननी रसधारा समा रसिक बोलोत्पादक अनेक विषयोनुं विशद विवेचन छे. मूल प्राकृत भाषामां संकलित छे. अने ए सूत्र उपर अनेक महापुरुषोनी विक्रदूभोग्य अनेक टीकाओ रचायेली छे. तेमां वादिवेताल पू. श्री शांतिसूरिजी महाराजनी टीका तो सर्वश्रेष्ठ सर्वदर्शनोना ज्ञाननी साथे जैनदर्शननुं दढीकरण करवा माटे अमोघ शस्त्र जेवी छे. आमतो आ ग्रंथ कथानुयोगमां प्रविष्ट छे. परन्तु अनेक रसभर्या विषयोनी वाणी ते पीरसी जाय che. e to एना अध्ययनशीलोने विदित ज छे. "झाय समो तवो नत्नि" श्री जैनशासनमां स्वाध्यायने तप कह्यो छे. स्वाध्याय समान अन्य तप नथी. तेमां श्री उत्तराध्ययनसूत्रनो स्वाध्याय सर्वमुख्य छे. तप्त थयेला प्राणीगणने आ स्वाध्याय शीतल चंदन जेवो अनुपम छे. सर्वार्थसिद्ध विमानना देवोने सागरोपमोनो काळ तत्त्वद्रव्यानुयोगना स्वाध्यायमां व्यतीत थाय छे. ए देवनुं सुख पण सर्वदेवाधिकतम कहेलुं छे. एनुं कारण स्वाध्याय-रसानंदनुं ज छे. आ ग्रंथने वर्तमानमांय आत्मार्थी अने खपी साधु-साध्वी महाराजो जीवनसाथी जेवो
Page #9
--------------------------------------------------------------------------
________________ मानीने तेनो स्वाध्यायमां उपयोग करी रह्या छे. मूल ग्रंथने ज स्वाध्याय तरीके करतां अर्थविहीनता जोईए तेवो रस नथी जन्मावती. ए हेतुने लक्ष्यमां राखीने सार्थ-मूल श्री उत्तराध्ययनसूत्र छपाववानो शुभाशय थयो अने ए स्वप्न, आ ग्रंथना प्रथम भाग तरीके प्रगट थतां आकार लई रह्युं छे एम केम न मनाय? आस्वाध्याय-उचित सार्थ-मूल श्री उत्तराध्ययनसूत्र प्रगट थई रह्युं छे. आशा छे के-स्वाध्यायरसिक पुण्यात्माओ एनो स्वाध्यायमां अर्थ-ज्ञान साथे उपयोग करशे अने प्रस्तुत प्रयासने सार्थक बनावशे ज. शासनरक्षक, सूरिसार्वभौम, कविकुलकिरीट, डुं आचार्यदेव श्रीमद् विजयलब्धिसूरीश्वरजी महाराजाए, -वृद्धावस्थामां प्रतिदिन आत्माने शम-प्रशम-शान्तरसमां तरबोळ बनाववा माटे आ ज श्री उत्तराध्ययनसूत्रने स्व-स्वाध्ययनुं एक मुख्य अंग बनाव्युं हतुं, एटलुं ज नहि पण मूल सूत्रने कंठस्थ कर्युं हतुं अने दिवसे के रात्रिना वेदनाना अवसरे तेओश्रीए पोताना आत्माने आ ज सूत्रना रटणथी स्थिर प्रशान्त राख्यो हतो,-एम अनुभवसिद्धो जणावी रह्या छे. एटले आ ग्रंथनुं शुभाभिधान ज्यारे मुखथी नीकळे छे. त्यारे ए पूज्य पुरुषनुं स्मरण सहज ज थई आवे छे. आ ग्रंथनो अनुवाद गुर्जरगिरामां पू. स्व. आचार्य श्री भद्रकरसूरीश्वरजी म. सा. ए कर्यो छे. तेओश्री आ ग्रंथनी शुद्धि अने सरलता माटे खूब ज लक्ष्य राखवा उपरान्त वाचकोने ते समजवामां किलतानी नजरे तेनी खास काळजी राखेल छे. आ ग्रंथनी प्रस्तावना जो के अहीं संपूर्ण थाय छे, परंतु ग्रंथ ज एवो छे के-एनी प्रस्तावना माटे सोना उपर ढोळ चढाववा जेवुं छे, छतां पण शिष्टाचार सचवाय ते हेतुथी टूंकुं ग्रंथबोधन करवामां आव्युं छे. आ ग्रंथ मुद्रणमां जे महाशयोए ज्ञानभक्ति अर्थे स्वद्रव्यव्यय करीने पोतानी उदारता दाखवी छे, ते अनुमोदनाने पात्र che. -atithi.
Page #10
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका 1. श्री विनयश्रुत अध्ययन.. 2. श्री परीषहाध्ययन.. 3. श्री चतुरंगीय अध्ययन. 4. श्री प्रमाघप्रमादाध्ययन. 5. श्री अकाममरणीय अध्ययन... 6. श्री लुल्लकनिग्रन्थीयाध्ययन... 7. श्री उरीयाध्ययन... 8. श्री कपिलीयाध्ययन.... 9 श्री नेमिप्रवज्याध्ययन10. श्री कुमपत्रकाध्ययन 11. श्री बहुश्रुतपूजाध्ययन... .... 12. श्री हरिकेशीयाध्ययन... 13. श्री चित्रसंभुताध्ययन14. श्री ईपुकारयाध्ययन... 15. श्री सभिक्षु अध्ययन. 16. श्री ब्रह्मचर्य समाधिस्थानाध्ययन... 17. श्री पापग्नमणीयाध्ययन.... .... 18. श्री संयताध्ययन.... 1-18 1940 41-49 556 pa7-70 71-77 78-89 चोएच् 99-121 122-136 137-151 15र-178 179-196 19222 223-ra3र 233-253 254-26र 263-285
Page #11
--------------------------------------------------------------------------
________________ श्री सुपार्श्वनाथाय नम: लब्धि-भुवनतिलक-भटूंकरसूरीश्वरेभ्यो नमः "ज्ञानद्रव्यनुं कीधुं दान आत्माने तारवामां बनशो महान....." पू. प्रवर्तिनी साध्वीवर्या सुव्रताश्री म. सा.ना सुशिष्या तपस्वी साध्वी जितेन्द्रश्री म.सा.नी शुभ प्रेरणाथी 7001=00 रूपिया श्री सुपार्श्वनाथ जैन श्वेताम्बर मूर्तिपूजक संघ चोकीपेठ, दावणगिरि (कर्णाटक) परम पूजय सरलस्वभावी जिनभक्तिरसिक आचार्यदेव श्रीअरूणप्रभसूरीश्वरजी म. सा.ना संयमनी अनमोदनार्थे साध्वीवर्या जयवंताश्री म. सा. तथा साध्वी हर्षकांताश्री म. सा. नी शुभ प्रेरणाथी 2001=00 रूपिया श्री आमोद जैन संघ तरफथी सुथारफळीयुं, मुं. आमोद (गुजरात)
Page #12
--------------------------------------------------------------------------
________________ - 9 v zuddha किल्बिषाः संगैः योनिषु उड्ढे बुद्धवा . दुर्लभ . शुद्धिदर्शन पेज पंक्ति शुद्ध । पेज पंक्ति निरर्थकानि निर्जीवीत 43 12 अकृतं नो 43 13 61 चण्डं चित्तानुगा कुविज्जा 48 20 निष्क्रामेद् पाट्यां 50 17 ज्ञातिरितिः 177 मेधावी 54 16 17 17 पूर्वसंस्तुताः 18 3 संशयः माटे उष्णा 31 21 प्रदूषयेत् 63 20 भिक्षुर्न 63 21 10 एषयत् 64 16 33 18 तर्जयेत् 65 18 35 20 परसेवाथी 669 अल्पेच्छः 68 3 37 11 नूनं 76 23 विपाकम् 78 4 41 4 संयमे 80 18 असंखयं वेराणुबध्धा चरेऽपमत्तो प्रहाय बहु चक्षु मन्यते मरणंतम्मि R m2 19 m... 92-2222222 dhutte u on zrutam अगार 21 विमोहाई निरपेक्षः पोषयेदपि 183
Page #13
--------------------------------------------------------------------------
________________ पेज पंक्ति 83 7 83 8 86 3 एवम 86 5 दैन्यवन्तं 86 6 जीयमानो 88 9 मनुष्यकुलोमां 88 19 सव्व 90 17 सव्वजीवाणं 93 17 स्थावरेषु 95 उपरनी लाइन अर्थ :- जे साधुओ पुष्ट आलंबन वगर 95 96 11 96 13 100 18 103 15 107 12 116 123 123 11 123 19 124 10 127 5 4 शुद्ध चत्रयो लाभं सामुद्रिक कामभोग लोहो प्रवर्ध राजर्षी 13 नमीं रायरिसीं मेरूपर्वत गौतम ! कम्मुणो गओ संवसेत् 2 जीवो 12 पेज 127 129 पंक्ति 14 10 133 22 134 3 134 11 135 17 137 2 141 9 . 145 19 145 9 154 6 156 20 160 160 163 163 164 165 166 167 8 171 2 173 2 173 18 173 19 13 15 16 6 17 3 शुद्ध गौतम ! दुर्लभकाः असंभवित मोक्षमार्गमा प्रवेश शिवमणुत्तरं पाउक्करिस्सामि श्रुतं जोहे दुष्प्रधर्षक: फोक्कनास: ठिओ हिअस्स जितेन्द्रियाय यो कोसलिकेन मैनं हन्यथ उग्रतपा उर्द दुन्दुभिमयः पावाई स्त्रियो निकाय
Page #14
--------------------------------------------------------------------------
________________ पंक्ति 7 2 शुद्ध प्रज्ञप्तानि कथयित्वा पण्णत्ताओ धम्माओ पेज 174 175 176 181 183 189 190 197 201 209 211 217 217 220 शुद्ध पञ्चभिः सुचो सुचाना भ्रातरौ फलोववेअं नरं' अवशो समृद्ध धनेन मुलतवी अग्य मनोरमान् उज्जुकडा यतना or or or v2M 11 17 8 13 | peja पंक्ति 234 21 237 3 238 238 1 238 1 240 8 240 11 240 242 10 245 11 2479 252 253 10 255 11 257 257 13 257 20 258 5 259 13 / 261 19 15 कंखा पत्रत्ताओ पन्नत्ताओ पन्नत्ताओ लोक धृतिमान् भविष्यमां भुक्वा द्रुतं 8-526 उपधिने 16 14 221 12 एवं 225 225 भक्त्वा भिक्खु वातो 227 230 22 शास्त्र लोए पण्णत्ता समणेत्ति अस्मिन् 233
Page #15
--------------------------------------------------------------------------
________________ अभिप्राय सगत पू. A. के. ना लखेल ललितविस्तरा वृत्तिनुं विवेचन मल्युं. जोतां ज आनंद थयो. तेओना जीवनमां ज्ञानोपासनानुं लक्ष्य केटलुं सुंदर हतुं ते तेमना प्रकाशित थयेला ग्रंथो joIne samajAya che. ame to एओश्री ना परिचयथी बहु दूर ज रह्या छीए पण पुस्तको वगेरे तेमनी अखडुं ज्ञानदर्शनचारित्रनी आराधना जोई-जाणी खूब अहोभाव प्रगटे छे. एक गुणरत्न हता बहारनी प्रसिद्धीनी कोई अपेक्षा विना ज मात्र स्व-पर आत्मकल्याणमां रक्त रहेनार तेओश्रीना चरणमां अमारी कोटीश वंदना पू. भद्रकरसूरि-बापजी म.ना ललितविस्तरागा चैत्यस्तववृत्ति (भद्रंकर टीका) haribhadrasUrijIma.e रचेल ललितविस्तरा.जेमां चैत्यवंदन सूत्रोनुं वर्णन आवे छे. जेने विशद रीते संस्कृतज्ञो सरळ रीते समजी शके ते माटे कर्णाटककेसरी आचार्य भगवंतश्री भद्रकरसूरिजीम. ए भद्रकरी टीका लखी पदार्थोने वधु स्कुट करवाना प्रयत्न कर्यो छे. वृद्धावस्थाए पण संस्कृत साहित्यनुं छेल्ला श्वास सुधी सर्जन करता पूज्यश्रीना चरणे माथुं झूक्या विना रहेतुं नथी । (शांति सौरभ-मासिक)
Page #16
--------------------------------------------------------------------------
________________ अरिहंत वंदना : - ऋ रचियता - पूज्य आचार्य भद्रकरसूरीश्वरजी म.सा. (सं. 1995). पूजे छे सुरनाथ राजविजनो, जेने वळी श्रीधणी, जेनी दिव्य चमत्कृति प्रसरती, रैलोक्यमां नामनी; जे छे भक्त मनोभिलाष विषये प्रत्यक्ष चित्तामणी, एवा केशरिया जिनेश चरणे, हो वन्दनाओ घणी. 1 स्वामीजी सुणजो सखा मम बनी, मारी विनंति तमे, मारुं तो मनडुं रसादि विषये लोभी बनी त्यां भमे; हंमेशां वनिता विलास विकथा, रंगो मने तो गमे, देखाडो पथने प्रभो...! भटकवुं, जेथी हवेथी शमे. 2 क्रोधी छुं मदमस्त लोभवश छुं, कामान्य पूरो खरो, अन्यायी कपटी कलयुक्त छुं, मायी घणो आकरो; दानी छुं न सुशीलता तप धरो, ज्ञानीक्रियावानुं नहीं, केवी रीते वडे तरीश जिनजी!, संसारने हुं अहीं. 3
Page #17
--------------------------------------------------------------------------
________________ - 5 , 16 तारी मूर्ति नवीन मेघमलती, काली कसोटी खरी, जाणे शानरसे. सदेव झुलती, साक्षात सुवानी भारी; भव्योना शिवशर्मने वितरती कर्मो जुना कातरी, रैलोक्य जय पामती विचरती, कारुण्य भावो धरी. 4 शुं कर्तव्य ? जिनादि पूजन सदा, संसारी पूजा नहीं. शुं ध्यातव्य? जिनादिनाथ चरणे, स्त्रीना विलासो नहीं; शुं मात्र ? जिनादिनाथ वचनो, दुर्भाषिवाणी नहीं शुं श्रोतव्य ? जिनादिनाथ महिमा, स्त्रीनी कथामो नहीं. 5 जे केवल्य सुखोपभोग युति छे, जेने बधो पूजतां, चाल्युं शासन जे वडे जगतमां जिन तणुं जेथी सुखो सांपडे; जे माटे विबुधो सदेव तलसे, जेनुं महत्वनुं नाम छे; जेमां शक्ति अनन्त छे चमकती, ते केसरीयानी जय . 6 F
Page #18
--------------------------------------------------------------------------
________________ वर्तमानशासननोक महाराय - त्रि आत्म-कमल-लब्धि-भुवनतिलक-भद्रकर सद्गुरूभ्यो नमः श्री उत्तराध्ययनसूत्र (भाग-1) भूत-भाषा, संस्कृत-छाया, गुजराती-मापा सहित श्री विनयकृत अध्ययन-1 संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुब्धि सुणेह मे ॥ 1 ॥ संयोगाद् विषमुक्तस्य, अनगारस्य भिक्षोः । विनयं प्रादुष्करिष्यामि, आनुपूर्वी शणुत मे ॥ 1 ॥ द्रव्य भावसंगथी सर्वथा रहित अने द्रव्य भाव घरथी रहित एवा साधुना विनयने प्रगट करीश. क्रमसर मारा तरफथी कहेवाता विनयने तमे सांभळे ! 1. आणाणिद्देसकरे, गुरुणमुववायकारए । इंगियागारसंपण्णे, से विणीए त्ति वुच्चै ॥ 2 ॥ B. 1
Page #19
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्रसा आज्ञा निर्देशकरः. गुरूणामुपपातकारकः । कृक्षितावासंपन्न सविनीत फ्युच्यते ॥ 5 ॥ आचाय विगेरेनी आंज्ञाना पालन करनारा, गुरुनी पासे रहेनारा, आंखना इशारा आदि, दिशानुं अवलेआकन आदि आकाररूप चेष्टाना ज्ञाता जे शिष्य आदि होय छे. तेने तीथंकर आदि विनीत कहे छे. र. आणाऽणिद्देसकरे, गुरूण मणुववायकारए । पडिणीए असंबुद्धे, अविणीए ति बुच्च ॥ 3 ॥ आज्ञाऽनिर्देशकरो, गुरूणामनुपपातकारकः । प्रत्यनीकोऽसंबुद्धः, अविनीत इत्युच्यते ॥ 3 ॥ गुरुनी आज्ञानुं पालन नहीं करनारा, गुरुनी पासे नहीं रहेनारा, गुरुथी सदा प्रतिकूल वनारा, तत्त्वना अज्ञाता, जे शिष्यादि होय छे. तेने ती कर आदि, अविनीत कहे छे. 3. जहा सुणी पूइकण्णी, निक्कसी सव्वसो । एवं दुस्सील पडिणीए मुहरी निकसिअह ॥4॥ यथा शुनी पूतिकर्णी, निष्कास्यते सर्वतः । एवं दुःशीलः प्रत्यनीकः मुखरी निष्कास्यते ॥ 4 ॥ जेम सडेला कानावाळी कुतरी सघळा स्थानाथी हांकी काढवामां आवे छे. तेम कुशील, प्रतिकूलवर्ती, वाचाल, अविनीत शिष्यादि कुल-गण-संघ वि. मांथी बहिष्कृत करवामां Ave che. 4.
Page #20
--------------------------------------------------------------------------
________________ विनयश्रुताध्ययन-1 कणकुंडगं चैत्ताण, विटुं भुंजइ स्य्रो। एवं सीलं चैत्ताणं, दुस्सीले रमै मिए ॥ 5 ॥ कण्कुण्डकं त्यक्त्वा खल, विष्टां भुङ्क्ते सूकरः । एवं शीलं त्यक्त्वा खलु, दुःशीले रमते मृगः ॥ 5 ॥ जेम भुंड, चेखा वि. ना उत्तम भेजनथी भरपूर थाळने छेडी विझा खाय छे तेम अविनीत, शीलने छेडी दुरशीलमां रमे छे. जेम गीतप्रेमी हरण शिकारीने शिकार थाय छे तेम आ अविनीत, अर्धगतिने नहीं जेते अविवेकी थई दुराचारनुं सेवन करे छे. प. सुणियाऽभावं साणस्स, सूयरस्स नरस्स य । विणए ठविज अपाणं, इच्छंतो हियमप्पणो ॥ 6 ॥ श्रुत्वाऽभावं शुन्याः, सूकरस्य नरस्य च । / विनये स्थापयेद् आत्मानं, इच्छन् हितमात्मनः ॥ 6 ॥ कूतरी, सूकररूप दष्टांत अने दाणांतिकरूप अविनीत शिष्यना सर्वथी हांकी काढवारूप अशभन दशाने सांभळी, सर्वथा हितैषी शिष्य, पिताना आत्माने विनयधर्ममां स्थापित करवुं जोईए. 6. तम्हा विणयमेसिज्जा, सील पडिलभेज्जओ । बुद्धपुत्ते नियागढी न, निक्कसिज्जइ कण्हुई ॥ 7 ॥ तस्माद् विनयमेषयेत्, शीलं प्रतिलभेत यतः । बुद्धपुत्रो नियागार्थी न, निष्कास्यते कुतश्चित् ॥ 7 ॥ तेथी विनयधर्मनुं पालन करवुं. जेथी शीलधर्मनी प्राप्ति थाय छे. माशाला, माया वि. वा
Page #21
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्रसा गुरुकृपापात्र बनेला, मेआक्षार्थी विनीत, गच्छादिथी बहिष्कृत बनता नथी. परंतु सत्र मुख्य ज कराय छे. 7. निसंते सियाऽमुहरी, बुद्धाणं अंतिए सया । अजुत्ताणि सिक्खिज्जा, निरट्ठाणि उवज्जए ॥8॥ निशान्तः स्यात् अमुखरः बुद्धानाम् अन्तिके सदा । अर्थ युक्तानि शिक्षेत निरर्थानि तु वर्जयेत् ॥8॥ उपशान्त अनी प्रियभाषी बनवु' जोइए, आचार्यदिनी पासेथी सूत्र-अर्थरूप जिनागमना अभ्यास करवा जोइए. निरथ क-अन्य शास्त्रना अभ्यास न करवा जोइए, जेथी विनयनी साधना थाय छे. 8. अणुसासिओ न कुप्पिज्जा खर्ति सेविज्ज पंडिए । खड्डेहि सह संसर्ग, हासं कीडं च वज्जए ।9। अनुशिष्टो न कुप्येत्, क्षान्ति सेवेत पण्डितः । क्षुद्रैः सह संसर्ग, हासं क्रीडां च वर्जयेत् ॥ 9 ॥ गुरुओ द्वारा कठार वचनाथी पण शिक्षा मेळवनारे, शिक्षा आपनारा उपर क्राध न करवा जोईए. पण बुद्धिमाने ते सहन करवां, स्वच्छंदी-क्षुद्र साधुओनी सामत छाडवी. तथा हास्य-क्रीडाना त्याग करवा, जेथी शिक्षणनी साधना सधाय छे. 9. माय चण्डालियं कासी, बहुयं मा य आलवे । काले य अहिज्जित्ता, तओ झाइज्ज एगओ ॥ 10 ॥ मां च चण्डालीकं कार्षीद्, बहुकं मा च आलपेत् । कालेन चाधीत्य, ततो ध्यायेत् एककः ॥ 10 ॥
Page #22
--------------------------------------------------------------------------
________________ विनयश्रुतायन-1 हुं शिष्या ! तमे क्रोध वि. थी खेलायेला असत्यवचनने कदी पण छुपावा नहीं! परंतु यथाकाल, अध्ययन करी, शुद्ध प्रदेशमां एकला, ध्यान-चिंतन करो ! आ प्रमाणे मृतव्यनी विधि, अक्तव्यना निषेध कहेला छे. 10, आहच्च चण्डालियं कट्टु, न निन्दुविज्ज कयाइवि । कडं कडेत्ति भासेज्जा, अकडं नो कडेत्तिय ॥ 11 ॥ कदाचित् चण्डालीकं कृत्वा न निहनुवीत कदाचिदपि । कृतं कृतमिति भाषेत, अकृतंनो कृतमिति च ॥ 11 ॥ . न कदाच क्राध वि. थी खेलायेला असत्यवचनने कदी पण छुपावा नहीं! हुं जूहुं नथी खेल्या एम न मेले ! हुं जीलुं एल्या छुं एम बेले ! असत्य न बाल्या होय ता हु. जुट्ठ' खेल्या छुं एम न एले. 11. मा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दमाइने, पावगं परिवज्जए ॥ 12 ॥ मा गल्यश्व इव कशां वचनम् इच्छेत् पुनः पुनः । कशाम् इव दृष्ट्वा आकीर्णः पापकं परिवर्जयेत् ॥12॥ जेम अविनीत घेआडा चाबुकना प्रहार सिवाय प्रवृत्ति के निवृत्ति करता नथी, तेम सुशिष्य प्रवृत्तिनिवृत्तिनी बाबतमां वारवार गुरुवचननी अपेक्षा नहीं करवी. जेम जातवान घेआडा चाबुकने जोतांवेत अविनयने छेडे छे तेम विनीत शिष्ये, गुरुना आकार जोई पापरूप अनुष्ठान छेडी देवुं. 12.
Page #23
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र साथे अणासवा थूलवया कुसीला, मिउंपि चप्डं पकरप्ति सीसा। चित्ताणुया लहु दक्खोववेया, पसायए तेहु दुरास्य्ण्पि॥13॥ अनाश्रवाःस्थूलवचसःकुशीलाःमृदुमपि चण्डं प्रकुर्वन्ति शिष्याः । चितानुगा लघु दाक्ष्योपपेताः, प्रसादयेयुः ते हु दुराशयमपि । 13 / गुरुवचनने नहीं माननारा, विचार्या वगर बेलनारा स्वछंदाचारी शि, शान्त गुरुने केपवाळा बनावे छे. गुरुनी आज्ञामां रहेला गुरुनी समाधिने चाहनारा हाईचतुर हाई विलंब वगर कार्य करनारा शिष्यए केपवाळा गुरुने पण प्रसन्न-शान करवा जोईए. 13. नापुट्ठो वागरे किंचि, पुट्ठो वा नालिय वए । कोहं असचं कुन्विज्जा, धारिज्जा पियमप्पियं ॥ 14 ॥ नापृष्टो व्यागृणीयात् किंचित् , पृष्टोवा नालीकं वदेत् । क्रोधम् असत्यं कुर्वीत, धारयेत् प्रियमप्रियम् ॥ 14 ॥ गुरुना पूज्या सिवाय कांई बेले नहीं. गुरु पूछे ते जुठुं बेले नही, पेदा थयेल क्रोधने दबावी देवुं जोईए. निंदा के स्तुतिवाळा वचनमां राग-द्वेष न करवुं जोईए. 14. अप्पा चेव दमेयव्वो, अप्पा हु खलु दुद्द्मो। अप्पा दन्तो सुही होइ, अस्सिं लोए परस्थ य ॥ 15 / / आत्मा एव दमितव्यः आत्मा हु खलु दुर्दमः । आत्मा दान्तः सुखी भवति, अस्मिन् लोके परत्र च ॥ 15 ॥ आत्माने-मनने राग-द्वेषना त्यागपूर्वक विजय करवुं जोईए. केमके आत्मविजय दुष्कर छे. मने विस्ता आलोकमां, परलोकमां सुखी थाय che. 15.
Page #24
--------------------------------------------------------------------------
________________ विनयश्रुताध्ययन-1 वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मंतो, बंधणेहिं वहेहि य ॥ 16 ॥ वरं मे आत्मा दान्तः संयमेन तपसा च । माऽहं परैर्दमितः बन्धनैः वधैश्च ॥ 16 ॥ संयम, तप द्वारा मारे शरीर-मनना विजय करवा सर्वश्रेष्ठ छे. तेम करवाथी हुं बीजा द्वारा खंधना, वधाथी दुःखित न बनी शकुं. 16. पडीणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जै वा रहस्से, नेव कुज्जा कयाइ वि ॥ 17 ॥ प्रत्यनीकं च बुद्धानां वाचा अथवा कर्मणा । आविर्वा यदि वा रहसि नैव कुर्यात् कदाचिदपि ॥ 17 ॥ वचनथी के कर्म थी जन समक्ष के एकांतमां कदी पण आचार्य वि.ना प्रति प्रतिकूल करणी नहीं करवी जोइए. 17. न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न जुंजे करुणा करुं, सयणे नो पडिस्सुणे ॥ 18 ॥ न पक्षतो न पुरतो, नैव कृत्यानां पृष्ठतः । 8 न युज्जाद् ऊरुणा ऊरुं, शयने नो प्रतिशणुयात् ॥ 18 ॥ वंदनीय गुरु आदि प्रति पडखे, आगळ के पाछळ, साथळथी साथळ लगाडीने न बेसवुं जोइए. शयनासनमां सुतां के बेठां जवाब न आपवा जोइए. 18. नेव पल्हत्थियं कुज्जा, पक्खपिंडं च संजए । पाए पसारिए वावि, न चिट्ठे गुरुणंतिए ॥ 19 ॥
Page #25
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्रसा नैव पर्यस्तिकां कुर्यात्, पक्षपिण्डं च संयतः । पादौ पसार्य वापि न तिष्ठेद् गुरूणामन्तिके ॥ 19 ॥ साधु, गुरु आदिनी पासे पग उपर पग न चढावे. पडखे, गाढणु वि. पर बे हाथ न लगावे. पग लांबा न 42, अर्थात् विनयपूर्व 4 ले रहे हैं मेसे. 18. आयरिएहि वाहितो, तुसिणीओ न कयाइ वि । पसायपेही नियागडी, उवचिट्ठे गुरुं सया ॥ 20 ॥ आचार्यै र्व्याहृतः तूष्णीको न कदाचिदपि । प्रसादप्रेक्षी नियागार्थी, उपतिष्ठेत् गुरुं सदा ॥20॥ आचाय वि. ज्यारे खेलावे त्यारे कदी पण चुपचाप न रही, गुरुना प्रसादने जोनारा बनी, मेआक्षार्थी शिष्य, मर्त्यए! वंद्यामि वि. खेलता, विनयपूर्वक आचार्यादि गुरुनी पासे हमेशां वुह 20. आलवंते लवंते वा, न निसिज्ज कयाइ वि । चहऊण आसणं धीरो, जओ जतं पडिस्सुणे ॥ 21 ॥ आलपति लपति वा, न निषीदेत् कदाचिदपि । त्यक्त्वा आसनं धीरो, यतो यत् प्रतिशणुयात् ॥ 21 ॥ ज्यारे गुरु, एकवार, अनेकवार कोइ काम करवानुं कहे ते वखते कदी पण बेसी न रहेवुं, परंतु आसन छेआडी बुद्धिमान-यत्नवान शिष्य, गुरुनु' जे कांइ होय ते 42. लेहो. 21. आसणगओ न पुच्छिज्जा, नेत्र सेज्जागओ कयाइबि । आगम्मुक्कुडुओ सतो, पुच्छिज्जा, पंजली उडो ॥ 22 ॥
Page #26
--------------------------------------------------------------------------
________________ विनयश्रुताध्ययन-1 आसनगतो न पृच्छेत्, नैव शय्यागतः कदाचिदपि । आगम्योत्कुटुकः सन्, पृच्छेत् प्राञ्जलिपुटः ॥ 22 ॥ आसन के शय्यामां बेठां बेठां के सुता सुतां, सूत्र वि.ने प्रश्न न करवुं. परंतु गुरुनी पासे आवीने आसन उपर बेसीने के बेठा वगर हाथ जोडी विनयपूर्वक प्रश्न 4231. 22. एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरिज्ज जहासुयं ॥ 23 ॥ एवं विनय युक्तस्य, सूत्रम् अर्थ च तदुभयम् । पृच्छतः शिष्यस्य, गृणीयात् यथाश्रुतम् ॥ 23 ॥ पूर्वोक्त प्रकारथी विनयवाळा, सूत्र, अर्थ के तदुभयने पूछनारा शिष्यने गुरु संप्रदायथी प्राप्त सूत्र वि.ने गुरु महाराजे जवाब आपवो जोईए. 23. मुसं परिहरे भिक्खू, न य ओहारणिं वए । भासादोस परिहरे, मायं च वज्जए सया ॥ 24 ॥ मृषां परिहरेद् भिक्षुः, न चावधारणी वदेत् । . भाषादोष परिहरेत्, मायां च वर्जयेत् सदा ॥ 24 ॥ साधुए सर्वथा असत्यने परिहार करे, निश्चयात्मक भाषा न बेलवी, भाषाना दोषने त्याग कर, असत्यना 4|25भूत् माया वि.नु न 42वु. 24. न लवेज्ज पुट्ठो सावज्ज, न निस्ठं न मम्मयं । / अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ 25 ॥
Page #27
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र साथे न लपेत् पृष्टः सावधं, न निरर्थ न मर्मगम् । आत्मार्थ परार्थ वा, उभयस्य अन्तरेण वा ॥ 25 ॥ पूछे ते सावद्य वचन नहीं बोलवुं, निरर्थक तेमज मर्मवाचक वचन न बोलवुं तथा पिताना, परना के उभयना निमित्ते प्रयजन वगर न बेसवुं. 25 समरेसु अगारेसु, संधीसु य महापहे । / एगो एगिथिए सद्धिं, नेव चिठे न संलवे ॥ 26 ॥ समरेषु अगारेषु, संधिषु च महापथे । एकः एकस्त्रिया सार्थ, नैव तिष्ठेत् न संलपेत् ॥ 26 ॥ लुहारनी केड वि. समस्त नीच स्थानमां, बे घरना अंतराळमां, राजमार्गमां, एकलां साधुए, एकली स्त्रीनी साथे GRL न 2 तथा तनी साथे मासवुनली. 26. जं मे बुद्धाऽणुसासंति, सीएण फरसेण वा । मम लाभो त्ति पेहाए, पयओ तं पडिस्सुणे ॥ 27 ॥ यन्मां बुद्धा. अनुशासति, शीतेन परूषेण वा । मम लाभ इति प्रेक्षया, प्रयतस्तत् प्रतिशणुयात् ॥ 27 ॥ जे मने गुरु महाराज, आहादक के कठोर वचनथी शिक्षण आपे छे, ते मारा हितमां ज छे. आवी विशिष्ट बुद्धि राखी प्रयत्नवान शिवे, ते शिक्षाने स्वीकार करे नये. 27. अणुसासणमोवाय, दुकडस्स य चोयणं । हियं त मन्त्रए पनो, वेरस होइ असाहुणो ॥ 28 ॥
Page #28
--------------------------------------------------------------------------
________________ विनयश्रुताध्ययन-1 अनुशासनमौपायं, दुष्कृतस्य च चोदनम् । हितं तत् मन्यते प्राज्ञः, द्वेष्यं भवति असाधोः ॥ 28 ॥ केमल, कठोर भाषणयुक्त, गुरुनुं शिक्षावाक्य दुष्कृतना निवारणार्थे करेली गुरुनी प्रेरणाने, बुद्धिमान शिष्य, हितकारी तरीके स्वीकारे छे. पण अविनीत शिष्य अहितकारी माने छे. 28. हियं विगयभया बुद्धा, फरुस पि अणुसासणं । वेस्स त होइ मूढाण, खसिसोहिकरं पयं ॥ 29 / / हितं विगतभया बुद्धाः, परुषमपि अनुशासनम् । द्वेष्यं तत् भवति मूढानी, क्षान्तिशोधिकरं पदम् ॥ 29 / / निर्भय तत्वज्ञानी शि, गुरुना कठोर शिक्षावचनने पण हित करनारूं माने छे. क्षमा अने शुद्धिकारक, ज्ञानादि गुणेना स्थानरूप गुरुनुं ते ज शिक्षावचन, अविवेकी शिष्य माटे श्रेषकारी बने छे. 29 आसणे उवचिहिजा अणुच्चे अकुए थिरे । अप्पु टठाई निरुट्ठाई निसीएजप्पकुक्कुए ॥ 30 ॥ आसने उपतिष्ठेत् अनुच्चे अकुचे स्थिरे । अल्पोत्थायि निरूत्थायी, निषीदेत् अल्पकौकुच्यः ॥ 30 ॥ सरखा पायावाळा, नहीं हालवावाळा, चटचट वि. शब्द नहीं करतां एवा वर्षाकालमां पाट वि. रूप तथा ऋतुबद्धकालमां पादपुछनरूप आसनथी नीचा आसनमां बेसवुं जोईए, परंतु वारंवार के कारण वगर न उठवुं. तथा हाथ, पग, ज, वि. नुं अशुभ संचालन न करवुं. 30.
Page #29
--------------------------------------------------------------------------
________________ 12 उत्तराध्ययनसूत्रसा कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जिता, काले कालं समायरे ॥ 31 ॥ कालेन निष्क्रामेद भिक्षुः कालेन च प्रतिक्रामेत् । अकालं च विवर्ज्य, काले कालं समाचरेत् ॥ 31 ॥ साधु, कालमां गोचरी माटे जाय अने पाळेआ आवे. ते-ते क्रियाना असमयने छेआडी, काल वखते ते-ते कालमां उचित पडिला वि डियाने 42. 31. परिवाडीए न चिट्ठेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मियं कालेन भक्खए ॥ 32 ॥ परिपाटयां न तिष्ठेत्, भिक्षुः दत्तेषणां चरेत् । प्रतिरूपेण एषित्वा मितं कालेन भक्षयेत् ॥ 32 ॥ मुनि, जमता leAkeAnI पंगतमां न उभा रहे, तथा चिरतन मुनिना प्रतीकरूप मुनिवेशना धारण करव!पूर्णांक अर्थात् ग्रहणैषणानुं ध्यान राखी, शुद्ध गोचरी लावी आगममां कहेल समयानुसारे परिमित भाजन करे, 32, नाइदूरमणासने नन्नेसिं चक्खुफासओ । एगो चिट्ठेज भत्तहूं, लंघिआ तं नाइकमे ॥33 ॥ नातिदूरमनासन्ने, नान्येषां चक्षुःस्पर्शतः । एकस्तिष्ठेद् भक्तार्थ, उल्लंघ्य तं नातिक्रमेत् ॥ 33 ॥ गोचरी माटे गयेल साधु, घणुं दूर के अति समीपमां, गृहस्थनी नजर पडे ए रीते न उभे। रहे. परंतु एकला एकांतमां उभुं रहे, पहेला भिक्षा माटे गयेल भिक्षु जयां
Page #30
--------------------------------------------------------------------------
________________ विनयश्रुताध्ययन-1 13 सुधी बहार न नीकळे त्यां सुधी भिक्षा माटे गृहस्थना घरमा प्रवेश न 42. 33. नाइउच्चे न नीए वा, नासण्णे नाइदूरओ । फासुयं परकडं पिंडं, पडिगाहिज संजए ॥ 34 ॥ नात्युच्चे न नीचे वा, नासन्ने नातिदूरतः । प्रासुकं परकृतं पिण्डं, प्रतिगृहणीयात् संयतः ॥ 34 ॥ घरनी उपरनी भूमि उपर चडी, के भेरा वि.मां रही. तथा अति नजीक के अति दूर रही, साधु निर्दोष तथा गृहस्थ पोताना निमित्त बनावेल आहार न स्वीकारे. आ ग्रहण्षणनी विधि जाणवी. 34. अप्पपाणेऽप्पबीयम्मि, पडिच्छन्नम्मि संवुडे । समयं संजए भुंजे, जयं अपरिसाडियं ॥ 35 ॥ अल्पप्राणेऽल्पबीजे, प्रतिच्छन्ने संवृत्ते । समकं संयतो भुज्जीत, यतमानोऽपरिशाटितम् ॥ 35 ॥ - वस, स्थावर रहित, उपर आच्छादित, चारे बाजुथी सादडी, भींत वि.थी आवृत्त स्थानमां अन्य मुनिओनी साथे चबचब आदि अवाजने नहीं करते, हाथ के मुखथी एक पण अन्नने कण नीचे न पडे ते रीते आहार करे. आ ग्रहणषणानी विधि जाणवी. 35. सुकडेत्ति सुपक्केत्ति, सुच्छिन्ने सुहडे मडे । सुनिटिए सुलटेत्ति, सावज्ज वजए मुणी ॥ 36 ॥ सुकृतमिति सुपक्वमिति, सुच्छिन्नं सुहृतं मृतम् । सुनिष्ठितं सुलष्टमिति, सावधं वर्जयेन्मुनिः ॥ 36 ॥
Page #31
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्र साथे अन्न वि. सारूं बनाव्युं छे, घेबर वि. घीमां सारी रीते पकववामां आव्या छे, शाक वि. सारा सुधार्या छे, शाक वि. मांथी कडवाश आदि सारी रीते दूर करेल छे, लाडवा वि.मां सारुं घी समाव्युं छे, सरस स्वादिष्ट रसोई बनावी छे, आहादक बनावी छे, ईत्यादि सावद्य वचनने मुनि न बेल! 36. रमए पंडिए सासं, हयं भदं व वाहए । बालं सम्मै सासंतो, गलियस्सं व वाहए ॥ 37 ॥ रमते पण्डितान् शासत्, हय भद्रमिव वाहक: / बालं श्राम्यति शासत्, गल्यश्वमिव वाहकः ॥ 37 ॥ विनीत शिष्योने शिक्षण आपतां गुरु खुश थाय छे. दा.त. जेम कल्याणकारी घेडाने शिक्षक जोडेस्वार खुश थाय छे. अविनीत शिष्यने शिक्षण आपतां गुरु खिन्न बने छे. दा.त. जेम अविनीत घेडाने शिक्षक घडेस्वार खिन्न थाय छे. 37.. खड्डया मे चवेडा मे, अकोसा 8 वहा य मे । कल्लाणमणुसासंतो, पावदिद्विति मन्बई ॥ 38 ॥ खड्डुका मे चपेटा मे, आक्रोशाश्च वधाश्च मे । कल्याणमनुशासतं पापदृष्टिरिति मन्यते ॥ 38 ॥ टकर, थप्पड, कठोर वचने, दंडाना घा वि. मने ज गुरु महाराज आपे छे. आम अविनीत शिष्य, हितकारी
Page #32
--------------------------------------------------------------------------
________________ विनयब्रुवाध्ययन-1 शिक्षण आपनार गुरुने पाप बुद्धिवाळा तरीके माने छे. अथवा कुशिष्य, गुरुवचनने खण्डक आद्धिरूप माने छे. 38. पुत्तो मे भायणाइत्ति, साहू कल्लाण मन्नै । . पावदिट्ठि उ अप्पाणं, सासं दासेति मन्त्रै ॥ 39 ॥ पुत्रो मे भ्राता ज्ञाति रितिः, साधु कल्याणं मन्यते पापदृष्टिस्तु आत्मानं, शास्यमानं दास इति मन्यते ॥ 39 ॥ मने पुत्र, भाई, स्वजननी माफक मानी गुरु सारुं शिक्षण आपे छे एम विनीत शिष्य माने छे. ज्यारे अविनीत-पापदृष्टि, आ गुरु शिक्षा आपतां मने दास गणे छे एम माने छे. 39. न कोपए आयरिय, अप्पाणं पि न कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ॥ 40 ॥ न कोपयेत् आचार्यम्, आत्मानमपि न कोपयेत् । बुद्धोपघाती न स्यात्, न स्यात् तोत्रगवेषकः ॥ 40 ॥ विनीत, आचार्य वि. ने केपित न करे, शिक्षा लेतां पिते केपित न थाय, कदाच क्रोधावेश आवे ते पण आचार्य वि. नो उपघाती न थाय. जात्यादि दूषणगर्भित वयना, शुआ गुरुने मेवा वियार s2॥ न 42. 40. आयरियं कुवियं नच्चा, पत्तिएण पसायए । विज्झविज पंजलीउडो, वजए न पुणुत्तिय ॥ 41 ॥ आचार्य कुपितं ज्ञात्वा, प्रीतिकेन प्रसादयेत् । विध्यापयेत् प्राञ्जलिपुटः, वदेत् न पुनरिति च ॥ 41 ॥
Page #33
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्र साथे आचार्य वि कुपित थया छे एम जाण्या बाद, प्रीति-प्रतीतिकारक वाक्यथी आचार्य वि.ने प्रसन्न करे. बे हाथ जोडी, हे स्वामिन् ! हवे पछी आवी भूल नहीं 43 सेम मोदी गुरुने शांत 42. 41. धम्मज्जियं च ववहारं, बुद्धेहायरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥ 42 ॥ धर्मार्जितश्च व्यवहारः, बुद्धैः आचरितः सदा । तमाचरन् व्यवहारं, गर्दा नाभिगच्छति ॥ 42 ॥ क्षमा वि. धर्म द्वारा उपार्जित, तत्वज्ञानी द्वारा सदासेवित, साधुव्यवहारने आचरनार साधु, "A अविनीत छे एवी निंदाने कदी पामते नथी जेथी गुरुना केपने 4 / 27 नथी भगतु. 42. मनोगयं वक्कगयं, जाणित्तायरियस्म उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ 43 ॥ मनोगतं वाक्यगतं, ज्ञात्वा आचार्यस्य तु । तत् परिगृह्य वाचा, कर्मणा उपपादयेत् ॥ 43 ॥ बुद्धिद्वारा पहेलां मनवचन-कायागत, गुरुना कार्यने जाणी, हुं कार्य करुं छुं एम वाणीथी बेली कार्य 42, 2थी गुरुनी सेवा मी जेवाय. 43. वित्ते अचोइए निच्चं, खिप्पं हवै सुचोइए। जहोवैदं सुकर्य, किच्चाई कुव्वै सया ॥ 44 ॥ वित्तः अनोदितः नित्य, क्षिप्रं भवति सुनोदितः । यथोपदिष्टं सुकृतं, कृत्यानि करोति सदा ॥ 44 ॥
Page #34
--------------------------------------------------------------------------
________________ विनयश्रुता ध्ययन विनयथी प्रसिद्ध शिष्य, प्रेरणा वगर ज दरेक समये गुरुकार्योमां प्रवृत्ति करे छे. जे प्रेरणा थाय ते तरत ज यथोचित कार्य बने छे. गुरुना उपदेश मुजब, हंमेशां सारी रीते कार्यो बजावे छे 44 नन्चा नमै मेहावी, लोए कित्ती से जायए । हवै किच्चाण सरणं, भूयाणं जगई जहा ॥ 45 ॥ ज्ञात्वा नमति मेघावी, लोके कीर्तिस्तस्य जायते । भवति कृत्यानां शरणं, भूतानां जगती यथा ॥ 45 ॥ जे उपरोक्त अर्थ जाण ते ते कार्य करवामां नम्र, उघत, मर्यादावर्ती थाय छे तेथी "आने जन्म सफल छे." "A संसारसागर तरी गये" आवी कीर्ति लेकमां प्रगटे छे. जेम पृथ्वी प्राणीओना आधारभूत छे तेम आ पुण्य क्रियाओने आधार बने छे. 45. पुज्जा जस्स पसीयंति, संबुद्धा पुत्रसंथुया । पसन्ना लाभैस्संति, विउलं अट्ठियं सुयम् ॥ 46 ॥ पूज्या यस्य प्रसीदन्ति, संबुद्धा पूर्वसंस्तुताः । प्रसन्ना लम्भयिष्यन्ति, विपुलं आर्थिकं श्रुतम् ॥ 46 / / जे शिष्यना उपर आचार्य वि. पूज्य प्रसन्न थाय छे. तेने सम्यग तत्वज्ञानी, पूर्वपरिचित, प्रसन्न गुरुओ, तात्कालिक श्रुतनो, परंपराए मेक्षने लाभ करावनारा थाय che. 46. u. 2
Page #35
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे स पुज्जसत्थे सुविणीयसंसए, मणोरई चिट्ठइ क्म्म्स्ण्प्या। तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाइ पालिया॥47॥ स पूज्यशास्त्रः सुविनीतसंखयः, मनोरुचिस्तिष्ठत्ति कर्मसंपदा । तपःसमाचारी समाधिसंवृत्तः, महाद्युतिः पञ्च व्रतानि पालयित्वा ते शिष्य, पूज्यशास्त्रवाळा, संशयवगरने, गुरुना मनने अनुसरनारे साधुसमाचारीनी समृद्धिथी संपन्न रहे छे. तथा तपनुं आचरण अने समाधिथी संवरवाळे बनी, पांच महाव्रते पाळी, मोटी तपस्तेजमयी कान्तिवाळो बने छे. 47. स देवगंधचमणुस्सपू इए. चैत्तु देहं मलपंकपूइयं । सिद्धे वा हवै सासए, देवे वा अप्परए महिड्ढिए त्ति वैमि 48ना स देवगन्धर्वमनुष्यपूजितः, त्यक्त्वा देहं मलपङ्कपूतिकम् । सिद्धोवा मवति शाश्वतः तेवो वा करवा मा रूति व्रवीकि ते विनीत शिष्य, वैमानिक-तिषी भवनपतिव्यंतर वि.थी तथा राजा वि. मनुष्यथी पूजित थयेल, शुक्र-शेणितरूप प्रथम कारणजन्य आ औदारिक शरीरने छेडी शाश्वत सिद्ध बने छे. जे सिद्ध न बने ते लघुकर्मा महद्धिक वैमानिदेव बने छे. आ प्रमाणे विनयश्रत नामनुं अध्ययन तीर्थंकरगणधर वि. ना उपदेशथी में तारी आगळ कह्युं. एम सुधर्मास्वामी जंबुस्वामीने कहे छे. पहेलुं विनयश्रता ध्ययन संपूर्ण
Page #36
--------------------------------------------------------------------------
________________ श्री परीषहाध्ययन-2 सुअ मे आउस तेणं भगवया एवमक्खायं, इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेण कासवेणं पवेइआ, जे भिक्खू सोच्या गच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो ण विहणेजा ॥ 1 ॥ श्रुतं मे आयुष्मन् ! तेन भगवता एवमाख्यातं, इह खलुद्वाविंशतिः परीषाहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः; यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वा अभिभूय भिक्षाचर्यायां परिव्रजन् स्पृष्टः नो विहन्येत ॥ 1 ॥ अथ--भगवान सुधर्मांस्वामी ज ंबूस्वामीने कहे छे के, हुं आयुष्मन् जबू! ते भगवान महावीरस्वामीए वक्षमाणु प्रकारथी जे कह्युं che te me' sAMbhaLyu. che ke, A जिनप्रवचनमां श्रमण भगवान महावीर काश्यपगेआत्रीए खावीश परीषहा उपदेश्या छे. जे परीषहाने साधु सांभळीने, सारी रीते जाणीने, vAra'vAra अभ्यासथी परिचित करीने, जीतीने भिक्षा माटे जतां परीषहाथी हत-प्रहत नखने अर्थात् माक्षमाग थी पाछा न पडे. 1. कयरे ते खलु बावीसं परीसहा समणेण भगवया महावीरेण कासवेणं पवेइआ जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयतो पुट्ठो णो विहणेजा ॥ 2 ॥
Page #37
--------------------------------------------------------------------------
________________ 20 श्री उत्तरायनसूत्र साथे कतरे ते खलु द्वाविंशनिः परिषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वा अभिभूय भिक्षाचर्यायां परिव्रजन् स्पृष्टः नो विहन्येत ॥ 2 ॥ प्रश्न-श्रमण भगवान महावीर काश्यपगोत्रीए दर्शावेला जे बावीश परीषहने भिक्षु सांभळी, जाणी, परिचित करी, जीतीने भिक्षा माटे जतां परिषहथी आक्रांत बनेलो संयममार्गथी चलित न बने, ते परिषहना नाम 4 ॥ 4या छ 1 2. इमे ते खलु बावीस परीसहा समणेणं भगवया महा. वीरेण कासवेणं पवेइआ, जे भिक्खू सोच्चा नच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्ययंतो पुट्ठो नो विनिहन्नेज्जा ॥ 3 ॥ इमे ते खलु द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः, यान् भिक्षुः श्रुत्वा ज्ञात्वा जित्वा अभिभूय भिक्षाचर्यायां परिव्रजन् स्पृष्टो नो विनिहन्येत । 3 / उत्तर-जे बावीश परीषहो, श्रमण भगवान महावीर काश्यपगेत्रीए दर्शाव्या छे. ते परीषहेने भिक्षु सांभळी, जाण, परिचित करी, जीतीने भिक्षा माटे जतां परीषहथी स्कृष्ट बनेली मोक्षमार्गथी अश्रुत बने. 3. तं जहा दिगिच्छापरीसहे 1, पिवासापरीसहे 2, सीअपरीसहे 3, उसीणपरीसहे 4, दंसमसयपरीसहे 5, अचेलपरी
Page #38
--------------------------------------------------------------------------
________________ श्री परीषहाध्ययन-2 ____21 सहे 6, अरैपरीसहे 7, इत्थीपरीसहे 8, चरिआपरीसहे 9, निसीहिआपरीसहे 10, सिजापरीसहे 11, अकोसपरीसहे 12, वहपरीसहे 13, जायणापरीसहे 14, अलाभपरीसहे 15, रोगपरीसहे 16, तणफासपरीसहे 17, जल्लपरीसहे 18, सकारपुरकारपरीसहे 19, पन्नापरीसहे 20, अन्नाण. परीसहे 21, दंसणपरीसहे 22 ॥ 4 ॥ __ तद् यथा-क्षुधापरीषहः 1, पिपासापरीषहः 2, शीतपरीषहः 3, उप्णपरीषहः 4, दंशमशकपरीषहः 5, अचेलपरीषहः 6, अरतिपरीषहः 7, स्त्रीपरीषहः 8, चर्यापरीषहः 9, नषेधिकीपरीषहः 10, शय्यापरीषहः 11, आक्रोशपरीषहः 12, वधपरीषहः 13, याचनापरीषहः 14, अलाभपरीषहः 15, रोगपरीषहः 16, तृणस्पर्शपरीषहः 17, जल्लपरीषहः 18, सत्कारपुरस्कारपरीषहः 19, प्रज्ञापरीपहः 20, अज्ञानपरीषहः 21, दर्शनपरीषहः 22 ॥ 4 ॥ ते मा प्रमाणे-1. भूम 5259, 2 तृषा परीषड, 3. शीत परीषड, 4. BY परीष, 5. 6 शमश: परीषड, 6. मयेर परीष, 7. मति परीषड, 8. श्री परीष, 6. या परीष, 10. नैवेष्ठिई परीष, 11. शय्या परीष, 12. आक्रेश परीषह, 13. वध परीषह, 14. याचना परीषह, 15 अलाभ परीषह, 16. रोग परीषह, 17. वध परीष, 18. मत परीष 18. स्लार्पु224|2, परीष,20. प्रज्ञा परीष, 21. अज्ञान परीषड, 22. 4शन परीड, 4.
Page #39
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसत्र सा परीसहाणं पविभत्ती, कासवेणं पवेइआ । तं भे उदाहरिस्सामि, आणुपुवि सुणेह मे ॥ 1 ॥ 23 परीषाणां प्रविभक्तिः, काश्यपेन प्रवेदिता । तां भवतां उदाहरिष्यामि, आनुपूर्व्या शृणुत मे ॥ 1 ॥ अथ-पूर्वोक्त परीषहेआना विभाग, जे भगवान महावीरस्वामी काश्यपात्रीए दर्शाग्या छे, ते विभागने हे शिष्या ! तमारी आगळ हुं क्रमसर बतावुं छुं, माटे तमे सांभळेआ. 1-49. दिगिंछा परिगए देहे, तवस्सी भिक्खू थामवं । न छिदे न छिदावए, न पए न पयावए ॥ 2 ॥ क्षुधापरिगते देहे, तपस्वी भिक्षुः स्थामवान् । न छिन्द्यात् न छेदयेत्, न पचेत् न पाचयेत् ॥ 2 ॥ a-क्षुधा समान केआई वेदना नथी, माटे पहेलां भूख परीषहने कहे छे के, तपस्वी, sa`yamakhalI मुनि, शरीरमां भूख लागवा छतांय, फूल वि.ने पोते न ताडे के ताडावे तथा पाते न पकावे के पकावडावे तथा ताडनार के पढावनारनी न अनुमादना करे. ए प्रमाणे न खरीदे, खरीढावे के खरीदनारनी न अनुमादना करे. अर्थात् भुख्यो साधु नव केआटी शुद्ध ज आहारने स्वीकारे. 2-50. कालीपन्गसंकासे, किसे धमणिसंतए । मायभे असणपाणस्स, अदीणमणसो चरे ॥ 3 ॥
Page #40
--------------------------------------------------------------------------
________________ 2 श्री परीषहाध्ययन-2 wATIpArA, राः धमनीयंततः । मात्रज्ञा करशनपानश्य, जीनमनाः रूआ . अथ-काकजधा नामनी वनस्पतिना पर्व जेवा अंगवाळा अत एव कृश शरीरवाळे, नसेथी व्यास, आवी दशावाळ पण अशन-पानना परिणामने ज्ञाता, चित्तनी आकुलता वगरने बनी, साधु संयममार्गमां विचरे. 3-51. तओ पुट्ठो पिवासाए, दोगुच्छी ल्ज्ज्स्ण्जे। सीओदगं न सेविज्जा, विअडस्सेसणं चरे ॥ 4 ॥ ततः स्पृष्टः पिपासया, जुगुप्सी लज्जा संयतः । शीतोदकं न सेवेत, विकृतस्य एषणां चरेत् ॥ 4 ॥ अथ-भूख परीषहना बाद तरसथी घेरायेले मुनि, अनाचार प्रति तिरस्कारवाळो, संयममां सम्यम् प्रयत्नशील, सचित्त जलनुं सेवन न करे, परंतु अग्नि वि.थी अचित्त बनेल जलनी गवेषण करे. -पर. छिन्नावाएसु पंथेसु, आउरे सुपिवासिए । परिसुकमुहाद्दीणे, तं तितिक्खे परीसहं ॥ 5 ॥ छिन्न तेवु वशिषु मातु: सुपिपालितः । परिशुष्कमुखादीनः, तं तितिक्षेत परीषहम् । / 5 / / अथ-जन वगरना मार्गोमां जतां अत्यंत आकुल शरीरवाळे, अत्यंत तरस्य, थुंक सुकावाथी सुका मुखवाळे अने अदीन बनेले तृषा परीषहने सहन करे. 5-53.
Page #41
--------------------------------------------------------------------------
________________ 24 श्री उत्तराध्ययनसूत्र साथे चरंतं विरयं लूहं, सो फुसइ एगया । नाइवेल मुणी गच्छे, सोच्चा णं जिणसासणं । 6 ॥ चरन्तं विरत रूक्षं, शीतं स्पृशति एकदा । नातिवेलं मुनिर्गच्छेत् , श्रुत्वा खलु जिनशासनम् ॥ 6 ॥ अर्थ-मोक्षमार्गमां के ग्रामानुगाम विचरनार, सर्वविरतिवाळा, लुखा शरीरवाळा मुनिने, शीतकालमां ठंडी लागे त्यारे जिनागमने सांभळी (जीव अने शरीर गि छ. वि.) स्वाध्याय vi. samayak Sear 30, शीतभयथी बीजा स्थानमां न जाय. 6-54. न मे निवारण अस्थि, छवित्ताणं न विजइ । अहं तु अग्गि सेवामि, इह भिक्खू न चिंतए ॥ 7 ॥ न मे निवारणं अस्ति, छवित्राणं न विद्यते । अहं तु अनि सेवे, इति भिक्षुर्न चिन्तयेत् ॥ 7 ॥ अथ-ठंडा पवन वि.थी बचावी शके तेवा मकान वि. नथी, शरी2 952 सा॥ 458, वि. नथी, तो हुं ठंडी दूर करवा अग्नि लेवुं, ए विचार पण भिक्षु न 42. 7-55. उसिणप्परिआवेणं, परिदाहेण तज्जिए । प्रिंसु वा परिआवेणं, सायं नो परिदेवए ॥ 8 ॥ उष्णपरितापेन, परिदाहेन तर्जितः । ग्रीष्मे वा परितापेन, सातं नो परिदेवेत ॥ 8 ॥
Page #42
--------------------------------------------------------------------------
________________ श्रो परीषहाध्ययन-2 25 a-गरम रेती वि.ना परितापथी, परसेवा मेल रूप बहारना तथा अंदरना तरसथी थयेल दाहथी अत्यंत पीडित तथा ग्रीष्म विक्रमां सूर्यकिरणेआए करेल तापथी पीडित मुनि, सुखना प्रति 'हा! कयारे चन्द्र, चंदन वि. सुखना हेतुए मळशे ' वि. प्रलाप न करे. 8-56. उहाहि ततो मेहावी, सिणाणं नो वि पत्थए । गायं नो परिसिंचेज्जा, न वीएज्जा य अप्पयं ॥ 9 ॥ उष्णाभितप्तः मेधावी, स्नानं नो अपि प्रार्थयेत् । गात्रं नो परिषिञ्चत्, न वीजयेच्च आत्मानम् ॥9॥ अथ -गरमीथी पीडायेला, मर्यादावर्ती मुनि, स्नाननी अभिलाषा na kare, peAtAnA शरीर उपर थोडु पाणी छांटी भीनुं न करे, वींजणा वि.थी जरा पणुं हवा न नांखे. 9-57 पुट्ठो य दंसमसएहि, सम एव महामुणी । नाळो संगामनीने वा, मूळे अमिदळे परं प्रश्ना स्पृष्टश्च दंशमशकैः सम एव महामुनिः । नागः संग्रामशीर्षे वा, शूरोऽभिहन्यात् परम् ॥ 10 ॥ अ -शत्रु-मित्र प्रत्ये समान चित्तवाळा महामुनि, डांस--मच्छ2--तु--मांकड वि.थी पीडित थवा छतां युद्धना माखरे पराक्रमी हाथीनी माफक क्रोध वि. शत्रु पर विजय मेळवे. 10-58.
Page #43
--------------------------------------------------------------------------
________________ 26 श्री उत्तराध्ययनसूत्र साथे न संतसे न वारेज्जा, मणपि न पओसए । उवेह न हणे पाणे, भुंजंते मंससोणियं ॥ 11 ॥ न संत्रसेत् न वारयेत्, मनोऽपि न प्रदूषयेत् । उपेक्षेत न हन्यात प्राणिनः, भुञ्जानान् मांसशोणितम् ॥ 11 ॥ अर्थ-मुनि, डांस वि. थी उद्वेग न पामे, डांस वि.ने न हटावे, मनने दुष्ट न करे, मध्यस्थ भावथी जुए. तेथी 4 मांस-सोडीने मनाश लवाने न हो. 11-58. परिजुनेहिं वत्थेद्दि, होक्खामि त्ति अचेलए । अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥ 12 ॥ परिजीर्णैर्वस्त्रैः, भविष्यामि इति अचेलकः । अथवा सचेलको भविष्यामि, इति भिक्षुः न चिन्तयेत् ॥ 12 ॥ a-जीनां वस्त्रोथी अल्प दिन रहेनार हाइ, हुं अचेलक थैश, एवा विचार न करे. अथवा जीणु वस्रवाळे मने जोई, काई एक श्रावक सुंदर वओ आपशे. एटले हुं सयेआः थशि, येवो विचार न 42. 12-10. एगया अचेलओ होइ, सचेले आवि एगया । एअं धम्महिअं नच्चा, नाणी नो परिदेवए ॥ 13 ॥ एकदा अचेलको भवति, सचेलश्चापि एकदा । एतद् धर्महितं ज्ञात्वा, ज्ञानी नो परिदेवेत ॥ 13 ॥ अथ-एक वखते-जिनकल्पादि अवस्थामां सथा वज्रना अभावथी के जीनां वस्त्रथी अचेलक थाय छे. एक
Page #44
--------------------------------------------------------------------------
________________ श्री परीषहाध्ययन-2 27 वखते-स्थविरकल्पादि अवस्थामां सचेतक पण थाय che. A be अवस्थामां अचेलत्व तथा सचेलकत्व, धर्ममां उपकारक जाण, ज्ञानी केई पण अवस्थामां विषाद न करे. 13-61. गामाणुगामं रीअंत, अणगारं अकिंचणं । / अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ 14 ॥ प्रामानुग्रामं रीयमाणं, अनगारम् अकिञ्चनम् । अरतिः अनुप्रविशेत् , तं तितिक्षेत परीषहम् ॥ 14 ॥ अथ-ग्रामानुग्राम विचरता अपरिग्रही साधुने जे मनमां संयमनी अरुचि पेदा थाय. ते आ अरतिरूप परीषह सहन करीने संयमनी अरुचिने मनमांथी हटाववी. 14-62. अरई पिट्टओ किच्चा, विरए आयरक्खिए । धम्मारामे निरारम्भे, उपसंते मुणी चरे ॥ 15 ॥ अरतिं पृष्ठतः कृत्वा, विरतः आत्मरक्षितः । धर्मारामे निरारम्भः, उपशान्तः मुनिश्चरेत् ॥ 15 ॥ अर्थविरतिवाळे, अपध्यान वि.थी आत्माने रक्षक, "A धर्ममां विदनरूप छे -आवी रीते अरतिने तिरस्कार करी धर्ममां रतिवाळे बने; निरारंभी उपशांत बनी मुनि तरीके धर्मना बगीचामां विचरे. 15-63. संगो एस मणुस्साणं, जाओ लोगंमि इथिओ । जस्स एआ परिणाया, सुकर्ड तस्स सामण्णं ॥ 16 ॥
Page #45
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसत्र साथे संग एष मनुष्याणां, या लोके स्त्रियः । यस्य एताः परिज्ञाताः, सुकृतं तस्य श्रामण्यम् । / 16 / / अथ-जेम माखीओने लेम्प, लेप बंधन छे, तेम जगतमां मनुष्यने युवतिए लेप रूप छे. जे साधुए "A लेक के परलेकमां बलवान अनर्थना हेतु रूप छीए छे"--एम जाणी तेने त्याग कर्यो छे, ते साधुनुं भ्रमणपणुं सफळ छे. 16-64. एवमादाय मेहावी, पंकभूआ उ इथिओ । नो ताहिं विणिहनेजा, चरेजत्तगवेसए ॥ 17 ॥ एवमादाय मेधावी, पक्कभूताः स्त्रियः । नो ताभिर्विनिहन्यात् , चरेदात्मगवेषकः ॥ 17 / / अर्थ-पूर्वे कहेली बाबतने बुद्धिपूर्वक स्वीकारी, मुक्तिपंथगामी munione mATe viddhakara ke मलिनताने हेतु हेई, "A स्त्रीओ कादव सरखी छे ए निश्चय करी, आ स्त्रीओ मारफत संयमजीवनदेवंस द्वारा आत्मानी हिंसाथी बचे; आत्मचिंतनपरायण बनी धर्मानुष्ठाननुं सेवन करे. 17-65. एग एव चरे लाढे, अभिभूअ priishe। गामे वा नगरे वावि, निगमे वा रायहाणिए ॥ 18 ॥ एक एव चरेत् लाढः, अभिभूय परीषहान् । प्रामे वा नगरे वाऽपि, निगमे वा राजधान्याम् । / 18 / /
Page #46
--------------------------------------------------------------------------
________________ श्री परीषहाघ्ययन-2 अर्थ-शुद्ध आहारथी पेआताना निर्वाह करनार मुनि, राग वि.थी रहित बनी, भूख वि. परीषहेने जीतीने, गाम अगर नगरे, वेपारी जनेआना वास-निगममां, राजधानी वि. मां अप्रतिबद्ध विहार करे. 18-66. असमाणो चरे भिक्खू, नेव कुज्जा परिग्गदं । असतो गिद्दत्थेद्दि, अणिकेओ परिव्वए ॥ 19 ॥ असमानश्चरेद् भिक्षुः, नैव कुर्यात् परिग्रहम् । असंसक्तो गृहस्थैः, अनिकेतः परिव्रजेत् ॥ 19 ॥ a-घर वि. के तेनी मूर्छाथी रहित हावाथी गृहस्थेआथी, अनियत विहार वि.थी अन्य तीर्थीओथी विलक्षणु साधु, गाम वि.मां ममतारूप परिग्रह न करे; गृहस्थानी साथे सबंध वगरना, घर वगरना चारे बाजु विहार करे. 19-67. 29 सुसाणे सुन्नगारे वा, रुक्खमूले व एगओ । अकुक्कुओ निसीएज्जा, न य वित्तासए परं ॥ 20 ॥ श्मशाने शून्यागारे वा, वृक्षमूले वा एककः । अकुत्कुचो निषीदेत्, न च वित्रासयेत् परम् ॥ 20 ॥ a-मुनि स्मशानमां, सूना घरमां, वृक्ष नीनीचे, द्रव्यभावथी एकला, दुष्ट चेष्टा वगरने बनीने बेसे तथा मनुष्य वि.ने भय न उपजावे. 20-68. तत्थ से चिट्टमाणस्स, उवसग्गाभिघारए । संकाभीओ न गच्छेज्जा, उट्ठित्ता अन्नमासणं ॥ 21 ॥
Page #47
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे तत्र तस्य तिष्ठतः, उपसर्गानभिधारयेत् । शकामीतः नाद्वैत, कथायाम्यवासनम् ॥ 2 ॥ अत्यां रहेनार साधु पोताना उपर आवता दिव्यादि उपसर्गाने सहन करे, शकात्रस्त बनी, उठी खीजा स्थानमां न जाय. 21-69. उच्चावयाहि सिज्जाहि, तवस्सी भिक्खू थामवं । नाइवेलं विभेज्जा, पावदिडी विहन्नई ॥ 22 ॥ उच्चावचाभिः शय्याभिः, तपस्वी भिक्षुः स्थामवान् । नातिवेलं विहन्यात्, पापदृष्टिर्विहन्यते ॥ 22 ॥ अथ-उपसर्गादि सहन प्रति साम वाळा, तपस्वी मुनि, उंचा-नीचा स्थानेआ मळवा छतां वेलानु उल्लघन करी, अहीं हुं शीतात्तुइथी घेराया -एम विचारी खीजा स्थानमां न जाय; कारण के पापमुद्धिवाळा उंचुं स्थान मळता राग तथा नीचुं स्थान मळतां द्वेष नहीं करवानी समता रूप मर्यादानु. उल्ल धन करे छे. अर्थात् मुनि समतापू क शम्या परीषहने सहन करे. 22-70, 30 पैरिकमुवस्सयं लद्धुं कल्लाणं अदुव पावगं । किमेगराई करिस्सर, एवं tattha'hiyAsae ||23|| प्रतिरिक्तमुपाश्रयं लब्ध्वा कल्याणं अथवा पापकम् । किमेकरात्रं करिष्यति, एवं तत्राध्यासीत ॥ 23 ॥ a-स्त्री वि.थी रहित सुखद के दुःखद उपाश्रय मेळवीने एक रात्रि सुधी के केटलीक रात्रि सुधी रहेनार,
Page #48
--------------------------------------------------------------------------
________________ 31 श्री परीषहाध्ययन-2 समतापूर्वक हर्ष के खेद धारण कर्या सिवाय ते वसतिमां 27. 23-71. अक्कोसिज्ज परो भिवं, न तेसिं पडिसजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥ 24 ॥ आक्रोशेत् परो भिक्षु, न तस्मै प्रतिसंज्वलेत् । सदृशो भवति बालानां, तस्माद् भिक्षुर्न संज्वलेत् ॥ 24 ॥ अथ--जे केई बीजे, साधुनुं खराब वचनथी अपमान करे, ते साधु तेना उपर कोधवाळे तेना जे न बने, केम के ते अज्ञानी सरखे बने छे. तेथी भिक्षु ललित न मने. 24-72. सोच्चा णं फरूसा भासा, दारूणा गामकंटया । तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ॥ 25 ॥ श्रुत्वा खलु परुषा भाषाः, दारूणा प्रामकण्टकाः । तूष्णीकः उपेक्षेत, न ता मनसि कुर्यात् ॥ 25 ॥ अथ--अत्यंत दुःखकारी, मर्मवेधी कठोर वचनेने सांभळी, मुनि मन धारी तेनी उपेक्षा करे ते वचनेने मनमां अवकाश न आपे, अर्थात् ते बेलनार प्रत्ये द्वेष न 42. (25 73) हओ न संजले भिक्खु, मणंपि न पओसए । तितिक्ख परमं नच्चा, भिक्खुधम्म विचिंतए ॥ 26 ॥ हतो न संज्वलेद् भिक्षुः, मनोऽपि न प्रदूषयेत । तितिक्षां परमां ज्ञात्वा, भिक्षुधर्म विचिन्तयेत् ॥ 26 ॥
Page #49
--------------------------------------------------------------------------
________________ 32 श्री उत्तराध्ययनसूत्र साथे अर्थ-लाकडी वि.थी ताडित थतां क्रोधथी न धमधमे, मनने श्रेषवाळुं न करे, क्षमाने धर्मनुं उत्कृष्ट साधन तरीके जाण क्षमामूलक भिक्षुधर्मनुं चिंतन करे (26-7) समणं संजय दंत, हणेज्जा कोवि कत्थई । नत्थि जीवस्म नासेत्ति, एवं पेहेज्ज संजए ॥ 27 ॥ श्रमणं संयतं दान्त, हन्यात कोऽपि कुत्रचित् । नास्ति जीवस्य नाश इति, एवं प्रेक्षेन संयतः ॥ 27 ॥ अर्थ-ईन्द्रिय-मने विजेता, तपस्वी, संयमीने जे केई एक दुष्ट. केई गाम वि.मां ताडन करे, ते साधुए एवी भावना करवी के, "चैतन्यस्वरूपी आत्माने नाश नथी, परंतु शरीरने ज नाश थाय छे." (27-75) सुधी वहु मो निश्व, सारस मिवशुळो ! सव्यं से जाइ होइ, नत्यि किंचि अजाइ ॥ 28 ॥ वहु मो! नि, ना मिश्नो: | सर्व तस्य याचितं भवति, नास्ति किंचिद् अयाचितम् । / 28 / / अर्थ-हे जंबू ! चक्कस अनगारी भिक्षुने जीवे त्यां सुधी आहार-उपकरण वि. समस्त वस्तु याचित ज होय छे. कई पण चीज अयाचित नथी होती. अतए निरुपकारी मुनिने वस्तुनी याचना करवी कठिन हईयाचना पण एक परीषह छे. (28-76) गोअरग्गपविट्ठस्स, पाणी नो सुप्पसारए । सेओ अगारवासोत्ति, ई भिक्खू न चितए ॥ 29 ॥
Page #50
--------------------------------------------------------------------------
________________ श्री परीषहाध्ययन-2 33 गोचराग्रप्रविष्टस्य, पाणिः नो सुप्रसारकः । श्रेयान् अगारवासः इति, इति भिक्षने चिन्तयेत् ॥ 29 ॥ अथ-गोचरी हेरवा नीकळेला मुनिए "हुं गृहस्थी उपर कांई उपकार करतो नथी, ते तेनी आगळ हाथ केवी रीते प्रसारुं? एना करतां गृहस्थाश्रम स्वीकार उचित छे"- आ विचार नहीं करे, केम के गृहवास बहु सावद्य छे. एटले गृहवास श्रेयस्कर केवी रीते ? (29-77) परेसु घासमेसेज्जा, भोयणे परिनिहिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पेज पंडिए ॥ 30 ॥ परेषु प्रासं एषयत् , भोजने परिनिष्ठिते । fNe वा, नानुबेन सचतः रूवा , अर्थभ्रमरनी पद्धतिथी भोजन वेलामां आहारनी गवेषण करे. अनिष्ट के स्वल्प आहारने लाभ अथवा अप्राप्ति थतां साधुए पश्चात्ताप न कर. (30-78) अज्जेवाहं न लब्भामि, अवि लाभो सुवे सिआ । जो एवं पडिसंचिक्खे, अलाभो तं न त्ज्जे॥ 31 ॥ अद्यवाहं न लभे, अपि लाभः श्वः स्यात । य एवं प्रतिसमीक्षते, अलाभस्तं न तर्जयेत् । / 31 ॥ अर्थ - भले आजे आहारने लाभ नथी थये पण आवती काले थशे, आ प्रमाणे जे विचारे छे तेने अलाभ परिषह संतापित करतुं नथी. (31-79)
Page #51
--------------------------------------------------------------------------
________________ 34 श्री उत्तराध्ययनसूत्र साथ नच्चा उप्पइय दुक्खं, वेयणाए दुहट्टिए । अदीणो ठावए पन्नं, पुट्ठो तत्थाहियासए ॥ 32 ॥ ज्ञात्वा उत्पतितं दुःखं, वेदनया दुःखार्तितः । अद्दीन: स्थापयेत प्रज्ञां, न्रुटस्तत्र अधिसहेत ॥ 22 ॥ a-उत्पन्न जवर वगेरे रागवाळा, वेदनाथी पीडित थवा छतांय दीनता वगरना बनी, दुःखना कारणे चलित थती बुद्धिने स्वकनुं ज आ फूल छे, एम चिंतवी स्थिर बनावे. आवी प्रज्ञानी प्रतिष्ठावाळा रागजन्य दुःखने सहन करे. (32-80) तेगिच्छं नाभिनंदिज्जा, संचिक्खत्तगवेसए । एअ खु तस्स सामन्नं, जं न कुज्जा न कारए ॥ 33 ॥ चिकित्सां नाभिनन्देत संतिष्ठेत आत्मगवेषकः । एतत् खु तस्य श्रामण्यं, यन्न कुर्यात् न कारयेत् ॥ 33 ॥ ? अर्थ-जिनकल्पिक मुनिनी अपेक्षाए-चारित्र रूप आत्मानी, तेना विरोधी-विघ्नाना रक्षणु द्वारा गवेषणा करनार राग प्रतिकाररूप चिकित्सा न करे, करावे के अनुमाद, परंतु समाधिपूर्वक रहे. आ श्रमणपणुं तेने हाय छे. स्थवीर-कल्पिक मुनिए ता पुष्ट आलंबनने ध्यानमां राखी जयणाथी चिकित्सा करे, करावे पण छे. (33-81) अचेलगस्स लहस्स, संजयस्स तवसिणो । तणेसु सयमाणस्स, होज्जा गायविराहणा ॥ 34 ॥
Page #52
--------------------------------------------------------------------------
________________ श्री परीषहाध्ययन-2 अचेलकस्स रूक्षभ्य, संयतस्य तपस्विनः । तृणेषु शयानस्य, भवति गात्रविराधना ॥ 34 ॥ a-लुखा-कुश शरीरवाळा तपस्वी, दभ वगेरेमां सुनार के बेसनार, अचेलक संयतने शरीरमां तृणुस्प जन्य पीडाना सहन द्वारा तृणस्प परीषहविजय प्राप्त थाय छे. (34-82) 35 आयवस्स निवारणं, औला हवह वेयणा । एअं नच्चा न सेवंति, तंतुजं तणतज्जिआ ॥ 35 ॥ आतपस्य निपातेन, अतुला भवति वेदना । एवं ज्ञात्वा न सेवन्ते, तन्तुजं तृणतर्जिताः ॥ 35 ॥ अर्थ-घास-तडकाना पडवाथी माटी वेदना थाय ते पण, के क्षयना अर्थी, द वगेरेथी पीडित मुनि, वस्र- कंबलने नहीं स्वीकारी, आत्त ध्यानने नहीं करतां तृणस्पश परिषहने जीते छे. (35-83) किलिष्णगाए मेहावि, पंकेण व रएण वा । घिसु वा परितावेण, सायं नो परिदेवए ॥ 36 ॥ क्लिन्नगात्रः मेधावी, पड्केन वा रजसा वा । श्रीव्से वा परितापेन, सात नो ट्रेवेत ॥ 26 ॥ a- स्नानना त्यागरूप मर्यादावाळा मुनि, ग्रीष्म वगेरेमां तापथी परसेवा ने परसेवावी पलळेला मेलथी व्याप्त शरीर बनवा छतां, केवी रीते के कयारे मेल दूर थवाथी सुख थशे ' एवा प्रलाप-विलाप न करे. (36-84) 6
Page #53
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसत्र साथे वेएज्ज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरिरमेओत्ति, जल्ल कारण धारए ॥ 37 ॥ वेदयेत् निर्जरापेक्षी, आर्य धर्म अनुत्तरम् । यावत शरीरभेदः इति जल्लं कायेन धारयेत् ॥ 37 / / ' अर्थ- आत्यंतिक कर्मक्षयने अभिलाषी, शुभ आ चारमय सर्वोत्तम श्रुतचारित्ररूप धर्मने पामेलो मुनि, देहना अवसान सुधी शरीर द्वारा मेलने धारी तेना परीषने ते. (37-85) अभिवायणमब्भुट्ठाण, सामी कुज्जा निमंतणं । जे ताई पडिसेवंति, न तेसि पिहए मुणी ॥ 38 ॥ अभिवादनमभ्युत्थानं, स्वामी कुर्यात् निमन्त्रणम् । ये तानि प्रतिसेवन्ते, न तेभ्यः स्पृहयेत् मुनिः । / 38 / / अथ- राजा वगेरे वंदन-स्तवन-अभ्यस्थान के आहार vagere mATenuM आमंत्रण करे. ते पण मुनि बीजाएनी माफक अभिवादन वगेरेनी स्पृहा न करे, अर्थात sA2 वोरेन्। विया2 मनमा न अरे. (38-86) अणुकसाई अप्पिच्छे, अन्नाणेसि अलोलुए । रसेसु नाणुगिज्झिज्जा, नाणुतप्पेज्ज पण्णवं ॥ 39 ॥ अणुकषायी अल्पेछः, अज्ञातैषी अलोलुपः । रसेषु नानुगृध्येत् , नानुतप्येत् प्रज्ञावान् । / 39 ॥ अथ-नमस्कार वगेरे नहीं करनार प्रत्ये क्रोध न करे अथवा सत्कार वगेरे थतां अहंकारी न बने, तेमज
Page #54
--------------------------------------------------------------------------
________________ श्री परीषहायन-2 ते माटे माया के तेमां आसक्ति न करे; धपकरणनी ज मात्र ईच्छावाळा, जाति वगेरेथी अज्ञात बनी आहा रना गवेषक. रसना रसमां लंपटता वगरना बनी, मधुर वगेरे रसानी आशा न सेवे तथा विवेकवाळी बुद्धिना धणी बनेले खीजाएने सत्काराता जोइ पश्चात्ताप न करे. (39-87) fy से अणूणं मए पुव्वं, कम्माऽणाणफला कडा । जेणाहं नाभिजानामि, पुट्ठो केणई कण्हुई ॥ 40 ॥ अह पच्छा उइज्जंति, कम्माडणाणफला कडा । मसा इगळाळ, aa2aa जन्मविवनय ॥ 4 ॥ अथ नूनं मया पूर्व, कर्माणि अज्ञानफलानि कृतानि । येनाहं नाभिजानामि, पृष्टः केनचित् कस्मिंश्चित् ॥ 40 ॥ अथ पश्चाद् उदन्ते, कर्माणि अज्ञानफलानि कृतानि । EmAdhAnayAtmAnaM, ज्ञास्त्रार्मविषादम् ॥ 4 ॥ युग्मम् ॥ अ -चेआक्कस में पहेलां ज्ञानिने दा वगेरे कारणेआथी अज्ञानफलक ज्ञानावरणीय कर्मो कर्या. छे, के जेथी काई ए मने जीवादि सुगम वस्तुना प्रश्न कर्यां होवा छतां हुं जाणी जवाब आपी शकता नथी. बांधेलां ज्ञानावरणीय कर्मो अबाधाकाल पछी द्रव्य वगेरे निमित्तथी उदयमां आवे छे--अज्ञानरूपी फुल आपे छे, माटे तेना नाश माटे प्रयत्न करवा जोइए, न के विषाद. आ प्रमाणे कर्मोना विचित्र विपाक जाणी आत्माने स्वस्थ करा, मुंझवणमां न
Page #55
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसत्र सा सूका अर्थात् ज्ञानावरणीय कर्मोना क्षयापशमथी उत्कृष्ट ज्ञानसपत्तिमां गव' न करी. (40-41) (88-89) निरहूगं मि विरओ, मेहुणाओ सुसंवुडो । जो सक्ख नाभिजाणामि, धम्मं कल्लाण पावगं ॥ 42 ॥ निरर्थकं अहं विरतः, मैथुनात् सुसंवृत्तः । चः साक्षात् नामिनानामि, धर्म यानुं पापम् । / 4 / / a-फोगट हुं ब्रह्मचारी, इन्द्रिय-मनना संवरवाळा बन्या छुं, केम के हुं साक्षात् रूपे वस्तुस्वभाव शुभाशुभने जाणी शकता नथी. आ प्रमाणेना अज्ञानतागर्भित विचार भिक्षु न करे. (42-90) तवोवहाणमादाय पडिमं पडिवज्जओ । एवं पि विहरओ मे, छउमं न नियट्टै ॥43॥ तपौपधानमादाय, प्रतिमां प्रतिपद्यमानस्य । मत्ति विदुतो मे, जीन्न न निवर्तते ॥ 4रू ॥ 38 अ - -भद्र, महाभद्र वगेरे तप, आगमना आराधनरूप Aya'khIla वगेरे उपधान आचरी, अभिग्रहविशेषरूप मासिकी वगेरे प्रतिमाना स्वीकार करनारने, विशिष्ट चर्चाथी अप्रतिम धरूपे विचरवा छतां ज्ञानावरणीय वगेरे क दूर न थाय, ते पण आ 'कष्टक्रियाथी शु' ? ' आवा sa'kalpa न करे. (43-91) नत्थि नृणं परे लोए, इड्ढी वा वि तवस्त्रिणो । अदुवा वंचिओहित्ति, इ भिक्खू na citae ॥44 ॥ Tang
Page #56
--------------------------------------------------------------------------
________________ श्री परीषहाध्ययन-2 39 नास्ति नूनं परो लोकः, ऋद्धिर्वाऽपि तपस्विनः । अथवा वचितोऽस्मीति, इति भिक्षुर्न चिन्तयेत् ॥ 44 ॥ अर्थ- स परलोक नथी अथवा तपस्वी एवा मने तपमाहाभ्यरूप ऋद्धि नथी के हुं भोगोथी ठगाये छुं, ए साधु विचार न करे. (44-2) अभू जिणा अस्थि जिणा, अदुवा वि भविस्सइ । / मुसं ते एव माहंसु, ई भिक्खू न चिंतए ॥ 45 ॥ अभूवन् जिनाः सन्ति जिनाः, अथवाऽपि भविष्यन्ति । मृषा ते एवमाहुः, इति भिक्षुर्न चिन्तयेत् ॥ 45 ॥ अर्थ- केवलीए भूतकालमां थया छे, वर्तमानकालमां महाविदेहमां छे अथवा भविष्यकालमां भरत वगेरेमां थशे, एवुं पण ते यथार्थवादीओ, पूर्वोक्त प्रकारथी असत्य कहे छे, एवो विचार भिक्षु न करे, केमके अनुमान वगेरे प्रमाणेथी सर्वज्ञनी सिद्धि सिद्ध छे. अथवा केवलीओए जे परलोक वगेरे कह्युं छे, ते असत्य छे ए विचार न करे अर्थात् जिन के जिनकथित वस्तु वैकालिक सत्य छे एम विचारे. (45-3) एए परीसहा सव्वे, कासवेणं पवेइआ । जे भिक्खू ण विहण्णेज्जा, पुट्ठो केणै कण्हुइ ॥46॥त्तिबेमि॥ एते परीषहाः सर्वे काश्यपेन प्रवेदिताः । यान भिक्षुर्न विहन्येत, स्पृष्टः केनाऽपि कस्मिंश्चित् ॥ 46 ॥ रुति रवीकि ।
Page #57
--------------------------------------------------------------------------
________________ उतरायनात्रसाथ अर्थ-A पूर्वोक्त तमाम परिषहे काश्यपगेत्री भगवान श्री महावीर स्वामीए कहेल छे. जे आ परिषहे जाणी, बावीशमांथी कई एक परिषहथी बाधित थया छतां, साधु गमे ते देश-कालमां परिषथी हारे नही. परंतु तेओने जीते. आ प्रमाणे हे जंबू ! हुं कहुं छुं (46-94) छे बीजु श्री परीषहाध्ययन संपूर्ण che
Page #58
--------------------------------------------------------------------------
________________ श्री चतुरंगीय अध्ययन-3 चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुइ सद्धा, संजमम्मि अ वीरिअं ॥ 1 ॥ चत्वारि परमाङ्गानि, दुर्लभानि इह जन्तोः । मानुषा अतिः श्रद्धा, रमे रे वीर्थम् 2 | अथ- आ संसारमां प्राणीने, धर्मने चार मुख्य कारणे जेम के 1. मनुष्य जन्म, 2. धर्मनुं श्रवण, 3. धर्म नी श्रद्धा, 4. संयमना विषे सामर्थ्य दुर्लभ छे. (1-5) समावन्ना ण संसारे, नाणागुत्तासु जाइसु । कम्मा नाणाविहा कट्टु, पुढो विस्संभआ पया ॥ 2 ॥ समापन्नाः खलु संसारे, नानागोत्रासु जातिषु । कर्माणि नानाविधानि कृत्वा, पृथक् विश्वभृतः प्रजाः ॥ 2 ॥ - अर्थ-संसारमां नानाविध नामवाळी क्षत्रिय वगेरे जातिमां जन्मेल जनसमूह, नानाविध कर्मो करी-कर्मीधीन बनी जुदा जुदा आकाशना प्रत्येक प्रदेशमां जन्मादि द्वारा फरे छे. अर्थात् मनुष्यजन्म मेळवीने पण पिते करेल कर्मना प्रभावथी बीजी गतिओमां भटकनार जनसमूहने फरीथी मनुष्यजन्य दुर्लभ बनी जाय che. (2-96)
Page #59
--------------------------------------------------------------------------
________________ 42 उत्तराध्ययनसूत्र साथे एगया देवलोएसु, नरएसुवि एगया । एगया आसुरं कायं, अहाकम्मे हिं गच्छइ ॥ 3 ॥ एकदा देवलोकेषु, नरकेष्वपि एकदा । एकदा आसुरं काय, यथाकर्मभिः गच्छति ॥ 3 ॥ अर्थ-पुण्यना उदयकाले सौधर्म वगेरे देवकोमां, पापना उदयना कालमां रतनप्रभा वगेरे नरकमां, के वखत असुरनिकामां कर्मना अनुसारे अर्थात् देवकानुफूल सराग संयम, नरकगति-अनुकूल महारंभ, असुर निकायगति-अनुकूल बालतप वगेरे क्रियाओना अनुसार प्राणिओ, ते ते गतिमां जाय छे. (3-97) एगया खत्तिओ होइ, तओ चंडाल बुक्कसो । तओ कीड पयंगो a, तओ कुंथु पिवीलिआ ॥ 4 ॥ एकदा क्षत्रियो भवति, ततश्चण्डालः बुक्कसः । तता वशरा पत्त, ततः लुथु पिटिश छे 4 . अथ-कदी छव राजा बने छे, त्यारबाद चंडाल, वर्णनर संकर रूपे जन्मेल थाय छे. कदी कीडे पतंगीयुं बने छे. त्यांथी कदी कंथवा- कीडी रूपे जन्मे छे. अर्थात् क्रमसर सघळी ऊंच-नीच संकीर्ण जातिओ तथा सकल तियचना भेदे अहीं समजवा. (4-98). एवमावट्टजोणीसु, पाणिणो कम्मकिविसा । न निविज्जति संसारे, सव्वठेसु व खत्तिआ ॥ 5 ॥
Page #60
--------------------------------------------------------------------------
________________ श्री चतुरंगीय अध्ययन-3 एवं आवर्तयोनिषु, प्राणिनः कर्मकिल्विषाः । न निर्विद्यन्ते संसारे, सर्वार्थेषु इव क्षत्रियाः ॥ 5 ॥ अजेम सघळा सुवण वगेरे वैभवेआ राजाओने भागववा छतां कंटाळे उपजता नथी, तेम विमलरूप चाराशी लाख जीवायेआनिएमां fila 4 थी अधम खनेला जीवाने वारंवार भटकवा छतां, 'आ कयारे छूटकारो थशे' एवा उद्वेग जागता छे एटले ज sa'sArakamanA क्षय करवा माटे जीवा उद्यम करता नथी. (5-99) स सारभ्रमणथी नथी. खराखर कम्मसंगेहि संमूढा, दुक्ख बहुवेअणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥ 6 ॥ जर्मेशनैः संमूढा, दु:विता वघुवेनाः । अमानुषीषु यानिषु विनिहन्यन्ते प्राणिनः ॥ 6 ॥ a-क्रमना संबधेआथी अविवेकी, दु:खवाळा घणी शारीरिक पीडावाळा, नरक-तिय 'य-आभिचागिक वगेरे देव दुर्गति संबंधी चेआनिओमां जीवा पडे छे, परंतु तेनाथी उगरी शकता नही. हावाथी मनुष्यजन्म दुर्लभ छे. (6-100) कम्माणं तु पहाणाए, आणुपुत्रि कयाइ उ । जीवा सोहिमणुप्पत्ता, आययति मणुस्सयं ॥ 7 ॥ 43 कर्मणां तु प्रहाण्या, आनुपूर्व्या कदाचित्तु । जीवाः शुद्धिमनुप्राप्ताः, आददते मनुष्यताम् ॥ 7 ॥
Page #61
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे अथनरकगति वगेरेमां लई जनार अनतानुबंधी वगेरे कर्मोनो क्रमथी नाश थवाथी, कदाचित फिलष्ट कर्मोथी विनाश रूप शुद्धिने पामेला जीवो मनुष्यजन्मने पामे छे. (7-101) माणुस्स विग्गहं लर्बु, सुइ धम्मस्स दुल्लहा । जं सुच्चा पडिवज्जति, तवं खतिमहिंसयं ॥ 8 ॥ मानुष्यं विग्रहं लब्ध्वा, श्रुतिधर्मस्य दुर्लभा । / यं श्रुत्वा प्रतिपद्यन्ते, तपः क्षान्तिं अहिंस्रताम् ॥ 8 / / अर्थ-मनुष्यना शरीरने मेळववा छतां आळस वगेरे कारणोथी धमनुं श्रवण दुर्लभ छे. जे धर्मने सांभळी, भव्यो ta5, केध वगेरे कषायने विजय, अहिंसा वगेरे व्रतने पामे छे. (8-102) आहच्च सवणं लधु, सद्धा परमदुल्लहा । सोच्चा नेआउयं मग्गं, बहवे परिभस्सइ ॥ 9 ॥ कदाचित् श्रवणं लब्ध्वा, श्रद्धा परमदुर्लभा । कृत्वा नैचारिवं मा, वव वरिष्टरूति छे ? . अर्थ-कदाच मनुष्यजन्म, धर्मनुं श्रवण थवा छतां धर्मरुचिरूप श्रद्धा अत्यंत दुर्लभ छे, केम के न्यायसंपन्न. सम्यगदर्शन वगेरे मोक्षमार्गने सांभळवा छतां घणुं छे मोक्षमार्गथी पडी जाय छे. (9-103) सुई च लधुं सद च, वीरिअं पुण दुल्लहं । बहवे रोअमाणावि, नो य णं पडिवज्जए ॥ 10 ॥
Page #62
--------------------------------------------------------------------------
________________ 45 श्री चतुरगीय अध्ययन-3 श्रुतिं च लब्ध्वा श्रद्धां च, वीर्य पुनर्दुर्लभम् । बहवः रोचमाना अपि, नो एनं प्रतिपद्यन्ते ॥ 10 ॥ अथ-मनुष्यजन्म, धर्म नुं श्रवण धर्मनी श्रद्धा थवा छतां संयमपालनमां विर्य विशेष दुर्लभ छे, केम के घणुं, धर्मश्रद्धालु होवा छतां चारित्रमेहनीय कर्मना उदयथी श्रेणीक वगेरेनी माफक संयमने स्वीकारी शक्ता नथी. (10-104) माणुसत्तम्मि आयाओ. जो धम्म सोच्च सद्दहे । तबस्सि वीरिअलर्छ, संवुडे णिधुणे रयं ॥ 11 ॥ मानुषत्वे आयतो, यो धर्म श्रुत्वा श्रद्धत्ते । / तवरवी वीर्य ढरड्या, संस्कृत निर्षनोति रज्ञा छे ?शा अर्थ-मनुष्यना शरीरमां आवेलो जे जीव धर्म उद्यमरूप वीर्य मेळवी, आश्रवारोने बंध करनारो, बंधाचेल अने बंधाता कमरूप रजने साफ करी मुक्तिकमलाने वरे छे. (11-105) सोही ujjuyabhRassa, धम्मो मुद्धस्स चिट्ठह । निव्वाण परमं जाइ, घयसित्तिव्य पावए ॥ 12 ॥ शुद्धिः ऋजुभूतस्य, धर्मः शुद्धस्य तिष्ठति । निर्वाणं परमं याति, घृतसिक्त इव पावकः ॥ 12 ॥ अर्थ-मनुष्यजन्म विगेरे मेळवी मुक्ति तरफ प्रगति करनार सरल आत्माने कषायनी कालिमाना नाशरूप शुद्धि होय छे, शुद्ध क्षमादि धर्म निश्चलरूपे रहे छे. ते आत्मा
Page #63
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्र साथे अहीं घीथी सींचायेल अग्निनी माफक तपस्तेजथी जाजवल्यमान बनेले, उत्कृष्ट जीवन्मुक्तिरूप निर्वाणने अनुमप 4रे छे. (12-106) विगिंच कम्मुणो हेडं, जसं संचिणु खतिए । पाढवं सरीरं हिच्चा, ur3अदं पक्कमै दिसं ॥ 13 ॥ विवेचय कर्मणः हेतु, यशः संचिनु क्षान्त्या । पार्थिव शरीरं हित्वा, ऊर्ध्वा प्रक्रामति दिशम् ॥ 13 ॥ अर्थ-हे शिष्य! मनुष्यजन्म वगेरेना रेकनार कर्मना हेतुरूप मिथ्यात्व वगेरेने दूर करो ! तथा क्षमा वगेरेथी यशश्कर संयम के विनयने पुष्ट करे ! आम करवाथी पार्थिव-दारिक शरीर छोडी अपुनः आवृत्तिरूपे उर्व. हिश-मोक्ष ta23 प्रस्थान 42 छे. (13-107) विसालिसेहिं सीलेहिं, जक्खा उत्तर- उत्तरा । महासुका व दिपंता, मन्नता अपुणच्चवं ॥ 14 / / अप्पिया देवकामाणे, कामरूवविउविणो । उड्ढं कप्पेसु चिट्ठंति, पुव्वा वाससया बहु ॥15॥युग्म्म् विसदृशैः शीलः, यक्षाः उत्तरोत्तराः । महाशुक्लैव दीप्यमानाः, मन्यमाना अपुनश्च्यवम् । / 14 ॥ अर्पिता देवकामेभ्यः, नामरूपविकुर्वाणाः । उर्ध्व कल्पेषु तिष्ठन्ति, पूर्वाणि वर्षशताति बहूनि ॥ 15 ॥ युग्मम् ॥ अर्थ-आगळ आगळ श्रेण, अत्यंत उजवलताए चंद्र-सूर्य जेवा प्रकाशता, विशिष्ट काम वगेरेना प्राप्तिजन्य
Page #64
--------------------------------------------------------------------------
________________ श्री चतुरगीय अध्ययन-3 47 सुख सागरमां डुबेला अने लांबी स्थिति होई मनमां तिर्यंच आदिमां उत्पत्तिना अभावने मानता, पूर्वकृत पुण्य जाणे, दिव्य अंगना स्पर्श वगेरे देवभेगोने समर्पित करेला, ईरछा प्रमाणे रूप वगेरे करवानी शक्तिवाळा दे, पितपिताना चारित्रमेहनीय कर्मक्षपशमना अनुसार असमान-भिन्न भिन्न व्रत पालनरूप विशिष्ट अनुष्ठान द्वारा कमसर सीधर्म वगेरे बार देवक, नवरैवेयक, पांच अनुत्तर कल्पमां स्व-स्व आयुष्यनी स्थितिने अनुभव करे छे. (14-15) (108-109) तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खये चुया । उति माणुस जोणि, से दसंगेअभिजायै ॥ 16 ॥ तत्र स्थित्वा यथास्थानं, यक्षा आयुःक्षये च्युताः । उपयान्ति मानुषी योनि, स दशाङ्गोऽभिजायते ॥ 16 ॥ अर्थ-सौधर्म वगेरे देवलोकमां स्व-अनुष्ठानना अनुसार मळेल ईद्र वगेरे स्थानमां रही, दे आयुष्यना क्षय बाद त्यांथी च्यवीने मनुष्यजन्ममां आवे छे. त्यां अवशिष्ट पुण्यना अनुसारे दश जातना भेगना उपकरणे मेळवे छे. (16-110) खेत्तं वत्थु हिरणं च, पसवो दास-पोरुस । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ॥ 17 ॥ क्षेत्रं वास्तु हिरण्यं च, पशवो दासपौरुषेयं । चत्वारः कामस्कन्धाः , तत्र स उपपद्यते ॥ 17 ॥
Page #65
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा अर्थ- क्षेत्र, भानो, सोनुं वगेरे धातुयो, पशुभो, नाकरा, चतुरंगी सेना तथा शब्द वगेरे मनेआहर कामभागना हेतुरूप पुद्दगलसमुदाय जे कुलमां होय ते कुलमां देव उत्पन्न थाय छे. (17-111 ) 48 मित्तवं नाइवं होइ, उच्चागोए य वण्णवं । अप्पायंके महापणे, अभिजाए जसो बले । / 18 / / मित्रवान् ज्ञातिमान् भवति, उच्चैर्गोत्रश्च वर्णवान् । अल्पातङ्क महाप्रज्ञः अभिजातः यशस्वी बली ॥ 18 ॥ अर्थ - मित्रवाणी, उस्वनवाणी प्रशस्त शरीरनी कान्तिवाळा, निरोगी, वाळा विनीत, यशस्वी अने 10का वाळा थाय छे आ प्रमाणे देव, दश जने छे. (18-112 ) या गोत्रवाणे, महान प्रतिभाकरवामां सामर्थ्य अंगवाळा मनुष्य * भुच्चा माणुस्सए भोए, अप्पडिरुवे अहाउयं । पुत्रं विशुद्धसद्धम्मे, केवलं बोहिबुज्झिया ॥ 19 ॥ चौरंगं दुल्लहं णच्चा, संजमं पडिवज्जिया । तसा धुअम्मंसे, सिद्धे हवै सासए ति बेमि ॥20॥ युग्मम् भुक्त्वा मानुष्यकान् भोगान्, अप्रतिरूपः यथायुष्कम् । पूर्व विशुद्धसद्धर्मः, केवल बोधिं बुद्धवा । / 19 ॥ चतुरङ्गं दुर्लभ ज्ञात्वा, संयमं प्रतिपद्य । तपसा धुतकर्माशः, सिद्धो भवति शाश्वतः इति ब्रवीमि ॥ 20 ॥ युग्मम् ॥
Page #66
--------------------------------------------------------------------------
________________ श्री चतुरंगीय अध्ययन-3 49 अर्थ-आयुष्य प्रमाणे मनुष्यना अनुपम-मने हर शब्द वगेरे भागो भागवीने, पूर्व जन्ममां निदान वगेरे वगरना हाइ सम्यग् ध वाळा, निष्कलंक जिनकथितधर्मप्राप्तिरूप माधिना अनुभव करीने, पूर्वोक्त मनुष्यत्व वगेरे चार अंगाने दुर्लभ जाणी, ससावद्य विरतिरूप स यम आचरी, बाह्य-अभ्यंतर तपथी सकल कना अशाना क्षय करी शाश्वत सिद्ध मने छे. हे जम् ! आ प्रमाणे हुं कहुं छुं. (19-20) (113-114) / त्रीनुं श्री चतुरगीय अध्ययन सपूणुं !
Page #67
--------------------------------------------------------------------------
________________ शा मादप्रमादाध्ययन-4 असंखययं जीविय मा पमायए, जरोवणी अस्स हु नत्थि तान्न्ण्। एवं विआणाहि जणे पमत्ते, किं नु विहिंसा अजया हिंति III असंस्कृतं जीवितं मा प्रमादीः, जरोपनीतस्य हु नास्ति प्राणम् । एतं विजानीहि जनाः प्रमत्ताः, किं नु विहिंस्रा अयताः ग्रीष्यत्ति । 2 / अर्थ-A आयुष्य, सेंकडो प्रयत्नोथी वधारी के तूटेलुं ते सांधी शकातुं नथी. तेथी चार अंगो मेळव्या पछी प्रमाद न करे ! जे प्रमाद करशे ते फरीथी चार अंगो दुर्लभ छे. वळी घरडाने घडपण दूर करनार शरण नथी अथवा घरडो धर्म करी शकतो नथी, माटे घडपण आव्या पहेलां धर्म करवामां प्रमाद न करे. प्रमादी, पापस्थाने सेवनारा, विविध हिंसा करनारा छे, दुखस्थान नरक वगेरेना महेमान बने छे. केई तेओने बचावी शकतुं नथी, माटे धर्ममां प्रमाद न करे. (1-115) जे पावकम्मे हि धणं मणूसा, समाययंति अमई गहाय । पहाय ते पासपयट्टिए नरे, वेशणुबद्धा नरयं उविति ॥ 2 ॥ ये पापकर्मभिः धनं मनुष्याः, समाददते अमति गृहीत्वा । प्रहाय ते पाशप्रवृत्ताः नराः, वैरान बद्धाः जर उपयान्ति ॥ 2 / /
Page #68
--------------------------------------------------------------------------
________________ श्री प्रमादाप्रमादाध्ययन-4 51 a--जे मनुष्या धननी महत्ताना निर्णय करी पापकमां करी धन कमाय छे, ते श्रीपाशमां 'धायेला पुरुषा धनने छेआडी, वैरनी परपरावाळा रत्नप्रभा वगेरे नरकना प्रति प्रस्थान करे छे. (2-116) तेणे जहा संधिमुहे गहीए, स कम्मुणा किच्च पावकारी । एवं पया पेच्च इहं च लोए, कडाण कम्माण न मुक्ख अस्थि ॥ 3 | " स्तेनो यथा सन्धिमुखे गृहीतः स्वकर्मणा कृत्यते पापकारी । एवं प्रजा प्रेत्य इह च लोके, कृतानां कर्मणां न मोक्षोऽस्ति ॥ 3 ॥ अर्थ-जेम पाप करनार चार, खातर पाडतांचारी करतां पकडाई जतां तेने पकडनाराओ कापी-मारी नाखे छे. तेम जीव, आ लेआक-परलोकमां पाते करेल-कर्म अने ए क्रमे करेल विविध बाधाएथी पीडाय छे; केम के, करेला कर्मीने भागव्या सिवाय छुटको नथी. (3-117) संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उर्विति ॥ 4 संसारमापन्नः परस्य अर्थाय साधारणं यच करोति कर्म । कर्मणस्ते तस्य तु वेदकाले, न बान्धवाः बान्धवतां उपयन्ति ॥ 4 ॥ अथ-U'ca-नीच जीवायेआनिमां भ्रमणुरूप संसारने पामेला जीव, 'पुत्र, स्त्री वगेरे खीजाओ माटे स्व-पर निमित्ते जे खेती वगेरे कर्म करे कना उदयकालमां स्वजना बंधुता खतलावता अर्थात् ते कर्मा ता पेआताने एकलाने ज भागववां पडे छे. (4-118) अथवा छे, पण ते नथी.
Page #69
--------------------------------------------------------------------------
________________ पर श्री उत्तराध्ययनसत्र साथे वित्तेण ताण न लभे पमत्ते, इमम्मि लोए अदुवा परत्था । दीवप्पणढे व अणंतमोहे, णेआउयं दद्रुमदठुमेव ॥ 5 / / वित्तेन त्राणं न लभते प्रमत्तः, अस्मिलोके अथवा परत्र । दीपप्रनष्ट इव अनन्तमोहः, नेयायिक दृष्ट्वा अदृष्ट्वैव ॥ 5 ॥ अथ-प्रमादमां फसेला जीवने आ जन्ममां के परभवमां धन, पोते करेल कर्मोथी रक्षण आपतुं नथी. जेम दीवाना बूझाई जवाथी जोयेली वस्तु नहीं जोयेली ज बनी जाय छे, तेम मिथ्याज्ञानरूप के द्रव्यादि-मोहरूप अनंतमोहवाळे, सम्यगदर्शनादिरूप मेक्षमार्ग मेळवनार छतां नहीं मेळवनारे ज बनी जाय छे. अर्थात फक्त धन स्वरक्षक नथी बनतुं; एटलुं ज नहीं पण मुश्केलीथी मेळवेल रक्षण हेतु सम्यगदर्शन वगेरेने पण विनाश करे छे. (5-119) सुत्तेसु यावी पडिबुद्धजीवी, न वीससे पंडिए आसुपन्ने । घोरा मुहुत्ता अबलं शरीरं, भारंडपक्खीव चरेऽपमत्तो ॥ 6 ॥ सुप्तेषु चापि प्रतिबुद्धजीवी, न विश्वसेत् पण्डित आशुप्रज्ञः । घोरा मुहूर्ता अबलं शरीरं, भारण्डपक्षीव चरेदप्रमत्तः । / 6 / / अर्थ-घणा लेके द्रव्यभावथी सुषुप्त छतां, विवेकी जीव त्यां सुधी द्रव्यभावथी जागृतिवाळो रहे छे केमुहूर्त, दिवस वगेरे कालविशेषे निरंतर पण प्राणपहारी होई भयंकर छे. वळी मृत्युदयी मुहूर्त वगेरेने दूर करवाने के सहवाने शरीर असमर्थ छे. माटे शीध्र प्रज्ञावाळा पंडिते,
Page #70
--------------------------------------------------------------------------
________________ श्री प्रमादा प्रमादाध्ययन-4 53 "बहुजनना आदरभावने पामेला प्रमाद अनर्थकारी नथी." -एम मानी प्रमादेमां विश्वास न राखवुं जोईए. माटे ज भारंडपंखीनी माफक अप्रमत्त बनी विचरवुं जोईए. (6-120) चरे पयाई परिसंकमाणो, जं किंचि पास इह मन्नमाणो । लाभतरे जीविय बृहइत्ता, पच्छा परिन्नाय मलावधंसी ॥ 7 ॥ चरेत् पदानि परिशङ्कमानः, यत् किंचित् पाशं इह मन्यमानः लाभान्तरे जीवितं वृहयित्वा, पश्चात परिज्ञाय मलापध्वंसि ॥ 7 ॥ अर्थ-जे कांई दुर्गान वगेरे प्रमादस्थानने पाशनी माफक बंध हेतुरूपे मानता, संयमनी विराधना न थाय ए रीते मुनिए चालवुं जोईए. सम्यगदर्शन वगेरे गुणेना लाभ सुधी जीवननुं रक्षण-संवर्धन करी, हवे विशिष्ट गुण निर्जरा, धर्मध्यान वगेरे लाभ के अशक्य छे, एम जाणी भक्त प्रत्याख्यानपूर्वक सर्वथा जीवननिरपेक्ष थई कमलने नाश करनार थवुं जोईए. (7-121) छंदं निरोहेण उवेइ मोक्ख, आसे जहा सिक्खिअव्म्म्धारी। पुवाई वासाई cara'pamatto,तम्हा मुणी खिप्पमुवेइ मोक्खा॥8॥ छन्दोनिरोधेन उपैति मोक्ष, अश्वो यथा शिक्षितवर्मधारी । पूर्वाणि वर्षाणि चरेदप्रमत्तः, तस्माद् मुनिः क्षिप्रमुपैति मोक्षम् ॥ 8 ॥ अर्थ-जेम घेड केळवायेले कवचधारी विजेता बने छे, तेम मुनि गुरुपातंत्र्य स्वीकारी, निराग्रही बनी निष्कथायी संपूर्ण संयमधारी होईमेक्ष पामे छे. तेथी स्वच्छंदता छेडी प्रमाद वगरना आचरणथी muni muktine meLave che.
Page #71
--------------------------------------------------------------------------
________________ 54 श्री उत्तराध्ययनसूत्र सा वास्ते हुं मुनि ! पू वर्यां सुधी पण अप्रमत्त बनी विचरजे (8-122) स पुच्वमेवं न लभेज्ज पच्छा, एसोवमा सासयवाइआणं । विसीअर्3a सीढिले आउअम्मि, कालोवणीए सरीरस्स भए ॥ 9 ॥ स पूर्वमेवं न लभेत पश्चात् एषोपमा शाश्वतवादिनाम् । विषीदति शिथिले आयुपि, कालोपनीते शरीरस्य भेदे ॥ 9 ॥ अथ--जे पहे9थी ज अप्रमत्त न होय ते अंत्यकाले पण पूर्वनी जेम अप्रमदने न पामी शके. 'अमे पछीथी धर्म करीशुं.'--आवी धारणा, कदाच निरुपक्रम आयुब्यवाळा हाइ पाताने शाश्वत तरीके मान्यतावाळाओने चुक्त थाय, पण पाणीना परपाटा जेवा आयुष्यवाळाए ते उत्तरकालमां खेद पामे छे. आत्मप्रदेशाने छेडनार, आयुष्य थाय के मृत्युना आव्या पहेलां, शरीरथी छूटा थतां पहेलां आत्माए प्रमादना परिहार करवा जोइए. (9-123) खिष्पं न सकै विवेगमेउ, तम्हा समुट्ठाय पहाय कामे । समेच्च लोग समया महेसी, अप्पाणरक्खी व चरस्प्पमत्तो 112011 क्षिप्रं न शक्नोति विवेकमेतुं, तस्मात् समुत्थाय ग्रहाय कामान् । समेत्य लोकं समतया महर्षिः, आत्मरक्षीव चराप्रमत्तः ॥10॥ a--नकाल स संगत्याग के कषायत्यागरूप विवेक पामी शकता नथी, माटे ऽहुं पछीथी धर्मी करीश. ' -आवा आलसना त्यागपूर्वक उद्यम करी, kAmaleAgeAne cheADI, प्राणीसमूहप लेआकना तरफ समष्टि राखी, मेआक्षाभिलाषी "
Page #72
--------------------------------------------------------------------------
________________ 55 कुमुदुं दिल अ द्विघात करे छे श्री प्रमादाप्रमादाध्ययन-4 बनी कुगतिगमन वगेरेथी आत्माने बचावी, अप्रमत्तपणे प्रगति साधवी जोईए (10-124). मुहं मुहं मोहगुणे जयंतं, अणेगरुवा समण चरंत । फासा फुसन्ती असमंजसं च, न तेसु मिक्खु मणसा पडशे ? मुहुमुहुः मोहगुणान् जयन्तं, अनेकरूपाः श्रमणं चरन्तम् । स्पर्शाः स्पृशन्ति असमंजसं च, ___ न तेषु भिक्षुर्मनसा प्रद्विष्यात् ॥ 11 ॥ अर्थ-वारंवार मेहक शब्द वगेरेने जीतनार संयममार्गमां विचरनार मुनि, विविध प्रकारवाळा प्रतिफूल शब्द वगेरे विषयेनी उपस्थितिमां मनथी पण द्वेष न करे अर्थात् जेम अनुकूल विषमां राग न करे तेम अनिष्ट विषये मां श्रेष न करे. (11-125) मंदा य फासा वहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा रक्खिज्ज कोहं विणइज्ज माणं, मायं न सेवेज्ज पयहिज्ज लोहं ॥ 12 ॥ मन्दाश्च स्पर्शा बहुलोभनीयाः, तथाप्रकारेषु मनो न कुर्यात् । रक्षेत् क्रोधं विनयेत् मानं, ____ मायां न सेवेत प्रजह्यात् लोभम् ॥ 12 ॥ अर्थ-विवेकीने अविवेकी बनावनार, चित्ताकर्षक केमल स्पर्श-मधुर रस वगेरेमां मुनि मन मूके नहीं? तथा केधने वारे, अहंकारने दूर करे, माया न सेवे अने आसक्तिने छेडे. (12-126)
Page #73
--------------------------------------------------------------------------
________________ प श्री उत्तराध्ययनसूत्र सा जे संख्या तुच्छ परप्पवाइ, ते पिज्जदोसाणुगया परज्झा । एए उहम्मेति दुर्गुछमाणो, कंखे गुणे जाव सरीरभेओ ति बेमि ॥ 13 ॥ ये संस्कृताः तुच्छाः परप्रवादिनः, ते प्रेमद्वेषानुगता परवशाः । एते अधर्मा इति जुगुप्समानः, काक्षेद् गुणान् यावत् शरीरभेदः इति ब्रवीमि ॥ 13 ॥ a-जे बाह्य शुद्धिवाळाओ, तत्त्वने नहीं जाणुनारा अने यथेच्छ खेलनारा हाइ तुच्छ परतीथिका छे, ते ana'tAnukha'dhI राग-द्वेषवाळा जाणवा. आ तथाविध रागद्वेषवाळा, अधर्मना हेतु होई अधम छे एम तेना स्वरूपने समजी, तेएनी निंदाना परिहारपूर्वक, मरणु सुधी, जिन-आगममां कहेल ज्ञान-दन-चारित्र वगेरे गुणानी अभिलाषा सुति करे. आ प्रमाणे हे जम्मू ! हुं कहुं छुं. (13-127) 5 चेआथु' श्री प्रमादाप्रमादाध्ययन सपूर्ण !!
Page #74
--------------------------------------------------------------------------
________________ श्री अकममरणुयाध्ययन-5 अण्णवंसि महोहंसि, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ॥ 1 ॥ अर्णवे महोघे, एकस्तीर्णः दुरुत्तरे । तत्र एको महाप्रज्ञः, इमं प्रश्नम् उदाहरत् ॥ 1 ॥ अर्थ-जन्मपरंपराना प्रवाहवाळा, दुःखे उतरी शकाय-दुस्तर, समुद्र जेवा अपार संसारमां राग वगेरे रहित एकले कांठे आवी पहोंचेल थाय छे. अजोड पराइश्वर्यवाळा-केवलज्ञानवाळा परमात्माए एकलाए, दुरुत्तर संसारमां, विशिष्ट सभामां, आ हवे पछी कहेवाता पूछवा ग्य विषयना प्रश्ननुं समाधान करेल छे. (1-128) संतिमे य दुवे ठाणा, अक्खाया मरणतिया । जामना , राममां तहां । 2 | स्तः इमे च द्वे स्थाने, आख्याते मारणान्तिके । अकाममरणं चैव, सकाममरणं तथा ॥ 2 ॥ अर्थ-मरण समये थयेल (मारणांतिक) आ बे स्थाने भगवंते ए कहेल छे. (1) अकाममरण, (2) सकाममरण. (2-129) बालाणं अकामं तु, मरणं असई भवे । पंडियाणं सकामं तु, उकोसेण सई भवे ॥ 3 ॥
Page #75
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा बालानां अकामं तु, मरणं असकृद् भवेत् । पण्डितानां सकामं तु, उत्कर्षेण सकृद् भवेत् ॥ 3 ॥ अर्थ-सत्-असत् विवेक वगरना खाल जीवाने अकाममरणु वार वार थाय छे. pa`Dita-cAritrava'tAne सकाममरणु हाय छे. उत्कृष्ट रीते केवलीने सकाममरण एक वार अने जवन्य अपेक्षाए बाकीना चारित्रवाने सात के आठ वार हाय छे. (3-130) तस्थिमं वढम ढाळ, मढावीरे फेशिय कामळिढे नावाले, मिसारूं वर्फे ॥ 4 ॥ तत्रेदं प्रथमं स्थानं, महावीरेण देशितम् । कामगृद्धो यथा बालः भृशं क्रूराणि करोति ॥ 4 ॥ 58 अर्थ-त्यां मरणना बे स्थाना पैकी आ कहेवातु पहेलुं स्थान, 'चरम tIrtha"kara श्री महावीर प्रभुए कह्यु छे के ईच्छावाळा के विषयासक्त अविवेकी खाल जीव, atya'ta जीवहिंसा वगेरे क्रूर कर्यां, शरीरादिनी शक्ति हाय ता शक्तिथी करे छे, अशक्ति हाय ता मनथी पण तंदुलमस्त्यनी माफ्क करे छे. ते क्रूर कर्यां करी मरवानी इच्छा वगर ज मरे छे. (4-131) जे गिद्धे कामभोसु, एगे कूडाय गच्छइ । न मेविट्टे परे होइ, नवुट्ठिआ मा र॥ ॥ यो गृद्धः कामभोगेषु एकः कूटाय गच्छति । न मा दटः पो छो, चवुर्दष्टा च रतिः ॥ 1 ॥
Page #76
--------------------------------------------------------------------------
________________ श्री अकाममरणीयाध्ययन-5 59 अर्थ-जे कामगमां लंपट केई अत्यंत कर कर्मो करनार, असत्य भाषण वगेरे भाव-बंधनमां आवेल बेले छे के-" गत-रमगामी जन्मरूप परलोक में जोये नथी, विषयेनी आनंदकारी moja najare joyela che. te जोयेलाने त्याग अने नहीं जोयेलानी याचना करी मारी जातने केम ठगुं ?(प-132) हत्थागया इमे कामा, कालिया जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो ॥ 6 ॥ हस्तागता इमे कामाः, कालिका ये अनागताः । को जानाति परो लोकः, अस्ति वा नास्ति वा पुनः ॥ 6 ॥ अर्थ - आ प्रत्यक्षरूपे अनुभवाता स्वाधीन हस्तगत थयेल कामगो छे, परंतु भविष्यमां थनार कामग अनिश्चित लाभवाळा छे. केण जाणे परलेक छे के नहि? अर्थात् संदेहवाळे परलेक, होवा छतां के प्रत्यक्ष कामगोने छेडी भविष्यना कामो माटे प्रयत्न करे ? आ अकाममरणवाळा बाल जीवोने अभिप्राय होय छे. (6-133) जणेण सद्धि होक्खामि, ई बाले पगभई । कामभोगाणुराएणं, केसं संपडिवज्जई ॥ 7 ॥ जनेन सार्ध भविष्यामि, इति बालः प्रगल्भते । कामभोगानुरागेण, क्लेशं संप्रतिपद्यते ॥ 7 ॥ अथ- "घणुं लेके भेगासक्त छे ते हुं पण ते
Page #77
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे ज रस्ते चालीश."--आवा अभिप्रायवाळे बाल जीव आवी धीठाई धारण करे छे. असत्य बेली स्वयं नष्ट थयेल, बीजाओने नाश करनार, कामगना प्रचंड अनुरागथी आलेक-परलोकमां अनंत दुओने पामे छे. (7-134) तओ से दंड समारभै, तसेसु थावरेसु य । अट्ठाए य अणट्टाए, भूयग्गामं विहिंसई ॥ 8 ॥ ततः स दण्डं समारभते, त्रसेषु स्थावरेषु च । अर्थाय च अनर्थाय, भूतग्रामं विहिनस्ति ॥ 8 ॥ अर्थ-ते बाल जीव, कामभेगना तीव्र अनुरागथी धीठे बनेले, बेईन्द्रिय वगेरे त्रस जीवे, पृथ्वी वगेरे स्थावर जीवो प्रत्ये सार्थक-निरर्थक मन-वचन-कायाथी दुःखदायी अशुभ प्रयोग करे छे; एटलुं ज नहीं परंतु प्राणी समुदायनी अनेक प्रकारे हिंसा करे छे. (8-135) हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । मुंजमाणे सुरं मंसं, सेयमेयंति मन्नै ॥ 9 ॥ हिंस्रः बालो मृषावादी, मायावी पिशुनः शठः । भुञ्जानः सुरां मांस श्रेयः, एतदिति मयन्ते ॥ 9 ॥ अर्थ-वळी आ बाल जीव हिंसक, मूर्ख, असत्यवादी, कपटी, बीजाना दोषने प्रगट करनार, वेषपल्ट करी पिताने जुदा स्वरूपमां दर्शावनार, दारूडी अने मांसजी बनी पाछे माने छे के - "हुं बहु सारुं करी रह्यो छुं. - तेवुं bele che. (9-136)
Page #78
--------------------------------------------------------------------------
________________ श्री अकाममरणीयाघ्ययन-प कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थि । दुहओ मलं संचिण, सिसुणागुन्त्र मट्टियं ॥ कायेन वचसा मत्तो, वित्ते गृद्धश्च स्त्रीषु । द्विधा मलं सचिनेति, शिशुनाग इव मृत्तिकाम् ॥ 10 ॥ 10 ॥ ततः प्रुथ्र: आसन, छान: पतिव्यते 1 प्रभीतः परलोकस्य, कर्मानुप्रेक्षी आत्मनः ॥ 11 ॥ अथ-मन-वचन-कायाथी मदोन्मत्त, धन तेमज स्रीजनमां आसक्त खनी तीव्र राग-द्वेषथी आठ प्रकारना चीकणां क्रम खांधे छे. जे शिशुनाग माटीने खाय छे एटले अंदर माटीथी अने चीकणु शरीर हावाथी महारथी पण माटीथी रगदोळायेल हाय छे तथा तेना उपर सूर्यना किरणा पडवाथी माटी सुकातां आ जन्ममां दुःखी थाय छे. तेम बालजीव चीकणां कर्म बांधी अंते दुःखी थाय छे. (10-137) तओ पुट्ठो आयंकेणं, गिलाणो परितप्पई । पभीओ परलोगस्स, कम्माणुप्पेही अप्पणो ॥ 11 ॥ 61 माल अथ-पापकर्मोना सचय कर्यो माद ज्यारे जीव, जीवलेण शूल, विसूचिका वगेरे रागथी घेरायेअआ, मांदा पडेला kheda kare che. peAte करेली हिंसा वगेरे चेष्टाने विचार करतां परलेआकथी अत्यत डरेला पस्तावा करे छे के-"मे' जराय पण शुभकार्य नथी कर्युं, हुंमेशां पेआताने अमर मानी कुचेष्टा करवामां खाकी नथी राख्यु',
Page #79
--------------------------------------------------------------------------
________________ कर श्री उत्तराध्ययनसूत्र सा हवे परलेआकमां मृत्यु बाद कुकर्मोनुं परिणाम भागववु ज पडशे." (11-138) सुया मे नरए ठाणा, असीलाणं च जा गई । वाहा" माळ, वाजा नथ मेथळा ॥ 2 ॥ श्रुतानि मे नरके स्थानानि, अशीलानां च या गतिः । बालानां क्रूरकर्मणां प्रगाढाः यत्र वेदनाः ॥ 12 ॥ " a-मे* नरकमां कुंभी, वैतरणी वगेरे स्थाना सांभळ्यां छे; वळी दुराचारी जीवानी नरक वगेरे गति थाय छे ए पण सांभळ्यु छे; तथा जे नरकादि गतिमां कुर कर्मवाळा अज्ञानी जीवाने उत्कृष्ट शीत-उष्णु वगेरे वेदनाओ थाय छे ए पण सांभळ्यु छे. तथाविध क्रिया वाळा मारी तेवी ज गति थशे एम परिताप करे छे. (12-139) तत्त्वोषवाय झाळ, नन्हा मे तमनुस्मुथ । अहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पइ ॥ 13 ॥ आअउपपातिकं स्थानं यथा मे तदनुश्रुतम् । यथाकर्मभिर्गच्छन् स पश्चात् परितप्यते ॥ 13 ॥ अथ-ते नरकामां औपपातिक जन्म हेआवाथी अंतर्मुहूर्तो पछी तरत ज महावेदनाना उदय चालु थाय छे. अविरत वेदना पल्यापम-सागरोपम के जेटलुं आयुष्य हाय तेना छेडा सुधी रहे छे, अहीं अकालमृत्यु नथी. आवुं आवुं गुरु पासेथी सांभळेलुं विचारता ते खाल जी, कर्मीना अनुसारे ते प्रकारना स्थानमां जता पस्तावा करे
Page #80
--------------------------------------------------------------------------
________________ श्री अकाममरणीयाध्ययन-5 छे के- "दुष्टकर्मकारी मने धिक्कार छे ! हवे हुं कमनशीब शुं करुं? (13-140) जहा सागडिओ जाणं, समं हिच्चा महापहं । विसमं मग्गभोइण्णो, अक्खे भग्गंमि सोयै ॥ 14 ॥ एवं धम्मं विउक्कम्म, अहम्म पडिवज्जिया । बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयै ॥ 15 ॥ युग्मम् ॥ यथा शाकटिको जानन् , समं हित्वा महापथम् । विषमं मार्गमवतीर्णः, अक्षे भग्ने शोचति ॥ 14 ॥ एवं धर्म व्युत्क्रम्य, अधर्म प्रतिपद्य । बालः मृत्युमुखं प्राप्तः, अक्षे भग्न इव शोचति । / 15 / / युग्मम् ॥ अर्थ-जेम गाडावाळो, कांकरा वगेरे वगरना सममार्गने जाणवा छतां राजमार्गने छेडी, खाडा-टेकरावाळा विषम माळे जाय छे. ते खाडा वगेरेमां पडवाने कारणे धरी तूटी जतां शेक करे छे के-"मने धिक्कार छे, केम के जाणीने हुं कष्ट पामे छुं" तेम गाडा हांकनारनी माफक सदाचाररूप धर्मनुं उल्लंघन करी हिंसा वगेरे अधर्मने स्वीकारी बाल जीव, मृत्युमुखमां आवेले आयुनी धरी तूटी जतां गाडावाळानी माफक पस्ता करे छे के हा में शुं कर्युं ?" (14+15, 140+141) तओ से मरणंतम्मि, बाले संतस्सई भया । अकाममरणं मरै, घुत्ते वा कलिणा जिए ॥ 16 ॥
Page #81
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्र साथे ततः स मरणान्ते, बालः संत्रस्यति भयात् । अकाममरणेन म्रियते, धूर्त इव कलिना जितः ॥ 16 ॥ अर्थ--असाध्य रोगनी उत्पतिमां पस्तावा बाद मरणने छेडे उपस्थित थतां बाल जीव, नरकगतिमां जवाना भयथी डरे छे. (16-142) एयं अकाममरणं, बालाणं तु पवेइयं । / एत्तो सकाममरणं, पंडिआणं सुणेह मे ॥ 17 ॥ एतद् अकाममरणं, बालानां तु प्रवेदितम् । इतः सकाममरणं, पंडितानां शृणुत मे ॥ 17 ॥ अथ-A अकाममरण बाल ने हैय छे, एम श्री तीर्थकर वगेरे भगवंते ए कहेल छे. हवे पछी पंडितेने सकाममरण होय छे, आ विषयने मारी पासेथी तमे सांभळे. (17-143) मरणं पि सपुण्णाण, जहा मे तमणुस्सयं । विप्पसण्ण-मणाघाय, संजयाण बुसीमओ ॥ 18 ॥ मरणमपि सपुण्यानां, यथा मे यदनुश्रुतम् । विप्रसन्नमनाघातं, संयतानां वश्यवताम् ॥ 18 ॥ ' अर्थ-पुण्यशाली, चारित्रधारी अने इन्द्रियविजेता जेनुं मरण पण जे पूर्वोक्त पंडितमरण छे, ते विविध भावना वगेरे प्रकारेथी प्रसन्न चित्त संबंधी मरण पण विप्रसन्न तथा विशिष्ट यतना हेवाथी पर प्राणीओने पीडा नहीं होवाथी तथा विधिपूर्वक शरीरनी
Page #82
--------------------------------------------------------------------------
________________ श्री अकाममरणीयाध्ययन-प 65 संलेखना करेल हेई आत्माने आघात नहीं होवाथी आघात वगरनुं होय छे. (18-144) ण इमं सम्वेसु भिक्खुसु, न इमं सव्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ॥ 19 ॥ नेदं सर्वेषु भिक्षुषु, नेदं सर्वेषु अगारिषु । नानाशीला अगारस्थाः, विषमशीलाश्च भिक्षवः ॥ 19 ॥ अथ-A पंडितमरण, समस्त साधुओमां के समस्त गृहस्थोमां संभवतुं नथी, परंतु केटलाक पुण्यशाली भावसाधुओ तथा सर्वविरतिना परिणामवाळा गृहस्थाने संभवे छे. अर्थात् अनेक प्रकारना भांगावाळी देशविरति हेवाथी नानाशील गृहस्थो कहेवाय छे अने निदान वगरना, पूर्ण शुद्ध चारित्रवाळा सर्व साधुओ नथी हता एटले विषम आचारवाळा साधुओ होय छे, एथी तमामनुं एक सरखुं मरण नथी कहेवातुं. (18-145) संति एगेहिं भिक्खूहि, गारत्था संजमुत्तरा । गारत्थेहि अ सव्वेहि, साहवो संजमुत्तरा ॥ 20 ॥ पत्ति व्यः सारा संचोरार अ ग्र सर्वेद, साधव संयमनोत्तर । 20 | अर्थकुतीर्थिक भिक्षुओ करतां सम्यगदर्शनवाळा देशविरतिधर गृह प्रधान छे. सघळाय सम्यगदष्टि देशविरतिधर करतां संपूर्ण संयमवाळा साधुओ uttama che. (20-146)
Page #83
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र सा '', चीराजिणं नगिणिणं, जडी संघाडी मुंडिणं । एयाई विन ताइंति, दुस्सीलं परियागयं ॥ 21 ॥ चीराजिनं नान्यं, जटित्वं संघाटी मुण्डत्वम् । साम्यवि न त्रायते, दुःशील्ड' पद्मावतम् ॥ 2 ॥ अथ-वस्रो, मृग वगेरेना च, नग्नपणुं, जटाधारीपणुं, कंथा, mu`Dana कराववु vagere pAtapeAtAnI प्रक्रिया प्रमाणे कल्पेला भिक्षुना वेषा, भिक्षुपणाना पर्यायने पामेल दुष्ट आचारवाळाने नरक वगेरे दुर्गतिथी बचावी शकता नथी. (22-147) द पिंडोलएव्व दुस्सीले, नरगाओ न मुच्चई । मिखाए वा गिहत्थे वा, सुव्वए कम्मई दिवं ॥ 22 ॥ पिण्डावलगो वा दुःशीलः, नरकात् न मुच्यते । भिक्षादो वा गृहस्थो वा, सुव्रतः क्रामति दिवम् ॥ 22 ॥ अथ-भिक्षावृत्तिथी निर्वाह करनार पशु दुष्ट आचरणवाळा नरकगमनथी खची शकता नथी. भिक्षुक हाय के गृहस्थ, पण शुद्ध भावपूर्वक शीलपालनरूप व्रतना धारक सुव्रती देवलाकमां जाय छे. जो के मुख्यवृत्तिथी तपालन मुक्तिनुं कारण छे, पण जघन्यनी अपेक्षाए देवलाकनी प्राप्ति कहेल छे. (22-148) अगार सामाइयंगाई, सडढी कारण फासए । पोसहं दुइओ पक्खं, एगरायं न हावए ॥ 23 ॥ अगारी सामायिकाङ्गानि श्रद्धी कायेन स्पृशति । औषध ढोवि पक्षयोः, रात्रि न हायेत् ॥ 23 ॥ .
Page #84
--------------------------------------------------------------------------
________________ श्री अकाममरणीयाध्ययन-5 अथ-गृहस्थना सम्यकत्वरूप सामायिकना निःशंकता वगेरे, कृतरूप सामायिकना कालमां अध्ययन वगेरे अने देश विरतिरूप सामायिकना अणुव्र वगेरे अंगेने श्रद्धावाळे मन-वचन-कायाथी आराधे छे तथा बने पक्षनी चौदश-पूनम वगेरे तिथिओमां आहार वगेररूप पषध, फक्त रातने पण न छेडे अर्थात् दिवस अने रातने करे; पण व्याकुलताने लीधे दिवसना न बनी शके ते रात्रिना अवश्य पिषध करे. (23-149). एवं सिक्खासमावण्णे, गिहवासे वि सुव्बए । मुच्चई छविपवाओ, गच्छे जक्खसलोगयं ॥ 24 ॥ एवं शिक्षासमापन्नः गृहवासेऽपि सुव्रतः । मुच्यते छविपर्वतः गच्छेत् यक्षसलोकताम् ॥ 24 ॥ अथ-A प्रमाणे व्रतरूप शिक्षाथी युक्त गृह वासमां पण सुव्रतसंपन्न, औद्यारिक शरीरथी छूटी जई वैमानिक देव थाय छे. अहीं पंडितमरणना अवसरे बालपंडित मरण पण कहेल छे. (24-150) अह जे संवुडे मिक्खू , दुण्हमन्नयरे सिया । सव्वदुक्खप्पहिणे वा, देवे वावि महिड्ढिए ॥ 25 ॥ अथ यः संवृतः भिक्षुः, द्वयोरन्यतरः स्यात् । सर्वदुःखपहीणो वा, देवो वाऽपि महर्द्धिकः ॥ 25 ॥ अर्थ-जे कोई सर्व आश्रवारोने बंध करनारे भावसाधु, (1) पहेलां संपूर्ण दुःखरहित-सिद्ध भगवान
Page #85
--------------------------------------------------------------------------
________________ उतराध्ययनसत्र साथे बने छे अने संहनन वगेरेना अभावे सिद्ध न बने ते अवश्य (2) महद्धिक वैमानिकदेव बने छे. (25-151) उत्तराई विमोहाई, जुइम्ण्तान्नुपुब्सो। समाइण्णाई जक्खेहि, आवासाई जसंसिणो ॥ 26 ॥ उत्तराः विमोहाः, द्युतिमन्तः अनुपूर्वतः । समीर्वाद , वाताः चारिस्वतः छे 26 अथ-उपरवर्ती अनुत्तरविमान नामवाळा, अल्प वेद वगेरे मेहनीय हेवाथी विमेह, दीप्तिमान सौधर्म वगेरे क्रमथी उत्कृष्ट विमेह वगेरे विशेषणवाळा देवेथी भरचक आवासे छे. ज्यां पुण्यक यशस्वी दे वसे छे. (26-152) दीहाउया इढिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ॥ 27 ॥ दीर्घायुषः ऋद्धिमन्तः, समिद्धाः कामरूपिणः । अधुनोपपन्नसंकाशाः, भूयोऽचिर्मालिप्रभाः ॥ 27 ॥ अथ-लांबा आयुष्यवाळा, रत्नादि संपत्तिसंपन्न अत्यंत दीप्तिमान, ईच्छा प्रमाणे rU5 बनावनारा अने अनुत्तरमां आयुष्य पर्यत वर्ण--काति वगेरे समान ज रहे छे एटले तत्काल उत्पन्न देव सरखा अने घणुं सूर्योनी सरखी प्रभावाळा दे अनुत्तर विमानमां हेय छे. (27-1pa3). ताणि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । मिक्खाए वा गिहत्थे वा, जे संति परिनिव्वुआ ॥ 28 ॥
Page #86
--------------------------------------------------------------------------
________________ श्री अकाममरणीयाध्ययन-5 तानि स्थानानि गच्छन्ति, शिक्षित्वा संयमं तपः । भिक्षादा वा गृहस्था वा, ये सन्ति परिनिवृत्ताः ॥ 28 ॥ अर्थ-संयम अने तपनुं आराधन करी, कषायनी आगने बूझवी, परम शांतरसने पामनारा साधु के गृहस्थ पूर्वोक्त आवासरूप स्थानने पामे छे. (28-154) तेसि सोच्चा सपुज्जाणं, संजयाणं वुसीमओ । न संतसंति मरणते, सीलवंता बहुस्सुआ ॥ 29 / / तेषां श्रुत्वा सत्पूज्यानां, संयतानां वश्यवताम् । न सन्त्रस्यन्ति मरणान्ते, शीलवन्तो बहुश्रताः ॥ 29 ॥ अर्थ-ईन्द्र वगेरेना पूज्य, इन्द्रियना विजेता, संयमधारी पूर्वोक्त स्वरूपवाळा साधुओनी पूर्वोक्त स्थाननी प्राप्ति सांभळी, मरणने अंत आव्ये छते चारित्रवंत, आगमवचनश्रवणथी शुद्ध बुद्धिवाळाए उग पामता नथी. (29-155). तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज्ज मेहावी, तहाभूएण अप्पणा ॥ 30 ॥ तोलयित्वा विशेषमादाय, दयाधर्मस्य क्षान्त्या । विप्रसीदेत् मेधावी, तथाभूतेन आत्मना 30 ॥ अर्थ-बालमरण अने पंडितमरणनी परीक्षा करीने पंडितमरणनी अने दयाधर्मनी क्षमापूर्वक विशिष्टता करी, मरणकाल पहेलां जेम अनाकुल मनवाळा हता, तेम अंतकालमां पण ते पोते बनी मर्यादावर्ती मुनि प्रसन्नताने भजेना थाय. (30-156)
Page #87
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे तओ काले अभिप्पेए, सड्ढी तालिसमंतिए । विणइज्ज लोमहरिसं भेअं देहस्स कंखए ॥ 31 ॥ ततः काले अभिप्रेते, श्रद्धी तादृशमन्तिके । विनयेत रोमहर्ष, भेदं देहस्य काङ्क्षत् ॥ 31 ॥ अथकषायना उपशम बाद ज्यारे योगे काम नथी आपता, ते वखते ईरछेल मरणकाल आव्युं छद्, श्रद्धावाळे गुरुओनी पासे मरणभयथी पेदा थयेल रे मांचने दूर करे, वळी मरणनी ईच्छाथी देहना विनाशनी ईच्छा न करे. (31-157) अह कालम्मि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरै, तिहमण्णयरं मुणि त्ति बेमि ॥ 32 ॥ अथ काले संप्राप्ते, आघाताय समुच्छ्रयम् । सकाममरणं म्रियते, त्रयाणामन्यतरं मुनिरिति ब्रवीमि ॥ 32 ॥ अथ-मरणकाल प्राप्त थये छते, अत्यंतर कार्पण अने बाह्य दारिक शरीरने संलेखना वगेरे कमथी विनाश माटे 1 भक्त परिणा, 2 ईगिनी, 3 पादपपगमन रूप ए त्रणमांथी गमे ते एक सकाममणे मुनि अंतिम मरण पामे छे. (3र-158) | पांचमुं अकाममरणयाध्ययन संपूर्ण
Page #88
--------------------------------------------------------------------------
________________ श्री क्षुल्लकनिग्रन्थीयाध्ययन-6 जावतविज्जा पुरिसा, सव्वे ते दुक्खसंभवा । लुम्पन्ति बहुसो मूढा, संसारंमि अनंत ॥ 1 ॥ यावन्तोऽविद्याः पुरुषाः सर्वे ते दुःखसम्भवाः । लुप्यन्ते बहुशो मूढाः, संसारे अनन्तके ॥ 1 ॥ a-तत्त्वज्ञान वगरना जेटलां पुरुषा छे, ते बधाय दुःखनी उत्पत्तिवाळा, विवेक वगरना अनंत sa'sAramAM घणीवार दरिद्रता वगेरेथी पीडित थाय छे. (1-159) समिक्वं पंडिए तम्हा, पासजाइरहे बहू । अपणा सच्चमेसिज्जा, मिति भूएस कप्पए ॥ 2 ॥ समीक्ष्य पण्डितस्तस्मात् पाशजातिपथान् बहून् । आत्मना सत्यमेषयेत्, मैत्रीं भूतेषु कल्पयेत् ॥ 2 ॥ अथ-तेथी ekendriya vagere jAtione आपनार घणा श्र वगेरे संबंधरूपी पाशेनी आलेचना करी तत्त्वज्ञानी पेआतानी मरजीथी सयमने धारण करे अने पृथ्वीकाय वगेरे जीवमात्रमां मित्रता करे. (2-160) माया पिआ हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुपंतस्स सकम्मुणा ॥ 3 ॥ माता पिता स्नुषा भ्राता भार्या पुत्राश्च औरसाः । नालं ते मम त्राणाय, लुप्यमानस्य स्वकर्मणा ॥3॥
Page #89
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे अथ-स्वकर्मथी पीडाता मने माता-पिता-पुत्रवधूभाई-भार्या-पितानाथी पेदा थयेल पुत्र वगेरे संबंधीओ बचाववा समर्थ थतां नथी. (3-161) एअमट] संपेहाए, पासे समिअदंसणे । छिंद गेहिं सिणेहं च, न कंखे पुत्रसंथवं ॥ 4 ॥ एतमर्थ स्वप्रेक्षया, पश्येत् समितदर्शनः । छिन्द्यात् गृद्धिं स्नेहं च, न काक्षेत् पूर्वसंस्तवम् ॥ 4 ॥ अर्थ-सम्यगदष्टि विवेकी, पूर्वोक्त अने स्वबुद्धिमां धारण करे ! विषयेनी आसक्ति अने नेहरागने छेदी दे. पूर्वना संबंधनुं स्मरण न करे ! केम केअही के परलोकमां दुःखना टाणे धर्म सिवाय कई रक्षक नथी. (4-162) गवासं मणिकुंडलं, पसवो दासपोरुस । सव्वमेअं चैत्ता णं, कामरूपी भविस्ससि ॥ 5 ॥ गवाश्व मणिकुंडलं, पशवो दासपौरूषम् । सर्वमेतत् त्यक्त्वा खलु, कामरूपी भविष्यसि ॥ 5 ॥ अर्थ-गाय, घोडा, सुवर्ण वगेरेना भूषणे, घेटा वगेरे पशुधन, नेकर वगेरे पुरुषनो समुदाय. तेमज पूर्वोक्त सघळुंय छोडी, संयम स्वीकारी तुं ईच्छा मुजबरूप करनारे वैमानिकदेव थईश. (5-163) थावरं जंगमं चेव, धणं धन्न उवक्खरं । पच्चमाणस्स कम्मे हिं, नालं दुक्खाओ मोअणे ॥ 6 ॥
Page #90
--------------------------------------------------------------------------
________________ 73 श्री लुल्लकनिर्गथीयाध्ययनस्थाव्र्ण् जङ्गमं चैव, धनं धान्यं उपस्करः । पच्यमानस्य कर्मभिः, नालं दुःखाद् मोचने ॥ 6 ॥ अर्थ--घर वगेरे स्थावर, श्री वगेरे जंगम, धनधान्य-राचरचीलुं वगेरे आ बधुं कर्मथी पीडाता जीवने दुःखथी छोडाववा समर्थ थतुं नथी. (6-164) अज्झत्थं सवओ सव्वं, दिस्सं पाणे पिआयए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥ 7 ॥ अध्यात्म सर्वतः सर्व, दृष्ट्वा प्राणान् प्रियात्मकान् । न हन्यात् प्राणिनः प्राणान् , भयवैराद् उपरतः ॥ 7 ॥ अर्थ-मगत, ईष्ट संग vagere hatuothI thayela sukha vagere saghaLuM priya vagere स्वरूपे जाणी, सर्वने पिताना प्राणे अत्यंत प्रिय होय छे. एम जई, अवैर अने भय वगरना मुनिए प्राणिओना प्राणे नहि हणवा जोईए. (7-165) आदाणं नरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाए, दिन भुजिज्ज भोअणं ॥ 8 ॥ आदानं नरकं दृष्ट्वा , नाददीत तृणमपि । जुगुप्सी आत्मनः पात्रे, दत्तं भुञ्जीत भोजनम् ॥ 8 ॥ अर्थ-धन वगेरे परिग्रहने, नरकनुं कारण होई नरक तरीके मानी तणखलाने पण ग्रहण न करे ! आहार वगेरे धर्मनी धुरा धारण करवी मुश्केल छे, एम मानवावाबो पिताना पात्रमां गृहस्थोए वहेरावेल भजन करे. (8-166)
Page #91
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र साथे इहमेगे उ मन्नति, अपच्चकखाय पावर्ग । आचरिअं विदित्ता णं, सव्वदुक्खा विमुच्चै ॥ 9 ॥ इह एके तु मन्यन्ते, अप्रत्याख्याय पापकम् । आचारिकं विदित्त्वा खलु, सर्वदुःखेभ्यों विमुच्यते ॥ 9 ॥ अर्थ-A जगतमां केटलाक जैनेता माने che ke peAtapAtAnA आचारना अनुष्ठानमात्रनुं ज्ञान खराखर करी, ते ज्ञानमात्रथी जीव सर्व दुःखथी मुक्त थाय छे. (8-117) भणता अकरिता य, बंधमोक्ख पइण्णिणो । वायाविरिमेत्तेणं, समासासंति अप्पयं ॥ 10 ॥ भणन्तः अकुर्वन्तश्च बन्धमोक्षप्रतिज्ञिनः । वाग्वीर्यमात्रेण, समाश्वासयन्ति आत्मानम् ॥ 10 ॥ अफक्त ज्ञान ज मुक्तिनु कारण छे एम बेलनार अने मुक्तिना उपायने अमली नहि करनारा बंधमेआक्ष छे--एम खेलनारा ज छे, परंतु मेआक्षना कारणभूत पच्चक्खाणु-तप-व्रत वगेरेने उडावनारा ' ज्ञानथी अमे मुक्तिमां जैशुं. ' -एम फक्त खेलीने आत्माने आश्वासन आये छे. (10 - 168) 6 4 ण चित्ता तायए भासा, कओ विज्जाणुसासणं । विसष्णा पावकम्मेहि, बाला पंडिअमाणिणो ॥ 11 ॥ न चित्रा त्रायते भाषा, कुतो विद्यानुशासनम् । विषण्णाः पापकर्मभिः, बालाः पण्डितमानिनः ॥ 11 ॥ अर्थ-नानाप्रहारनी, vayana3ya Ata-sasta 74
Page #92
--------------------------------------------------------------------------
________________ श्री लुल्लकनिग्रंथीयाध्ययन-6 75 वगेरे भाषा पापथी बचावनार थती नथी. ते विचित्र मंत्ररूप विद्यानुं शिक्षण ते कयांथी बचावी शके? जे बाले पंडितमान होय छे, ते ज्ञानना गर्वथी अन्य ज्ञानीने आश्रय नहि करनारा, पापकर्मोथी आखरे खेदवाळा थाय छे. (11-169) जे केइ सरीरे सत्ता, वण्णे रुवे अ सव्यसो । मणसा कायवक्केणं, सव्वे ते दुक्खसंभवा ॥ 12 ॥ ये केचित् शरीरे सक्ताः, वर्ण रूपे च सर्वशः । मनसा कायवाक्येन, सर्वे ते दुःखसम्भवाः ॥ 12 ॥ अर्थ-जे कई शरीरना विषे अने रूप-रंग-स्पर्शशब्द वगेरे विषयमां सर्वथा मन-वचन-कायाथी आसक्त होय छे, ते सर्वे "ज्ञानथी मुक्ति छे" -एम बेलनारा अहीं, परलोकमां दुःखी थाय छे. (12-170) आवण्णा दीहमदाणं, संसारंभि अतए । तम्हा सव्वदिसं पस्स, अप्पमत्तो परिव्वए ॥ 13 ॥ आपन्नाः दीर्घमध्वानं, संसारे अनन्तके । तस्मात सर्वदिशः पश्यन्, अप्रमत्तः परिव्रजे ॥ 13 ॥ अर्थ-A प्रमाणे आ मोक्षमार्गने शत्रुओ अनंत, संसारमां लांबा-अन्य अन्य भवभ्रमणरूप मार्गने पामेला दुःखी थाय छे. तेथी पृथ्वीकाय वगेरे अढार भेद वाळी भावदिशाओने जोनारे बनी, जेम एकेन्द्रिय वगेरेनी विराधना न थाय अने तेमां जन्म न थाय तेवी
Page #93
--------------------------------------------------------------------------
________________ 76 उत्तराध्ययनसत्र साथे रीते अप्रमत्त बनी संयममार्गमां सुशिष्य ! तुं विय22 ! (13-171) बहिआ उड्ढमादाय, नावखे कयाइवि । पुवकम्मक्खयहाए, इमं देहं समुद्धरे ॥ 14 ॥ बहिः अर्ध्वमादाय, नावकाङ्सेत् कदाचिदपि । पूर्वकर्मक्षयार्थ, इमं देहं समुद्धरेत् ॥ 14 ॥ अथ-संसारथी पर मेक्षना उद्देशने निश्चय करी कदाचित पण विषयवांछा न करे ! पूर्वकृत कर्मोनो क्षय माटे उचित आहार वगेरेथी आ देहनुं पालन करे ! (14-172) विगिंच कम्मुणो हेउ, कालखी परिव्वए । मायं पिंडस्स पाणस्स, कडं लक्ष्ण भक्खए ॥ 15 ॥ विविच्य कर्मणो हेतुं, कालकाक्षी परिव्रजेत् । मात्रां पिण्डस्य पानस्य, कृतां लब्ध्वा भक्षयेत् ॥ 15 / / अथ-कमना उपादान कारण मिथ्यात्व वगेरेने त्याग करी, अनुष्ठानना कालनी ईच्छावाळे संयममां विचरे ! जेटलाथी संयमने निर्वाह थाय, तेटले गृहस्थोए पोताना माटे करेल आहार-पाणी मेळवी अनासक्तिपूर्वक मा|2 42 ! (15-173) सन्निहिं च न कुधिज्जा, लेवमायाइ संजए । पक्खी प समादाय, निरविक्खो परिचए ॥ 16 ॥ सन्निधिं च न कुर्यात , लेपमात्रया संयतः । पक्षी पत्रं समादाय, निरपेषक्षः परिव्रजेत् ॥ 16 ॥
Page #94
--------------------------------------------------------------------------
________________ GS श्री क्षुल्लकानिर्गथीयाध्ययन अथ-साधु पात्रामां लेप लागेल रहे तेटलुं पण बीजे दिवसे भेजन माटे आहार वि.नी स्थापना न करे ! पंखीनी माफक पात्रो, उपकरणे वगेरेनुं ग्रहण करनार अपेक्षा वगरने संयममां विचरे. (16-174) एसणासमिओ लज्जू, गामे अनियओ चरे । अप्पमत्तो पमत्तेहिं, पिंडवायं गवेसए ॥ 17 ॥ एषणासमितो लज्जालुः, प्रामे अनियतश्चरेत् । अप्रमत्तः प्रमत्तेभ्यः, पिण्डपातं गवेषयेत् ॥ 17 ॥ अर्थ--गेचरीनी शुद्धिमां उपगवाळो संयमी ग्राम वगेरेमां कायम वास नहि करनार विहार करे ! तथा अप्रमादी बनी गृहस्थना घरोमां भिक्षानी गवेषण करे. (17-175) एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अन्नुत्त्र्नान्न्द्ण्स्न्न्ध्रे। अरहा णायपुत्ते भगवं वेसालिए, विआहिए त्ति बेमि ॥ 18 ॥ एवं स उदाहृतवान्, अनुत्तरज्ञानी , अनुत्तरदर्शी, अनुत्तरज्ञानदर्शनधरः । अर्हन् ज्ञातपुत्रः भगवान् वैशालिकः, व्यारव्याता इति ब्रवीमि ॥ 18 ॥ अर्थ-सर्वज्ञ, सर्वदर्शी, लब्धिनी अपेक्षाए एकी साथे सर्वोत्कृष्ट ज्ञान-दर्शनधारी, तीर्थकर वैशालिक भगवान सिद्धार्थनंदन ते श्री वर्धमान जिनेश्वरस्वामीए आ प्रकारे समवसरणमां धर्मनुं kathana karela che, ema che जंबू! हुं कहुं छुं. (18-176) छे छतुं श्री क्षुल्लकनिग्रन्थीयाध्ययन संपूर्ण
Page #95
--------------------------------------------------------------------------
________________ श्री उरश्रीयाध्ययन-7 जहास्स्सं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसिज्जावि सयंगणे ॥ 1 ॥ यथाऽऽदेशं समुद्दिश्य कोऽपि पोषयेत् एडकम् । ओदनं यवसं दधात्, पोषयेदषि स्वकाङ्गणे ॥ 1 ॥ अथ--कोई एक भाकर्मी,जेम महेमानने उद्देशीने पेआताना घरने आंगणे घेटाने खाधेलामांथी बाकी रहेल भाजन मग, अडद वगेरे धान्य खवरावीने पापे छे, (1-177) तओ से पुट्ठे परिवृढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकिखए ॥ 2 ॥ ततः स पुष्टः परिवृढः जातमेदाः महोदरः । प्रीणितः विपुले देहे, आदेशं परिकाङ्क्षति ॥ 2 ॥ , a--भात वगेरेना भेआजनथी ते घेटुं मांसनी वृद्धिवाणु -समर्थ - थरजीवाणु -मोटा पेटवाणु - pushkhuzAla अने शरीर विशाल थवाथी जाणे महेमाननी ईच्छा रतु होय, तेम सोअथी उडेवाय छे. (2-178) जाव न इए आएसे, ताव जीवै सेस्दुहि । अह पचमि आएसे, सीसं छित्तूण भुज्जइ ॥ 3 ॥
Page #96
--------------------------------------------------------------------------
________________ श्री उरब्रीयाध्ययन 7 75 यावन्न एति आदेशः, तावज्जीवति सोऽदुःखी । अथ प्राप्ते आदेशे, शिरश्छित्त्वा भुज्यते ॥ 3 ॥ अथ-ज्यां सुधी महेमान घेर आवतुं नथी त्यां सुधी ते घेटुं दुःख वगरनुं (अथवा आगामी दुःखथी दुःखी) जीवे छे. ज्यारे महेमान घेर आवे छे त्यारे तेनुं मस्तक छेदी, तेनुं तैयार करेलुं मांस महेमान साथे घरना भासि 43 पवाय छे. (3-178) जहा खलु से उरन्भे, आएसाए समीहिए । एवं बाले अहम्मिटे, ईहए नरयाउयं ॥ 4 ॥ यथा खलु स उरभ्रः, आदेशाय सभीहितः । एवं बालः अधर्मिष्ठः ईहते नरकायुष्कम् ॥ 4 ॥ अर्थजेम पूर्वोक्त स्वरूपवाळो घेटे महेमान माटे निर्धारित करायेले महेमानने चाहे छे, तेवी रीते अत्यंत अधर्मी बाल जीव नरकना अनुकूल आचरण करी na24ना पनने या छे. (4-180) हिंसे बाले मुसावाई, अद्धाणमि विलोवए । अन्न दत्तहरे तेणे, माई कन्नु हरे सढो ॥ 5 ॥ इत्थी विसयगिद्धे a, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिखूढे परं दमे ॥ 6 ॥ अयककरभोई a, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहाएस य एलए ॥ 7 ॥ त्रिभिर्विशेषकम् ॥
Page #97
--------------------------------------------------------------------------
________________ 80 उत्तराध्ययनसूत्र सा हिंस्रः बालः मृषावादी, अध्वनि विलोपकः । अभ्यावृत्त स्प्रेन:, माची सुर:श: ॥ ॥ स्त्री-विषयवृध्ध, महामरित्रफः । भुञ्जानः सुरां मांस, परिवृढः परं दमः प्रा अकर्करभोजी च, तुन्दिलो चित्तलोहितः । आयुष्कं नरके कांक्षति, यथास्स्देशमित्र एडकः ॥ 7 ॥ त्रिभिर्विशेषकम् ॥ अर्थ - स्वभावथी hi'saka, अज्ञानी, असत्यभाषी, मामां जतां जनाने लूंटनारा, बीनए नहिं आपेली चीजोने चारनारा, चारी करीने जीवनारा चार, माचावाळा, सघळी वस्तुओने हरवा सामर्थ्यवाळा हुं छु'-एवा विचारक, वांका आचारवाळा, स्त्री अने विषयामां आसकत, मोटा आरंभ अने परिग्रहवाळा, दारू अने मांसने खावावाळा, खूब तगडी बनेलेआ, बीजाने दमनारा, बकराना अत्यंत पकावेल मांसने खानारा, फांदवाळा, लेआहीनी वृद्धिवाळा, जेम पूकत घेटा जाणे महेमानने चाहे छे, तेम नरकाग्य कर्मी करनार हाई जाणे नरकना आयुष्यने चाहे छे. (5 थी 7, 181 थी 193) बास" सचळ नाळ, वित्त' जामे त्र मुनिया । दुस्साहडं धणं हिच्चा, बहु संचिणि रयं ॥8॥ तओ कम्मगुरू जंतु, पच्चुत्पन्नपरायणे । अन्न बनवाणे, मळमि सोगठुं । / 1 / / युम्नम् ।
Page #98
--------------------------------------------------------------------------
________________ श्री उरभीयाध्ययन-7 आसनं शयनं यानं, वितं कामान् भुक्त्वा । दुःसंहृतं धनं त्यक्त्वा, बहु सचित्य रजः ॥ 8 ॥ ततः कर्मगुरुर्जन्तुः, प्रत्युत्पन्नपरायणः । अजवत आगते आदेशे, मरणान्ते शोचति ॥ 9 ॥ युग्मम् ॥ अर्थ-सिंहासन वि. आसन, पलंग वि. शयन, रथ वि. वाहन, सेनुं वि. धन, शब्द वि. कामोने भेगवी, दुखे भेगुं करेलुं धन, जुगार वि.मां वापरीने, आठ प्रकारनुं कर्म उपार्जने, भारेकम जीव, नास्तिक मतना अनुसारे परलेकनिरपेक्ष मात्र वर्तमानमां परायण जेम घेटे महेमान आवतां zeka kare che, tema avasAnanA avasare zeka kare che. (89, 184+185) tao Au परिक्खीणे, चुआ देहा विहिण्स्गा। आसुरिअं दिसं बाला, गच्छंति अवसा तमं ॥ 10 ॥ ततः आयुषि परिक्षीणे, च्युता देहान् विहिंसकाः । आसुरी दिशं बालाः गच्छन्ति अवशास्तमाम् ॥ 10 ॥ अर्थ-शेक कर्या बाद विविध प्रकारथी प्राणिहिंसक शरीरथी छूटे थयेल बाल जीव, आयुष्यने नाश थते छते परवश बने, अंधकारवाळी नरकगतिमां जाय छे. (10-186) जहा कागणिए हेउ, सहस्सं हारए नरो । अपत्थं अवगं भुच्चा, राया रज्जं तु हारए ॥ 11 ॥
Page #99
--------------------------------------------------------------------------
________________ उतराध्ययनसत्र साथे यथा काकिण्या हेतोः सहस्रं हारयेत् नरः । अपथ्यं आम्रक मुक्तवा, राजा राज्यं तु हारयेत् ॥ 11 / / अर्थ-जेम एक रूपियाना एंशीमा भाग रूप काकिणने खातर, एक हजार सोनामहने अज्ञानी माणस हारी जाय छे तथा जेम अपथ्य केरीने खाई राजा राज्यने हारी जाय छे. (11-187) एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिआ भुज्जो, आउ कामा य दिविआ ॥ 12 ॥ एवं मानुष्यकाः कामाः, देवकामानामन्तिके । सहस्रगुणिताः भूयः, आयुःकामाश्च दिव्यकाः । / 12 / / अर्थ-A मनुष्यना कामो , देवोना कामोगोनी आगळ काकिणी अने केरी जेवा छे. मनुष्यना आयुष्य अने भेगोनी अपेक्षाए अनेकवार हजारना गुणाकारे गुणेला-हजारे गुण दिव्य कामग छे. अर्थात् हजार सेनामहोर अने राज्य जेवां देवलेकनां आयुष्य अने कामभेगे छे. (12-188) अणेगवासानौआ, जा सा पन्नवओ ठिई । स्त्र्ळ गति तुमेहा, वासणया रूपी अनेकवर्षनयुतानि, या सा प्रज्ञावतः स्थितिः । यानि जीयन्ते दुर्मेधसः, ऊने वर्षशतायुषि ॥ 13 ॥ अर्थ-ज्ञानक्रियाविभूषित मुनिने देवलोकमां पत्येपम-सागरोपम सुधी स्थिति अने सर्वोत्कृष्ट कामगे होय छे. अज्ञानीओ अहींना स्वल्प आयुष्य दरम्यान
Page #100
--------------------------------------------------------------------------
________________ श्री उरश्रीयाध्ययन-7 तुरछ कामगोमां लुब्ध बनी, धर्म नहि करवाथी दिव्य स्थिति अने कामने हारी जाय छे. (13-189) वणिका, पूरुं उधना निया एगोत्थ लहई लाभ, एगो मूलेण आगओ ॥ 14 ॥ एगो मूलंपि हारित्ता, आगो तत्थ वान्निओ। ववहारे उत्रमा एसा, एवं धम्मे विआणह ॥ 15 ॥ युग्मम् ॥ यथा चत्रयो वाणिजा, मूलं गृहीत्वा निर्गताः । एकोऽत्र लभते लाभ, एको मूलेनागतः ॥ 14 ॥ एको मूलमपि हारयित्वा, आगतस्तत्र वाणिजः । व्यवहारे उपमा एषा, एवं धर्मे विजानित ॥ 15 / / युग्मम् । / अथ-जेम त्रण वेपारीओ, मूल धन लईने वेपार माटे परदेश गया. तेमां पहेलो जे व्यापारलामां कुशल हता ते खूब नफो मेळवी, बीजे व्यापारमां मध्यम हते ते घरेथी जेटलुं लावे तेटलुं ज मूल धन लई, त्रीजो जुगार वि.ने व्यसनी-प्रमादी हतुं ते मूल धन हारी पिताने घेर पाछा आव्या. (14+15, 190+191) माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ 16 ॥ मानुषत्वं भवेत् मूलं, लाभो देवगतिर्भवेत् । मूलच्छेदेन जीवानां, नरकतिर्यक्त्वं ध्रुवम् ॥ 16 / / अथ-तेवी रीते जीवव्यापारीने स्वर्गादि उत्तरत्तर लाभनुं कारण मूल धन समान मनुष्यपणुं छे. लाभना स्थानमां देवपणुनी प्राप्ति समजवी तथा मनुष्य
Page #101
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्र साथे गतिने हानिरूप मूळना छेदना स्थानमां नरक-तिर्यंचगतिनी प्राप्ति समजवी. (16-192) दुहओ गई बालस्स, आवई वहमूलिजा । देवत्तं माणुसत्तं च, जजिए लोलया सढे ॥ 17 ॥ द्विधा गतिर्बालस्य, आपद् वधमूलिका । देवत्वं मानुषत्वं च, यज्जितो लोलता शठः ॥ 17 ॥ अथ-बाल जीवने नरक अने तिर्यंचरूप बे गति होय छे. त्यां गयेलाने वध वि. आपत्तिओ हेय छे. केम के-मांस वि.मां लंपट अने विश्वासु जनने ठगनारे बनी, देव अने मनुष्यपणुं हारी जई लंपटताथी नरकगति अने शठताथी तिर्यंचगति बाल जीव पामे छे. (17-193) तओ जिए सई होइ, दुविह दुग्गई गए । दुहा तस 3waa, बाइ सुविवि 38ना ततो जितः सदा भवति, द्विविधां दुर्गतिं गतः । दुर्लभा तस्य उन्मज्जा, अद्धायां सुचिरादपि ॥ 18 ॥ अर्थ-देव अने मनुष्यपणानो अभाव थवाथी अने नरक के तिर्यंचगतिमां गयेल बाल जीव हंमेशां हारेल ज थाय छे, कारण के-आगामी घणुं लांबा काळमां पण नरक के तिर्यंचगतिरूप दुर्गतिमांथी तेनुं नीकळवुं दुर्लभ बने छे. (18-194) एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मलिअं ते पसंति, माणुसिं जोणिमिति जे ॥ 19 ॥
Page #102
--------------------------------------------------------------------------
________________ श्री उरब्रीयाध्ययन-7 85 एवं जितं संप्रेक्ष्य, तोलयित्वा बालं च पण्डितम् । मौलिकं ते प्रविशन्ति, मानुषी योनिमायान्ति ये ॥ 19 / / अथ-पूर्वोक्त प्रकारवाळा बाल जीवने जोई गुणदेषने तथा बाल अने पंडितने विचार करी, मूलधनरक्षक वेपारी जेवा ज मनुष्पायुष्य बांधीने मनुष्यगतिमां जन्म ले छे. (19-195) वेमायाहिं सिक्खाहिं, जे नरा गिहिसुन्धया । उविति माणुसं जोणिं, कम्मसच्चा हु पाणिणो ॥ 20 ॥ विमात्राभिः शिक्षाभिः, ये नरा गृहिसुव्रताः । उपयान्ति मानुषी योनि, कर्मसत्याः खलु प्राणिनः ॥ 20 ॥ अर्थजे जीवे, गृहस्थी होवा छतां सपुरुषना व्रतवाळाओ, विविध परिणामवाळुं भद्रकपणुं, विनीतपणुं, दया-ईर्षीरहितपणुं वि. शिक्षाएथी मनुष्यनिने पामे छे; केम के अवशय फळ देनार कर्मवाळा प्राणुओ होय छे. (20-196). जसिं तु विउला सिक्खा, मूलिअं ते ऐथिआ । सीता सविसा, जीणा वति देव आरा येषां तु विपुला शिक्षा, मौलिकं ते अतिक्रम्य । शीलवन्तः सविशेषाः, अदीना यान्ति देवताम् ॥ 21 ॥ अथ-जेओनी पासे विशाल ग्रहण अने आसेवन रूप शिक्षा छे, तेओ मूल धनरूप मनुष्यपणुं उल्लंघी, सम्यगदष्टि वि. रूप शीलवंते अने उत्तरेतर गुणप्राप्ति
Page #103
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे रूप विशेषवाळाओ बनी दीनता वगरना देवलोक पामे छ. (21-187) एममदीणवं भिक्खु, आगारिं च विआणिआ । कहं नु जिच्च मे लिक्खं, जिच्चमाणो न संविदे ॥ 22 ॥ एवमदेन्यवन्तं भिक्षु, अगारिणं च विज्ञाय । कथं नु जेयं ईदृक्षं, जीयभानो न संवित्ते ॥ 22 ॥ अर्थ-पूर्वोक्त लाभवाळा, दीनता वगरना गृहस्थी अने साधुने विशेषरूपे जाण, आ देव5ण वि. rU5 लाभ शा माटे ? शुं आवा लाभने हारते जाते नथी ? जाणे ज छे. माटे ए प्रयत्न करे जोईए के थी म हारी न वाय. (22-188) जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा देवकामाण अतिए ॥ 23 ॥ यथा कुशाग्रे उदकं, समुद्रण समं मिनुयात् । एवं मानुष्यकाः कामाः, देवकामानामन्तिके । / 23 / / अर्थ-जेम केई जीव, दाभना अग्रभाग उपर रहेल जलबिंदुने समुद्रना जल साथे सरखावे छे, तेम अज्ञानी जीव मनुष्यन भेगनी साथे देवना कामने सरखावे छ. (23-168) कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए । कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे ॥ 24 ॥ कुशाग्रमात्रा इमे कामाः, सन्निरुद्धे आयुषि । कं हेतुं पुरस्कृत्य, योगक्षेमं न सवित्ते ॥ 24 ॥
Page #104
--------------------------------------------------------------------------
________________ श्री उरब्रीयाध्ययन-7 87 अथ-मनुष्यना अल्पायुष्यमां भेगे अत्यंत अल्प होई दाभना अग्रभाग उपर रहेल जलबिंदु जेवा छे अने दिव्य कामो समुद्र जल जेवां छे, ते कया कारणसर जीव, नहि प्राप्त थयेल धर्मनी प्राप्तिरूप येगने तथा प्राप्त थयेल धर्मना पालनरूप क्षेमने जाणतो नथी? अर्थात् भगासक्तिथी एग-क्षेमने जाण नथी. (24-200) इह कामा निअट्टस्स, अत्त8 अवरज्झई । सोच्चा नेआउयं मग्ग, जं भुज्जो परिभस्सइ ॥ 25 ॥ इह कामानिवृत्तस्य, आत्मार्थः अपराध्यति । श्रुत्वा नैयायिक मार्ग, यद् भूयः परिभ्रश्यति ॥ 25 / / अथ-मनुष्यपणुं के जेनधर्म मळवा छतां काम भोगथी नहि अटकनारने स्वर्ग वि. आत्मार्थ नष्ट थाय छे, केम के-जीव रत्नत्रयीरूप मेक्षमार्ग सांभळवा के मेळववा छतां गुरुकर्मने कारणे आत्मार्थथी के मुक्तिमार्गथी पडे छे. (25-201) इह कामनिअट्टस्स, अत्तडे नावरज्झई । पूईदेहनिरोहेणं, भवे देवेत्ति मे सुअं ॥ 26 ॥ इह कामनिवृत्तस्य,आत्मार्थः नापराध्यति । पूतिदेहनिरोधेन, भवति देवः इति मे श्रुतम् ॥ 26 ॥ अथ-मनुष्यपणुं के जैनशासन प्राप्त थये छते जे कामभागेथी अटके छे तेने स्वर्ग वि. आत्मा नाणा थतुं नथी, कारण के लघुकर्मी जीव दारिक शरीर छूटी
Page #105
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्र साथे जतां मरण बाद वैमानिक देव अथवा सिद्ध बने छे. मा में 52मगुरु लगवानथी सामणे छे. (26-202) इड्ढी जुई जसो वणो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उववज्जई ॥ 27 ॥ ऋद्धिद्युतिर्यशोवर्णः, आयुः सुखमनुत्तरम् । / भूयो यत्र मनुष्येसु, तत्र स उपपद्यते ॥ 27 / / मथ:-सर्वोत्कृष्ट ऋद्धि-shrii24॥न्ति-प्र्सिद्धि-लीरता-गौरव वि. वर्ण--आयुष्य अने ईष्ट विषनी प्राप्ति रूप सुख जे मनुष्यकुलेमां हेय छे, त्यां eNvIne teo (mI0) ma se che. (27-203) बालस्स पस्स बालत, अहम्म पडिवज्जिआ । चिच्चा धर्म जहम्मिडे, नरएसु उववज्जई ॥ 28 ॥ बालस्य पश्य बालत्वं, अधर्म प्रतिपद्य । त्यक्त्वा धर्म अधर्मिष्ठः नरके उपपद्यते ॥ 28 ॥ अर्थ-मूढनुं अज्ञानपणुं जुए के विषयनी आसक्ति रूप अधर्मने स्वीकारी तथा भेगना त्यागरूप धर्मने ch|द्दी, अधीष्ट, na24 वि. गतिमा -1 थाय छे. (28-204) धीरस्स पस्स धीरत्तं, सवधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिड्ठे, देवेसु उववज्जइ ॥ 29 ॥ धीरस्य पश्य धीरत्वं, सर्वधर्मानुवर्तिनः । त्यक्त्वा अधर्म धर्मिष्ठः देवेषु उपपद्यते ॥ 29 ॥
Page #106
--------------------------------------------------------------------------
________________ श्री उरब्रीवाध्ययन-7 अथ-पंडितनी धरता जुओ के-क्षम वि. सर्व धर्मोने अनुकूल आचरण करनारो, भेगासक्ति रूप अधर्मने छोडी, धर्मीष्ठ जीव, देवकेमां उत्पन्न थाय छे. (2-2005) तुलिआ ण बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणि तिबेमि ॥ 30 ॥ तोलयित्वा बालभावं, अबालं चव पण्डितः । / त्यक्त्वा बालभावं, सेवते मुनिरिति ब्रवीमि । 30 ॥ अथ-पूर्वोक्त तत्वज्ञानी मुनि, बालपणनी अने पंडितपणानी तुलना करी, बालभावने छेडी पंडितपणनुं सेवन करे छे. ते जंबू ! आ प्रमाणे हुं कहुं छुं. (30-206) | सातमुं श्री उरब्रीयाध्ययन संपूर्ण
Page #107
--------------------------------------------------------------------------
________________ श्री कपिलीयाध्ययन-8 अधुवे असासयम्मि, संसारम्मि दुक्खपौराए । कि नाम होज्जतं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ॥ 1 ॥ अध्रुवे अशाश्वते, संसारे तु दुःखप्रचुरके । किं नाम भवेत् तत् कर्मक, येनाहं दुर्गति न गच्छेयम् ॥ 1 ॥ अर्थ-अस्थिर, अनित्य, तेमज घणा शारीरिकमानसिक दुखेथी भरचक संसारमां, जे अनुष्ठानथी हुं हुतिगाभा न मनु मे । मनुष्ठान छ 1 (1-207) विजहित्तु पुव्वसंजोगं, न सिणेहं कहिचि कुविज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खू ॥ 2 ॥ विहाय पूर्वसंयोगं, न स्नेहं क्वचित् कुर्वीत । अस्नेहः स्नेहकरेषु, दोषप्रदोषैर्मुच्यते भिक्षुः ॥ 2 ॥ अर्थ-माता वि. स्वजन अने धनना संबंधने छेडी, साधु बाह्य-अत्यंतर परिग्रहमां आसक्ति न करे ! नेह करनाराओ उपर ममता वगरनो मुनि, मनना ताप वि. दे तथा परलोकमां नरकप्राप्ति वि. प्रदोषथी मुक्त थाय che. (2-208) to नाणदंसणसमग्गो, हिअनिस्सेअसाए सव्वजीवाणं । तेसि विमोक्खणट्ठाए, भासह मुणिवरो विमयमोहो ॥ 3 ॥
Page #108
--------------------------------------------------------------------------
________________ श्री कार्पिलीयायन-8 ततः ज्ञानदर्शनसमग्रः, हितनिःश्रेयसाय सर्वजीवानाम् । तेषां विमोक्षणार्थाय, भाषते मुनिवरो विगतमोहः ॥3॥ 91 अर्थ-केवलज्ञान-देशनथी चुक्त अने मेहरहित मुनिवर भगवान कपिल, सर्व जीवाना तथा तत्काल पांयसेओ यशिना हितारी मोक्ष भाटे उडे छे. (3-208) सव्वं गंथ कलहं च, विप्पज्जहे तहाविहं भिक्खू । सव्वेसु कामजासु, पासमाणो न लिप्पई ताई ॥ 4 ॥ सर्व ग्रन्थं कलहं च, विप्रजह्यात् तथाविधं भिक्षुः । सर्वेषु कामजातेषु पश्यन् न लिप्यते त्रायी ॥ 4 ॥ अर्थ-कम kha'dha करनारा सघळां परिग्रह-कषायाने साधु छेडी दे! शब्द वि. विषयाने ढाषर्दष्टिथी जोता, उभेथी आत्मरक्ष4 मुनि बेपातो नथी. (4-210) भोगामिसदोसविसन्ने, हियनिस्से असबुद्धिविवज्जत्थे । बाले य मंदिर मूढे, बज्झई मच्छिआ व खेलम्म ॥ 5 ॥ भोगामिषदोषविषण्णः हित निःश्रेयस बुद्धिविपर्यस्तः । बालश्च मन्दः मूढः, बध्यते मक्षिकेव खेले ॥5॥ अर्थ-लोगोभां डूमेडो, भोक्षनी मुद्धि वगरना, अने माहथी आकुल क्रम थी लेपाय छे. अज्ञानी, धर्मकरणी करवामां आळसु मनवाळा जीव, कमां माखीनी जेम (4-299) दुष्परिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह संति सुब्वया साहू, जे तिरंति अतरं वणिआ वा ॥6॥
Page #109
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे दुष्परित्यजा इमे कामाः, नो सुहाना अधीरपुरुषैः । / अथ सन्ति सुव्रताः साधवः, ये तरन्ति अतरं वणिज इव ॥ 6 ॥ अर्थ-मुश्केलीथी छोडी शकाय एवा कामागे. कायर पुरुषथी सुखपूर्वक छोडी शकाय तेम नथी. अर्थात् सात्विक पुरुषे ते सुखेथी छेडी शके छे. जेम वेपारीओ जहाज वि. साधनथी तरवाने अशक्य एवा समुद्रने तरी जाय छे, तेम निष्कलंक व्रत वि. साधनथी तरवाने अशक्य एवा संसारने तरी जाय छे. (6-212) समणा मु एगे वयमाणा, पाणवह मिया अयाणता । मंदा निरयं गच्छति, बाला पावियाहिं दिट्ठीहि ॥ 7 ॥ शमणा g वन्त, काळाधुं mRA ज्ञानन्ता । मन्दा निरयं गच्छन्ति, बालाः पापिकाभिदृष्टिभिः ॥ 7 ॥ अर्थ-अमो श्रमणो छीए.--एम केटलाक जैनेतर भिक्षुओ बेले छे, परंतु मूढताने कारणे हरणनी माफक प्राणहिंसाने नहि जाणता, मिथ्यात्वना महारोगथी व्याकुल बनेला तेमज विवेक वगरना बालजी पापजनक दष्टिओथी नरकमां जाय छे. (7-213) न हु पाणवहं अणुजाणे, मुच्चेज्ज कयाइ सव्वदुःखाणं । एवं आरिएहिं अक्खाय, जेहिं इमो साहुधम्मो पन्नत्तो ॥ 8 ॥ नैव प्राणव, अनुजानन् ; मुच्येत कदाचित् सर्वदुःखानाम् । एवमार्यराख्यातं यः, अयं साधुधर्मः प्रज्ञप्तः ॥ 8 ॥ अर्थ-प्राणीहिंसा वि. पापने करनार, करावनार
Page #110
--------------------------------------------------------------------------
________________ श्री कापिलीयायन-8 93 के अनुमादनार तेओ कोइ पण काळमां सं दुःखेआथी मुक्त थता नथी. ahi'sA वि. धर्मवाळा श्रमणा ज ससारने तरी जाय छे. आम तीर्थंकर वि. आर्पीए कथन करेल छे. केम के आ आर्यां ज अहिंसा वि. धर्मांनी प्ररूपणा करनार छे. (8-214) पाणे अ नाइवाएज्जा, से समिए ति बुच्चई ताइ । तओ से पावयं कम्मं, निज्जाइ उदगं व थलाओ ॥ 9 ॥ प्राणांश्च नातिपातयेत् स समित इत्युच्यते त्रायी । ततोऽथ पापकं कर्मः, निर्याति उदकमिव स्थलात् ॥ 9 ॥ 9 अर्थ-हिसा वि.ने सव था नहि करनार, करावनार के अनुमोदनार जैन श्रमणेआ ज पांच समितिथी युक्त षट्झनिकायना रक्षक हाय छे. तेथी ज जेम U'cImajabuta जमीन उपरथी पाणी एकदम ढळी जाय छे, तेम तेमांथी अशुभ क नीकळी जाय छे. (9-215) जगनिस्सिर्हि भूएहिं तसनामेहिं थावरेहिं च । नो ते सिमारभे दंड, मणसा वयसा कायसा चैव ॥ 10 ॥ जगन्निश्रितेषु भूतेषु, त्रसनामसु स्थावरेषु च । ना तेषु आरभेत दण्डं, मनसा वचसा कायेन चैव ॥ 10 ॥ अर्थ-लाकमां रहेल समस्त प्राणीओमां त्रसनामक्रम ना उदयवाळा एइन्द्रिय वि. जीवानी तथा पृथ्वीकाय वि. स्थावर जीवानी मन-वचन-कायाथी हिंसा न करे ! (10-216)
Page #111
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र साथ सुद्धसणाओ नच्चा णं, तत्थ ठविज्ज भिक्खू अप्पाणं । अत्रे घास मेसिज्जा, रसगिदे न सिया भिक्खाए ॥ 11 ॥ शुद्धैषणाः ज्ञात्वा खलु, तत्र स्थापयेद् भिक्षुरात्मानम् । यात्रायै ग्रासमेषयेत्, रसगृद्धो न स्याद् भिक्षादः ॥11॥ a-साधु, संयमनिर्वाह रूप यात्रा माटे अशुद्ध आहारना त्यागपूर्वक शुद्ध आहारनुं ज ग्रहण करे! भने राग-द्वेषना त्यागपूर्व आहार हरे ! (11-217) पंताणि चेत्र सेविज्जा, सीपविंडं पुराणकुम्मासं । अदु बुकसं पुलागं वा, जवणट्ठाए निसेवए मंधु ॥ 12 ॥ प्रान्तानि चैत्र सेवेत, शीतपिण्डं पुराणकुल्माषान् । अथवा बुक्कसं पुलाकं वा, यापनार्थ निषेवेत मन्थुम् ॥12॥ 94 a-साधु, जुना मग वि. शीत आहार रूप अथवा वाल विना तुष रूप नीरस पदार्थोनुं भाजन करे. जिनकल्पिक वि. मुनि जे गच्छनिगत छे ते ता नियमा प्रान्त आहार करे. para`tu गच्छस्य मुनिने ते ज्यां सुधी शरीरनिर्वाह थाय त्यां सुधी प्रान्त भाजन करे अने तेमां जो वातप्रकाप वि. आपत्ति आवे ते सरस आहार पशु हरी शडे छे. (12- 218) जे लक्खणं च सुविणं च, अंगविज्जं च जे पौंजेति । नहु ते समणा वुच्चति, एवं आयरिएहिं अक्खायें ॥ 13॥ ये लक्षण च स्वप्नं च अङ्गविद्यां च ये प्रयुब्जते । न हु ते श्रमणा उच्यन्ते, एवमाचार्यैराख्यातम् ॥ 13 ॥
Page #112
--------------------------------------------------------------------------
________________ श्री कपिलीयाध्ययन-8 के स्वप्नशास्त्र, अंगकुरणरूप अथवा $ $ई वि. अक्षरोनी स्थापना रूप अंगविद्या वि. मिथ्या श्रुतने गमे ते एक के समस्तने प्रयाग करे छे, ते साधुओ कहेवाता नथी-एम आचार्योए कहेल छे. (13-219) इह जीवि अनिअमेत्ता, पन्भट्ठा समाहिजोएहिं । ते कामभोगरसगिद्धा, उववज्जति आसुरे काए ॥ 14 ॥ इह जीवितमनियम्य, प्रभ्रष्टाः समाधियोगेभ्यः । ते काममोगरसगृद्धाः उपपद्यन्ते आसुरे काये ॥ 14 ॥ अथ-A जन्ममां जीवनने तप वि.थी नियंत्रित नहि करवाथी, शुभ मन-वचन-कायाना चेगथी अत्यंत भ्रष्ट थयेला अने कामग तेमज रसमां आसक्त बनेला, ते लक्षणादि शास्त्रोने दुरूपयेग करनारा, कांईक कछानुष्ठान करता होवा छतां संयमविराधनाथी असुरेमां ज पेदा थाय छे. (14-220) तत्तोऽवि उव्यट्टित्ता, संसारं बहुं अणु परिअति । बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसि ॥ 15 ॥ ततोऽपि उद्धृत्य, संसारं बहु अनु पर्यटन्ति । बहुकर्मलेपलिप्तानां, बोधिर्भवति सुदुर्लभः तेषाम् ॥ 15 ॥ अर्थ-असुर निकायमांथी च्यवने तेओ, संसारमां घणा काळ सुधी पर्यटन करशे. वळी घणा कर्मना लेपथी लेपायेला ते जीवने बधिनी प्राप्ति अत्यंत दुर्लभ थई
Page #113
--------------------------------------------------------------------------
________________ उत्तराध्ययनसत्र साथष् जाय छे, माटे साधुओए उत्तरगुणनी विराधनाथी बचवुं जोईए. (15-221) कसिणंपि जो इमं लोग, पडिपुण्णं दलेज्ज इक्कस्स । तेणावि से न संतुस्से, इह दुप्पूरए इमे आया ॥ 16 ॥ कृत्स्नमपि य इमं लोकं, परिपूर्ण दद्यात् एकस्मै । तेनापि स न संतुष्येत् , इति दुष्पूरकोऽयमात्मा ॥ 16 ॥ अथ-जे सुरेन्द्र वि. धन-धान्यथी भरेल सकल लेकने पिताना भक्तने आपे, ते पण लेभी भक्ता संतुष्ट न थाय ! आ आत्मानी अनंत आशाओ पूरी शकाय एम नहि हेवाथी आ जीव दुपूरक छे. (16-222) जहा लाहो तहा लोहो, लाहा लोहो पवड्ढइ । दो मासकयं कज्ज, कोडीए वि न निट्टिकं ॥ 17 ॥ यथा लाभो तथा लोभो, लाभाल्लोभः प्रवधते । द्विमाषकृतं कार्य, कोटयापि न निष्ठितम् ॥ 17 ॥ अर्थ-जेम जेम द्रव्यलाभ थाय तेम तेम द्रव्यमूरछ थाय छे, कारण के-लाभ लेभवृद्धिनुं कारण छे. आ विषयमां कपिल केवली पोते पितानुं दष्टान्त आपे छे के-दासीने संतोषवा mATe be मासा सेनाथी जे काम पतवानुं हतुं, ते काम एक करेड सेनामहोरथी पण पूरुं न थई शक्युं. केम के-अभिलाषाओ वधती ज गई (17-223) णो रक्खसीसु गिज्झिज्जा, gaMDavacchAsu'NegacittAsu / जाओ पुरिसं पलोभित्ता, खेल्लंति जहा वा दासेहिं ॥ 18 ॥
Page #114
--------------------------------------------------------------------------
________________ श्री कापिलीया ध्येयन-8 नो राक्षसीषु गृध्येत, गण्डवक्षःसु अनेकचित्तासु । चाः पुरुषं होम्य, श्रीन्ति चया वा ट्रासः ॥ 8 ॥ अथ-पीनस्तन-वक्षस्थलवाळी, चंचलपणाए अनेक चित्तवाळी अने ज्ञान वि. भावजीवनना विनाश करनारी राक्षसी जेवी एनी अभिलाषा न करवी, कारण के-ते स्त्रीए आकषक, विश्वासजनक, मधुर-प्रिय वचनाथी कुलीन पुरुषने लेआभावी अनेक क्रीडाएथी दासनी माफक बनावी विलास करे छे. (18-224) नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे । धम्मं च पेसलं नच्चा, तत्थ ठविज्ज भिक्खू अप्पाणं ॥ 19 ॥ नारीषु नो प्रगृध्येत स्त्रियः विप्रजह्यात् अनगारः । " धर्मं च पेशलं ज्ञात्वा तत्र स्थापयेद् भिक्षुरात्मानम् ॥ 19 ॥ अर्थ-साधु, स्त्रीओनी तरफ अनुरागना प्रारंभ पण न करे ! एथी सर्वथा दूर रहे ! तेमज एकान्त हितकारी ब्रह्मचर्य वि. रूप धर्मने ज अहीं अने परलेआकमां अत्यंत सुंदर जाणी तेमां ज पेआताना जीवने राखे ! (19-225) 97 इति एस धम्मे अक्खाए, कविलेणं च विसुद्ध पन्नेणं । तरिर्हिति जे काहिति तेहिं आराहिअ दुवे लोग चित्रेमि ॥20। ? इति एष धर्म आख्यातः कपिलेन च विशुद्ध प्रज्ञेन । तरिष्यन्ति ये करिष्यन्ति, 7 तैराराधितौ द्वौ लोकौ इति ब्रवीमि ॥ 20 ॥
Page #115
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा अथ-निमल jJAnasa'panna कपिल केवलीए आ प्रमाणे पूर्वोक्त सुनिधर्म कहेल छे. जे मनुष्या आ धर्मांनी आराधना करशे तेओ ससारसागरने तरी जशे, तेमज आ जन्ममां महाजनपूज्य बनी परलोकमां स्वर्ग-माक्ष वि.नी प्राप्ति करनारा थशे. आ प्रमाणे हुं ज%0 ! हुं कहुं छुं. (20-226) ॥ आठमु श्री कापीलाध्ययन सपूर्णः । / 98
Page #116
--------------------------------------------------------------------------
________________ श्री नेमिप्रत्रज्याध्ययन-9 चइऊण देवलोगाओ, उववण्णो माणुसंमि लोगम्मि । उवसंतमोहणिज्जो, सरै पोराणिअं जाई ॥ 1 ॥ च्युत्वा देवलोकात् , उपपन्नो मानुषे लोके । उपशान्तमोहनीयः, स्मरति पौराणिकी जातिम् । / 1 / / अर्थ-सातमा देवलकथी चवीने मनुष्यलेकमां उत्पन्न थयेल अने दर्शनमेह उदयना अभावथी सम्पर्कत्ववंत नमिराजा जातिस्मरणज्ञान पामे छे, अर्थात् गत मनु sma265 42 छ. (1-227) जाई सरित्त भयवं, सहसंबुद्धो अणुत्तरे धम्मे । पुतं ठवित्त रज्जे, अभिणिक्खमई नमी राया ॥ 2 ॥ जाति स्मृत्वा भगवान्, स्वयंसंबुद्धोऽनुत्तरे धर्मे । पुत्रं स्थापयित्वा राज्ये, अभिनिष्कामति नमी राजा ॥ 2 ॥ अथ-पूर्वजन्मनुं स्मरण करी भगवान नमि राजा, सर्वोत्कृष्ट चारित्रधर्म प्रत्ये स्वयं प्रतिबंध पामी, पुत्रने राज्यगादी उपर स्थापन करी श्री भगवती प्रवज्या ग्रहण 42 छे. (2-228) सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुंजित्त नमी राया, बुद्धो भोगे परिच्चयई ॥ 3 ॥
Page #117
--------------------------------------------------------------------------
________________ 100 श्री उत्तराध्ययनसूत्र साथे स देवलोकसदृशान्, अन्तः पुरवरगतो वरान् भोगान् । भुक्त्वा नमी राजा, बुद्धो भोगान् परित्यजति ॥ 3 ॥ अर्थ-देवलोकमां रहेल भेगे जेवा प्रधान भेगोने उत्तम अंत:पुरमां रहेला, भेगवी, विशिष्ट तत्त्वज्ञानी नमिराजा ते भेगोने परित्याग करे छे. (3-229) मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं सव्वं । चिच्चा अभिनिक्खत्तो, एगंतमहिडिओ भयवं ॥ 4 ॥ मिथिलां सपुरजनपदां, बलमवरोधं च परिजनं सर्वम् । त्यक्त्वा अभिनिष्क्रान्तः, एकान्तमधिष्ठितो भगवान् । / 4 ॥ अथ-अन्य नगर अने जनपद सहित मिथिला नगरी, चतुरंगी सेना, अन्नपुर, परिवार अर्थात् सर्व संगने त्याग करी, द्रव्यथी निर्जन वन वि. रूप अने भावथी हुं एकलो ज छुं,-आवा निश्चयरूप एकान्तमां दीक्षित थयेल नमिराजर्षि रहेल छे. (4-230) कोलाहलगसंभूयं, आसी मिहिलाइ पव्वयंतम्मि । तैआ रायरिसिम्मि, नमिम्मि अभिणिक्खमंतम्मि ॥ 5 ॥ कोलाहलकसम्भूतं, आसीत् मिथिलायां प्रव्रजति । तदा राजर्षी नमो, अभिनिष्क्रामति ॥ 5 ॥ अथ-ज्यारे नमिराजर्षिए प्रवज्या ग्रहण करी, त्यारे मिथिला नगरीमां सघळे ठेकाणे विलाप, ककळाट विन केलाहल मची गये. (5-231)
Page #118
--------------------------------------------------------------------------
________________ 101 श्री नेमिप्रवज्याध्ययन-9 अन्भुट्ठियं रायरिसि, पबज्जाठाणमुत्तमं । सको माहणरूवेण, इमं वयणमब्यवी ॥ 6 ॥ अभ्युत्थितं राजर्षि, प्रव्रज्यास्थानमुत्तमम् । शक्रो ब्राह्मणरूपेण, इदं वचनमब्रवीत् ॥ 6 ॥ अर्थज्ञान वि गुणेना आश्रयरूप उत्तम प्रवज्यारूप स्थानमां आरूढ थयेल नमिराजर्षिने ब्राह्मणवेशे आवेला ईन्द्र महाराजे तेमना मननी परीक्षा करवानी ईच्छाथी, AL प्रमाणे वयन 4वानी 23मात 431. (6-232) किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुच्चति दारुणा सद्दा, पासाएसु गिहेसु अ ॥ 7 ॥ किं नु भोः ! अद्य मिथिलायां, कोलाहलकसंकुला । श्रूयन्ते दारुणाः शब्दाः, प्रासादेषु गृहेषु च ॥ 7 ॥ अर्थहे राजर्षि! आजे मिथिला नगरीमां घणुं ककळाटथी व्याप्त, हदयना उद्वेगने करनारा विलाप वि. शब्द, राजमहेले, हवेलीओ वि मां सघळे ठेकाणे केम समा 2हा छ 1 (7-233) एअमझें निसामित्ता, हेउकार्न्न्चोइओ। तओ नमी रायरिसिं, देविदं इणमब्बवी ॥ 8 ॥ एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ॥ 8 ॥ अर्थ-कोलाहल वि.थी व्याप्त शब्द संभळाय छे - ए वाक्यथी सूचित हेतु अने कारणथी अभिनिष्क्रमणना
Page #119
--------------------------------------------------------------------------
________________ 12 श्री उत्तराध्ययनसूत्र साथे निषेध माटे प्रेरणाने पामेल नमिराजर्षि, आ प्रमाणे न्द्रिने 115 35 41 लाय. (8-234) मिहिलाए चेइए वच्छे, सीयच्छाए मणोरमे । पत्तपुष्फफलोवेए, बहूणं बहुगुणे सया ॥ 9 ॥ मिथिलायां चैत्ये घृक्षः, शीतच्छायः मनोरमः । पत्रपुष्पफलोपेतः, बहूनां बहुगुणः सदा ॥ 9 ॥ अथ-मिथिलानगरीना उद्यानमां शीतल छायावाळुं, पांदडां-कूल-फळवाळुं, मरम नामनुं अने फल वि.थी पक्षी वि.ने सही मयत 75424 वृक्ष छ. (8-235) वाएण हीरमाणम्मि, चेइअम्मि मणोरमे । दुहिआ असरणा अत्ता, एए कंदति भो ! खगा ॥ 10 ॥ वातेन hRIyamANe, चैत्ये म्नोर्भे। दुःखिता अशरणा आर्ता, एते क्रन्दन्ति भोः ! खगाः ॥ 10 ॥ अथ-हे ब्राह्मण! उद्यानमां रहेल मरम वृक्ष प्रचंड आंधीना झपाटाथी पडी जवाथी, दुखवाळा, रक्षण वगरना अने पीडित थयेला आ पक्षीओ करूण कंदन करे छे, अर्थात् आ तमाम लेके स्वार्थ जवाथी रडे छे. तेमां bhA3 ममिनिम डेतु-1295 नथी. (10-239) एअमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ 11 ॥ एतमर्थ निशम्य, हेतुकार्न्न्नोदित्ः। ततो नगि राजर्षि, देवेन्द्र इदमब्रवीत् ॥ 11 ॥
Page #120
--------------------------------------------------------------------------
________________ श्री नमि पत्रज्याध्ययन-9 103 अर्थ-A प्रकारने स्पष्ट जवाब सांभळी, पूर्वोक्त हेतु-कारणना खंडन करनार जवाबथी प्रेरणाने पामेल देवेन्द्र श्रीथी नभिषिने पूछे छे. (11-237) एस अग्गी अ वाऊ a, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, किस गं नावपेक्खह ॥ 12 ॥ एष अग्निश्च वायुश्च, एतद् दह्यते मन्दिरम् । भगवन् ! अन्तःपुरं तेन, कस्मात् खलु नावप्रेक्षसे ॥ 12 ॥ अथ-हे भगवन! आ अग्नि अने वायु छे. आ आपणे राजमहेल बळी रह्यो छे अने तेथी अंतपुर बळी रह्युं छे, छतां आ बधा सामे आप केम जोतां नथी ? (12-238) एअमठें निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसिं, देविदं इणमब्बवी ॥ 13 ॥ एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रं इदमब्रवीत् ॥ 14 ॥ मर्थ-40 विषयने saieNI, chetu-4|24| prahazana. पूर्वक पूछायेल नमिराजर्षि देवेन्द्रने हवे कहेवाते जवाब मापे छे. (13-238) मुहं वसामो जीवामो, जेसिमो नत्थि किंचणं । मिहिलाए डझमाणीए, न मे डज्झइ किंचणं ॥ 14 ॥ सुखं वसामो जीवामः, येषां वयं नास्ति किंचन । मिथिलायां दह्यमानायां, न मे दयते किंचन ॥ 14 ॥
Page #121
--------------------------------------------------------------------------
________________ 104 उत्तराध्ययनसत्र साथे अर्थ-हे ईन्द्र! अमे सुखे रहीए छीए अने जीवीए छीए. कई परवतु जरा पण मारी नथी. "हुं पिते मारे छुं, मारुं कांई नथी." अर्थात् अंतापुर वि. मारूं छे ज नहि, के जेथी रक्षणग्य बने ! एथी ज मिथिला नगरी बळवा छतां एमांनुं जरा पण मारुं बळतुं नथी. (14-240) चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खूणो । पिअंण विज्जई किंचि, अप्पिअंपि ण विजई ॥ 15 ॥ त्यक्तपुत्रकलत्रस्य, निर्व्यापारस्य भिक्षोः । प्रियं न विद्यते किचित्, अप्रियमपि न विद्यते ॥ 15 / / अथ-स्त्री, पुत्र वि.ना त्याग करनार, पापव्यापार मात्रना परिहारी भिक्षुने कई चीज प्रिय के अप्रिय हती नथी, सकल वस्तुमां समभाव होय छे. (15-241) बहुं खु मुणिणो भई, अणगारस्स भिक्खूणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥ 16 ॥ बहु खलु मुनेर्भद्र, अनगारस्य भिक्षोः । सर्वतो विप्रमुक्तस्य, एकान्तमनुपश्यतः ॥ 16 ॥ अर्थ-बहार अने अंदरना परिग्रह वि. वगरना, हुं एकले ज छुं-एवा सिद्धान्तने वळगी रहेनार, तेमज घर वगरना, निर्दोष आहार करनार मुनिने चोक्कस अहीं घणुं सुख छे. (16-242) एअमट्ठ निसामित्ता, हेउकारणचोइओ । तो नमि रायरिसिं, देविंदो इणमब्बवी ॥ 17 ॥
Page #122
--------------------------------------------------------------------------
________________ श्री नेमिप्रवज्याध्ययन- 15 एतमर्थ' निशम्य हेतुकारणनोदितः । ततो नमि राजर्षि, देवेन्द्र इदमब्रवीत् ॥ 17 ॥ अर्थ--A पूर्वोक्त वात सांभळी, हेतु-कारणनी असिद्धि ज्यारे नमिराजर्षिए प्रगट करी, त्यारे ईन्द्र नभिपिने नाय bhu45 49 छ. (17-243) पागारं कारैत्ता णं, गोपुरट्टालगाणि अ । ओमूलगसयग्धीओ, तओ गच्छसि खत्तिया ॥ 18 ॥ प्राकारं कारयित्वा खलु, गोपुराट्टालकानि च । ओसूलकं शतध्नीश्व, ततो गच्छ क्षत्रिय ! ॥ 18 / / मथ-8, भुण्य 42वाने, युद्ध 42वाना स्थानी, खाईए, ते वि. बनावरावी, व्यवस्थित करीने हे क्षत्रिय! पछीथी । वु य त अर्त्. (18-244) एअमढं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 19 / / एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ॥ 19 ॥ अर्थ-A वातने सांभळी, हेतु-कारणपूर्वक ईन्द्रनी प्रेरणाने पामेल नमिराजर्षि नीचे मुजब जवाब आपे छ. (16-245) सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतिनिऊणपागारं, तिगुत्तं दुप्पधसगं ॥ 20 ॥ धणुं परकम किच्चा, जीवं च ईरिअं सया । घिई च केअणं किच्चा, सच्चेणं पलिमथए ॥ 21 ॥ युग्मम्
Page #123
--------------------------------------------------------------------------
________________ 106 उत्तराध्ययनसूत्र साथे श्रद्धां च नगरं कृत्वा, तपः संवरमर्गलाम् । क्षान्तिनिपुणप्राकारं, त्रिगुप्तं दुष्प्रधर्षकम् ॥ 20 ॥ धनुः पराक्रमं कृत्वा, जीवां च I- सदा । धृति च केतनं कृत्वा, सत्येनपरिबध्नीयात् । / 21 / / युग्म्म्॥ अर्थ--तस्वरूचिरूप श्रद्धाने नगर अने प्रथम वि.ने मुख्य दरवाजे तथा आश्रवनिरोधरूप संवरने सांकळोकमाड, क्षमारूप समर्थ किल्लाने अने तेमां मनगुप्ति वि. त्रण गुप्तिरूप अट्टालक-खाईओ-तोप बनावी, जीवन वील्लासरूप पराक्रम नामनुं धनुष्य, अने एमां ईर्योसमिति वि. समितिरूप देरी तथा वैर्य नामनी धनुष्यना मध्यमां लाकडानी मूठ बनावीने, तेने सत्यरूप देराथी मांधी ने . (20+21, 246+247) तवनारायजुत्तेण, भित्तणं कम्मकंचुअं । मुणी विगयसंगामो, भवाओ परिमुच्चई ॥ 22 ॥ तपोनाराचयुक्तेन, भित्त्वा कर्मकञ्चकम् । मुनिर्विगतसंग्रामो, भवात् परिमुच्यते ॥ 22 ॥ अर्थ-तपना बाणथी युक्त पराक्रमरूपी धनुष्यवडे कर्मना कंचुक(बख्तर)ने भेदी, मुनि संग्रामविजेता मनी ससारथी भुत मन छे. (22-248) एअमट्ठं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदो इणमब्बवी ॥ 23 ॥ एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमि राजर्षि, देवेन्द्र इदमब्रवीत् ॥ 23 ॥
Page #124
--------------------------------------------------------------------------
________________ श्री नेमिप्रवज्याध्ययन-9 107 अर्थ-A पूर्वोक्त कथन सांभळी, हेतु कारणनी असिद्धिथी प्रेरित थयेल देवेन्द्र, मिराजर्षिने नीचेने विषय पूछे छे. (23-246) पासाए कारैत्ताणं, वद्धमाणगिहाणि । वालग्गपोइआओ a, तो गच्छसि खत्तिआ ! ॥ 24 ॥ प्रासादान् कारयित्वा खलु, वर्धमानगृहाणि च । बालाग्रपोतिकाश्च, ततो गच्छ क्षत्रिय ! ॥ 24 ॥ अथ-प्रासादने अने वास्तुशास्त्र मुजब वर्धमान गृहोने तथा समस्त विशिष्ट रचनावाळा घरने बनावरावी, क्षत्रिय ! 5छीथी निम 4202. (24-250) एअमटं निसामित्ता, हेउकार्न्न्चोइओ। तओ नमी रायरिसी, देविदं इणमब्बवी ॥ 25 ॥ एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्र इदमब्रवीत् ॥ 25 ॥ अथ-A प्रमाणे I कहेल सांभळी, हेतु-कारणथी प्रेरित थयेल नमिराजर्षि, ईन्द्रने नीचे जणावेल जवाब मापे छे. (25-251) संसयं खलु सो कुणै, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुविज्ज सासयं ॥ 26 ॥ संशयं खलु स कुरुते, यो मार्ग कुरूते गृहम् । यत्रैव गन्तुमिच्छेतू, तत्र कुर्वीत स्वाश्रयम् । / 26 ॥
Page #125
--------------------------------------------------------------------------
________________ 108 उत्तराध्ययनसूत्र साथे अथ-गमनना संशयवाळो मार्गमां घर करे छे. गमनने निश्चयवाळे ते नथी करते. ज्यां जवानी ईच्छा होय त्यां ज जई ते आश्रय करे छे. अमारे मुक्तिपदमां जवानी ईच्छा छे, माटे दुन्यवी घर न बनावतां मुक्तिधामरूप आश्रय बनाववा अमे प्रवृत्तिशील छीए. (26-222) एअमट्ठं निसामित्ता, हेउकार्न्न्चोइओ। तओ नमी रायरिसीं, देविदो इणमब्बवी ॥ 27 ॥ एतमर्थ निशम्य, हेतुकारणनोदितः । / ततो नमि राजर्षि, देवेन्द्र इदमब्रवीत् ॥ 27 ॥ अथ-A प्रमाणे नमिराजर्षिए कहेल सांभळी, हेतु-कारणथी प्रेरित थयेल देवेन्द्र नीचे जणावेल बाबतने पूछे छे. (27-253) आमोसे लोमहारे a, गंठिभेए य तकरे । / नगरस्स खेम काऊणं, तओ गच्छसि खत्तिया ॥ 28 ॥ आमोषान् लोमहारांश्च, ग्रन्थिभेदांश्च तस्करान् । नगरस्य क्षेमं कृत्वा, ततो गच्छ क्षत्रिय ॥ 28 ॥ अर्थधनवंतने मारीने के मार्या वगर चोरी करनारा चेरेने, खीस्साकातरुओने अने हंमेशां चारीने धंधे करनाराओने बहार काढी मूकीने, नगरनुं क्षेम करीने, पछीथी तमे हे क्षत्रिय ! अभिनिष्क्रमण करजे, केम केआ तमारे राजधर्म छे. (28-254) एअमटें निसामित्ता, हेउकारणचोइओ । ती नमी रायरिसी, देविदं ईणमब्बवी ॥ 29 ॥
Page #126
--------------------------------------------------------------------------
________________ 109 श्री नमिप्रवज्याध्ययनएत्म्र्थ् निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षि', देवेन्द्रं इदमब्रवीत् ॥ 29 ॥ अर्थ-A प्रमाणे देवे कहेल सांभळी, हेतुकारणथी प्रेरित थयेल नमिराजर्षि नीचे दर्शावेल जवाब आपे छे. (29-255) असई तु मणुस्सेहि, मिच्छादंडो पजुज्जए । अकारिणोत्थ बझंति, मुच्चई कारओ जणो ॥ 30 ॥ असकृत् तु मनुष्यैः, मिथ्यादण्डः प्रयुज्यते । अकारिणोऽत्र बध्यन्ते, मुच्यते कारको जनः ॥ 30 ॥ अथ--अनेक वार जे अपराध वगरना होय तेओना उपर पण अज्ञान वि.थी मनुष्य दंड करे छे. एथी आ लाकमां चोरी वि. नहि करनाराओ बेडी वि.थी जकडाय छे अने चेरी वि. करनाराओ छूटी जाय छे. आ ज्ञाननी अशक्यताने लीधे अपराधीने दंड नहि अने निरपराधीने दंड करनार राजा, राजधर्मवाळे अने नगरनुं कुशळ करनारे केवी रीते कहेवाय? (30-256) एअमझें निसामित्ता, हेउकार्न्न्चोइओ। तओ नमि रायरिसि, देविंदो इणमब्बवी ॥ 31 ॥ एतमर्थ' निशम्य, हेतुकारणनोदितः । ततो मिं चार्षि, रेवेन्द्र फुत्रवत् रूश अर्थ-A वातने सांभळी, हेतु-कारणथी प्रेरित थयेल केन्द्र, रागनी परीक्षा कर्या बाद हैषना अभावनी परीक्षा mATe nIce mujaba namirAjaSine pUche che. (31-257)
Page #127
--------------------------------------------------------------------------
________________ 110 श्री उत्तराध्ययनसूत्र साथे जे केइ पत्थिवा तुम्भ, न नमति नराहिवा! वसे ते ठावैत्ता णं, तओ गच्छसि खत्तिआ ! ॥ 32 / / ये केचित् पार्थिवास्तुभ्यं, नानमन्ति नराधिप ! / वसे तान् स्थापयित्वा खलु, ततो गच्छ क्षत्रिय ॥ 32 ॥ अथ-जे केटलाक राजाए नमता नथी तेओने वश करीने, पछी हे क्षत्रिय ! तमे जजे. अर्थात् जे समर्थ राजा हेय छे ते नहीं नमता राजाओने नमावे che. Apa to samaya ch|. (32-258) / eamaTa] निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसि, देविंदं इणमब्बवी ॥ 33 ॥ एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्र इदमबवीत् ॥ 33 ॥ अथ-A पूर्वोक्त अर्थने सांभळी, हेतु-कारणथी प्रेरित थयेल नमि राजर्षि देवेन्द्रने नीचे दर्शावेल कहे छ. (33-258) जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । / एगं जिणिज्ज अपाणं, एस से परमो जओ ॥ 34 ॥ ये सहस्र सहस्राणां, संग्रामे दुजय जयेत् । एकं जयेदात्मानं, एष तस्य परमो जयः ॥ 34 ॥ अथ-जे दुर्जय संग्राममां दश लाख सुभटने जीते छे, ते जे विषय-कषायमां प्रवृत्त अति दुजेय एवा एक आत्माने जीते, ते ते विजेताने दश लाख सुभटना विय 42तै 52म विनय छे. (34-260) ततो नमी Palyan
Page #128
--------------------------------------------------------------------------
________________ श्री नेमिप्रवज्याध्ययन-8 111 अप्पणामेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पणामेवमष्पाणं, जैत्ता सुहमेहए ॥ 35 ॥ आत्मनैव युध्यस्व, किं ते युद्धन बाह्यतः । आत्मनैव आत्मानं, जित्वा सुखमेधते ॥ 35 ॥ अर्थ-हे आत्मन् ! अनाचारप्रवृत्त आत्मानी साथे ज युद्ध कर ! बाह्य राजाओनी साथे लडवाथी तने ? लाभ छे? आ प्रमाणे अनाचारप्रवृत्त आत्माने जीती लेवाथी मुक्तिसुखरूप अकातिक सुखने मुनि पामे छे. (35-291) पंचिंदिआणि कोहं, माण मायं तहेव लोभं च । दुज्जयं चेव अप्पणं, सव्वमप्पे जिए जियं ॥ 36 ॥ पञ्चन्द्रियाणि क्रोधः, मानो माया तथैव लोभश्च । दुर्जयश्चैव आत्मा, सर्वमात्मनि जिते जितम् ॥ 36 ॥ मथ-पाय न्द्रियो, अध-मान-भाया-होम, दुर्जय मन, मिथ्यात्व वि. सघळुंय, जे आत्मा एक छताय ते सर्व जीतायेलुं ज छे. वासतेज हुं बाह्य शत्रुओनी उपेक्षा करीने आत्माना ज जयमां प्रवृत्तिशील छु. (36-262) एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ 37 ॥ एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमि राजर्षि, देवेन्द्रः इदमब्रवीत् ॥ 37 ॥
Page #129
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा अथ-A पूर्वोक्त वात सांभळी, हेतु-कारणुथी प्रेरित थयेल इन्द्र, निमराजिषना राग अने द्वेषना अभावना निश्चय करी, जिनधनी स्थिरतानी परीक्षा माटे नीचे मुजब निमराजिषने पूछे छे. (37-263) जैत्ता विउले जन्ने, भोत्ता समणमाह । ट्रा मुख्खा य लिज्जा य, तो राज्कति वृत्तिया रूआ याजयित्वा विपुलान् यज्ञान्, भोजयित्वा श्रमणत्राह्मणान् । ज्वा मुवाच रूआ च, ततो नथ्थु क्षत्रिय ! ॥ 28 ॥ 112 अर्थ-डे क्षत्रिय ! माटा यज्ञ करावी. शाक्य वि. श्रमणा ब्राह्मणाने जमाडी, ब्राह्मण वि.ने दक्षिणामां गाय वि.नुं दान आपी, मनेआहर शब्द विने भागवी अने स्वयं यज्ञा करी, पछी आप दीक्षा लेजो. (38-264) एयम निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसिं, देविंदं इणमब्ववी ॥ 39 ॥ एतमर्थं निशम्य हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रं इदमब्रवीत् ॥ 39 ॥ a--A पूर्वोक्त विषय सांभळी, हेतु-कारणथी प्रेरित थयेल नमिराजर्षि ध्रुवेन्द्रने नीचे मुजब जवाब आपे छे. (39-265) जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अर्दितस्सवि किंचणं । 40 ॥
Page #130
--------------------------------------------------------------------------
________________ 113 श्री नेमिप्रवज्याध्ययन - 9 यः सहस्र सहस्राणां, मासे मासे गवां दद्यात् । तस्यापि संयमः श्रेयाम् , अददतोऽपि किंचन ॥ 40 ॥ अर्थ-जे कई दर महिने दश लाख गायनुं दान करे छे ते पण, तेना करतां कांई पण नहीं आपवा छतां हिंसा वि. पापना परिहाररूप संयम. अत्यंत प्रशस्य सर्वश्रेष्ठ छे. (40-266) एअमट्ठं निसामित्ता, हेउकारणचोइओ । तो नमि रायरिसिं देविंदो इणमब्बवी ॥ 41 ॥ एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमि राजर्षि', देवेन्द्रः इदमब्रवीत् ॥ 41 ॥ अर्थ-A पूर्वोक्त बीना सांभळी, हेतु-कारणथी प्रेरित थयेल जैनधर्मनी दृढताने निश्चय करी; वतनी दृढतानी परीक्षा माटे ईन्द्र नमिराजर्षिने हवे नीचेनी बाबत पूछे छे. (41-267) घोरासमं चहत्ताणं, अनं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा ! ॥ 42 ॥ घोराश्रमं त्यक्त्वा खलु, अन्यं प्रार्थयसि आश्रमम् । इहैव पौषधरतः भव मनुजाधिप ! ॥ 42 ॥ अथ-अत्यंत दुष्कर हेई घेर आश्रम गृहस्थाश्रमने छोडी; दीक्षारूपी बीजा आश्रमनी शा माटे ईरछा
Page #131
--------------------------------------------------------------------------
________________ 114 उत्तराध्ययनसत्र सा रामा छे ? हे राजन ! अहीं ज गृहस्थाश्रममां रही अष्टमी वि. तिथिओमां पौषधव्रतधारी मना ! (42-268) एअमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसिं, देविदं इणमब्बवी ॥ 43 ॥ समर्थ. निशम्य, हेतुन्नारननोति: / ततो नमि राजर्षि, देवेन्द्रं इदमब्रवीत् ॥ 43 ॥ अथ-A पूर्वोक्त वात सांभळी, हेतु-कारणथी प्रेरित थयेल नमिराज इन्द्रने नीचे मुजब जवाब आपे छे. (43-269) मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए । न सो सुअक्खायधम्मस्स, कलं अग्घर सोलसिं ॥ 44 ॥ मासे मासे तु यो वालः, कुशाग्रेण तु भुङ्क्ते । न स स्वाख्यातधर्मस्य, कलामर्हति षोडशीम् ॥ 44 ॥ अर्थ-जे काई अविवेकी एक एक मासमां दाभना अग्रभाग जेटलेआ आहार करे छे तेवा प्रकारना धार तपस्वी, तीथ करप्रणीत सर्वांसावद्यत्यागरूप सुनिधना सालमा भाग सरखा पण न थाय! जेथी प्रभुए मुख्यतया मुनिधम कहेल छे, नहि के गृहस्थाश्रम ! तेथी दीक्षारूप आश्रम श्रेयस्कर छे. (44-270) एअमट्ठे निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमन्त्री ॥45॥
Page #132
--------------------------------------------------------------------------
________________ श्री नमिप्रत्रयायन ट एतमर्थ निशम्य हेतुकारणनोदितः । ततो नाम राजर्षि, देवेन्द्रः इदमब्रवीत् ॥45 ॥ a-A पूर्वोक्त जवाब सांभळी, हेतु-कारणथी प्रेरित बनेल ईन्द्र नीरागतानी परीक्षा माटे नमिराजर्स्सिने नीयेनी मामत पूछे छे. (45-272 ) हिरणं सुवणं मणिमोतं, कंसं दुसं च वाहणं । कोसं व वड्ढावैत्ताणं, तओ गच्छसि खत्तिआ ॥46 ॥ हिरण्यं सुवर्ण मणिमुक्तं, कांस्यं दुष्यं च वाहनम् । कोषं च वर्धयित्वा खलु ततो गच्छ क्षत्रिय ! ॥46 ॥ अर्थ - हे क्षत्रिय ! घरेलु नहीं घरेलु सोनु, इन्द्रनीस वि. भडियो, भोतीओ, अंसाना वासशेओ वि., इष्य वस्त्र वि. वखो, 2थ वि. वाहनो अने लौंडार वि सघजायने वधारीने पछी भने ! ( 46-272 ) एअमठ्ठे निसामित्ता, हेउकारणचोइओ । 115 तओ नमी रायरिसी, देविंदं इणमव्बवी ॥ 47 ॥ एतमर्थ निशम्य हेतुकारणनोदितः । ततो नमि राजर्षिः, देवेन्द्रं इदमब्रवीत् ॥ 47 ॥ a--A पूर्वोक्त बाबत सांभळी, हेतु-कारणथी प्रेरित थयेल नमिराजिष शक्रेन्द्रने नीचे जणावेल जवाम आये छे. (47-273) सुवण्णरूप्पस्स उ पव्वया भवे, सिआ हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अतिआ ॥48 ॥
Page #133
--------------------------------------------------------------------------
________________ 11 सुवर्णरूप्यस्य तु पर्वता भवेयुः, स्यात् हु कलाससमा असंख्यकाः । नरस्य लुब्धस्य न तैः किंचित, श्री उत्तराध्ययनसूत्र साथे इच्छा हु आकाशसमा अनन्तिका ॥ 48 ॥ अथ--साना रूपाना मेरूप जेवडा असख्याता पता कदाच मळी जाय, ते पण तृष्णातुर मनुष्यने theADA पण सताष थता नथी; कारण के इच्छा आकाश भेटली अनंत छे. (48-274) पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स, इह विज्जा तवं चरे ॥ 49 ॥ पृथ्वी शालयः यवाश्चैव, हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य, इति विदित्वा तपश्चरेत् ॥ 49 ॥ अर्थ -- लूभि, सास डांगर वि. डांगरनी भति, भव वि. धान्य, सोनु वि. मने गाय वि. पशुधननी साथै सघळुंच एक ज तुने इच्छापूर्ति माटे सदा शक्तिमान थतुं नथी. आ प्रमाणे जाणीने अनशन वि. खार प्रकारना tapaya 42 le the. (48-275) eama निसामित्ता, हेउकारणचाइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ 50 ॥ एतमर्थं निशम्य हेतुकारणनोदितः । ततो नमि राजर्षि, देवेन्द्रः इदमब्रवीत् ॥ 50 ॥ अथ--A पूर्वोक्त जवाब सांभळी, हेतु कारणथी
Page #134
--------------------------------------------------------------------------
________________ 117 श्री नेमिप्रवयाध्ययन-8 प्रेरित थयेल देवेन्द्र नमिराजर्षिने नीचे जणावेल विषय पूछे छे. (50-276). छेव्ममुद्रा, मो वारि स्थिवा असंते कामे पत्थेसि, संकप्पेण विहन्नसि ! ॥ 51 ॥ आश्चर्यमद्भुतकान् , भोगान् त्यजसि पार्थिव ! / असतः कामन् प्रार्थयसि, संकल्पेन विहन्यसे ॥ 51 / / अथ-आश्चर्यनी वात छे के हे राजन! आप विद्यमान आश्चर्यरूप भोगोने छेडी अविद्यमान स्वर्ग वि.ना कामभोगोने चाहे छे ! अप्राप्त भेगेना संकल्पानंत ईरछाथी हत प्रहत बनी रह्या छे, आप विवेकी होवाथी प्राप्त भेगेने अप्राप्त भोगेनी ईच्छाथी न छोडो ! (51-277) एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविदं इणमब्बवी ॥ 52 ॥ एतमर्थ निशम्य, हेतुकारणनोदितः । / ततो नमि वार्षि, रेवेन्द्र फुमत्रवत मेरा अर्थ-A पूर्वोक्त बीना सांभळी, हेतु कारणथी प्रेरित बनेल नमिराजर्षि, देवेन्द्रने नीचे जणावेल जवाब आपे छे. (पर-ra78) सल्लं कामा विसं कामा, कामा आसोविसोवमा । कामे पत्थयमाणा य, अकामा जति दुग्गई ॥ 53 ॥
Page #135
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र सा शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामान् प्रार्थयमानाश्च, अकामा यान्ति दुर्गतिम् ॥53 ॥ 118 a--प्रतिक्षण पीडाकारी एवा शब्द वि. कामे शल्य जेवा छे, तेमज (धर्म) जीवननाशकनी अपेक्षाए झेर अने साप जेवा छे. कामलेआगोनी चाहना करनार जीवा भागा नहि मळवा के भागववा छतां कामनाथी ज परभवमां नरक वि. ट्रुतिमां जाय छे. (53-279) अहे वयह कोहेणं, माणेणं अहमा गई । माया गइ पडिग्घाओ, लोहाओ दुहओ भयं ॥ 54 ॥ अधो व्रजति क्रोधेन, मानेन अधमा गतिः । माचचा ळतिप्रतिषातो, होमातुमयतो मम् ॥ 4 ॥ a--क्रोधथी नरकगति, मानथी नीचगति, मायाथी सुगतिना नाश अने लाभथी आ लाक--परलोकना भय थाय छे. अर्थात् कामलेआगोनी कामनाथी क्रोध वि. थाय छे, ता तेथी दुर्गांति केम नहीं ? (54-280) अवौज्झिऊण माहणरूवं, विउरुव्विऊण इंदत्तं । वंदस् अभित्थुणतो, इमाहिं महुराहिं वग्गूहिं ॥ 55 ॥ अपोह्य ब्राह्मणरूपं, विकृत्य इन्द्रत्वम् । वन्दते अभिष्टुवन्, इमाभिर्मधुराभिः वाग्भिः ॥ 55 ॥ अथ--हवे देवेन्द्र, ब्राह्मणरूपने छेआडी, ईन्द्ररूप बनावी, आ नीचे कहेवाती मनेआहर वाणीथी स्तुति करता नमस्कार kare che. (55-281)
Page #136
--------------------------------------------------------------------------
________________ श्री नमिप्रत्रज्याध्ययन-9 119 अहो ते निज्जिओ कोहो, अहो ते माणो पराजिओ । अहो ते निरकिया माया, अहो ! ते लोहो वसीकओ ॥56 ॥ अहो ! त्वया निर्जितः क्रोधः, अहो ते मानः पराजितः । अहो ते निराकृता माया, अहो ते लोभो वशीकृतः ॥ 56 ॥ अथ--आश्चय छे के तमे क्रोधने जीती लीधा, मानने हरावी दीधा, मायानुं निराकरण कर्यु. अने लाभ पोताने खाधीन ये छे. (51-282) अहो ! ते अज्जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥ 57 ॥ अहो ! ते आर्जवं साधु, अहो ! ते साधु मार्दवम् । अहो ! ते उत्तमा क्षान्तिः, अहो ! ते मुक्तिरूत्तमा ॥ 57 ॥ L अथ--अहा, केवी सरस आपनी सरलता छे! अहा, आपनी नम्रता अपूर्व छे! अहा, आपनी क्षमा अलौकिक छे ! अहा, आपना सतेष असाधारण छे ! (57-283) ihaM'si उत्तमो भंते !, पेच्चा होहिसी उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥ 58 ॥ इह असि उत्तमो भदन्त !, पश्चात्, भविष्यसि उत्तमः । लोकोत्तमोत्तमं स्थानं सिद्धिं गच्छसि नीरजाः ॥ 58 ॥ a--है पूछ्युं ! आप उत्तम गुणुस...पन्न हाई आ लाकमां उत्तम छे अने परलाकमां उत्तम बनशे. अहीं
Page #137
--------------------------------------------------------------------------
________________ 120 उत्तराध्ययनसत्र साथे कर्मरहित बनीने लेकना उत्तमोत्तम स्थानरूप मुक्तिमां ओर्द्. (18-284) एवं अभित्थुणतो, रायरिसिं उत्तमाइ सद्धाए । पयाहिणं कुणंतो, पुणो पुणो वंदए सको ॥ 59 ॥ एवममिष्टुवन् , राजर्षि उत्तमया श्रद्धया । प्रदक्षिणां कुर्वन् , पुनः पुनर्वन्दते शक्रः ॥ 59 / / अर्थ-A प्रमाणे पूर्वोक्त स्तुति करते शक्रेन्द्र, नमि राजर्षिने उत्तम श्रद्धाथी प्रदक्षिण देते वारंवार प्रणाम उरे छ. (56-285) तो बंदिऊण पाए, चकं-कुस-लखणे मुणिवरस्स । आगासेणुप्पइओ, ललिअचवलकुंडलकिरीडी ॥ 6 ॥ ततो वन्दित्वा पादौ, चक्राङ्कुशलक्षणौ मुनिवरस्य । आकाशेनोत्पतितः, ललितचपलकुण्डलकिरीटी ॥ 60 ॥ अर्थ-त्यारबाद नमिराजर्षि-मुनिवरना चकांकुशना लक्षणवंता चरणोमां वंदना करीने, विलासवाळा हेवाथी ललित तथा चंचल हवाथी चपल कुंडलवाळे अने मुकुटधारी ईन्द्र, आकाशमार्गे-देवलेक भणी रवाना थई गया. (60-286) नमी नमेइ अप्पाण, सक्ख सक्केण चोइओ। चइऊण गेहं वैदेही, सामने पज्जुवडिओ ॥ 1 ॥ नमिर्नमयति आत्मानं, साक्षात् शक्रेण नोदितः । त्यक्त्वा गेहं विदेही, श्रामण्ये पर्युपस्थितः ॥ 61 ॥
Page #138
--------------------------------------------------------------------------
________________ 121 श्री नेमिप्रवज्याध्ययन-9 अथ-नमिराजर्षिनी प्रत्यक्ष थईने ईन्डे रस्तुति करवा छतां, विदेहदेशना अधिश्वर नमिराजर्षि, गर्वित नहि बनतां आत्माने स्व-स्वरूप प्रति नमावनार बने छे. तेओ राजधानीने त्याग करी संयमनी साधनामां उजमाळ थया, परंतु ईन्द्रनी प्रेरणाथी धर्मथी खस्या नहीं. (61-287) एवं करिति संबुद्धा, पंडिआ पविअक्खणा । विणिअति भोगेसु, जहा से नमी रायरिसी तिमि ॥ 62 ॥ एवं कुर्वन्ति संबुद्धाः, पण्डिताः प्रविचक्षणाः । विनिवर्तन्ते भोगेषु, यथा स नमी राजर्षिः इति ब्रवीमि ॥ 62 ॥ अर्थ-A प्रमाणे जेम नमिराजर्षि, स्वधर्ममां निश्चलतावाळा थया, तेम तत्त्वज्ञानी, गीतार्थ, अभ्यासना अतिशयथी क्रियामां निष्णात बीजा मुनिओ पण भोगेथी विराम पामनारा थाय छे. आ प्रमाणे हे जंबू हुं कहुं छुं. (62-288). छे नवमुं श्री नेमिप्रवज्याध्ययन संपूर्ण
Page #139
--------------------------------------------------------------------------
________________ श्री कुमपत्रकाध्ययन-10 सुनवत्ता वंदुरण नहीं, निवर राफडामाआं दवा । एवं मणुयाण जीवि, समय गोयम ! मा पमायए ॥ 11 ॥ द्रुमपत्रकं पाण्डुरकं यथा निपतति रात्रिगणानामत्यये । एवं मनुजानां जीवितं, समयं गौतम ! मा प्रमादयः ॥ 1 ॥ अर्थ-जेम वृक्षनुं पान, तवर्षी-परिपकव बनी वृक्ष उपरथी तूटीने नीचे खरी पडे छे, तेम रात्रि-दिवसेना समूह व्यतीत थतां, स्थिति खलास थतां के अश्वसाय वि.थी करायेल उपक्रमथी मनुष्यनुं जीवन (जोबन) नाटक समाप्त थाय छे. माटे हे गौतम ! धर्मसाधनमां एक समयने प्रमाद पण अकरणीय छे. (1-289) कुसग्गे जह ओस बिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं, समय गोयम ! मा पमायए ॥ 2 ॥ कुशाग्रे यथा अवश्यायबिन्दुकः, स्तोकं तिष्ठति लम्बमानकः । एवं मनुजानां जीवितं, समयं गौतम ! मा प्रमादयेः ॥ 2 ॥ अथ-जेम दाभनी अणी उपर पडेलुं झाकळनुं बिंदु छेडा समय सुधी रहे छे, तेम मनुष्यनुं आयुष्य अल्पकालीन छे. माटे हे गतम! एक समय पण धर्मसाधनामां प्रमाद कर नहीं (220)
Page #140
--------------------------------------------------------------------------
________________ श्री दुमपत्रकाध्ययन-10 123 ई इत्तरिअम्मि आउए, जीविअए बहुपच्चवायए । विहुणाहि रयं पुरेकडं, समयं गोयम ! मा पमायए ॥ 3 ॥ इति इत्वरे आयुषि, जीवितके बहुप्रत्यपायके । विधुनीहि रजः पुराकृतं, समयं गौतम . मा प्रमादयेः ॥ 3 ॥ अर्थ आ प्रमाणे वृक्षपत्रनी जेम के जलबिंदुनी जेम घणुं प्रत्यायवाळुं निरूपकम के सेपकम मनुष्यायुष्य, अल्पकालीन-अनित्य जाण पूर्वकृत कर्मरूपी रजने दूर करवी जोईए. माटे हे गौतम ! एक समय पण प्रमाद न 42. (3-281) दुल्लहे खलु माणुसे भवे, चिरकालेण वि सव्वपाणिणं । गाढा य विवाग कम्मुणों, समयं गोयम ! मा पमायए ॥ 4 ॥ दुर्लभः खलु मानुषों भवः, चिरकालेनापि सर्वप्राणिनाम् । गाढाश्च विपाकाः कर्मणां, समयं गौतम ! मा प्रमादयः ॥ 4 ॥ अर्थ-पूण्यशून्य सर्व जीवोने लांबा गाळे पण फरीथी मनुष्यजन्म पामवो दुर्लभ छे, केम के नरगतिविघातक प्रकृतिरूप कर्मोना उदने विनाश करवो अशक्य छे. तेथी हे गौतम ! एक समयना प्रमादने अवकाश न साप ! (4-282) पुढवीकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम ! मा पमायए ॥ 5 ॥ आउकायमैगओ, उकोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ 6 ॥
Page #141
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा 124 तेउकाय महगओ, उक्कोसं कालं संखाईअं, समयं वाक्कायमैगओ, उक्कोसं कालं संखाइअं समयं गोयम ! मा पमायए ॥ 8 ॥ - चतुर्भिःकलापकम् ॥ जीवो उ संवसे । जीवो उ संवसे । गोयम मा पमायए ॥ 7 ॥ ! पृथिवीकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादयेः ॥ 5 ॥ अपकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । मा प्रमादयेः ॥ 6 ॥ कालं संख्यातीत, समयं गौतम ! तेजस्काय मतिगतः, उत्कर्षतो जीवस्तु संबसेत् । कालं संख्यातितं, समयं गौतम ! मा प्रमादयेः ॥ 7 ॥ वायुकायमतिगतः, उत्कर्षतो जीवन्तु संवसेत् । कालं संख्यातीतं समयं गौतम ! मा प्रमादयेः ॥ 8 ॥ - चतुर्भिःकलापकम् ॥ अर्थ-पृथ्वीठाय, अध्याय, अग्निभय तेभन वायुकायमां गयेल जीव, उत्कर्ष थी असंख्यात उत्सर्पिणी अवसर्पिणीरूप काल पर्यंत रहे छे. आ चारनी आटली उत्कृष्टि स्वकार्यस्थिति छे. माटे हे गौतम ! एक समयना पशु प्रभाव 42शो नहीं. (5 थी 8, 28-3 थी 28-6) वणस्सैकायमैगओ, उक्कोसं जीवो उ संवसे । कालमणतं दुरंतं, समयं गोयम ! मा पमायए ॥ 9 ॥
Page #142
--------------------------------------------------------------------------
________________ 125 श्री कुमपत्रकाध्ययन-10 वनस्पतिकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालमनन्तं दुरन्तं, समयं गौतम ! मा प्रमादयेः ॥ 9 ॥ अथ-साधारण वनस्पतिकायमां गयेल छव, अनंत उत्सर्पिणी अवसर्पिणीरूप अनंतकाल सुधी रहे छे. वळी आ अनंत दुरंत छे; तेम ज आ जी अत्यंत a95 चैतन्यवाळा होई त्यांथी नीकळेलाने पण प्रायः विशिष्ट मनुष्य वि. भव दुर्लभ थाय छे. माटे हे गौतम ! एक समयने पण प्रमाद करशे नहीं. (9-297) बेइंदियकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसनियं, समयं गोयम ! मा पमायए ॥ 10 ॥ तेइंदियकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसन्नियं, समयं गोयम ! मा पमायए ॥ 11 ॥ चौरिदियकायमैगओ, उक्कोसं जीवो u sNvse। कालं संखिज्जसनियं, समय गोयम ! मा पमायए ॥ 12 ॥ -त्रिमिविशेषकम् ॥ द्वीन्द्रियका यमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम ! मा प्रमादयः ॥ 10 ॥ त्रीन्द्रियकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम ! मा प्रमादयेः ॥ 11 ॥ चतुरिन्द्रियकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । कालं संख्येयसंज्ञितं, समयं गौतम ! मा प्रमादयेः ॥ 12 ॥ -त्रिभिर्विशेषकम् ॥
Page #143
--------------------------------------------------------------------------
________________ उत्तराध्ययनसूत्र साथे अमे इन्द्रियवाळां (स्पन रसना), त्रण इन्द्रियवाळा ( पहेला e, घ्राण ) अने चार इन्द्रियवाळा (पहेला त्रण, आंख ) कायमां गयेल जीव, सख्यात हजार वर्ष रूप सख्याता काल सुधी उत्कर्ष थी रहे छे. माटे हे गौतम ! एक समयनाय प्रमाद आववा देशेआ नहीं. (10 थी 12, 298 थी 300) 126 पंचिदियकायमैगओ, उक्कोसं जीवो उ संबसे । सत्तक्रमवाळे, समय गोयम ! मामायण रा पञ्चेन्द्रियकायमतिगतः, उत्कर्षतो जीवस्तु संवसेत् । सन्नाष्टमवकळानि, समय नौतम ! मा प्रमाण्येः । / 3 / / ', अथ--पांच ईन्द्रियवाळा (उपरना चार, कह्युं` ) तिय चानी अने मनुष्येआनी कायमां गयेल जीव, सख्यात आयुष्यमां सात अने असंख्यात आयुष्यमां आठमेआ एम सात के आठ भव सुधी उत्कर्ष थी रहे छे. माटे हे गौतम ! एक समयना प्रमाद करवा जेवा नथी. (13-301) deve neose agao, उक्कोसं जीवो उ संवसे । स्तोर्स् भवग्गहणे, समय गोयम ! मा पमायए ॥ 14 ॥ देवान् नैरयिकानतिगतः, उत्कर्षतो जीवस्तु संवसेत् । एकेक भवग्रहणं, समयं गौतम ! मा प्रमादयेः ॥ 14 ॥ अथ--देवगति अने नरकगतिमां गयेल जीव, वधारेमां वधारे एक भव सुधी रहे छे. माटे हे गौतम ! एक समयने पण प्रमाद करीश नहीं. (14-302) '
Page #144
--------------------------------------------------------------------------
________________ 127 श्री क्रुमपत्रकायन-10 एवं भवसंसारे, संसरै सुहासुहेहिं कम्मेहिं । नवो पमायषक्रुनो, समय गोयम ! मा वमायण्. / / एवं भवसंसारे, संसरन्ति शुभाशुभैः कर्मभिः । जीवः प्रमादबहुलः, समयं गौतम ! मा प्रमादयेः n अथ--A प्रमाणे तिय च वि. जन्मरूपी संसा2मां पृथ्वीकाय वि. भवना हेतुरूप शुभाशुभ कर्मोथी जीव पर्यटन करे छे. जीव, प्रमादनी प्रचुरतावाळा हेआवाथी कर्म बांधे che ane sa`sArapravAsI ane che. mATe हुं गौतम ! एक समयना प्रमाद पण वज्रनीय छे. (15-303) लवूणवि माणुसत्तणं, आरिअत्तं पुणरवि दुल्लहं । बहवे दस्सुआ मिलक्खुआ, समयं गोयम ! मा पमायए ॥ 16 ॥ लब्ध्वाऽपि मानुषत्वं, आर्यत्वं पुनरपि दुर्लभम् । बहवोदस्यवः म्लेच्छाः, समयं गौतम मा प्रमादयेः ॥ 16 ॥ a--कदाच मनुष्यजन्मनी प्राप्ति थवा छतां, मगध वि. आ देशमां उत्पत्तिरूप आ पण* मळवुं घणुं दुर्लभ छे, केम के धर्मांध, भक्ष्याभक्ष्य वि.ना ज्ञान-विवेक वगरना पशु समान अनार्य देशामां मनुष्यजन्म मेळव्या पछी, काइ पण धर्म पुरूषा साधी शक्ता नथी; अर्थात् चार अने म्लेच्छ तरीके प्रख्यात थाय छे. माटे हे गौतम ! एक समयना पण प्रमाद करीश नहीं. (16-304)
Page #145
--------------------------------------------------------------------------
________________ 128 श्री उत्तराध्ययनसूत्र साथे लधूणवि आरिअत्तणं, अहीणपंचिदिआया हु दुल्लहा । विगलिंदिआया हु दीसई, समयं गोयम ! मा पमायए ॥ 17 ॥ लब्ध्वाऽपि आर्यत्वं, अहीनपन्द्रियता हु दुर्लभा । विकलेन्द्रियता हु दृश्यते, समयं गौतम ! मा प्रमादयेः ॥ 17 ॥ अथ--A प्रमाणे आपणुं मळवा छतां काइ पण जातना दोष वगरनी परिपूर्ण पांचेय इन्द्रियानी प्राप्ति दुर्लभ ज छे, कारण के जन्म थया पछी पण रोग वि.ना कारणे मनुष्येआमां इन्द्रियानी विकलता देखाय छे. माटे हुं गौतम ! ये सभयनीय प्रभाव हरीश नहीं. (19-305) अहीणपंचदिअत्तं पि से लहे उत्तमधम्मसुई उ दुल्लहा । कुतित्थिनिसेवर जणे, समयं गोयम ! मा पमायए ॥ 18 ॥ अहीनपचेन्द्रियतामपि स लभेत, उत्तमधर्मश्रुतिस्तुः दुर्लभा । कुतीर्थिनिषेवको जनः, समय गौतम ! मा प्रमादयेः ॥ 18 ॥ अथ--महा पुण्ये 5'चेन्द्रियनी पटुता प्राणीने प्राप्त थवा छतां, तत्त्वश्रवणुरूप उत्तम धर्मनुं श्रवण दुर्लभ ज छे. केम के कुती इक-क्रुगुरूनी सेवामां सदापरायण जनताने जैनधर्मना तत्त्वानुं श्रवणु दु भ बने छे. माटे हे गौतम ! भेङ स्भ्य्न्। पणु प्रभाव हरीश नहीं, (18-306) दुल्लहा । लधूणवि उत्तमं सुई, सद्दहणा पुणरपि मिच्छत्तनिसेवए जणे, समयं गोयम ! मा पमायए ॥ 19 ॥
Page #146
--------------------------------------------------------------------------
________________ श्री क्रुमपत्रकायन-10 लब्ध्वाऽपि उत्तमां श्रुतिं, श्रद्धा पुनरपि दुर्लभा । मिध्यात्वनिषेवको जनः, समयं गौतम ! मा प्रमादयेः ॥ 19 ॥ a-उत्तम धर्मनुं श्रवणु थवा छतां तवरुचिरूप श्रद्धा दुर्लभ छे, केम के अनादि भवना अभ्यास अने कर्मनी गुरूताथी प्रायः मिथ्यात्वमां प्रवृत्ति होई, जन, अतत्त्वने तत्त्व तरीके माने छे. तेथी हुं गौतम! एक समयना प्रमाद हैय ज छे. (19-307) 129 धम्मपि हु सद्दहंतया, दुल्लहया, कारण फासया । इह कामगुणेसु मुच्छिआ, समयं गोयम ! मा पमायए ॥ 20 ॥ धर्ममपि श्रद्दधतोऽपि दुलभकाः कायेन स्पर्शकाः । रूदामनुनेवुमछिताः, समय नौतम! मा प्रमाढ्युंः ॥ 20 ॥ अथ--जीवा धर्मनी श्रद्धा करवावाळा छतां, ते धर्मनी साधना करनारा दुर्लभ होय छे, कारण के तेओ आ जगतमां शब्द वि. विषयासक्तिमां गळाडुब डूबेला हावाथी धर्मेसामग्री मळवा छतां धर्म आराधता नथी. माटे हुं गोतम ! एक समयना प्रमादनुं पण अवल बन लईश नहीं. (20-308) परिजूरहते सरीरयं, केसा पांडुरया हवंति ते ने सो वहे ब ढायरूं, समय गोयम ! मा पमायण् ॥ 2 ॥ परिजूर ते सरीरयं, केसा पांडुरया हवंति ते । से चक्बले अ हायई, समयं गोयम ! मा पमायए ॥ 22 ॥
Page #147
--------------------------------------------------------------------------
________________ 1.30 श्री उत्तराध्ययनसत्र साथे परिजूरै ते सरीरयं, केसा पांडुरया हवं ति ते । से घाणवले अ हायई, समयं गोयम ! मा पमायए ॥ 23 ॥ परिश्2अरै ते सरीरयं, केसा पांडुरया हवंति ते । से जिब्भवले अ हायई, समयं गोयम ! मा पमायए ॥ 24 ॥ परिजूरै ते सरीरय, केसा पांडुरया हवंति ते । से फासबले अ हायई, समयं गोयम ! मा पमायए ॥ 25 / / परिजूरै ते सरीरयं, केसा पांडुरया हवंति ते । से सव्वबले अ हायई, समयं गोयम ! मा पमायए ॥ 26 ॥ -षभिःकुलकम् ॥ परिजीर्यति ते शरीरक, केशाः पाण्डुरका भवन्ति ते । तत् श्रोत्रबलं च हीयते, समयं गौतम ! मा प्रमादयेः ॥ 21 ॥ परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् चक्षुर्बल' च हीयते, समयं गौयम ! मा प्रमादयेः ॥ 22 ॥ परिजीयंति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तद् घ्राणबल च हीयते, समयं गौतम ! मा प्रमादयेः ॥ 23 ॥ परिजीर्यति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तद् जिह्वाबल' च हीयते, समय गौतम ! मा प्रमादयेः ॥ 24 ॥ परिजीयति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् स्पर्शयलं च हीयते, समयं गौतम ! मा प्रमादयेः ॥ 25 ॥ परिजीर्य ति ते शरीरकं, केशाः पाण्डुरका भवन्ति ते । तत् सर्वबल' च हीयते, समय गौतम ! मा प्रमादयः ॥ 26 ॥ -षभिःकुलकम् ॥
Page #148
--------------------------------------------------------------------------
________________ श्री क्रुमपत्रकायन-10 131 a--हे गौतम ! हारूं शरीर वृद्धावस्थाथी ज - रित थतुं जाय छे. ते पहेलां जनमन-नयनने हरनाराअत्यंत भ्रमर जेवा काळाहारा वाळ हता, ते उंंमर थवाथी सफेद थवा मांडवा छे. ते कारणथी काननुं खल, आंखनु खल; नासिकानु' खल, जीमनु' बल अने स्पर्शेन्द्रियनुं खल; अर्थात् सांभळवानी, जोवानी, su'ghavAnI, चाखवानी अने अडकवानी शक्ति तथा हाथ-पग वि. अवयवानी पातपाताना व्यापारनी शक्ति जराना कारणे नष्ट थती जाय छे. माटे ईन्द्रिय वि.नी विद्यमान शक्ति हाये छते धर्माराधनमां एक समयना पण प्रमाद करशे नहि. (21 थी 26, 309 थी 314) अरईगंडं विवईआ, आर्यका विविधा फुसंति ते । विवस्स् विद्वंसइ ते सरीरयं, समयं गोयम ! मा पमायए ॥ 27 ॥ अरतिर्गण्डं विसूचिका, आतङ्काः विविधाः स्पृशन्ति ते । विघटते विध्वंस्यति ते शरीरकं, समयं गौतम ! मा प्रमादयेः ॥27। चित्तना उद्देगरूप विशिष्ट अजी रूप a-वात वि.थी पेदा थयेल अरति, गडगुमड वि.रूप ga`Duroga, विसूचिका राग, तत्काळ मृत्यु करनारा माथाना शूळ वि. रागेआ तेमज बीजा विविध रेगा हारा छे, जेथी शरीर शक्तिहीन बने छे अने आखरे शरीर जीवरहित बनी नीचे पडी ज्यां सुधी जरा के रोगानु आक्रमण शरीरने अडके आगळ जतां जाय छे. माटे नथी थयुं ते
Page #149
--------------------------------------------------------------------------
________________ 132 श्री उत्तराध्ययनसूत्र साथे पहेलां शरीर द्वारा धर्माराधनमां हुं गौतम ! एक समचना पण प्रमाद करशेआ नहीं. जो के श्री गौतमस्वामीना शरीरमां जरा के रागा sa`bhavita नथी, छतां तेमनी निश्रामां रहेल समस्त शिष्याना प्रतिध माटेनु आ कथन समजवुं'. (27-315) बोच्छिद सिणेहमप्पणो, कुमुअं सारइअ' वा पाणियं ! छे सन्त्रसिध्नि, समय गोयम ! मा वमायण ॥ 28 ॥ व्युच्छिन्धि स्नेहमात्मनः, कुमुदं शारदं वा पानीयम् । अथ सर्वेनेनिंतः, समरुं नौतम ! मा प्रमये रा अर्थ-डे गौतम ! मारा विषे रहेल स्नेहना तुं परित्याग कर ! जेम चंद्रविकासी कमल (कुमुद) पहेलां जलमग्न छतां शरत्कालना जलने छेडी ऊंचे रहे छे, तेम तुं पण मारा स्नेहने छेडी वीतराग अन! माटे ते वीतरागता खातर एक समयना पण प्रमाद करीश नहीं. (28-316) चिच्चा धणं च भारिअं पव्वईओ हि सि अणगारिअ' / मावंत पुणोवि आदिए, समयं गोयम ! मा पमायए ॥ 29 ॥ त्यक्त्वा खलु धनं च भार्या, मा प्रव्रजितो हि असि अनगारिताम् । वान्तं पुनरपि आपिबेः, समयं गौतम ! मा प्रमादयेः ॥29॥
Page #150
--------------------------------------------------------------------------
________________ 133 श्री कुमपत्रकाध्ययन-10 अर्थ-चतुष्पद वि.रूप धन अने भार्याने छोडी मुनिपणने पामनार तुं बन्युं छे. हवे वमन-त्याग करेल सांसारिक विषयेना सेवन तरफ मनने वाळवा देवानुं नथी. माटे हे गौतम! एक समयने प्रमाद अकरणीय छे. (2-317) अवउझिअ मित्तबंधवं, विउलं चेव धणोहसंचयं । मा तं बीअं गवेसए, समयं गोयम ! मा पमायए ॥ 30 ॥ अपोह्य मित्रबान्धव, विपुलं चेव धनौघसंचयम् । मा तद् द्वितीयं गवेषय, समयं गौतम ! मा प्रमादयेः ॥ 30 ॥ अर्थ. मित्रे, बांधो, कनक वि. समुदायना भंडार वि. पदार्थोनो त्याग करी, हवे पछी बीजा मित्र वि.नी ईच्छा करे नहीं, केम के-फरीथी तेनी ईच्छा करवी ते ते वमन करेलुं खावा बराबर छे. माटे हे गौतम ! स्वीकृत श्रामण्यना पालनमां एक समयने प्रमाद करशे नहीं. (30-318) न हु जिणे अज्ज दिस्सई, बहुमई दिस्सई मग्गदेसिए । संपइ नेआउए पहे, समयं गौयम । मा पमायए ॥ 31 ॥ नैव जिनोऽद्य दृश्यते, बहुमतः दृश्यते मार्गदेशितः । सम्प्रति नैयायिके पथि, समयं गौतम ! मा प्रमादयेः ॥ 31 ॥ अर्थ-जो के हालमां श्री अरिहंतदेव विद्यमान नथी, छतां तेओश्रीए कहेलो बहुमत-ज्ञानादिरूप मोक्षमार्ग देखाय छे, अने आ मार्ग सर्वज्ञ सिवाय असंभवित
Page #151
--------------------------------------------------------------------------
________________ 134 श्री उत्तराध्ययनसत्र साथे छे. आ प्रमाणे सुनिश्चित मनवाळा भविष्यमां थनारा भव्या प्रमाद न करे ! माटे हमणुं हुं छुं ते न्याययुक्त मेक्षमार्गमां हे गौतम! केवलज्ञाननी उत्पत्तिना संशयने छेडी एक समय प्रमाद न करीश. (31-319) अवसोहिअ कंटगापहं, ओइन्नोऽसि पहं महालयं । गच्छसि मग्गं विसोहिआ, समय गोयम ! मा पमायए ॥ 32 ॥ अवशोध्य कण्टकपथं, अवतीर्णोऽसि पन्थानं महालयम् । गच्छसि मार्ग विशोध्य, समयं गौतम ! मा प्रमादयेः ॥ 32 / / अर्थ-जेनेतर दर्शनरूप भावकंटकथी आकुल मार्गने परिहार करी, सम्यगदर्शन वि. भावमार्गमां तमे प्रवेश करेल छे, एटलुं ज नहीं पण ते मार्गने निश्चय करी आगळ प्रगति करी रह्या छे. माटे आ चालती सतत साधनामां हे गौतम! एक समयने प्रमाद करशे नहीं. (3र-420) अबले अहा भारवाहए, मा मग्गे विस्मेऽव्गाहिआ। पच्छा पच्छाणुतावए, समय गोयम ! मा पमायए ॥ 33 ॥ अबलो यथा भारवाहकः, मा मार्ग विषममवगाह्य । पश्चात् पश्चाद्नुपातकः, समयं गौतम ! मा प्रमादयेः ॥ 33 / / अर्थ-जेम बल वगरने अने भार वहन करनार, विषममार्गमां प्रवेश करीने, लीधेला भारने त्याग करनारे पाछळथी पश्चाताप करे छे, तेम तुं पण प्रमादाधीन थईने संयमरूप भारने परित्याग करी पाछळथी पश्चा
Page #152
--------------------------------------------------------------------------
________________ श्री क्रुमपत्रकाध्ययन-10 135 ताप करवाना वखत न आववा दईश. तेथी हुं गौतम ! एक समयना प्रमाद करीश नहीं. (33-321) तिनो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ 1 / अभितुरं पारंगमित्तए, समयं गोयम ! मा पमायए ॥34॥ तीर्ण एवासि अर्णवं महान्तं, किं पुनस्तिष्ठसि तीरमागतः । अभित्वरस्व पारं गन्तुं, समरुं नौतम ! मा प्रमत्येः ॥ 4 ॥ अर्थ-सागर जेवा मेआटा sa'sArane ते तु लगभग तरी गया छे. तीरने प्राप्त कर्याबाद आराधनामां उदासीनता भजवी उचित नथी. पण मुक्तिपद पामवा माटे वरा करवी युक्त छे. तेथी हुं गौतम ! एक समयना प्रमाद करवा युक्त नथी. (34-322) अकलेवर सेणिमुस्सिआ, सिद्धिं गोयम ! लोअं गच्छसि । खेमं च सिवं अणुत्तरं, समयं गोयम ! मा पमायए ॥35॥ अकलेवरश्रेणि उच्छ्रित्य सिद्धि गौतम ! लोकं गच्छसि । क्षेमं च शिवमणुत्तर, समयं गौतम ! मा प्रमादयेः ॥35॥ a--अशरीरी-सिद्ध बनवानी उत्तरोत्तर शुभ अध्यवसायरूप क्षेपकश्रेणीने, उत्तरात्तर सयमस्थाननी प्राप्ति द्वारा प्राप्त करी, हे गौतम ! सदा अभय--समस्त उपद्रव रहित-सर्वोत्कृष्ट सिद्धि नामना लेआकने तु पामीश, माटे हुं गौतम ! एक समयना प्रमाद करीश नही, (35-323)
Page #153
--------------------------------------------------------------------------
________________ 136 उत्तराध्ययनसूत्र साथे बुध्धे परिनिव्वुडे धरे, गाम गए नगरे व संजए । संतिमग्गं च बृहए, समयं गोयम ! मा पमायए ॥ 36 ॥ बुद्धः परिनिर्वृतश्चरेः, प्रामे गतो नगरे वा संयतः । शान्तिमार्ग च बृहयः, समयं गौतम ! मा प्रमादयेः ॥ 36 ॥ अर्थ हेय वि. विभागना ज्ञाता, कषायनी अग्नि शांत थवाथी शीतलीभूत बनीने, गाम वि.मां राग वगरना रही संयमनुं सेवन करे ! संयमी बनेला भव्यजनेने उपदेश आपी मुक्तिमार्गनी तमे वृद्धि करे ! माटे छे गौतम! एक समयने प्रमाद करशे नहि. (36-324) बुद्धस्य निसम्म भासि, सुकहियमट्ठपदोवसोहियं । रागदोसं च छिदिआ, सिद्धिं गई गए भवयं गोयमे त्तिबेमि ॥ 37 ॥ बुद्धस्य निशम्य भाषितं, सुकभितमर्थपदोपशोभितम् । राग द्वेषं च छित्त्वा, सिद्धिं गतिं गतो भगवान गौतम इति ब्रवीमि ॥ 37 ॥ अर्थ केवलज्ञानी भगवान श्री वर्धमानस्वामीनी दष्टान्त-उपमा वि.थी भरचक अने अर्थप्रधान पदोथी अलंकृत वाणी सांभळीने तथा राग-द्वेषने छेदीने, प्रथम गणधरभगवान श्री गौतमस्वामी सिद्धिगतिमां पधार्या. आ प्रमाणे छे जबू! हुं कहुं छुं. (37-325) | दशमुं श्री कुमपत्रकायियन संपूर्ण
Page #154
--------------------------------------------------------------------------
________________ श्री बहुश्रुतपूजाध्ययन-11 संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउक्करिस्समि, आणुपुचि सुणेह मे ॥ 1 ॥ संयोगाद् विप्रमुक्तस्य, अनगारस्य भिक्षोः । / आचारं प्रादुष्करिष्यामि, आनुपूर्वी शृणुत मे ॥ 1 ॥ अर्थ-सर्वथा संगथी रहित अनगार साधुना बहुश्रुत पूजारूप उचित विधि-आचारने कमसर हुं प्रगट करीश. आ मारी पासेथी प्रगट थता आचारने ध्यानथी सांस ! (1-326) जे आवि होइ निधिज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खण उल्लवई, अविणिए अबहुस्सुए ॥ 2 ॥ यश्चापि भवति निर्विद्यः, स्तब्धो लुब्धः अनिग्रहः । अभीक्ष्णमुल्लपति, अविनीतः अबहुश्रुतः ॥ 2 ॥ अथ-सभ्यशास्त्रना ज्ञान वगरने अहंकारी, रस वि. विषयोमा मासत, छन्द्रिय-मनना निड 12ना, वारंवार शास्त्रमर्यादा बहार जेम-तेम बोलनार अने विनय वरना ममहुश्रुत 42वाय छे. (2-327) अह पंचहिं ठाणेहिं, जेहिं सिक्खा न लब्भइ । थंभा कोहा पमाएणं, रोगेणाऽऽलस्सएण य ॥ 3 ॥
Page #155
--------------------------------------------------------------------------
________________ 138 श्री उत्तराध्ययनसूत्र साथे अथ ऐमिः थान, शिक्षा - 4ते स्तम्भात्क्रोधात् प्रमादेन, रोगेणाऽऽलस्यकेन च ॥ 3 ॥ अर्थ-अभिमान, क्रोध, मघ वि. प्रमादथी, कुष्ठ वि. रेगथी, उत्साहना अभावरूप आलसथी, अर्थात् आ पांचेय प्रकारोथी जे अबहुश्रुते, ग्रहण-आसेवनरूप शिक्षा मेळवी शकता नथी, तेथी तेओने अबहुश्रुतपणुं प्राप्त थाय छे. (3-328) कह्युं हुं हार्दि, विश्वासत्ति युवा अहस्सिरे सयादंते, ण य मम्ममुदाहरे ॥ 4 ॥ णासीले ण विसीले, ण सिआ ऐलोलुए । अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चै ॥ 5 ॥ युग्मम् । / अथाणामः थाजो, शिक्षाढ फयुच्यते । अहसिता सदा दान्तो, न च मर्मोदाहरेत् ॥ 4 ॥ नाशीलो न विशीलो, न स्यातिलोलुपः । #ओधनः सचरता, शिक्षारीय फल्युएने पा युमन् ! अथ-हवे आठ प्रकारथी जिन वि.थी शिक्षाशील बहुश्रुत कहेवाय छे, ते आ प्रमाणे समजवा. (1) निमित्त होय के नहीं परंतु जे हसता ज नथी, (2) हमेशां इन्द्रिय-मनने निग्रह करनारो, (3) बीजानी अपभ्राजना तथा मर्मनुं उच्चारण नहीं करनार, (4) सर्वथा शील वगरने नहीं, (5) अतिचारोथी मलिन व्रत वगरने, (6) अत्यंत रसलंपटता वगरने, (7)
Page #156
--------------------------------------------------------------------------
________________ श्री बहुश्रुतपूजाध्ययन-11 139 क्षमावाळा, अने (8) सत्य वचनमां आसक्त- आ आठे गुणवाणी शिक्षाशीस अडेवाय छे. (4 + 4, 325 +330) अह चौदसहि ठाणेहिं, वट्टमाणो उ संजए । अविणीए वुच्चै सो u, निव्वाणं च न गच्छा ॥6॥ अभिक्खण कोही भवै, पबंधं च पकुव्वै । मित्तिज्जमाणो वमै, सुअं लभ्रूण मज्जइ ॥ 7 ॥ अवि पावपरिक्खेवी, अवि मित्तेसु सुप्पियस्सावि मित्तस्स, रहे भासइ पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे । असंविभागी अवियत्ते, अविणीएत्ति वुच्चै ॥ 9 ॥ ॥ चतुर्भिःकलापकम् ॥ कुप्पइ । पावगं ॥ 8 ॥ अथ चतुर्दशसु स्थानेषु, वर्तमानस्तु संयतः । अविनीत उच्यते स तु निर्वाणं च न गच्छति ॥6॥ अभीक्ष्णं क्रोधी भवति, प्रबन्धं च प्रकरोति । मित्रायमाणो वमति, श्रतं लब्ध्वा माद्यति 11611 अपि पापपरिक्षेपी, अपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य, रहसि भाषते पापकम् ॥ 8 ॥ प्रतिज्ञावादी दुहिलः, स्तब्धः लुब्धः अनिग्रहः । असंविभागि अप्रीतिकः अविनीत इत्युच्यते ॥ 9 ॥ - चतुर्भिः कलापकम् ॥ a--हवे पछी कहेवाता चौढ स्थानामां वतता मुनि अविनीत कहेवाय छे अने ते अविनीत मुनि
Page #157
--------------------------------------------------------------------------
________________ 140 उत्तराध्ययनसूत्र साथे निर्वाणपदने पामी शकतुं नथी. (1) कारण होय के नहि परंतु वारंवार ध करनार, (2) अनेक सांत्वने मळवा छतां केपने अविच्छिन राखनारे, (3) पहेलां मित्रता बांधी पाछळथी तेडी नाखनारे, (4) आगमज्ञान मेळववा छतां ज्ञानथी अभिमान करनारे, (5) आचार्य वि. ना छिद्रो शोधी निंदा करनारे, (6) मित्रजन उपर पण केप करनार, (7) अत्यंत वल्लभ पण मित्रनी समक्ष प्रिय बेले अने पक्षमां आ विराधक छे-अतिचार सेवनार छे एम तेना देषने प्रगट करनार, (8) आ आम ज छे-e प्रमाणेना एकांतवादरूप प्रतिज्ञाथी बेलनारे अथवा संबंध वगरनुं बेलनारे, (9) मित्रनुं पण अपमान करनार, (10) हुं तपस्वी छुं ईत्यादि अहंकारवाळो, (11) भेजनमां अत्यंत रसवाळ, (12) विषयने गुलाम, (13) अत्यंत आसक्तिना कारणे मनेहर आहार वि. मेळवी बीजाने डुं पण नहीं आपनारे. अने (14) दर्शन अने संभाषण द्वारा सौने अळखामणे बनेल. आ पूर्वोक्त चौद दोषवाळे अविनीत मुनि कहेवाय छे. (6 थी 8, 331 थी 334) अह पनरसहिं ठाणेहिं, सुविणीएत्ति वुचई । नीआवत्ती अचवले, अमाई अकुऊहले ॥ 10 ॥ अप्पं च अहिक्खिवै, पबन्धं च न कुव्वा । मित्तिज्जमाणो भयै, सुअं लटुं न मज्जइ ॥ 11 ॥
Page #158
--------------------------------------------------------------------------
________________ श्री बहुश्रुतपूजाध्ययन-11 न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासइ ॥ 12 ॥ कलहड मरवज्जए, बुद्धे अ अभिजाइए । हिरिमं पडिलीणे, सुविणीपत्ति वुच्च ॥ 13 ॥ - चतुर्भिःकलापकम् ॥ अथ पञ्चदशभिः स्थानैः, सुविनीत इत्युच्यते । नीचवर्ती अचपलः, अमायी अकुतूहल: अल्पं च अधिक्षिपति, प्रबन्धं च न करोति । मित्रायमाणो भजति, अंत लब्ध्वा न ॥ 10 ॥ 1.41 माद्यति ॥ 11 ॥ कुप्यति । न च पापपरिक्षेपी, न च मित्रेभ्यः अप्रियस्यापि मित्रस्य, रहसि कल्याणं भाषते ॥ 12 ॥ बुद्धव अभिजातिगः । कलहडमरवर्जकः, ड्रीमान प्रतिसंलीनः, सुविनीत इत्युच्यते ॥ 13 ॥ - चतुर्भिःकलापकम् ॥ a-हवे सुविनीत मुनिना पंदर स्थाना कहेवाय छे ते आ प्रमाणे. (1) गुरुजन प्रति नम्रवृत्तिवान्नो, (2) गति, स्थान, भाषा भने लावनी अपेक्षाये चपलता वगरना, (3) मनेआहर आहार वि. मळवा छतां गुरुगनने नहीं हगनारो, (4) हीतु वि. लेवानी त्त्य्रता वगरना, (5) कोईना पण तिरस्कार नही करनारा, (1) अपने अयम नहीं राजनारी, (7) मित्र वगेरे उपकारीना उपकारने नही. भूलनार अर्थात् प्रत्युपार
Page #159
--------------------------------------------------------------------------
________________ 142 श्री उत्तराध्ययनसूत्र सा वाळे पण अपकार नही* करनारा, (8) आगमज्ञान मेळवी तेनाथी अभिमान नहीं करनारा, (9) आचाय वि.ना छिद्रो नहीं जोनारा, (10) अपराधी एवा मित्रो उपर पण क्रोध नहीं करनारा; (11) मित्र तरीके स्वीकारेलेआ मित्र सेकडा अपकार करे, ते पण तेना एक पण करेला उपकारने याद करी पराक्षमां तेना दोष नही' खेलनारा, (12) जीभाजोडी अने हाथेआहाथथी मारामारीरूप युद्धने वज्र नारा. (13) जातिवान बळदनी माफक उपाडेला भारना निर्वाहपूर्णांक कुलीनतावाळा, (14) लज्जाशील अर्थात् मन मिलन थवा छता अकाय नही करनारा, अने (15) गुरुनी के खीजानी पासे रहेनारा, एटले के कार्य सिवाय जयां त्यां नहि जनारा. आ उपरना गुणाथी अलंकृत मुनि सुविनीत कहेवाय छे. (10 थी 13, 315 थी 318) वसे गुरुकुले निच्च, जोगवं उवहाणत्रं । पिअंकरे पिअंवाई से सिक्ख लघुमरिहई ॥ 14 ॥ वसेत् गुरुकुले निश्यं, योगवानुपधानवान् । प्रियंकरः प्रियवादी, स शिक्षां लब्धुमर्हति ॥ 14 ॥ अं-हमेशां चावजीव सुधी गुरुनी आज्ञामां जे रहेनारा ते विनीत मुनि, धर्मना व्यापारवाळा, अंग वि.ना अध्ययनमां Aya'bIla वि. तपरूप उपधानवाळा, अप्रिय करनार प्रत्ये प्रिय करनारा अने अप्रिय खालनार प्रत्ये प्रिय खेलनारा, शास्त्रार्थीनुं ग्रहण तथा तेनी आराधनारूप शिक्षापात्र बने छे; बीजो नहीं. (14-319)
Page #160
--------------------------------------------------------------------------
________________ श्री बहुश्रुतपूजाध्ययन-11 143 जहा संखम्मि पयं निहिय, दुहओ वि विरायै । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥ 15 ॥ यथाशङखे पयो निहितं, द्विधापि विराजते । एवं बहुश्रुते भिक्षौ, धर्मः कीर्तिस्तथा श्रुतम् ॥ 15 ॥ अर्थ-जेम शंखमां रहेलुं दूध पितानी तता अने शंखनी उजजवलता एम बन्ने प्रकारे सुंदर शोभे छे अर्थात् शंखस्थ दूध मलिन, खाटुं तथा नीचे पडवा जेवुं थतुं नथी, तेम विनीत बहुश्रुतमुनिमां मुनि धर्म कीर्ति-जिनागम बराबर विशिष्ट शोभे छे अर्थात बहुश्रुतस्थ धर्मादि, मलिन, विपरीत के हानिवाळा थतां नथी. (15-320) जहा से कंबोआणं, आइन्ने कथए सिआ । आसे जवेण पवरे, एवं भवै बहुस्सुए ॥ 16 ॥ यथा स कम्बोजानामाकीर्णः, कन्थकः स्यात् । अश्वो जवेन प्रवरः, एवं भवति बहुश्रुतः ॥ 16 ॥ अर्थ-जेम केबेज देशना घडाओमां गुण-जातिवान कंथक नामने घोडो प्रधानरूपे प्रसिद्ध छे, जे वेगनी अपेक्षाए प्रधान अश्व य छे, तेम बहुश्रुत मुनि सकल साधुओमां प्रधान गणाय छे. (16-321) रहस्स्गोव्समा, फरे वजने । उभओ नदिघोसेणं, एवं भवै बहुस्सुए ॥ 17 ॥ .
Page #161
--------------------------------------------------------------------------
________________ 144 उत्तराध्ययनसत्र साथे यथाऽऽकीर्णसमारूढः, शूरो दृढपराक्रमः । उभयतो नन्दिघोषेण, एवं भवति बहुश्रुतः ॥ 17 ॥ अर्थ-जेम प्रधान घडा उपर समारूढ थयेल द्धो देढ पराक्रमथी तथा डाबी अने जमणी बाजुए बार प्रकारना वाजिंत्रोना नादथी शेभे छे, तेम बहुश्रुत, जिनागमरूप अश्व उपर आरूढ थयेल तथा रात-दिवस स्वाध्यायरूप नादथी, अभिमानी परवादीओने जेवा छतां पराजित न थतां, नीडर बनेल, तेओना प्रति जय करवामां समर्थ थाय छे. (17-322) जहा करेणुपरिकिन्ने, कुंजरे सद्विहायणे । बलवंते अप्पडिहए, एवं भवै बहुस्सुए ॥ 18 ॥ यथा करेणुपरिकीर्ण, कुञ्जरः षष्टिहायनः । बलवानप्रतिहतः, एवं मवति बहुश्रुतः ॥ 18 ॥ अथ-जेम हाथीणीओथी परिवरेल साईठ वर्षने हाथी, बलवान अने मदेन्मत बीजा हाथीओथी अजित रहे छे. तेमां विविध बुद्धि-विद्याओथी अलंकृत बहुश्रुत मुनि, स्थिर मतिवाळे हेई बलवान अने परवादीओथी अप्रतिहत होय छे. (18-3ra3) जहा से तिक्खसंगे, जायक्खंधे विरायै । वसहे जूहाहिवै, एवं भवै बहुस्सुए ॥ 19 ॥ यथा स तीक्ष्णशृङ्गो, जातस्कन्धो विराजते । घृषभो यूथाधिपतिः, एवं भवति बहुश्रुतः ॥ 19 ॥
Page #162
--------------------------------------------------------------------------
________________ 145 श्री बहुश्रुतपूजाययन-11 अर्थ-जेम तीक्षण शिंगडावाळे अने बलीझ कांधवाळे वृषभ युथाधिपति तरीके दीपे छे, तेम बहुश्रुत, पर पक्षना खंडननी अपेक्षाए तीक्षण, स्व-पर शारूपी शृंगोथी शोभित, गच्छ वि. गुरुना कार्यरूप धुरा धारण करवामां धुरंधर अने साधु वि.ना समुदायरूप यूथना अधिपतिरूप आचार्य बनीने शेभे छे. (19-324) जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवै बहुस्सुए ॥ 20 ॥ यथा स तीक्ष्णदंष्ट्रः, उदग्रो दुष्प्रघर्षकः । सिद्दो मृर्ळां प्रवा, हवे मवति दुबता रबा ' अर्थ-जेम तीक्षण दाढवाळो अने उत्कट वनराज केसरीसिंह, बीजाओना पराभवथी अशक्य बनेल जंगली जंतुओने आगेवान थाय छे, तेम बहुश्रुत. परपक्षना भेदक होई तीक्षण दाढा समान तथा नैगम वि. नये अने प्रतिभा वि. गुणोनी उत्कटताथी परवादीओथी अजेय होय छे. एटलुं ज नहीं परंतु मृग समान अन्य तीर्थिकेमां परम श्रेष्ठ ज गणाय छे. (20-35) जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवै बहुस्सुए ॥ 21 ॥ यथा स वासुदेवः, शङ्खचक्रगदाधरः । अप्रतिहतबलो योधः एवं भवति बहुश्रुतः ॥ 21 ॥ 10
Page #163
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे a-जेम वासुदेव. पांचजन्य za`kha सुद न चक्र तथा कौमादिकी गढाने धारण करनार अने अस्खलित सामर्थ्यवाळा हाय छे, तेम बहुश्रुत मुनि, स्वाभाविक प्रतिभाना अलवाळा अने बीजी बाजु श'-चक्र-गदा समान सभ्यज्ञान-दर्शन-चारित्रथी अलंकृत बनेल चाद्धो क्रम बैरीने जीतवा समर्थ बने छे. (21-326) जहा से चाउरंते, चक्काट्टी महिड्दिए । चौदसरयणाहिवई, एवं भवै बहुस्सुए ॥ 22 ॥ यथा स चातुरन्त चक्रवर्ती महर्द्धिकः । चतुर्दशरत्नाधिपतिः, एवं भवति बहुश्रुतः ॥ 22 ॥ अर्थ-जेम हाथी-घेआडा-रथ-मनुष्यरूप चतुरंगी सेनाथी शत्रुना विनाशरूप अतने करनार, षट्क डवाळा भरतना अधिपति चक्रवर्ती, दिव्य लक्ष्मीवाळा, चौद रत्नाना अधिपति हाय छे; तेम दान वि. चार प्रकारना धर्माथी कशत्रुना अत करनार, आमष औषधि वि. मेआटी ऋद्धिवाळा, चौद रत्ना समान चौद पूर्वेना अधिपति बहुश्रुत मुनि हाय छे. (22-327) 146 नन्हा से सावुं, वाळना पुरे । सक्के देवाहिवई, एवं भवै बहुस्सुए ॥ 23 ॥ यथा स सन्नातो, वस्त्रवानि वुन्टूर: / शक्रो देवाधिपतिः, एवं भवति बहुश्रुतः ॥ 23 ॥ a--जेम शकेन्द्र, हजार आंखवाळा, हाथमां
Page #164
--------------------------------------------------------------------------
________________ श्री बहुश्रुतपूजाध्ययन-11 वजने धारण करवावाळे, असुरना नगरने नाशक अने देवने अधिपति होय छे, तेम बहुश्रुत, सक्ल अतिशना भंडार श्रुतज्ञानथी जाणे छे प्रशस्त लक्षणवंता हेई हाथमां वाना चिह्नवाळ, दुखे तपी शकाय एवा घेर तपने अनुष्ठानथी कृश शरीरवाळे अने उत्कृष्ट क्रियाओनी विशिष्ट शक्ति वडे शक जे, धर्मनी दृढताना कारणे सुरेथी पूजित थतो होवाथी सुरपति कहेवाय छे. (23-328) जहा से तिमिरविद्धसे, उत्तिढते दिवायरे । जलते इव नेएणं, एवं भवै बहुस्सुए ॥ 24 ॥ यथा स तिमिर विध्वंसः, उत्तिष्ठन् दिवाकरः । कान्निआ तेना, पुर्व मवति वधुम्रता पारका अथ-जेम अंधकारविनाशक उगते सूर्य, तेजथी जाजवल्यमान होय छे, तेम बहुश्रत, अज्ञानरूपी अंधकारने विनाशक अने संवमस्थानमां शुद्ध-शुद्धतम वि. अध्यवसायेथी चढते तपतेजथी जाजवल्यमान शेभे छे. (24-329) जहा से उडुबई चंदे, णक्खत्तपरिवारिए । पडिपुने पुन्नमासीए, एवं भवै बहुस्सुए ॥ 25 ॥ यथा स उडुपतिञ्चन्द्रो, नक्षत्रपरिवारितः । प्रतिकूळ वर्गमस्था" पर्व मवति वहुश्रुत अर्थ-जेम पुनमने चंद्र, नक्षत्रथी parivarele,
Page #165
--------------------------------------------------------------------------
________________ 148 श्री उत्तराध्ययनसूत्र साथे नक्षत्रोने पति अने सकल कलाएथी खीलेलो होय छे, तेम बहुश्रुत मुनि, नक्षत्र समान साधुओने पति अने साधुओथी परिवरेले सकल क्लाएथी युक्त होई पूर्ण होय छे. (2प-330) जहा से सामाइआणं, कोट्ठागारे सुरक्खिए । णाणाधनपडिपुण्णे, एवं भवै बहुस्सुए ॥ 26 ॥ यथा न नामानिशानां, शोझाकार सुरक्षितः । नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः ॥ 26 ॥ अथ-जेम समूहमां रहेनारा लोकोने कोठार, सुरक्षित थयेल नानाविध धाथी भरेल होय छे, तेम बहुश्रुत, गच्छवासीओने उपगी अनेकविध अंग वि. भेटवाळा विशिष्ट श्रुतज्ञानोथी भरेल सर्वथा सुरक्षित हेय छे. (26-331) जहा सा दुमाण पवरा, जंबू णाम सुदंसणा । अणाढिअस्स देवस्म, एवं भवै बहुस्सुए ॥ 27 ॥ यथा स द्रुमाणां, प्रवरा जम्बूर्नाम सुदर्शना । अनादृतस्य देवस्य, एवं भवति बहुश्रुतः । / 27 ॥ अर्थ-जेम सुदर्शन नामनुं जे बूवृक्ष, अमृत फलवाळुं अने जंबुद्विपना अधिपति अनादत नामना व्यंतरदेवथी अधिषित I सर्व वृक्षामां उत्तम छे, तेम बहुश्रुत, अमृत फल समान श्रतथी युक्त, देवोने पण पूज्य अने शेष वृक्षसदेश सर्व साधुओमां pravara che. (27-332)
Page #166
--------------------------------------------------------------------------
________________ श्री बहुश्रुतपूजा व्ययन - 11 जहा सा नईण पवरा, सलिला शीआ नीलवंत पवहा, 149 सागरंगमा । एवं भवै बहुस्सुए ॥28॥ यथा सा नदीनां प्रवरा, सलिला सागरंगमा । शीता नीलवत्प्रवहा, एवं भवति बहुश्रुतः ॥28॥ अर्थ - जेम नदीएमां श्रेष्ठ नदी, क्षुद्र नदीनी माफ्क अधवच्चे खलास न थतां सागरने मळे छे (दा. त. शीता नामनी नदी मेना उत्तरे नीलवंत वर्ष धर पर्वतमांथी प्रवाहबंध नीकळी समुद्रने मळे छे.) तेम बहुश्रुत, नदी समान अन्य मुनिएमां श्रेष्ठ, निर्मल जलसदेश श्रुतज्ञानसंपन्न अने नीलवंत पर्वत सरखा उच्चतम कुलमां जन्मेल सागर सरखी मुक्तिमां पहोंचे छे. (28-333) जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोस हिपज्ञलिए, एवं भवै बहुस्सु ॥ 29 ॥ यथा सा नगानां प्रवरः सुमहान् मन्दरो गिरिः । नानौषधिप्रज्वलितः, एवं भवति बहुश्रुतः ॥ 29 ॥ अथ - जेम पर्व तेमां उत्तम, अत्यंत माटी अने अनेक महिमावंत वनस्पतिथी उत्कृष्ट दीप्तिमान मेरूप त होय छे; तेम पत समान अन्य साधुएनी अपेक्षाए श्रेष्ठ, श्रुतना महिमाथी अत्यंत स्थिर अने अंधकारमां प्रकाशना कारणभूत आमौषधि वि. लब्धिआथी युक्त बहुश्रुत मुनीश्वर हेआय che. (29-334)
Page #167
--------------------------------------------------------------------------
________________ 150 उत्तराध्ययनसूत्र सा जहा से सयंवरमणे, उदही अक्खओदए । नाणारयणपडिपुन्ने, एवं एवं भवै बहुस्सुए ॥30॥ यथा स स्वयम्भूरमणोदधिरक्षयोदकः । नानारत्नप्रतिपूर्ण एवं भवति बहुश्रुतः ॥ 30 ॥ ', अथ - जेम स्वयंभूरमण समुद्र, अविनाशी जलवाळा तथा मरकत वि. अनेकविध रत्नोथी परिपूर्ण हाय छे; तेम अविनाशी सभ्यज्ञानरूपी जलवाळेआ अने नानाविध अतिशय रूपी रत्नाथी युक्त बहुश्रुत महात्मा हाय छे. (30-335) समुद्दगंभीर सभा दुरासया, अचकिआ केणई दुष्पहंसया । सुअस्स पुण्णा विउलस्स ताइणो, खवित्त कम्मं गइमुत्तमं गया श समुद्रगाम्भीर्यसमा दुराश्रया, अचकिताः केनापि दुष्प्रधर्षाः । श्रुतेन पूर्णा विपुलेन त्रायिणः, क्षपयित्वा कर्म गतिमुत्तमां गताः ॥31॥ अथ - समुद्रनी जेम ga'bhIra, परीषहो के परवादी वि. केआईथी नहि डरनारा, सदा अजेय अने वस्ती आगमथी पूण बहुश्रुता, स्व-पररक्षक, ज्ञानावरणु वि. कर्मीने खपावी मुक्तिरूपी उत्तम गतिने पाम्या che, pAme che ane pAmaze, (31-336)
Page #168
--------------------------------------------------------------------------
________________ श्री बहुश्रुतपूजाध्ययन-11 151 तम्हा सुअमहिहिज्जा, उत्तमढगवेसए । जेणप्पाणं परं चेव सिद्धि संपाउणिज्जासि तिबेमि ॥ 32 ॥ तस्मात् श्रुतमधितिष्ठेदुत्तमार्थगवेषकः । येनात्मानं परं चैव, सिद्धिं सम्प्रापयेत् इति ब्रवीमि ॥ 32 ॥ अर्थ-बहुश्रुतना आवा गुण छे. आथी मोक्षार्थीए अध्ययन वि. द्वारा आगमने आश्रय करवो जोईए; अने आवी रीतिए आगमनो आश्रय करवाथी पिते मोक्षने पामे छे अने बीजाने पण मेक्ष पमाडे छे, एम हे जबू! हुं कहुं छुं. (32-337) छे अगीयारमुं श्री बहुश्रुतपूजाययन संपूर्ण che
Page #169
--------------------------------------------------------------------------
________________ श्री हरिकेशीयाध्ययन-12 सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नाम, आसी भिक्खू जींदिओ ॥ 1 ॥ श्वपाककुलसंभूतो, गुणोत्तरधरो मुनिः । हरिकेशबलो नाम, आसीद् भिक्षुर्जितेन्द्रियः ॥ 1 ॥ अर्थ - चंडाल वंशमां उत्पन्न थयेल, उत्कृष्ट ज्ञान वि. गुणोने धारण करनार अने जितेन्द्रिय, हरिकेशबल नामना साधु ता. (1-338) इरिएसणभासाए, उच्चारे समिईसु अ । / जओ आयाण णिक्खेवे, संजओ सुसमाहिओ ॥ 2 ॥ मणगुत्तो वयगुत्तो, कायगुत्तो जींदिओ । भिक्खट्टा बंभइज्जम्मि, जन्नवाडमुवडिओ ॥ 3 ॥ युग्मम् ॥ Iya'SaNAbhASoccArasamitiSu च । यत आदाननिक्षेपे, संयतः सुसमाहितः ॥ 2 ॥ मनोगुप्तो वचोगुप्ता, कायगुप्तो जितेन्द्रियः । भिक्षार्थ ब्रह्मेज्ये, यज्ञपाट उपस्थितः ॥ 3 ॥ युग्मम् ॥ मथ - सम्य प्रवृत्ति35 dhyaa-saap-mess:आदाननिक्षेप-उच्चारप्रश्रवण वि. परिझापनिका नामक
Page #170
--------------------------------------------------------------------------
________________ श्री हरी केशीयाध्ययन-12 153 पांच समितिओमां जयणवाळ, संयमयुक्त, सारी समाधिवाळे, मन-वचन-कायाना अशुभ व्यापारनी निवृत्तिरूप गुप्तिवाळे अने इन्द्रियविजेता ते मुनि, गेचरी वहोरवा माटे ब्राह्मण द्वारा ज्यां यज्ञ थई रह्या छे एवा यज्ञमंडपमां आव्या. (2 + 3, 339+340) तं पासिऊणमेज्जतं, तवेण परिसोसि । पंतोवहिउवगरणं, उवहसंति अणारिआ ॥ 4 ॥ तं दृष्ट्वा आयान्तं, तपसा परिशोषितम् । प्रान्तोपध्युपकरणं, उपहसन्ति अनार्याः ॥ 4 ॥ अर्थ - छठ्ठ वि. तपथी कृश बनेल, जीरुं अने मलिन होई असार तेमज, वस्त्र, पात्र वि. रूप औधिक पधि अने दंड वि. औपग्रहिक उपकरणवाळा, ते हरिकेशबल मुनिने आवता जोईने अशिष्ट ब्राह्मणे हसे छे. (4-341) जाईमयपडित्थद्धा, हिंसगा अजींदिआ । अबंभचारिणो बाला, इमं वयणमब्बवी ॥ 5 ॥ जातिमदप्रतिस्तब्धाः हिंसकाः अजीतेन्द्रियाः । अब्रह्मचारिणो बाला, इदं वचनमब्रुवन् । / 5 ॥ अर्थ - अमे ब्राह्मणो छीए.'- एवा जातिमदथी मत्त बनेला, प्राणीओना प्राणोने लूंटनारा, इन्द्रियने नहि जीतनारा, मैथुन सेवनारा अने बालक्रीडा जेवा अग्निहम वि. यज्ञोमां प्रवृत्ति हेवाथी बाल एवा
Page #171
--------------------------------------------------------------------------
________________ 154 श्री उत्तराध्ययनसूत्र साथ ब्राह्मणे, आवता munine joIne ane hasIne nIce जणावेल वचन खाल्या. (5-342) कयरे आगच्छ दित्तरुवे, काले विगराले फोकनासे । ओमचेलए पंसुपिसायभूए, संकरदूस परिहरिअ कंठे ॥6॥ कतर आगच्छति दीप्तरूपः, कालो विकरालः फोंक्कनासः । अवमचेलकः पांशुपिशाचभूतः, सङ्करदूष्यं परिधृत्य कण्ठे ॥ 6 ॥ अर्थ - खीभत्स G आकारवाळा, काळा रूपवाळा, भयंकर बेडाळ नाकवाळा, अधम वस्त्रवाळा, शरीर उपर धूळ उडवाथी अथवा असंस्कारथी लांबा दाढी-नखरामवाळा, भूत जेवा देखाववाळा अने उकरडा उपर नाखेल वच्चे जेवा असार-निरूपयोगी-मेला वस्त्राने पेआताना गळे धारण करेल हरिकेशखल मुनिने दूरथी आवता joine, te brAhmaNeA Ale che ke-A कोण आवी रहेल छे ?' (6-343) कयरे तुमं इअ अदंस णिज्जे, का एव आसा इहमागओसि । एमने ! पंतु विसायमूला !, गच्छ सलाद्दिकिमिहडिओसि ॥7॥
Page #172
--------------------------------------------------------------------------
________________ श्री हरी केशीयाध्ययन-12 कतरस्त्वमित्यदर्शनीयः, कया वा आशया इहागतोऽसि । lavamaw! इडुपिशारभूत !, गच्छ स्खल किमिह स्थितोऽसि ॥ 7 ॥ अथ - ते ब्राह्मणे एकदम पासे आवेला उक्त मुनिने कहे छे के-पूर्वोक्त प्रकारथी आदर्शनीय तमे कोण छो ? कयी आशाथी आ यज्ञमंडपमां tame Avela che ? are, मेला वस्त्रवाळा अने धूळथी खरडाएल पिशाच जेवा शरीरवाळा तुं अहींथी चाल्या जा! जल्दी अमारी नजरथी दूर हटी जा ! शा माटे अहीं उभे छे? (7-344) जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुनिस्स । पच्छायैत्ता नियग सरीरं, इमाई वयणाई उदाहरित्या ॥ 8 ॥ यक्षस्तत्र तिन्दुकवृक्षवासी, अनुकम्पकः तस्य महामुनेः । प्रच्छाध निजकं शरीरं, इमानि वचनानि उदाहरत् ॥ 8 ॥ अर्थ - आ प्रकारे तिरस्कार थवा छतां शांतिपूर्वक ज्यारे कांई जवाब नथी आपता, त्यारे हरिकेशबल मुनिनी सान्निध्यमां रहेनार तिकवृक्षवासी तेमने परम भक्त यक्ष, मुनिना शरीरमां प्रवेश करीने नीचे जणावेल वचने ब्राह्मणने कहे छे. (8-345) समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह्मागोम्हि॥9॥
Page #173
--------------------------------------------------------------------------
________________ 15र्क श्री उत्तराध्ययनसत्र साथे श्रमणोऽहं संयतो ब्रह्मचारी, विरतौ धनपचनपरिग्रहात् । परप्रवृत्तस्य तु भिक्षाकाले, अन्नस्य अर्थाय इहागतोऽस्मि ॥ 9 ॥ अर्थ - घन, आहार पाक, द्रव्यादि मूर्छाथी निवृत्त, ब्रह्मचारी अने पापव्यापार मात्रथी सारी रीतिए अटकेल हुं साधु छुं. भिक्षाना कालमां मारा माटे नहि, परंतु बीजा माटे तैयार करवामां आवेल भेजन लेवा माटे आ यज्ञमंडपमां हुं आवुं छुं. (9-346). विअरिज्जइ खज्जइ भोज्जइ a, अन्नं पभूअं भ्व्यान्न्मेअण्। जाणाह मे जायणजीविणंति, सेसावसेसं लहऊ तवस्सी ॥ 10 ॥ वितीर्यते खाद्यते भुज्यते च, अन्नं प्रभूतं भवतामेतत् । जानीत मां याचनजीविनमिति, शेषावशेष लभतांतपस्वी ॥ 10 ॥ अर्थ- आप लोकोनी A, घेबर वगेरे भजनसामग्री वधु प्रमाणुनी छे. तेमांथी तमे दीन vigerene Ape che ane tame paNa jame che तथा तमे पण निश्चितरूपथी समजजे के-"हुं याचनाथी प्राप्त थयेल भेजनथी निर्वाह चलावुं छुं." वितरण अने खाधा बाद बचेला अंतप्रांत भेजनना दानने लाभ मने आपी तमे पुण्यने लाभ उठावे ! (10-347) उवक्खडं भोअण माहणाणं, अत्तठिअं सिद्धमिहेगपक्वं । न हु वयं एरिसमन्नपाण, दाहामु तुम्भ किमिहं ठिओ असि|11 उपस्कृतं भोजनं ब्राह्मणेभ्यः, आत्मार्थिक सिद्धमि है क पक्षम् । न तु वय मीहशमन्नपानं, दास्या मान्य विम्हि सितोसि ॥ 16 ॥
Page #174
--------------------------------------------------------------------------
________________ श्री हरीकेशीयाध्ययन-12 157 अ -यक्षना कथन बाद ब्राह्मणेआ जवाब आपे छे केतैयार करवामां आवेल अशन-पानादिक भाजन ब्राह्मणाने peAtAnA mATe ja che, arthAt Ate ja jame पण खीजाने आपी शके नहि; केम के-A भाजन एक ब्राह्मणुरूप पक्षनुं थयेल छे. आथी अमे आ भाजन शुद्र एवा तने न ज आपी शकीए, माटे तु... अहीं केम उभा छे ? (11-648) थलेसु बीआई वेर्वेति कासया, तहेव निन्नेसु अ आससाए । एआए सद्धाए दलाहि मज्झ, आराहए पुन्नमिण खु खित्तं ॥ 12 ॥ स्थलेषु बीजानि वपन्ति कर्षकाः, तथैव निम्नेषु च आशंसया । एतया श्रद्धया त्त, मह्यमाराधयेत्पुण्यमिदं खलु क्षेत्रम् ॥12॥ a-जेम खेडुता, जो घणी वृष्टि थशे तेआ ऊंचा भागामां अने थाडी वृष्टि थशे तेआ नीचा भागेआमां फूलनी प्राप्ति थशे,-आवी ईच्छाथी बन्ने स्थळे मग वि. खीज वावे छे; तेम हुं ब्राह्मणा ! आ खेडुतनी ईच्छा समान श्रद्धाथी मने आहार वि. आपे!! मने आपेल भेआजन आपने पुण्य प्राप्त करावनार थशे ज. (12-349) वित्ताणि अहं विहआणि लोए, जहिं पकिन्ना विरुहंति पुण्णा । जे माहणा जाइविज्जोववेआ, ताईं तु खित्ताई सुपेसलाई ॥ 13 ॥
Page #175
--------------------------------------------------------------------------
________________ 158 क्षेत्राणि अस्माकं विदितानि लोके, यत्र प्रकीर्णात् विरोहन्ति पुण्यानि । ये ब्राह्मणाः जातिविद्योपेतास्तानि, तु क्षेत्राणि सुपेशलानि ॥ 13 ॥ a--A जगतमां क्षेत्र सरखा पात्रो काणु छे अने कया पात्रोमां अशन वगेरे आपवाथी पुण्यनी प्राप्ति थाय छे ते अमे जाणीए छीए. जे ब्राह्मणत्व जातिरूप जाति अने चौद विद्यास्थानरूप विद्याथी युक्त ब्राह्मणा ज छे ते पुण्यक्षेत्रो छे, परंतु तमारा जेवा शुद्र जातिवाळा अने विद्या वगरना पुण्यक्षेत्रो नथी. ए प्रमाणे ब्राह्म मोल्या. (13 - 350 ) श्री उत्तराध्ययनसूत्र साथे कोहो अ माणो अ वहो अ जेर्सि, ते माहणा जाइविज्जाविहूणा, क्रोधश्च मानश्च मोसं अदत्तं च परिग्गहो अ । ताई तु खेत्ताई सुपावगाई ॥ 14 ॥ वधश्च येषां, मृषा अदत्तं च परिग्रहश्च । ते ब्राह्मणाः जातिविद्याविहीनास्तानि, तु क्षेत्राणि सुपापकानि ॥ 14 ॥ अर्थ-हवे यक्ष कहे छे के-जेएनी पासे क्रोध, भान, भाया, बोल, हिंसा, लुड, योरी, मैथुन भने प्रिग्रह छे, एवा ते ब्राह्मणा जाति वगरना अने विद्याविहीन
Page #176
--------------------------------------------------------------------------
________________ श्री हरीकेशीयायन-12 159 छे तथा ते ब्राह्मणुरूप क्षेत्रो अत्यंत पापरूप छे. (14-351) तुम्भेत्थ भो भारहरा गिराणं, अटुं न जाणाह अहिज्ज वेए । उच्चावचाई मुणिणो चरंति, ताई तु खेत्ताई सुपेसलाई ॥ 15 ॥ यू ma'tra भोः ! भारधरा गिरामर्थं न जानीथाधीत्य वेदान् । उच्चावचानि मुनयश्चरन्ति तानि तु क्षेत्राणि सुपेलानि ॥15॥ a--त्रनी आगळ यक्ष कहे छे के-वेढाना अभ्यास करवा छतां तेना वास्तविक अने जाणुता नहि हावाथी तमे मात्र वेद-वाणीना भारने ज धारणु करनारा छे. जे मुनिए षडूजीवनिकाय जीवाना रक्षणार्थे विविध घरामां भिक्षा माटे पटन करे छे, ते ज वेदना साचा अने जागे छे अने तेथी ज ते मुनिरूप क्षेत्रा अत्यंत पुण्य छे. (15 - 352 ) उवज्झायाणं पडिकूलभासी, पभाससे कि नु सगासि अहं । अवि एवं विणस्स उ अण्णपाण " न य णं दाहामु तुमं नियंठा ॥ 16 ॥ अध्यापकानां प्रतिकूलभाषी, प्रभाषसे किं नु सकाशेऽस्माकम् । अध्येतद् विनश्यतु अन्नपानं, न च खलु दास्यामो तुभ्यं निर्प्रन्थ ! ॥ 16 ॥
Page #177
--------------------------------------------------------------------------
________________ 160 उत्तराध्ययनसत्र साथे अर्थ-A प्रमाणे अध्यापकना वचननुं खंडन थतुं जोई तेमना छात्रो कहे छे के-अमारा अध्यापकेनी सामे तमे विरूद्ध केम बोले छे तेथी तमने धिक्कार छे. अमारी समक्ष अमारा अध्यापकोनुं अपमान अमे केम सहन करी शकीए? भले अमारुं आ अन्नपान खराब थई जाय. हे निग्रंथ ! तमने आ अनपान जरा पण आपीशुं नहि. केम के-तमे अमारा गुरुना शत्रु छे. (16-353) समिईहिं मन्झ सुसमाहिअरस, ___ गुत्तीहिं गुत्तस्स जीइंदिअस्स । जै मे न दाहित्थ अहेसणिजं, किमज्ज जन्नाण लभित्थ लाभम् ॥ 17 ॥ समितिभिर्मह्यं सुसमाहिताय, गुप्तिभिर्गुप्ताय जितेन्द्रियाय । यदि मे न दास्यथ अथैषणीयं, किमद्य यज्ञानां लप्स्यध्वे लाभम् ॥ 17 ॥ अर्थ_हवे यक्ष जवाब आपे छे के-ईसमिति वगेरे पांच समितिओथी सारी रीतिए समाधिसंपन्न, मने गुप्ति वगेरे त्रण गुप्तिओथी युक्त अने जितेन्द्रिय एवा मने, निर्दोष आहारने जे कारणे आपवानो ईन्कार करी रह्या छे, ते कारणथी आ वखते यज्ञनो पुण्यप्राप्तिरूप लाभ तमे शुं पामी शकशे खरा के ? (17-354)
Page #178
--------------------------------------------------------------------------
________________ श्री हरिकेशीयाध्ययन-12 के इत्थ खत्ता उवजोइआ वा अज्झावया वा सह खंडिएहिं । एअं खुदंडेण फलेण हंता, केऽत्र क्षत्रा उपज्योतिष्का वा, कंठम्मि धित्तण खलेज्ज जो णं ॥ 18 ॥ 11 अध्यापका वा सह खण्डकैः । एवं खलु दण्डेन फलेन हत्वा 9 11 कण्ठे गृहीत्वा स्खलयेयुर्ये खलु ॥ 18 ॥ a--हवे अध्यापक पडकार करे छे के-काई आ यज्ञम डपमां क्षत्रिय जातिना पुरुषा, अग्निनी पासे रहेनार हवन करनारा पुरुषा अथवा छात्रोथी परिवरेला अध्यापको छे ? क्षत्रिय के छात्रोनी साथे मळीने कोई अध्यापक, आ nigra'tha साधुने लाकडी वगेरे ऽडथी, खीलळा अथवा कुणीओथी के मुठ्ठीओथी मारीने तेम ज गळची पकडीने आ यज्ञभौपमांथी महार-हूर घडेली भू} ! (18-355) अज्झायाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा । दंडे हि वेतेहि कसेहिं चेव, समागया तं इसि तालयति ॥ 19 ॥ अध्यापकानां वचनं श्रुत्वा, दण्डैर्वत्रैः उद्धावितास्तत्र बहवः कुमाराः । कशाभिश्चव, समागतास्तमृषिं ताडयन्ति ॥19॥
Page #179
--------------------------------------------------------------------------
________________ 162 श्री उत्तराध्ययनसूत्र साथे अथ-अध्यापकना आवा वचनने सांभळी छात्र वगेरे घणा कुमारे जोरथी देडक्या, अने "अहो ! आ ठीक रमकडुं आव्युं छे-एम मानी दंडाओ, नेतरनी सेटीए अने चाबुकेना केरडाओथी ते मुनिने पासे आवीने मार भारे छे. (18-356) रण्णो तहिं कोसलिअस्स धूया, भदत्ति नामेण अन्निदिअण्गी। तं पासिआ संजय हम्ममाण, कुद्धे कुमारे परिनिव्ववेइ ॥ 20 ॥ राज्ञस्तत्र कौसलिकस्य दुहिता, भद्रेति नाम्ना अनिन्दिताङ्गी । तं दृष्ट्वा संयतं हन्यमानं, क्रुद्धान् कुमारान् परिनिर्वापयति ॥ 20 ॥ अर्थ-ते यज्ञशालामां कौशलिक राजानी विशिष्ट सौन्दर्यवंती भद्रा नामनी पुत्री, संयमधर मुनिने कुमार वडे मार मराता जोईने केपित थयेल कुमारने शांत 42 छ. (20-357) देवाभिओगेण निओइएणं, दिनासु रण्णा मणसा न झाया । nariMdadeviMda'bhivaM दिएणं, जेणामि वंता इसिणा स एसो । 21 / देवाभियोगेन नियोजितेन, दत्तास्मि राज्ञा मनसा न ध्याता । नरेन्द्रदेवेन्द्राभिवन्दितेन, येनास्मि वान्ता ऋषिणा स एषः ॥ 21 ॥
Page #180
--------------------------------------------------------------------------
________________ श्री हरि शीयायन-12 163 a-ते कुमारेआने शांत करतां तथा सुनिना प्रभाव अने निःस्पृहतानी प्रशंसा करतां भद्रा कहे के--देवना बलात्कारने वश बनेला कौशलिक राजाए (मारा पिताए) मने पहेलां जे मुनिराजने आपेल हती, परंतु जेमणे मने मनथी पण ईच्छी नथी, ते आ ज मुनिराज छे. नरेन्द्र देवेन्द्रव निंत आ मुनिराजे मारा त्याग करेल छे. तेएआना उपर तमे जे कदन! आरभी छे ते जराय उचित नथी. (21-358) एसो हु सो उग्गतवो महप्पा, जींदिओ संजओ बंभयारी । जो मे तया निच्छर्3a दिज्जमाणि, पिउगा सयं कोसलिएण रन्ना ॥22॥ एष खलु स उग्रतपा महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी । मां तदा नेच्छति दीयमानां, यो पित्रा स्वयं कोसलिकेन राज्ञा ॥22॥ अर्थ-A ते ज उग्र तपस्वी-महात्मा-जितेन्द्रियसयमधारी अने ब्रह्मचारी छे, के जेमणे ते वखते स्वय' कौशलिक राजावडे अणु कराती एवी मारी ईच्छा सरखी पण करी नहोती. (22-359)
Page #181
--------------------------------------------------------------------------
________________ 164 श्री उत्तराध्ययनसत्र साथे महाजसो एस महाणुभागो, मा एअं हीलह अहीलणिज्ज, मा सरे ते मे उन्निआ रणा महायशा एष महानुभागो, घोरब्रतो घोरपराक्रमश्च । मैंनं हीलयताहीलनीयं, मा सर्वान्तेजसा भवतो निर्धाक्षीत् । 23 / अथ-महा यशस्वी आ मुनि, अतिशय अचिंत्य शक्तिवाळा, दुर्धर महाव्रतोने धारण करनार तेमज कषाय वगेरे शत्रुओने जय प्रति भयंकर सामर्थ्यवाळा छे, जेथी तमे आवा सन्माननीय मुनिनी हिलना करे नहि! जो तमे तेओने हिलना करी रूछ बनावशे, ते ते मुनि तेमना तपतेजथी तेमने बाळी मूकशे, माटे कर्थना करवी छोडी दे ! (23-360) एयाई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासिआई। इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवार्य्ति॥24॥ एतानि तस्याः वचनानि श्रुत्वा, - पन्चा मद्राचार गुमावतानि ऋषेवैयावृत्त्यार्थ, यक्षा कुमारान् विनिवारयन्ति ॥ 24 ॥ अथरुद्रदेव पुरोहितनी भार्या भद्राना (राजपुत्री) सारी रीतिए कहेवायेला पूर्वोक्त वचनेने सांभळी, ऋषिराजनी वैयावृत्य माटे यक्ष, उपद्रव करता कुमारोने अटकावे che. (24-361)
Page #182
--------------------------------------------------------------------------
________________ श्री हरिकेशीयाध्ययन-12 165 ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयति । ते भिन्नदेहे रुहिरं वमते, ___ पासित्तु भद्दा इणमाहु भुज्जो ॥ 25 ॥ ते घोररूपा स्थिता अन्तरिक्षे, असुरास्तत्र तं जनं ताडयन्ति । तान् भिन्नदेहान् रुधिरं वमतो, दृष्ट्वा भद्रेदमाहुर्भूयः ॥ 25 ॥ अथ-हवे ते भयंकर आकारधारी यक्षे आकाशमां रहेवा छतां, ते यज्ञमंडपमां मुनिराज उपर उपद्रव करनार जनने मारे छे. यक्षना प्रहारथी कुमारना शरीरनुं विद्यारणुं थयुं अने लेही वमता कुमारोने जोई भद्रा, नीचे जणावेल वचनने फरीथी कहे छे. (25-362) गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खु अवमन्नह ॥ 26 ॥ गिरि नखैः खनथ, अयो दन्तैः खादथ । जाततेजसं पादः हन्थ, ये भिक्षुमवमन्यध्वे ॥ 26 ॥ अर्थजे लोकेए आ मुनिनी हिलना करी छे, तेओ समजी ले के तमे लोकेए पर्वतने न वती दवा जेवुं, लोढाने दांतथी चाववा जेवुं अने जाजवल्यमान अग्निने पगथी लात मारवा जेवुं कृत्य करेल छे; अर्थात् साधुनुं अपमान अनर्थ फल आपनार बने एमां शंका नथी. (26-363)
Page #183
--------------------------------------------------------------------------
________________ 166 श्री उत्तराध्ययनसूत्र सा आसी विसो उग्गतवो महेसी, घोरव्वओ घोरपरकम्मो अ । अगणि व पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वह ।27। आशीविष उग्रतषा महर्षिः, घोरव्रतो घोरपराक्रमच । अमिव प्रस्कन्द पतङ्गसेना, ये भिक्षु भक्तकाले विध्यथ ।27। a-A मुनिराज शाप अने अनुग्रह करवामां समर्थ आशीविष लब्धिवाळा छे, केम के तेओ उग्र तपस्वी, घार महाव्रती अने घार पराक्रमी छे. आवा तपतेजवाळा मुनिने तमे लोकोए भेआजनवेळाए आहारदान न करतां मार मार्यो छे, जेथी तमेआए अग्निमां पडती पतगीयाएनी श्रेणी एकदम विनाशने नातरे तेम विनाश नातर्या छे, एम कहेवु ए अतिशयेआक्तिभर्युं" नथी. (27-364) सीसेण एअं सरणं उवेह, समागया सव्वजणेण तुन्भे । जह इच्छह जीविअं वा धणं वा, लोअप एसो कुविओ डहेज्जा ॥ 28 ॥ शीर्षेण एतं शरणं उपेत, समागताः सर्वजन यूयम् 1 यदीच्छत जीवितं वा धनं वा, लोकमपि एष कुपितो दहेत् ॥28॥ अ -जो तमेआ तमारा जीवन अथवा धननी सलामती ईच्छता हा, ता तमारूं कर्तव्य ए छे के-अहीं मळेला तमे बधा सर्व जनाने साथे लई, मस्तक झुकावी आ मुनिराजनी शरणागति स्वीकारा ! ते तमा शरणुं नहि स्वीकारा, ता आ क्रुति मुनि, जगतने पण भस्मसात् करे तेवा शक्तिशाळी छे, ए समजो. (28-365)
Page #184
--------------------------------------------------------------------------
________________ श्री हरिकेशीयाध्ययन-12 167 अवहेडिअ पिट्ठ सौत्तमंगे, पसारिआवाहु अकम्मचिट्टे । निभेरितच्छे रुहिरं वमंते, ur3अदंमुहे निग्गय जीहनेत्ते ॥ 29 ॥ ते पासिआ खंडिअ कठभूए, विमण्णो विसण्णो अह माहणो सो। रं घणाति समारिकाओ, रीढा वाह अंते ऊरू युम छे अवहेठितपृष्टसदुत्तमाङ्गाः, प्रसारितबाहूकर्मचेष्टाः । प्रसारितान्यक्षीणि रूधिरं वमतः, उद्धेमुखान् निर्गतजिह्वानेत्रान् । / 29 ॥ तान् दृष्ट्वा खण्डिकान् काष्ठभूतान् , विमना विषण्णः अथ ब्राह्मणः सः । ऋषि प्रसादयति सभार्याको, हीलां च निंदां च क्षमध्वं भदन्त ! ॥ 30 ॥ युग्मम् । / अथजेमनी पीठ तथा सारा माथाओ नीचे नमी गयेल छे, अग्निमां लाकडां हेमवा वगेरेरूप क्रिया वगरना जेमना हाथ फेलाएला पडेलां छे, जेमनी आंखे फाट-फाट थई रही छे, जे लेही वमता तेमज ऊंचा मुखवाळा छे अने जेमनी जीभ अने आंखे बहार नीकळी पडी छे; आवा बद हालतवाळा ते ब्राह्मणने तथा लाकडा जेवा अत्यंत निश्रेष्ठ छात्रोने जेईने, आ केवी रीतिए साजा थशे-एवी चिंतामां डूबेल ते अध्यापक, आ बधुं जोया पछी पोतानी पत्नी भद्रानी साथे रूद्रदेव पुरोहित, मुनिने प्रसन्न करवा लाग्या अने कहेवा लाग्या
Page #185
--------------------------------------------------------------------------
________________ 168 श्री उत्तराध्ययनसत्र साथे के हे भगवान ! सशिष्य अमारा तरफथी आपनी अवज्ञा, देष प्रगट करवारूप निदा, ताडन वि. जे थयेल छे, तेनी हुं माफी मागुं छुं. आप तेनी क्षमा करो! माफी आपे ! (2430, 366 + 367) बालेहिं मूढेहिं आयाणएहिं, जं हीलीआ तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ 31 ॥ बालैः मूढैः अजानद्भि, यत् हीलिताः तत् क्षमध्वं भदन्त ! / महाप्रसादा ऋषयो भवन्ति, न खलु मुनयः कोपपरा भवन्ति । 31 ॥ अर्थ-वळी हे मुनि ! बाल्य अवस्थाना कारणे तेमज कषायना उदयथी भान भूलेला अने हिताहितना विवेक वगरना आ मारा छात्रोए आपनी खूब हिलना करेल छे. प्रत्ये ! आप तेओने क्षमा आप ! केम के-A छोकराओ मूढ I सजजनोने केप योग्य नथी, परंतु दयापात्र छे. वळी ऋषिओ हंमेशां शत्रु, अपराधी अने अपमानीए उपर कृपावंत होय छे. तेओ कदि पण के पर्वत थता नथी. (31-368) पुचि च इण्डिं च अणागयं च, मणप्पओसो न मे अस्थि कोई । जक्खा हु वेआवडीअं करेन्ति, तम्हा हु एए निहया कुमारा ॥ 32 ॥ पूर्व चेदानीं चानागते च, मनःप्रद्वेषो न मे अस्ति कोऽपि । यक्षाः खलु वैशवृत्यं कुर्वन्ति, तस्मात्खलु एते निहताः कुमाराः ॥ 32 ॥
Page #186
--------------------------------------------------------------------------
________________ श्री हरिदेशीयाघ्ययन-12 169 a-मुनिराजे जणाव्युं के-है पुराहित ! पहेलां मारा मनमां जरा पण द्वेष हता नहीं, हमणां नथी अने भविष्यमां थशे नहीं. ते तमने प्रश्न थशे के आ छात्रानी आवी स्थिति केम थई? ते आना खुलासे एवा छे के-जे चक्षलेआकेआ मारी सेवामां छे, ते सेवक यक्षेआए मारी हिलना करनार तमारा छात्रोने शिक्षा करेल छे. एमां मारा द्वेष कारणभूत नथी. (32-369) अत्थं च धम्मं च विआणमाणा, तुब्भे गवि कुप्पह भूइप्पण्णा । तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥33॥ अर्थ च धर्मं च विजानन्तो, यूयं नापि कुप्यथ भूतिप्रज्ञाः । युष्माकं तु पादौ शरणं उपेमः, समागताः सर्वजनेन वयम् ॥33॥ अ -हवे मुनिश्रीना गुणाथी आकर्षाएला अध्यापक वि. कहे छे के-शास्त्राना रहस्य, क्षमा वि. अने साधुधर्मने विशेषथी जाणनारा आप कदी काप करे ज नहीं. सर्व मंगल, वृद्धि अने सजीवस रक्षणथी विशिष्ट आप बुद्धिस...पन्न छे, तेथी अमे बधां भेगा थएला सवजनानी साथे आप पूज्यना चरणकमलनुं शरण स्वीकारीए छीए. (33-370) मु ते मद्दामा !, न ते ह्रिचिन षिमो 1 भुंजाहि सालिमं कूरं, नाणावंजणसंजुअं ॥ 34 ॥
Page #187
--------------------------------------------------------------------------
________________ 170 श्री उत्तराध्ययनसूत्र साथे अर्चयामः त्वां महाभाग !, न तव किञ्चिन्न अर्चयामः । भुक्ष्व शालिमयं कूरं, नानाव्यञ्जनसंयुतम् ॥ 34 ॥ ' अर्थ-हे महाभाग! अमे आपनी पूजा करीए छीए, आपनी चरणबूली वि. जे कांई छे ते अमारे सघळुं पूज्य छे-अपूजनीय नथी, तेमज आ यज्ञमंडपमांथी नाना व्यंजनरूप दहीं वि.थी संयुक्त चोखानुं भोजन ग्रहण करीने आप आहार करो ! (34-371) इमं च मे अत्थि pabhRamanna, तं भूजसू अम्हमणुग्गहहा । बादति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ॥ 35 ॥ इदं च ममाऽस्ति प्रभूतमन्नं, तत् भुक्ष्व अस्माकमनुग्रहार्थम् । बाढमिति प्रतिच्छति भक्तपानं, मासस्यैव पारणकं महात्मा ॥ 35 ॥ अर्थ-A प्रत्यक्ष देखाता मारा मालपूडा वि. घणुं भजनने अमारा उपर कृपा करीने आप ग्रहण करी वापरे ! आ प्रकारनी तेनी भक्ति-विनति जोई, ते महात्माए, मा खमणना पारणाना दिवसे "भले एम हे" एम कहीने, द्रव्यादिथी शुद्ध आहारने पुरोहित पासेथी स्वीकार कर्यो. (35-372) तहि गधोदयपुष्पवासं, दिव्वा तहिं वसुहारा य वुत्त्त्था। पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च धुढे ॥ 36 ॥
Page #188
--------------------------------------------------------------------------
________________ श्री हरिकेशीयाध्ययन-1र 171 तत्र गन्धोदकपुष्पवर्ष, दिव्या तत्र वसुधारा च वृष्टा । प्रहत्ता दुन्दुभयः सुरैः, आकाशे अहो दानं च धुष्टम् । / 3 / / अर्थ-ज्यारे मुनिश्रीए वहार्युं, ते समये यज्ञमंडपमां देए सुगंधीदार जल अने पुष्पने वरसाद वरसाव्युं अने श्रेष्ठ सेनैइयानी धाराबंध वृष्टि करी, तेम ज दुंदुभिओ बजावी अने आकाशमां "अहे दान-अहो दाननी उद्दषणु करी. (36-373) सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई । सोवागपुत्तं हरिएस साई, जस्से रिसा इडिढ म्हान्नुभागा॥37॥ साक्षादेव दृश्यते तपोविशेषः, दफते ज्ञातिविरोष जोड । श्वपाकपुत्रं हरिकेशसाधु, यस्येदृशी ऋद्धिमहानुभागा ॥ 37 ॥ अर्थ-ते जोईने आश्चर्यचकित बनेला ब्राह्मणे पण आ प्रमाणे बोले छे के-खरेखर साक्षात् तपनुं माहाओ ज देखाय छे, परंतु जातिनुं डुं पण माहाभ्य देखातुं नथी, कारण के-चंडाल पुत्र हरिकेश साधुने तमे आ खेली जुओ, के जे मुनिनी पासे देवसानिध्यरूपी अत्यंत माहाम्यवाळी ऋद्धि छे. (37-374) कि माहणा जोई समारंभता, उदएण सोहिं बहिआ विमग्गह । जं मग्गहा बाहिरिअं विसोहिं, न तं सुदिट्ठ कुसला vyNti॥38॥
Page #189
--------------------------------------------------------------------------
________________ 172 किं माहनाः ज्योतिः H समारभमाणाः, उदकेन शोधिं बाह्यां विमार्गयथ । यद् मार्गयथ मार्गयथ बाह्यां विशुद्धि, श्री उत्तराध्ययनसत्र सा ॥ 38 ॥ न तत् सुदृष्टं कुशला वदन्ति अर्थ-अग्निना Ara'bha करी यज्ञने करनारा है ब्राह्मणेआ ! शुं तमे फक्त जल द्वारा खाद्य विशुद्धिनी ईच्छा करी रह्या che ? jo hA, to te ठीक नथी; केम के-तत्त्वज्ञानी पुरुषो मात्र शरीरनी शुद्धिरूप खाद्यशुद्धिने भोक्षद्वायड - आत्मिठ शुद्धि24 उडेता नथी. (38-375) कुसं च जूवं तणकट्ठमरिंग, सायं च पायें उदयं फुसंता । पाणाई bhRAI विहेडयंता, भुज्जोवि मंदा पकरेह पाव ॥ 39 ॥ कुश च यूपं तृणकाष्ठमग्निं, सायं च प्रातरुदकं स्पृशन्तः प्राणिनो भूतान् विहेठमानाः, भूयोऽपि मन्दा प्रकुरुथ पापम् । 39 ॥ अर्थ-हर्ल', यज्ञस्तंल, वीरेषु वि. तृणु, साम्डां मने अग्निना संचय करनारा, तेमज प्रभाते अने संध्याकाले स्नान वि. ङिया 42नारा, मेहन्द्रिय वो, पृथ्वी-अय्तेजस-वनस्पतिकाय वि. जीवानी हिंसा करवा द्वारा मूर्खतावाळा तमे उत्कृष्ट पापकर्मां bhegu' kareA che. (39-376)
Page #190
--------------------------------------------------------------------------
________________ 173 श्री हरिकेशीयाध्ययन-10 कहं चरे भिक्खु वयं जयामो, पाबाई कम्माइं पणोल्लयामो । अक्वाहि णो संजय जक्खपूइआ, कहं सुइट्ट कुसला वयन्ति ॥ 40 ॥ कथं चरामो भिक्षो ! वयं यजामो, पापानि कर्माणि प्रणुदामः । आख्याहि नो संयत यक्षपूजित !, ___ कथं स्विष्टं कुशला वदन्ति ॥ 40 ॥ अथ-हे भगवान ! आप कहे के-अमे केवी रीतिए यज्ञ माटे प्रवृत्ति तथा यज्ञने करीए ?, के जेथी पाप कर्मोने दूर करी शकीए. हे यक्षपूजित ! संयमधर ! अमे जे यज्ञ प्रारंभे ते ते आपे देषित दर्शाव्युं, ते अमने बीजा कोई यज्ञने उपदेश आपे ! तत्वोने पुण्ययज्ञ जे सारी शति ष्ट छ, ते 45 / 3री ! (40-377) छज्जीवकाए असमारंभंता, मोसं अदत्तं च असेवमाणा । परिग्गरं इथिओ माणमाय, एरं परिणाय चरति द्ण्ता॥41॥ षड्जीवकायानसमारभमाणा, मृषां अदत्तं चासेवमाना । परिग्रहं स्रियो मानमायां, एतत्परिज्ञाय चरन्ति दान्ताः ॥ 41 ॥ अर्थ-पृथ्वीकाय वि. षडूजीवनिकायनी अहिंसानुं पालन करनारा तेम ज असत्य अने चोरीने नहीं आचरनारा, मूच्छरूप परिग्रहने, स्त्रीओने, मान वि. चार कषायने अर्थात् आ सघळायने झपरिणाथी A
Page #191
--------------------------------------------------------------------------
________________ 174 श्री उत्तराध्ययनसूत्र साथे पापनुं बीज छे-एम जाणी, प्रत्याख्यानपरिज्ञाथी छोडीने जितेन्द्रिय पुरुष यज्ञमां प्रवृत्ति करे छे, अर्थात् तत्त्वज्ञा पुरुष अहिंसादि प्रधान यज्ञमां प्रवृत्ति करवी एम ईरछे छे. (41-378) सुसंवुडा पंचहि संवरेहिं, इह जीवि अणवकंखमाणा । वोसट्टकाया सुइचत्तदेहा महाजय जयई जण्णसिहं ॥ 42 ॥ सुसंवृताः पञ्जभिः संवरः, इह जीवितमनवकांक्षन्तः । व्युत्सृष्टकायाः शुचित्यक्तदेहाः, महाजथं यजन्ति यज्ञश्रेष्ठम् ॥ 42 ॥ अर्थ-प्राणातिपात विरमण वि. पंच महाव्रतरूप संवरथी आश्रवकारोने स्थगित करनारा, आ जन्म के परलोकमां असंयमी जीवनने नहीं ईच्छनारा, परिषहे अने उपसर्गोने सहन करनारा हेई सर्वथा कायाने छेडनारा तथा निरतिचार महाव्रतना पालक I परम पवित्र अने कायाना संसकारेने छोडनारा, कर्मरूपी शत्रुएना पराजयरूप महाजय ज्यां छे. एवा यज्ञने साधुपुरुषे करे छे. आथी आप ले के श्रेष्ठ यज्ञने करे, के जेथी पापकर्मोने जरी विध्वंस थाय ! (42-379) के ते जोई किंव ते जोइठाण, ___ का ते सुआ कि व ते कारिसंग । एहा य ते कयरा संति भिक्खू, कयरेण होमेण हुणासि जोई ॥ 43 ॥
Page #192
--------------------------------------------------------------------------
________________ 175 श्री हरिकेशीयाध्ययन-12 किं ते ज्योतिः 1 किं वा ते ज्योतिः स्थानं ?, कास्ते स्तुचो किं वा ते करीषाङ्गम् । एधाश्च ते कतरा शान्तिर्भिक्षो !, गुणोषि कयोति करू अर्थ आपे जे श्रेष्ठ यज्ञ दर्शाव्य, ते कहे केआपना यज्ञने अग्नि के छे ?, अग्निकुंड के छे ?, घी वि. नाखवाना साधनरूप कडछी वि. केवा छे ?, अग्निने प्रदीप्त करवाना साधनरूप सुका छाणना टुकडाना स्थाने केण छे? जेथी अग्नि प्रजवलित थाय छे ते इंधनस्वरूप केण छे?, पापना उपशममां हेतु-अध्ययनपद्धतिरूप शान्तिना स्थानमां कोण छे? अने जे वडे अग्निने तर्पण करवामां आवे छे ते आहुतिओना स्थानमां कयी वस्तु छे? (43-380) तवो जोई जीयो जोइठाणं, जोगा सुआ सरीरं कारिसंग । कम्मे इहा संजमजोगसंति, होमं हुणामि इसिणं पसत्थं ॥ 44 ॥ तपो ज्योतिर्जीवो ज्योतिः स्थान, योगा सुचः शरीरं करीषांगम् । # ग्धा संचमो: शानित , होमेन जुहोमिऋषीणां प्रशस्तम् ॥ 44 ॥ अर्थ-बाह्य अने अत्यंतररूप बे भेदवाळे तप अहीं अग्निस्थाने छे, केमके-ते कर्मरूपी भावकाठेने बाळे छे. अग्निने आधार जीव छे. केम के-तपने आश्रय
Page #193
--------------------------------------------------------------------------
________________ 176 उत्तराध्ययनसूत्र सा जीव छे. मन-वचन-कायाना योगा अचानास्थाने छे, केम के--A चेआगा द्वारा घीना स्थानरूप शुभ व्यापार, के जे तपरूपी अग्निने प्रीपन करवामां हेतु छे. छाणाना स्थाने शरीर छे. केम के-शरीरथी तप साध्य अने छे. काजीना स्थानमां क्रम छे, केम के-तपथी ते भस्मीभूत थाय छे. शान्तिना स्थाने सयमव्यापारो छे, केम के-तेथी सर्व जीवाना उपद्रुव-भय दूर करी शकाय छे. अहिंसाना कारणे विवेकथी praza'sita ऋषि sa`kha'dhI सभ्यचारित्ररूप हाम-आहुतिथी विशिष्ट यज्ञने हुं करुं छुं. (44-381) के ते हरए के अ ते संतितित्थे, कर्हिसि हाओ व रयं जहासि । अक्खाहि णो संजयजक्खपूहुआ, इच्छामु नाउं भवओ समासे ॥ 45 ॥ कस्तेहदो 1 किं च ते शान्त्यै तीर्थ 1, ? कस्मिन् स्नातः वा रजः जहासि । आचक्ष्व नो संयतय क्षपूजित !, इच्छामो ज्ञातुं भवतः सकाशे ॥ 45 ॥ अथ-यज्ञनी विधि अने स्वरूप सांभळी ब्राह्मणा स्नानना स्वरूपने पूछे छे के-हे मुनिवर ! आपना मते जलाशय कर्यु छे ?, पापेआपशम माटे कयुं तीथ छे ?, अथवा कया स्थानमां स्नान करी पवित्र बनेला आप धूळ जेवा कना त्याग करे छे ? हुं यक्षपूजित स यत ! '
Page #194
--------------------------------------------------------------------------
________________ श्री हरिकेशीयायन-12 177 आपनी पासेथी आ सर्व जाणवा सारू अमे इच्छीए छीये, भाटे आप कृपा हरी भने । ! (45-382) धम्मे हर बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे । जहिंसि व्हाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोस ॥ 46 ॥ धर्मः हृदः ब्रह्म शान्तितीर्थ, 12 अनाविले आत्मप्रसन्नलेश्यम् । यस्मिन् स्नातो विमलो विशुद्धः, सुशीतीभूतो प्रजहामि दोषम् ॥46 ॥ अर्थ-अहिंसा वि. 35 धर्म से महाशय छे. शान्विती स्थान ए ब्रह्मचर्यां छे. आ अधिकृत हैशांतिती अत्यंत निमल होई, आत्मानी प्रसन्न-प्रशस्त पीतपद्म-शुलमांथी कोई एक लेश्यावाळु छे. आ तीमां स्नान करी भावमल वगरना-कलक वगरना खनी, राग वि.ना प्रच ड तापथी मुक्त थई, कम नामना दोषने सर्वथा हुं छोडु छु. (46-383) एअ सिणाणं कुसलेर्हि दिहूं, महासिणाणं इसिणं पसत्थं । जहिंसि णाया विमला विशुद्धा, महारिसी उत्तमठाणं पत्त तिबेभि ॥ 47 ॥
Page #195
--------------------------------------------------------------------------
________________ 178 श्री उत्तराध्ययनसूत्र साथे एतत् स्नानं कुशलईष्टं', मरिनानं पीळां प्राप्त । येन स्नाता विमला विशुद्धा, महर्षयः उत्तमस्थान प्राप्ता इति ब्रवीमि ॥ 47 ॥ अर्थ-A पूर्वोक्त स्नान तत्वए जेएल छेकहेल छे. आ ज महाज्ञान सकलमलापहारी हाई महर्षिओनी प्रशंसाने पामे छे. आ स्नानथी विमलविशुद्ध बनेला महर्षिए मुक्तिरूप उत्तम स्थानमां गया छे. आ प्रमाणे हे जंबू ! हुं कहुं छुं. (47-384) छे बारमुं श्री हरिकेशीयाध्ययन संपूर्ण che
Page #196
--------------------------------------------------------------------------
________________ श्री चित्रस भृताध्ययन-13 जाई पराजिओ खल, कासि निणं तु हत्थिण पुरंमि । चुलणी बंभदत्तो, उववन्नो परमगुम्माओ ॥ 1 ॥ जातिपराजितः खलु, अकार्षीन्निदानं तुः हस्तिनापुरे । चुलन्यां ब्रह्मदत्त, उत्पन्नः पद्मगुल्मात् ॥ 1 ॥ अथ-पूर्व भवमां चांडाल जातिथी पराजित थयेल संभूतमुनिए, हस्तिनापुरमां वैनाना समये चक्रवर्तीनी पटराणीना वाळना स्पर्शीजनित सुखना अनुभवना कारणे, मारा तपनुं जे काइ फळ हाय, ते ऽहुं आवता भवमां चक्रवर्ती बनुं.'-आवु. नियाणुं खांधी मरणु साध्युं. संभूतमुनि, नलिनीशुक्ष्म विमानमां व्यि सुखा भागवी, त्यांथी च्यवी, ब्रह्मराजानी पत्नी चलणी राणीनी कुखे ब्रह्मदत्त नामे पुत्ररूपे अवतर्या. (1-385) कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि । सिट्ठिकुलंमि विसाले, धम्मं सोऊण पब्वईओ ॥ 2 ॥ काम्पील्ये सम्भूतश्चित्रः, पुनर्जातः पुरिमताले । श्रेष्ठिकुले विशाले, धर्मं श्रुत्वा प्रत्रजितः ॥2॥ प्रवृत्तितः अथ--कांपील्स नामना नगरमां पूर्वभवना संभूत नामवाळा ब्रह्मदत्त नामे अने चित्रने जीव, पुरिमताल
Page #197
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे नगरमां पुत्र-पौत्रादिथी विशाल धनसार शेठना घरे गुणुसार नामे पुत्ररूपे उत्पन्न थया. गुणसारे भरयुवानीमां तथाविध आचाय नी पासे धर्म सांभळी दीक्षाने स्वीकारी. (2-386) 180 1 कंपिल्लं मि अ णयरे, समागया दोवि चित्तसंभूआ । सुहदुक्ख फल विवागं कर्हति ते इक्कमिक्कस्स ॥ 3 ॥ काम्पील्ये च नगरे, समागतौ द्वावपि चित्रसम्भूतौ । सुववुआलजीनिवा, थयसस्तो स्य रू। अकांपिल्य नगरमां चित्रना जीव मुनिराज अने संभूतना जीव ब्रह्मदत्त चक्रवर्ती ए बन्ने मळ्या. pU`bhavanA नामथी चित्र अने सभूत, अरसपरस पुण्य अने पापकमना अनुभवरूप सुख-दुःखलना विपाकने कहे छे. (3-387) चक्कवट्टी महिड्ढीओ, बंभदत्तो महायसो । मारे वहुमाळ, रूम गयळमावी ॥ 4 ॥ चक्रवर्ती महर्द्धिको, ब्रह्मदत्तो महायशाः । भ्रातरं बहुमानेन, इदं वचनमब्रवीत् ॥ 4 ॥ अथ-महर्षिंक-महा यशस्वी ब्रह्मदत्त चक्रवती, पूर्वभवना मोटा भाई मुनिने प्रेमपूर्वक नीचे जणावेल विगत कहे छे. (4-388) आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरता, अन्नमन्नहिएसिणो ॥ 5 ॥
Page #198
--------------------------------------------------------------------------
________________ 181 श्री चित्रसंभूताययन-13 आवां भ्रातरो द्वावपि, अन्योन्यवशानुगौ । अन्योन्यमनुरक्तौ, अन्योन्यं हितैषिणौ ॥ 5 ॥ अर्थ-हे मुनि ! हुं अने तमे बन्ने पूर्वभवमां परस्पर सगा भाई, परस्पर एकबीजाने आधीन, परस्पर परम प्रेमवंत अने परस्पर शुभाभिलाषावाळा हता, अर्थात् आपणुं बंनेनुं चित्त एक सरखुं हतुं. (प-389) दासा दसण्णे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ 6 ॥ देवा य देवलोगम्मि, आसि अम्हे महिडिढया । इमा णो छठिआ जाई, अन्नमन्नेण जा विणा ॥ 7 ॥ युग्मम् । / दासौ दशाणे अभूव, मृगौ कालिंजरे नगे । हंसौ मृतगङ्गातीरे, श्वपाको काशीभूमौ ॥ 6 ॥ देवौ च देवलोके, अभुव आवां महर्द्धिको । इये आवयोः षष्टिका जातिः, अन्योन्येन या विना ॥ 7 ॥ युग्म्म्॥ अथ-पहेलां दशार्ण देशमां आपणे बंने दास, पछी कालिंजर नामना पर्वतमां हरण, पछी मृतगंगा तीरे हंस, पछी काशी देशमां चांडाल अने पछी सौधर्म देवलेकमां महर्तिक देव थया हता. त्यार पछी आ आपणुं भ्निन्। म 52252 सयोग करनी थ्ये। छ. (6+7, 360+381)
Page #199
--------------------------------------------------------------------------
________________ 182 श्री उत्तराध्ययनसूत्र साथे कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलविवागणं, विप्पओगमुवागया ॥ 8 ॥ कर्माणि निदानप्रकृतानि, त्वया राजन् ! विचिन्तितानि । तेषां फलविपाकरतेन, विप्रयोगमुपागतौ ॥ 8 ॥ अर्थहे राजन ! तमे संभूतमुनिना भवमां विषयाभिलाषाथी नियाणुं करी, तेना हेतुरूप आर्तध्यान करी कर्मो बांध्या. ते बांधेल कर्मोना फलरूप विपाकथी साप मन विभुटा 57या छाये. (8-382) सचसोअप्पगडा कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ॥ 9 ॥ सत्यशौचप्रकटानि, कर्माणि मया पुराकृतानि । तान्यद्य परिभुंजे, किं नु चित्रोऽपि तानि तथा ॥ 9 ॥ अर्थ-हे मुनि ! सत्य अने निष्कपट अनुष्ठानथी प्रकट शुभानुष्ठाने जे में पहेलां करेल छे, तेथी आजे चक्रवर्तीनुं सुख हुं भेगवुं छुं. चित्र नामवाळा आपते ते सुखे भागवतां नथी, केम के आप भिक्षुक छे. ते शुं मारी साथे पेदा करेलां आपना शुभ कर्मो निष्फळ गयां? (e-363) सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मुक्खु अस्थि । अत्थेहि कामेहि य उत्तमेहिं, आया ममं पुण्णफलोववेए ॥ 10 ॥
Page #200
--------------------------------------------------------------------------
________________ श्री चित्रसंभूताध्ययन-13 187 सर्व सुचीर्ण सफलं नराणां, कृतेभ्यो कर्मभ्यो न मोक्षोऽस्ति । अर्थः कामैश्च उत्तमैः, आत्मा मम पुण्यफलोपपेतः ॥ 10 ॥ अथ-सारी रीतिए आचरेलुं सघळुं तप वि. अनुष्ठान, मनुष्य वि. सकल प्राणीओने फलजनक अवश्य थाय छे. करेलां कर्मोने छूटकारो मेळव्या सिवाय हेई शकता नथी. प्रधान द्रव्य अने प्रधान शब्द वि. कामभेगोथी युक्त मारो आत्मा पण पुण्यफलसंपन्न छे. (10-384) जाणासि संभूअ महाणुभागं, महिड्ढिअं punnnnphlove। चित्तंपि जाणाहि तहेव राय, इड्ढी जुई तस्स वि अप्पभूआ ॥ 11 ॥ जानासि सम्भूत ! महानुभागं, महर्द्धिकं पुण्यफलोपपेतम् । / चित्रमपि जानीहि तथैव राजन् !, ऋद्धिद्युतिः तस्यापि च प्रभूता ॥ 11 ॥ अथ-हे संभूत! जे तुं तारी जातने सातिशय संपत्तिसंपन्न अने चक्रवती पदनी प्राप्तिथी पुण्यकलयुक्त माने छे, तेम हे राजना पूर्वजन्मना चित्र नामवाळा
Page #201
--------------------------------------------------------------------------
________________ 184 श्री उत्तराध्ययनसूत्र साथे एवा मारी पासे पण पुण्यफलसंपन्न संपदा अने दीप्ति गृहस्थावस्थामां हती-एम तुं समजजे ! (11-395) महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे । जंभिक्खुणोसीलगुणोववेआ, इहज्जयंते समणोम्हि जाओ॥12। महार्थरूपा वचनाप्रभूता, गाथानुगीता नरसङ्घमध्ये । यां भिक्षवो शीलगुणोपपेता, इह यतन्ते श्रमणोस्मि जातो ॥ 12 ॥ अर्थ-जे आवी ऋद्धि हती ते साधु केम बन्या? तेना जवाबमां कहे छे के-बहु अर्थगंभीर अने स्वल्प अक्षरवाळी, धर्मनुं कथन करनारी सूत्ररूप गाथा, अर्थात् श्रोताओने अनुकूल कहेवाएल धर्मदेशना जनसमुदायनी वच्चे सांभळी, जेम मुनिओ चारित्र अने ज्ञानथी संपन्न बनेला जिनप्रवचनमां प्रयत्नशील बने छे, तेम हुं पण धर्मदेशना सांभळी ज्ञानगर्भित वैराग्यवाळे श्रमण बन्य छुं. (12-396) उच्चोदए महुकके अ बंभे, पवेइआ आवसहा य रम्मा । इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववे ॥ 13 ॥ उच्चोदयो मधुः कर्कः च ब्रह्मा, प्रवेदिता आवसथाश्च रम्या । इदं गृहं चित्रंधनप्रभूतं, प्रशाधि पाञ्चालगुणोपपेतम् ॥ 13 ॥ अर्थ-हवे चकी पितानी संपत्ति द्वारा मुनिने आमंत्रण आपतां कहे छे के- उदय, मधु, कर्क, मध्य, ब्रह्मा-A पांच प्रासादे अने बीजा पण रमणीय भवने
Page #202
--------------------------------------------------------------------------
________________ श्री चित्रस भूतायन-13 185 छे. वळी घणा चित्रो अने मणि, माणेक वि. धनथी भरचक मारा स्पेशीयल राजमहालय छे अने ते काळमां पांचाल देशनी अति समृद्ध श्रेष्ठ वस्तु हती तेनाथी ते अति सुआआभित छे. ते प्रासादाने-महेलने आप यथेच्छ लोगवा ! (13-387) नट्टे गीएहि अ वाइएहि, नारीजणाई परिवारयंतो । भुंजाहि भोगाई इमाई भिक्खू, मम रोअइपब्वज्जा हु दुक्ख ॥14॥ नृत्यैर्गीतैश्च वादित्रैः, नारीजनान् परिवारयन् । भुंक्ष्व भोगानिमान् भिक्षो ! मह्यं रोचते प्रव्रज्या हु दुःखम् ॥14॥ अर्थ-डे साधी ! नृत्यो - गीता-वानित्रोनी साथै नारीवग ने स्व-परिवार बनावी आ प्रत्यक्ष भागाने भागवा ! मने आ दीक्षा दुःखरूप ज देखाय छे, माटे आप सह अभारा आमंत्रणुने स्वी अरे. (14-378) तं पुव्वनेहेण कयाणुरागं, नराहि कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हिआणुपेहि, चित्तो इमं वयणमुदाहरित्था ॥ 15 ॥ तं पूर्वस्नेहेन कृतानुरागं, नराधिपं कामगुणेषु गृद्धम् । धर्माश्रितस्तस्य हितानुप्रेक्षी, चित्रः इदं वचनमुदाहृतवान् ॥ 15 ॥
Page #203
--------------------------------------------------------------------------
________________ 186 श्री उत्तराध्ययनसूत्र साथे अर्थ-पूर्वभवना नेहथी पोताना तरफ अनुरागी बनेल विषयासक्त ब्रह्मदत्त चक्रवर्तीने, ते चकवर्तीना हितैषी, धर्मारूढ बनेल चित्रना जीवरूप मुनि, नीचे जणावेल उपदेशवाक्यने कहे छे. (15-39). सव्वं विलविंअं गीअं, सव्वं नट्ट विडंबिअं । सव्वे आहारणा भारा, सव्वे कामा दुहावहा ॥ 16 ॥ सवं विलसितं गीतं, सर्व नृत्य विडम्बितम् । सर्वाण्याभरणानि भाराः, सर्वे कामा दुःखावहाः । ॥ 16 / / अर्थ-हे चक्रवर्ती ! आ सघळुंय गीत अमारे मन विलाप-रुदन सरखुं छे, सघळुंय नृत्य विडंबना सरखुं छे तथा सघळां आभरणे भारभूत तेम ज सघळां कामग नरकहेतु होई दुखदायक छे. (16-420) बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं ! / विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥ 17 ॥ बालाभिरामेषु दुःखावहेषु, न तत्सुखं कामगुणेषु राजन् । विरक्तकामानां तपोधनानां, यद् भिक्षूणां शीलगुणे रतानाम् ॥ 17 ॥ अर्थ--अज्ञानी जीना चित्तमां आनंद आपनार, अर्थात् आरंभे जे मधुर अने परिणामे जे खेद आपनार दुःखदायी मनोहर शब्द वि. भगवाता विषयेमां पण छे राजन ! सुख नथी पण सुखाभास छे; केम के वास्तविक सुखशाति जे कामविरक्त साधुओने शीलगुणनी मस्तीमां छे, तेने अनंत अंश पण कामगमां नथी. (17-401)
Page #204
--------------------------------------------------------------------------
________________ श्री चित्रस भूतायन-13 नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्व जणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥ 18 ॥ 187 नरेन्द्र ! जातिरधमा नराणां श्वपाकजाति द्वयोर्गतयोः । यस्यां आवां सर्वजनस्य द्वेष्यौ, अवसाव श्वपाक निवेशनेषु ॥18॥ a-हे नरेन्द्र! मनुष्येआमां चांडाल जाति अधम जाति छे. ज्यारे आपणे ते जातिमां जन्म्या, त्यारे सब्नाने प्रीतिपुर-निंध तरी 2ह्या हता. (18-402) तीसे अ जाईइ उ पाविआए, बुच्छा मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ 19॥ तस्यां च जातौ तु पापिकायां, उषितावावां श्वपाकनिवेशनेषु । सर्वस्य लोकस्य जुगुप्सनीयौ, अस्मिन् तु कर्माणि पुराकृतानि ॥ 19 ॥ a--ते चांडाल जातिमां-चांडालना घरामां रहेलां सघळां leAkeAnI हिलना घणाना पात्र बन्या हता. हमणां आ चालु जन्ममां पूर्वे करेल शुभ अनुष्ठानरूप कर्मोना उदय हाई शुभाति विना अनुभव थई रह्यो छे, ते फरीथी विषयासक्तिमां व्याकुल न खनतां शुभकर्मीनी उमाली 42वी लेहये. (18 - 403)
Page #205
--------------------------------------------------------------------------
________________ 189 सो दार्णिसि राय महाणुभागो, महिडिओ पुण्णफलोववेओ । चैत्तू भोगाई असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥20॥ स इदानीं राजा महानुभागो, महर्द्धिकः पुण्यफलोपपेतः । त्यक्त्वा भोगानशाश्वतान्, आदानहेतोरभिनिष्क्राम ॥20॥ a--हे चक्रवर्ती ! जे संभूतमुनि पहेलां हता, ते तुं हमणां महानुभाग, महर्षिक puNyaphalasa'panna छे. ते साधुताना praca'Da प्रभाव ते ते जोई लीधेआ छे, ते विनश्वर भागाना त्याग करी सर्व चारित्रधम ने पालन 42वा भाटे श्री लागवती दीक्षा धारण 4 ! (20-404) इह जीवीए राय असा सयंमि, धणिअं तु पुण्णाई अकुच्वमाणो । श्री उत्तराध्ययनसूत्र सा से सोअइ मच्चुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥ 21 ॥ इह जीविते राजन्नशाश्वते, अतिशयेन तु पुण्यानि अकुर्वाणः । स शोचति मृत्युमुखोपनीतः धर्ममकृत्वा परस्मिंश्च लोके ॥ 21 ॥ अर्थ-अहीं मनुष्यनुं आयुष्य अतिशय अस्थिर छे. वळी ज्यां पुण्य कर्तव्य छे, त्यां शुभ क्रियाने नहीं करनारे
Page #206
--------------------------------------------------------------------------
________________ 189 श्री चित्रसंभूताध्ययन-13 जीव, मृत्युमुखमां प्रवेश करनार, धर्म कर्या सिवाय नरक वि. परलोकमां गयेल शशीराजानी माफक असह्य वेदनाथी आत बनेलो पश्चात्ताप करे छे के-में मनुष्यजन्ममां पुण्य कर्युं नहीं पण घेर पाप कर्युं-घणुं पाप कर्युं." (21-405) जहेह सीहो व मिअं गहाय, मच्चू नरं नेइ दु अंतकाले । न तस्स माया च पिआ व भाया, vAraMfma तम सारा मति रचा यथेह सिंहो वा मृगं गृहीत्वा, मृत्युः नर नयति हु अन्तकाले । न तस्य माता वा पिता वा भ्राता, ___ काले तस्मिन्नंशघरा भवन्ति ॥ 22 ॥ अथ-जेम आ दुनियामां सिंह, मृगने पकडीने परलेकमां पहोंचाडे छे, तेम अंतकाळे मनुष्यने मृत्यु परलेकमां पहोंचाडे छे. ते वखते माता, पिता, भाई वि. स्वजनवर्ग मरनारने मृत्युथी बचावी शकता नथी, अर्थात पिताना जीवनने अंश आपी जीवता बनावी शक्ता नथी. (22-406) न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । इक्को संयं पच्चणुहोइ दुक्खं, कत्तारमेवं अणुजाई कम्मं ॥ 23 ॥
Page #207
--------------------------------------------------------------------------
________________ 190 श्री उत्तराध्ययनसत्र साथे न तस्य दुःखं विभजन्ते ज्ञातयो, न मित्रवर्गाः न सुताः न बान्धवाः । एकः स्वयं प्रत्यनुभवति दुःख, वार्तामां अनुयाति शर्म पर अथ-मरती वखते मरनार व्यक्तिने तत्काल प्राप्त थयेल शारीरिक अने मानसिक दुःखने, दूरस्थ स्वजनवर्ग, मित्रवर्ग, पुत्रो अने बंधुवर्ग वहेंची शकता नथी अर्थात दूर करवामां समर्थ थता नथी, परंतु एकले पोते ज दुःखने अनुभवे छे, केम के-कर्म कर्तानी ज पाछळ के साथे जाय छे. (23-407) चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धणं धनं च सव्वं । सकम्मप्पबीओ अवसो पयाइ, सर्व सुन्दरे वाव वा 24 त्यक्त्वा द्विपदं च चतुष्पदं च, क्षेत्रं गृहं धनं धान्यं च सर्वम् । स्वकर्मात्मद्वितीयः अबशो प्रयाति, परं भवं सुन्दरं पापकं वा ॥ 24 ॥ अथ-स्त्री vi. be pagavALAne, चार पगवाळा हाथी वि.ने, क्षेत्रने, घरने, धनने, धान्यने-एम सघळांयने छेडीने, कर्मपराधीन बनेले स्वकर्मानुसार स्वर्ग वि. सुंदर परलेकमां अथवा नरक वि. खराब परलोकमां जीव ele jAya che. (24-408)
Page #208
--------------------------------------------------------------------------
________________ श्री चित्रसंभूताध्ययन 13 101 तं इक्कगं तुच्छ शरीरगं से, चिईगयं दहिअ उ पावगेण । भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकमंति ॥ 25 ॥ तदेककं तुच्छशरीरकं तस्य, चितिगतं दग्ध्वा तु पावकेन । भार्या च पुत्रोऽपि च ज्ञातयश्च, दातारमन्यमनुसंक्रामति ॥ 25 ॥ अर्थ-ते मरनारे छेडेला एकला निर्जीव शरीरनेशबने चितामां राखी, अशिथी बाळीने, स्त्री, पुत्र, स्वजनवग वि. पिताना स्वार्थ साधक बीजा माणसने आश्रय ले छे. मरनारने थोडा दिवस पछी भूली जाय छे. (25-408) उवनिज्जइ जीविअमप्पमाय, वणं जरा हरै नरस्स रायं । पंचालराया वयणं सुणाहि, मा कासि कम्माई महालयाई ॥ 26 ॥ उपनीयते जीवितमप्रमादं, वणे जरा हरति नरस्य राजन् । पाञ्चालराजा ! वचनं श्रृणु, मा कार्षीः कर्माणि महालयानि ॥ 26 ॥ अर्थ-हे राजन! तथविध कर्मो, आ चालु जीवनने प्रमाद वगर समये समये मरणरूप आवीचिमरण द्वारा मृत्युनी नजीक लई जाय छे. वळी मनुष्यना मनेहर कान्तिरूप लावण्यने वृद्धावस्था नष्ट करे छे. हे पांचाल राज! मारुं हितकर वचन सांभळे के-तमे खूब मोटा
Page #209
--------------------------------------------------------------------------
________________ 192 श्री उत्तराध्ययनसूत्र सा पचेन्द्रिय जीवोनी हिंसा वि. पापकर्मो करशे! नहि. (21-410) अपि जानामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं । भोगाइमेसंगकरा हवंति, जे दुच्चया अज्जो ! अम्हारिसेहि ॥27॥ अहमपि जानामि यथेह साधो !, यन्मे तंत्रं साधयसि वचः एतत् । भोगा इमे सङ्गकरा भवन्ति, ये दुस्त्यजा आर्य ! अस्मादृशैः ॥ 27 ॥ a--है साधु ! आपे मने जे आ उपदेशरूप वचन कह्युं ते हुं पण समजुं छुं, परंतु आ प्रत्यक्ष भेगा माह-ममताना उत्पादक हेआई, हुं आय ! अमारा नेवाथी ते छोडी शाय तेभ नथी. (27-411) हस्थिणपुरंमि चित्ता, दट्ठूणं नरवईं महिडूढिअ । कामभोगे गिद्धेण, गिद्धेण, निआणमसुहं कडं ॥ 28 ॥ तरस मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणे विजं धम्मं, कामभोगेसु मुच्छिओ ॥29॥ युग्मम् ॥ हस्तिनापुरे चित्र !, दृष्ट्वा नरपतिं महर्द्धिकम् । कामभोगेषु गृद्धेन, निदानमशुभं कृतम् ॥28॥ तस्मात् ममाप्रतिक्रान्तस्य इदं एतादृशं फलम् । जानन्नपि यद्धर्मं, कामभोगेषु मूच्छितो ॥ 29 ॥ युग्मम् ॥ a--अए पूर्वभवना चित्र मुनि ! हस्तिनापुरमां सनतकुमार चाथा चक्रवर्तीने mahaddhika joIne, kAma
Page #210
--------------------------------------------------------------------------
________________ श्री चित्रस भूताध्ययन-13 1.43 भेगासत में पापानुबंधी पापरूप नियाणुं बांध्युं, ते समये तमे मने वार्यो पण हुं समजीने पाछे हक्यो नहीं. जेम के-हुं धर्मना ज्ञानवाळो होवा छतां कामभेगनी आसक्ति-मस्तीमां मस्तान बन्युं हतुं, तेनुं आ परिणाम छ. (28+28, 412+413) नागो जहा पंकजलावसण्णो, दटुं थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो म्ग्ग्म्न्नुव्व्यामो॥30॥ नागो यथा पङ्कजलावसन्नो, दृष्ट्वा स्थलं नाभिसमेति तीरम् । एवं वयं कामगुणेषु गृद्धा, न भिक्षोर्मार्गमनुव्रजामः ॥ 30 ॥ अर्थ-जेम जलथी भरेला किचडमां डूबेले हाथी स्थळ जेवा छतां किनारे आववामां असमर्थ होय छे, तेम कामगना रंगरागमां मस्त बनेला अमे साधु मार्गनुं अनुस29 न 4री शहीये. (30-414) अच्चेइ कालो तरंति राईजो, नयावि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ 31 ॥ अत्येति कालस्त्वरन्ते रात्रयो, न चापि भोगा पुरुषाणां नित्याः । 13
Page #211
--------------------------------------------------------------------------
________________ 194 श्री उत्तराध्ययनसूत्र साथे 30 मोजा पुरुष रचरित, द्रुमं यथा क्षीणफलं वा पक्षिणः ॥ 31 ॥ अर्थ-आयुष्यने काळ वीत्ये जाय छे, तेमज रात्रि अने दिवसे वेगथी चाल्या जाय छे. वळी पुरुषने प्राप्त थयेल भेगे शाश्वतकालीन नथी, केम के-जेम फल वगरना वृक्षने पंखीओ छोडी दे छे, तेम पुण्यशून्य पुरुषने भेगे छेडी दे छे. (31-415) जै तसि भोगे चैडं असत्तो, धम्मडिओ सव्वपयाणुकंपी, तो फोफिसि तेवो शो विफथी रूआआ यदि त्वमसि भोगांस्त्यक्तुमशक्तः, शाळ शर्मानि लुक रागनुं ! धर्मे स्थितः सर्वप्रजानुकम्पी, ततः विथरि रेव रूतो थिई रूर अर्थ-जे तमे भेगत्याग करवा अशक्त छे, ते हे राजन! शिष्टजनने उचित कार्यो करे ! सम्यग्नदष्टि वि.ना आचाररूप गृहस्थ धर्ममां रही सर्व प्राणीओ उपर दयावाळा बने ! एटले आ पछीना भावमां तमे वैक्रियशरीरधारी वैमानिक देव बनशे. (32-416) तुना मोजे वळ युद्धी, गिद्धोसि आरंभपरिग्गहेसु ।
Page #212
--------------------------------------------------------------------------
________________ श्री चित्रसंभूता ध्ययन-13 15. मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ॥ 33 ॥ न तव भोगान् त्यक्तुं बुद्धिः, गृद्धोऽसि आरम्भपरिग्रहेषु । मोघं कृत एतावान् विप्रलापो, 1छामि गानन् ! आमंत्रितोकसि ल्ल्फरूआ. अर्थ-भोगो अने अनार्य कार्योने छेडवा माटे तमारी बुद्धि ज थती नथी तथा पापव्यापार अने सचित्ताचित्त वस्तु स्वीकारवामां तमे अत्यंत आसक्त छे. अत्यार सुधी तमने समजाववा सारू करेल प्रयत्न निष्फळ गयेल छे. ते हे राजन ! तमने जणावुं छुं के हुं हवे जाउं छुं. (33-417) पंचालरायावि अभदत्तो, साहुस्स तस्स वयणं अकाउं । अणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए प्वित्त्त्थो॥34॥ पाञ्चालराजोऽपि च ब्रह्मदत्तः, साधोस्तस्य वचनमकृत्वा । अनुत्तरान् भुक्त्वा कामभोगान्, अनुत्तरे स नरके प्रविष्टः ॥ 34 ॥ अर्थ-त्यार बाद पांचालराजा वजतंदुलनी माफक नहीं भेरायेले, भारेमी हेई ते मुनिनुं वचन नहीं पाळीने, सर्वोत्तम कामभेगेने भेळवीने, सकल नरकमां श्रेष्ठ सातमी नरकना अप्रतिष्ठान नरकावासमां ते नारकी तरीके उत्पन्न थये. (34-418)
Page #213
--------------------------------------------------------------------------
________________ 196 श्री उत्तराध्ययनसूत्र सा 1) चित्तो वि कामेहिं वित्तकामो, उदत्तचारित्ततवो महेसी । अणुत्तरं संजम पालैत्ता, अणुत्तरं सिद्धिगई गय तिबेमि ॥35। चित्रोऽपि कामेभ्यो विरक्तकामो, उदात्तचारित्रतपा महर्षिः । अनुत्तरं संयमं पालयित्वा, अनुत्तरां सिद्धिं गतिं गतः इति ब्रवीमि ॥ 35 ॥ अर्थ-वळी चित्रमहर्षि पण कामभागोनी अभिलाषाथी रहित बनी, प्रधान सर्वविरतिरूप चारित्र अने मार प्रकारना तपवाळा थयेल सर्वोत्तम संयमनुं पालन करी, सव लेआकाकाश उपर रहेल सिद्धि नामनी गतिमां पहेओंच्या. आ प्रमाणे है जम्मू ! हुं कहुं छुं (35-419) ॥ तेरमु' श्री citrasa'bhUtAyana सपूर्ण u
Page #214
--------------------------------------------------------------------------
________________ श्री I पुकारीयाध्ययन-14 देवा भवित्ताण पुरे भवंभि, केई चुआ एगविमाणवासी । पुरे पुराणे इसुआर नामे, खाए समिद्धे सुरलोअरम्मे ॥ 1 ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ । निव्विण्णसंसारभया जहाय, जिणिदमग्गं सरणं पवण्णा ॥ 2 ॥ पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ ॥ 3 ॥ - त्रिभिर्विशेषकम् ॥ देवा भूत्वा पूर्वभवे, केचित् च्युताः एक विमानवासिनः । पुरे पुराणे इषुकारनाम्नि ख्याते समृद्वे सुरलोकरम्ये ॥ 1 ॥ 9 स्वकर्मशेषेण पुराकृतेन, कुलेषु उदग्रेषु च ते प्रसूताः । निर्विण्णाः संसार भयात् त्यक्वा, जिनेन्द्रमार्ग शरणं प्रपन्नाः ॥2॥ पुरुषत्वमागम्य कुमारौ द्वावपि, पुरोहितो तस्य यशाच पत्नी । विशालकीर्तिश्च तथेषुकारो, राजाऽत्र देवी कमलावती च ॥ 3 ॥ ॥ त्रिभिर्विशेषकम् ॥ अर्थ-पूर्व भवमां एक नलिनीगुल्म नामना विमानमां रहेनारा केटलाक देवा थईने, त्यांथी च्यवीने, जुना धंधुकारी नामक समृद्ध सुरलेआक समान रमणीय नगरमां, पूर्वे करेल अने बाकी रहेल पेआताना पुण्यप्रकृतिरूप ka`thI ऊंचा
Page #215
--------------------------------------------------------------------------
________________ 188 श्री उत्तराध्ययनसूत्र साथे कुलेमां जन्म धारण करनारा, संसारभयथी उद्वेग पामी अने भोग वि. छेडी श्री जिनेन्द्रमार्गनुं शरण स्वीकारनारा थया. तेमां पुरुषपणुं पामनार बनेए कुमारावस्थामां अने भृगु नामना पुरहित, तेनी पत्नी यशा तथा विशाल कीर्तिवाळा ईषकार राजा, तेमनी पट्टराणुं कमलावती, ए सर्वेए श्री जिनेन्द्रमार्ग स्वीकार्यो. (1 थी 3, 4ra0 थी 422) जाइजरामच्चुभयाभिभूआ, भिविहाराभिन्निवित्त्त्थ्चित्ता। संसारचक्कस्स विमोक्खणट्ठा, दट्टण ते कामगुणे विरत्ता ॥ 4 ॥ पिअपुत्तगा दोणिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरित्त पोराणिअ तत्थ जाई, तहा सुचिणं तवसंजमं च ॥ 5 ॥ युमन् II जातिजरामृत्युभयाभिभूतौ, बहिर्विहाराभिनिविष्टचित्तम् । संसारचक्रस्य विमोक्षणार्थ, दृष्ट्वा कामगुणे विरक्तौ ॥ 4 ॥ प्रियपुत्रको द्वावपि माहनस्य, स्वकर्मशीलस्य पुरोहितस्य । स्मृत्वा पौराणिकी तत्र जाति, तथा सुचीर्ण तपः संयमं च ॥ 5 ॥ | गुमन् ॥ अर्थ-जन्म-जरा-मृत्युना भयथी डरेला अने मुक्तिमां बद्धाग्रह चित्तवाळा ते बंने कुमारे, साधुओने जे संसारचक्रमांथी छूटवा माटे शब्द वि. विष प्रत्ये वैरागी बनेला, ते इषकारपुरमां यज्ञ विना अनुष्ठानमां परायण-शांतिकर्म करनार भगु नामना पुरोहितना प्रिय पुत्र, पूर्वभव संबंधी पितानी जातने तथा आराधेल
Page #216
--------------------------------------------------------------------------
________________ श्री ईधुकारीयाध्ययन-14 199 तपसंयमने याद करी विषयवासनाथी विरक्त बन्या. (4+5, 423+424) ते कामभोगेसु असज्जमाणा, माणुस्सएसु जे आवि दिव्वा । मोक्खाभिकंखी अभिजायसड्ढा, तायं उवागम्म इमे उदाहु ॥ 6 ॥ तौ कामभोगेषु असजन्तौ, मानुष्यकेषु ये चापि दिव्या । मोक्षाभिकांक्षिणौ अभिजातश्रद्धौ, ____ तातमुपागम्येदमुदाहरताम् ॥ 6 ॥ अर्थ-पुरोहितना आ बंने कुमारो, मनुष्यना अने दिव्य कामगोमां रस वगरना, मेक्षाभिलाषी अने उत्पन्न तत्वनी रूचिवाळा, पोताना पिताश्रीनी पासे भावी तेभने नीय वेद वयन 4. छ. (6-425) असासयं दद्बुमिम विहारं, बहु अंतरायं न य दीहमाउं । तम्हा गिहंसी न रै लभामो, आमंतयामो चरिसामु मोणं ॥ 7 ॥ अशाश्वतं दष्ट्वा इमं विहारं, बहवः अन्तराया न च दीर्घमायुः । तस्माद् गृहे न रतिं लभावहे, आमंत्रयावः चरिष्यावो मौनम् ॥ 7 ॥ अथ-A प्रत्यक्ष अनुभवाती मनुष्यपणानी स्थिति, अनित्य, घणा रेग वि. अंतरावाळी तथा दीर्घ आयुष्य वगरनी जेईने, हे तात ! अमे गृहस्थावासमां शांति मेळवी शकता नथी, तेथी आपनी मंजुरी जोईए. आपनी
Page #217
--------------------------------------------------------------------------
________________ 200 श्री उत्तराध्ययनसत्र साथे आज्ञा मळतां ज अमे संयमने स्वीकार करवाना छीए. (7-426) अह तायओ तत्थ मुणीण तेसिं, तवस्स वाधायकरं वयासि । इमं वयं वेदविदो क्यंति, जहा न होई असुआण लोगो॥8॥ अथ तातकः तत्र मुन्योः तयोः, तपसः व्याघातकरं अवादीत् । इमां वाचां वेद विदो वदन्ति, यथा न भवति असुतानां लोकः ॥ 8 ॥ अर्थ-A वखते मुनिभावने पामनार बंने कुमारना पिता, तप अने तमाम धर्मानुष्ठानने व्याघात पहोंचाडनारूं वचन बोल्या के हे पुत्र! वेदना वेत्ताओ कहे छे -पुत्र 12ना पुरुषांनी 52मा गति नथी.' (8-427) अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया । भुच्चाण भोए सह इथिआर्हि, आरण्णगा होह मुणी पसत्था ॥ 9 ॥ अधीत्य वेदान् परिवेष्य विप्रान्, पुत्रान् परिष्ठाप्य गृहे जातौ । भुक्त्वा भोगान् सह स्त्रीभिः, ____ आरण्यको भवतं मुनी प्रशस्तौ ॥ 9 ॥ अथ हे पुत्रो ! तमे बंने वेदनुं अध्ययन करी, ब्राह्मणोने जमाडी, पुत्रने गृहस्थाश्रममां तैयार करी तेओने भार संपी, तेमज स्त्रीओनी साथे भेगोने भेगवी, प्रशस्त 129यवासी तासनतधारी मानने ! (E-428)
Page #218
--------------------------------------------------------------------------
________________ श्री ईषुकारीयाघ्ययन-14 201 सो अग्गणा आयगुणिधणेणं, मोहानिला पज्जलणा हिरणं । संतत्तभावं परितप्यमाणं, लालप्यमाणं बहुहा बहुं च ॥ 10 ॥ पुरोहितं कमसोऽणुर्णितं, निमंतयंत स च सुए धणेणं । जहकमं कामगुणेहिं चैव, कुमारगा ते पस मिक्ख वकं ॥ 11 ॥ युग्मम् ॥ शोकाग्मिना आत्मगुणेन्धनेन, मोहानिलात् प्रज्वलनाधिकेन । सन्तप्तभावं परितप्यमानं, लालप्यमानं बहुधा बहुं च ॥ 10 ॥ पुरोहितं तं क्रमेणानुनयन्तं निमंत्रयन्तं च सुतौ धनेन् । यथाक्रमं कामगुणैश्चैव कुमारकौ तौ प्रसमीक्ष्य वाक्यम् ॥11॥ युग्मम् ॥ 9 अथानादिकालना सहचारी राग वि. इंधनवाळा, मेहरूपी वायुथी अधिक जलनार, पुत्रवियेआगनी कल्पना जन्य शाकाग्निथी संतप्त अंतःकरणवाळा, एथी ज चारेय बाजुथी दाझेला, अनेकवार घणा वचनाने खेआलनार, पुत्रोने मनावनार तेमज धनथी अने यथाक्रम भागे वि. द्वारा रीझवनारा पेआताना पिता पुराहितने अर्थात् माहाधीन मतिवाळा पिताने जोइ, बन्ने कुमारेआ नीचे जणावेल वयना 4 छे. (10+11, 428+430) आ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमेणं । जाया य पुत्तान हवंति ताणं, को नाम ते अणुम निज्जएअं ॥12॥
Page #219
--------------------------------------------------------------------------
________________ 202 वेदा अधीता न भवन्ति त्राणं, भोजिता द्विजा नयन्ति तमस्तमायां खलु । जाताश्च पुत्रा न भवन्ति त्राणं, को नाम 1 ते अनुमन्येत एतत् ॥12॥ अथवेदानुं अध्ययन मात्र दुर्गतिपतनथी बचावी शकतुं नथी. कुमार्ग प्ररूपक पशुवध वि. करनार ब्राह्मणाने पात्रबुद्धिथी आपेलुं भाजन तमस्तमा नरकमां लई जाय छे. नरकादिमां पडता प्राणी एनुं स रक्षण पेदा थयेला पुत्रा करी शकता नथी. तो केणु विवेकी पुरुष आ पूर्वोक्त वेदाध्ययन वि.ने सत्यरूपे स्वीकारी शके? (12-431) खण मित्तसुक्खा बहुकालदुक्खा, श्री उत्तराध्ययनसूत्र साथे पगामदुक्खा अनिगामसुक्खा । संसारमोक्खस्स विपक्खभुआ, खाणी अणत्थाण उ कामभोगा ॥ 13 ॥ क्षणमात्र सौख्या बहुकालदुःखाः; प्रकामदुःखा अनिका मसौख्या । संसारमोक्षस्य विपक्षभूताः, खानिरनर्थानां तु कामभोगाः ॥ 13 ॥ अथ--क्षण मात्र सुख देनारा, बहु काळ सुधी नरक वि. गतिमां दुःख देनारा, तुच्छ सुख आपनारा परंतु अत्यंत-ana`taduraMta दुःख आपनारा अने संसारमांथी मुक्त बनवा माटे राकनारा-शत्रुभूत, अनर्थीनी खाणुरूप कामभेगो che. (13-432)
Page #220
--------------------------------------------------------------------------
________________ श्री धंधुकारीयाध्ययन-14 203 परिव्वयंते अनिअत्तकामे, अहो अ राओ परितप्यमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोति मच्चुं पुरिसे जरं य ॥ 14 ॥ परिव्रजन् अनिवृत्तकामः, अह्नि च रात्रौ परितप्यमानः । अन्यप्रमत्तो धनमेषयन्, प्राप्नोति मृत्युं पुरूषो जरां च । / 14 / / अर्थ - विषयलोगनी तृष्यानी तृप्ति वगरना, विस्स्य्सुखना लाभ सारू जयांत्यां भटकता, रात-दिवस तेनी प्राप्ति माटे चारे बाजुथी चिंतानी आगथी सळगता, स्वजनना कामां आसक्त चित्तवाळा तथा विविध उपाचेआथी धननी शेषणा 42नार पुरुष, भरा भने मृत्युने पाभे छे. (14-433) इमं च मे अत्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिच्च । तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं एमाओ ! ॥ 15 ॥ इदं च में अस्ति इदं च नास्ति, इंदं च मे कृत्यं इदमकृत्यम् । तं एवमेवं लालप्यमानं, हराः हरन्तीति कथं प्रमादः ॥ 15 ॥ अर्थ --A धान्य वि. भारां छे, नथी, आ घर वि. काम करवानां छे अने आ वि. कार्यां करवाना नथी,-A प्रमाणे फागट बकवाद करनार आ रूपुं वि. मारां आर सेल वेपार
Page #221
--------------------------------------------------------------------------
________________ 204 श्री उत्तराध्ययनसूत्र सा ते पुरुषने, दिवस अने रात, आ भवमांथी उपाडी बीजा धर्ममां प्रमाद करवा ? भवमां लई जाय छे; माटे शुं (94-838) धणं पभूअं सह इत्थिआहिं, सयणा तहा कामगुणा पगामा । तवं क तप्पवि जस्स लोओ, तं सव्व साहीणमिहेव साहीणमिहेव तुब्भं ॥ 16 ॥ धनं प्रभूतं सह स्त्रीभिः, स्वजना: तथा कामगुणाः प्रकामाः । तपः कृते तप्यते यस्य लोकः, तत्सर्वं स्वाधीनमिहैव युवयोः ॥ 16 ॥ a--जे धन विना काजे लेआक, कानुष्ठानरूप तपने करे छे, ते सघळुं तमारा बंनेनी पासे आ घरमां लरेयुं छे. नेम-धा धन, स्त्रीयो, स्वन्नवर्ग, मनोहर शब्द वि. विषया छे. ता कहा बेटा ! तमेआ यी वस्तु भेजववा तपस्यामां उद्यभी जनी रह्या ch। 1 (16-435) धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोद्दधारी, aft विहारा अभिगम्म भिक्खं ॥17॥ धनेन किं 1 धर्मधुराधिकारे, स्वजनेन वा कामगुणैश्चव । श्रमणौ भविष्यावो गुणौघधारिणौ, बहिर्विहारौ अभिगम्य भिक्षाम् ॥ 17 ॥
Page #222
--------------------------------------------------------------------------
________________ श्री ईषकारीयाध्ययन-14 205 अर्थ-सात्तिवक धुरंधरो धर्मने ज वहन करे छे, माटे धर्मरूपी धुराना प्रस्तावमां धन, स्वजने अथवा शब्द वि विषनुं कांई प्रजन नथी. आथी अमे बने क्षमा वि. गुणसमूहने धारण करनारा, अप्रतिबद्ध विहार करनारा अने निर्दोष भिक्षाने आश्रय करनारा श्रमण मुनिओ बनीशुं. (17-436) जहा य अग्गी अरणी असंतो, खीरे घयं तिल्लमहा तिलेसु । एवमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिठे ॥ 18 ॥ यथा च अग्निः अरणावसन् , क्षीरे घृतं तैलमथ तिलेषु । ग्वमेव ना ! शारे वरवाड, सम्मूर्च्छन्ति नश्यन्ति नावतिष्ठन्ते ॥ 18 ॥ अर्थ- हे पुत्र ! जेम अग्नि अरणिना लाकडामां पहेलांथी नथी होतो, परंतु रगडवाथी त्यां उत्पन्न थाय छे. जेम दूधमां घी अने तलमां तेल उत्पन्न थाय छे, ए ज प्रमाणे शरीरमां पूर्व अविद्यमान छे पण उत्पन्न थाय छे तथा वादळांना समुदायनी माफक विनाश पामे छे. शरीरने नाश थवाथी आत्माने (पर्यायथी) नाश थाय छे. (18-437) नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावावि अहोइ निचो। अज्झत्थहेउं निअओऽस्स बंधो, संसारहेउंच वयंति बंधं ॥ 19 ॥
Page #223
--------------------------------------------------------------------------
________________ 206 श्री उत्तराध्ययनसूत्र साथे नो इन्द्रियग्राह्यः अमूर्तभावाद्, अमूर्तभावादपि च भवति नित्यः । अध्यात्महेतुः नियतोऽस्य बन्धः, संसारहेतुं च वदन्ति बन्धम् ॥ 19 ॥ अथ-A आत्मा रूप नहि हेवाथी इंद्रियग्राह्य नथी, पण अमूर्तभाव होवाथी आकाशनी माफक नित्य छे. जेम अमूर्त एवा आकाशने मूर्ण एवा घट वि.नी साथे संबंध थाय छे, तेम आत्मस्थ मिथ्यात्व विना कारणोथी आत्माने कर्मोनी साथे संगसंबंध नियत थाय छे, ए ज संसारने मुख्य हेतु छे. (19-438) जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । उरम्भमाणा परिरक्खिअंता, तं नेव भुज्जोवि स्माय्रामो॥20॥ यथा वयं धर्ममजानन्तौ, पापं पुरा कर्माकावं मोहात् । अपरूद्धयमाना परिरक्ष्यमाणा, तत् नैव भूयोऽपि समाचरामः ॥ 20 ॥ अर्थ-जेम अमे बंनेए पहेलां सम्यगदर्शन वि. रूप धर्मने नहीं जाणवाथी अने तत्त्वने नहीं जाणवारूप मेहथी पापहतु कर्मानुष्ठान कर्युं. घरमांथी नीकळवानुं नहीं पामनारा अने नेकरनी रक्षा नीचे रहेला अमे, हवे वस्तुस्वरूपनुं ज्ञान थवाथी मुनिओना दर्शन वि. नहीं करवानुं पाप कर्म करवाना नथी. (20-439)
Page #224
--------------------------------------------------------------------------
________________ श्री ईषुकारीयाध्ययन-14 ', अन्भायंमि लोगंमि सव्वओ परिवारिए । अमोहाहिं पडती, गिहंसि न रहूं लभे ॥ 21 ॥ अचाहते होठे, वत: परिवरिते । अमोघाभिः पतन्तीभिः, गृहे न रतिं लभावहे ॥ 21 ॥ 207 ? अ -जेम मृगमधनी रूप वागुराथी घेरायेल हरणु, अमाघ खाणेआथी शिकारीवडे हणायेल आन' पामी शकता नथी, तेम चारेय बाजुथी पडती शासमान अमेआघाएथी घेरायेल अने पीडितलाकमां गृहवासमां अमे अने Ana'da पामी शकता नथी. (21-440) केण अम्माहओ लोआ, केण वा परिवारितो । का वा अमोहा बुत्ता, जाया चिंतापरो हुमि ॥ 22 ॥ केन अभ्याहतो लोकः 1, केन वा परिवादितः ?, का वा अमोघा उताः ?, ज्ञातो ! चिन्तावर: अमिर् अथ--शिकारी सरखा केआनाथी घेरायेल leAka che ? अथवा वाणुराना स्थानमां काणु छे ? अमेआध प्रहरण जेवा काणु छे? हे पुत्रो ! आ प्रश्नोना तमे जवाब आपे ! हुं ते जाणवा उत्सुक छुं. (22-441) मच्चुणन्भाहओ लोओ, जराए परिवारिओ । अमोहा रयणीवुत्ता, एवं ताय विआणह ॥23॥ मृत्युनाभ्याहतो लोकः, जरया परिवारत: ! अमोधा रनन्य उत्ता, v तात ! विज्ञानीतारा a-शिकारी समान मृत्युथी पीडित लाक, जालना
Page #225
--------------------------------------------------------------------------
________________ 208 श्री उत्तराध्ययनसूत्र सा स्थानमां जरा अवस्था अने अमाघ शस्त्रना स्थानमां रात्रि-दिवसे छे, केम के-रात-दिवसरूपी शस्राना घाथी प्राणीओना नाश थता रहे छे. हुं तात ! आ प्रश्नोना उत्तरा आप समजो. (23-442) जा जा वच्चै रयणी, न सा पडिनिअत्तर । गम कुळमाळरस, ब्रा नैति शो रा या या व्रजति रजनी, न सा प्रतिनिवर्त्तते । अधर्मं कुर्वतो, अफला यान्ति रात्रयः ॥ 4 ॥ a-जे जे रात्रिए अने दिवसे जाय छे, ते ते फरीथी पाछा आवता नथी. अधर्मनुं आचरण करनार प्राणीओना ते रात्रि-दिवसो निष्फळ जाय छे. adha'nu' कारण गृहवास छे, माटे तेना त्याग श्रेयस्कर छे. (24-443) जा जा वच्चै रयणी, न सा पडिनिअत्तर । धम्मं च कुणमाणस्स, सहला जंति राइओ ॥25॥ या या व्रजति रजनी, न सा प्रतिनिवर्त्तते । धर्मं च कुर्वाणस्य, सफला यान्ति रात्रयः 112411 अर्थ-जे जे रात्रि-दिवसेआ जाय छे, ते ते फरीथी पाछा आवता नथी. धर्मनुं आचरण करनार प्राणीओना ते रात्रि-दिवसे सफल छे, माटे अमारा जन्म सफूल करवा सारू अमे व्रत-दीक्षा स्वीकारीशुं. (25-444) एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुआ । पच्छा जाया गमिस्सामो, भिक्खमाणा कुलेकुले ॥26॥
Page #226
--------------------------------------------------------------------------
________________ श्री ईषकारीयाध्ययन-14 209 एकतः समुष्य, द्वये सम्यक्त्वसंयुताः । / पश्चात् जातौ ! गमिष्यामो भिक्षमाणाः कुले कुले ॥ 26 ॥ अर्थ-एक स्थानमां साथे रहीने, हुं अने तमे बंने एटले आपणे त्रण जणुओ सम्यफव सहित श्रावकधर्मनुं पहेलां पालन करी, पछीथी दीक्षा लईने घरे घरे भिक्षा अड 42 naa2| वि. मथी विडा2 42 naa2| शु. (29-445) जस्स थि मच्चुणा सक्ख, जस्स वत्थि पलायणं । जो जाणे न मरिस्सामि, सो हु कंखे सुएसिआ ॥ 27 ॥ यस्यास्ति मृत्युना सख्यं, यस्य वास्ति पलायनम् । या जानाति न मरिष्यामि, स एव कांक्षति श्वः स्यात् ॥ 27 ॥ अथ-जेनी मृत्युनी साथे दोस्ती छे, जे मृत्युथी बीजे नासी शके छे तथा जे एम जाणे छे के- "हुं मरीश नहीं, ते ज प्राणुं आ कार्य आवती काले करीश--एम ईच्छे के बाली शके; परंतु ज्यां ए शक्यता नथी त्यां मुलत्वी राख्याना माठां फळ छे-एम विचारी काले करवानुं मार 42 / सने मारे 42वानुमा 421. (27-449) अज्जेव धम्म पडिवज्जयामो, जहिं पवण्णा न पुणब्भवामो । अणागयं नेव य अत्थि किंचि, सद्धा खमं णे विणइत्त राग ॥ 28 ॥ अद्यैव धर्म प्रतिपद्यामहे, यं प्रपन्ना न पुनः भविष्यामः ।
Page #227
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा 210 अनागतं नैव चास्ति किञ्चत्, श्रद्धा क्षमं नो व्यपनीय रागम् ॥ 28 ॥ a-ते आजे ज अमे श्री भागवती दीक्षा स्वीकारीशु'. दीक्षाने पामेला अमे हवे फरीथी जन्म वि. विभाव पर्यायाना अनुभव नहीं करीए. वळी आ sa'sAramAM सुंदर विषयसुख वि. काई वस्तु अप्राप्त नथी, केम के-जीवाए sa'sAranA सर्व पदार्थो अनंतीवार मेळवेल छे. आथी svajanasa'kha'dhI स्नेहरागना त्याग करीने अमेने धर्मानुष्ठान करवा सम श्रद्धा वर्ते छे. (28-447) पहीणपुत्तस्स हु नत्थि वासो, वासिट्ठि मिक्वायरिआइ कालो । साहाहिं रुक्खो लहई समाहि, छिन्नाहिं साहाहिं तमेव खाणुं ॥29॥ प्रहीणपुत्रस्य हुः नास्ति वासः, वासिघ्रि ! मिक्षाचर्चायाः हाहा । शाखाभिर्वृक्षो लभते समाधिं, छिन्नाभिः शाखाभिस्तमेव स्थाणुम् ॥29॥ a-खंने पुत्रा वगर मारे घरे रहेवुं ठीक नथी. हे वाशिष्ठि ! वशिष्ठ गेआत्रमां उत्पन्ने ! दीक्षाना काल वर्ते छे, केमके-शाखाएथी वृक्षेआ समाधि पामे छे, जेम छेदायेली शाखाएथी ते ज वृक्षने लेआक ठुंठुं' कहे छे, तेम मारे पण आ छेआकराए समाधिना हेतुए छे. तेना वगर हुं पणु ठुंठा जेवा ज छुं. (29-448)
Page #228
--------------------------------------------------------------------------
________________ 211 श्री ईषकारीयाध्ययन-14 पंक्खा बिहूणोव्व जहेह पक्खी, मिच्चव्विहणोव्य रणे नरिंदो । विवन्नसारो वणिओव्व पोए, पहीणपुत्तोम्हि तहा अहंपि ॥ 30 ॥ पक्षविहीनो वा यथेह पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो । विपन्नसारो वणिगिव पोते, प्रहीणपुत्रोऽस्मि तथाहमपि ॥ 30 ॥ अर्थ-वळी जेम आ लेकमां पांख वगरने पंखी, कर वगरने रणमां राजा अने जहाज तूटी गया पछी सेनु वि. द्रव्य वगरने वाणी-वेपारी, दुःख पामी विषाद पामे छे, तेम पुत्र वगरने हुं दुखी बनी खेद पामुं छु. (30-448) संसंमिआ कामगुणा इमे ते, संपिडिआ अग्गरसप्पभूआ । भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामि पहाणमग्गं ॥ 31 ॥ सुसम्भृताः कामगुणा इमे ते, सम्पिण्डिताः अग्यरसाः प्रभूताः । भुञ्जीवहि तत् कामगुणान् प्रकामं, ____ पश्चाद् गमिष्यावः प्रधानमार्गम् ॥ 31 ॥ अर्थ-आपना घरमां आ प्रत्यक्ष देखाता पचेन्द्रिय सुखद पदार्थो खूब खूब भर्यां पडेल छे. वळी ते सघळां
Page #229
--------------------------------------------------------------------------
________________ 212 श्री उत्तराध्ययनसत्र साथे एक ज स्थानमां भेगां करी राखेल छे तथा मधुर रस वि.थी संपन्न अर्थात् शंगाररसना उत्तेजक छे. ते a5 नहीं परंतु प्रचुर मात्रामां छे. आथी आ कामभोगने आप यथेच्छ भेगो ! जयारे वृद्धावस्था आवशे त्यारे संयमने स्वीकारीशुं. (31-420) भुत्ता रसा भोइ ! जहाइ णे वओ, विघा हामि मोदी लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥ 32 ॥ मुइआर रसा मवति ! काति नो वा, न जीवितार्थ प्रजहामि भोगान् । लाभमलाभं च सुखं च दुःखं, ___ संवीक्षमाणः चरिष्यामि मौनम् ॥ 32 ॥ अर्थहे भवति ! ब्राह्मण ! मधुर के शंगाररस अने कामग में खूब भेळवी लीधेल छे, जेथी बाकीनी जुवानी के जीवन खलास न थाय ते पहेलां अमे दीक्षा लईए ते युक्त छे. भवांतरमां भेगरूप असंयम जीवनने खातर हुं आ भेगोने त्याग करतुं नथी, परंतु लाभालाभ-सुख-दुःख वि.मां समताभावने धारण करते हुं संयम स्वीकारीश. (32-451) मा हु तुम सोअरिआण संभरे, जुण्णोव्य हंसो पडिसोअगामी ।
Page #230
--------------------------------------------------------------------------
________________ श्री पुकारीयाध्ययन-14 213 मुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिआ विहारो ॥ 33 ॥ मा हु त्वं सोदर्याणां स्मार्षीः, जीर्णो इव हंसः प्रतिश्रोतगामी । भुक्ष्व भोगान् मया समानं, दुःखमेव भिक्षाचर्या विहारः ॥ 33 ॥ अर्थ-जेम नदीना प्रवाहमां प्रतिकूळ प्रवाह वहेतो बुट्टो हंस, अति कष्टने आरंभ करवा छतां अशक्त बनेलो पाछळथी अनुकूळ प्रवाहमां देडे छे, तेम तमे पण व्रतभारने वहन करवामां असमर्थ बनशे, तेमज स्वजने अने भोगने पाछा याद करशे. आथी हुं कहुं छुं केमारी साथे भेगने भगवे ! जुए के-भिक्षा माटे फरवुं अने एक गामथी बीजा गामे विहार कर वि. अनेक प्रकारनुं दुःख छे, तेथी पहेलां विचार करे अने पछी पगलुं म. (33-452) जहा य भोइ ! तणुअं भुअंगमा, निम्मोअणि हेच्च पलेइ मुत्तो । एमेए आया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिको ॥ 34 ॥ यथा च भवति ! तनुजां भुजङ्गमो, निर्मोचनीं हित्वा पर्येति मुक्तः । एवमेतौ जातौ प्रजहीतः भोगान , तौ अहं कथं नाऽनुगमिष्याम्येकः 1 ॥ 34 ॥
Page #231
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा अर्थ-डे ब्राह्मणी ! जेम साप पेआताना शरीर उपरनी कांचळी छेआडी मुक्त बनी फरता रहे छे अने कांचळीने क्रीथी पण जोता नथी, तेम आ आपणा अने पुत्रा भागाने ज्यारे छेडी रह्या छे तेआ हुं पण तेमनी साथे दीक्षा केम ग्रहणु न करू ? मारे एकलाने घरमां रहेवाथी शुं? हुं अवश्य दीक्षा लईश अने ते पाळीश, तेमज ससारमां पाछा आववाना नथी ज. (34-453) छिदिन जाल अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय । 214 धोरेज्जसीला तवसा उदारा, धीरा हु भिक्खायरिअं चरंति ॥ 35 ॥ रोहिता, छित्त्वा जालमबलमिव मत्स्याः यथा कामगुणान् प्रहाय । धौरेयाः शीलास्तपसा उदाराः, धीराः हु भिक्षाचर्या चरन्ति ॥ 35 ॥ अर्थ-डे ब्राह्मणी ! जेम रेसहित जातिना माछलां जुनी या नवी जाळने केंद्रीने सुखपूर्वक विचरे छे, तेम जाल समान सुंदर विषयभागाने छेडी, धर धर वृषभनी माफ्क उपाडेल भारने वहन करवारूप शीलसपत्न, अनशन वि. तपथी श्रेष्ठ बनेल धीर पुरुषा दीक्षाने स्वीकारे छे, तेम हुं पण तेमनी माफक संयम ग्रहण करीश. (35-454) नभे व कोंचा समैकमंता, तताणि जालाणि दलित्तु हंसा ।
Page #232
--------------------------------------------------------------------------
________________ 215 श्री ईषकारीयाध्ययन-14 पलिंति पुत्ता य पईअ मज्झं, तेहं कहं नाणुगमिस्स मिक्का ॥ 36 ॥ नभसीव क्रोश्चाः समतिक्रामन्तः, ___ततानि जालानि दलित्वा हंसाः । परियन्ति पुत्रौ च पतिश्च मम, तानहं कथं नानुगमिष्याम्येका ॥ 36 ॥ अथ-जेम क्रौंच पंखीओ अने हसे विस्तृत जाळनुं छेदन करी ते ते प्रदेशनुं उल्लंघन करता आकाशमां स्वतंत्र उडे che, tema mArA be putra ane pati विस्तृत जाळ सरखी विषयासक्तिने त्यागी, आकाश समान निले5 संयममार्गमां ते ते संयमस्थानेनुं पालन करवा जाय छे; ते हुं एकली तेमना संयममार्गनुं केम अनुसरण न करूं ? अर्थात् तेओनी साथे हुं पण प्रव्रज्या ग्रहण करीश. (38-455) पुरोहिअं तं ससुअं सदारं, सुचाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ 37 ॥ पुरोहितं तं ससुतं सदारं, श्रुत्वाऽभिनिष्क्रम्य प्रहाय भोगान् । कुटुम्बसारं विपुलोत्तमं तं, राजानमभीक्ष्णं समुवाच देवी ॥ 37 ॥
Page #233
--------------------------------------------------------------------------
________________ 216 श्री उत्तराध्ययनसूत्र साथे अर्थ-घरमांथी नीकळी, भोगने छेडी, पुत्रो अने प्रिया सहित प्रत्रज्या ग्रहण करनार purohita che-ema sAMbhaLI, te purohite छेडेल उत्तम अने पुष्कळ धन-धान्य वि. ग्रहण करता राजाने कमलावती नामनी राणी सारी रीतिए समजाववा लागी. (37-456) वंतासी पुरिसो रायं, न सो होइ प्स्ण्सिओ। माहणेण परिच्चत्तं, धणं आयाउमिच्छसि ॥ 38 ॥ वान्ताशी पुरुषो राजन् !, न स भवति प्रशंसितः । माहनेन परित्यक्तं, धनमादातुमिच्छसि ! ॥ 38 / / अर्थ-हे राजन् ! वमन करेल त्यक्त वस्तुने भेगवनार पुरुष बुद्धिमानेथी प्रशंसापात्र थतो नथी. ब्राह्मणे छेडेल धनग्रहणनी आप ईच्छा करे छे, माटे आप वांताशी बने छे. आप जेवाओने वांताशी बनवुं ए उचित नथी. (38-457) सव्यं जगं जह तुह, सव्यं वावि धणं भवे । सव्यंपि ते अपज्जत, नेव ताणाय तं तव ॥ 39 ॥ सर्व जगद्यदि तव, सर्व वाऽपि धनं भवेत् । सर्वमपि तेऽपर्याप्तं, नैव त्राणाय तत्तव ॥ 39 ॥ अथ-वळी सघळुं जगत् अथवा सकल धन जे आपने आधीन थाय, ते पण आपनी ईच्छा पूरवा माटे ते शक्तिमान थतुं नथी, केम के-आशा अनंत छे. तेमज जन्म-मरण वि.ना विनाशरू5 रक्षण माटे ते सघळुं जगत अने घन समर्थ नथी. (39-458)
Page #234
--------------------------------------------------------------------------
________________ 217 श्री ईषकारीयाध्ययन-14 मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय । इक्को हु धम्मो नरदेवताणं, न विज्जइ अन्न मिहेह किंची ॥ 40 ॥ मरिष्यसि राजन् ! यदा तदा वा, मनोरमान कामभोगान् प्रजहाय । एक एव धर्मो नरदेवत्राणं,, न विद्यते अन्यत् इहेह किश्चित् ॥ 40 ॥ अथ-हे राजन् ! ज्यारे-त्यारे केई पण समये मनहर कामोने छडी आप अवश्य मरवाना ज छे. आपनी साथे कांई पण आवशे नहीं. नर अने देवने रक्षण करनार एक धर्म ज छे. आ धर्म सिवाय बीजुं xis bha25 समये 26 नथी. (40-458) नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचणाउ ज्जुकडा निरामिसा, परिग्गहारम्भनिअत्त दोसा ॥ 4 ॥ नाऽहं रमे पक्षिणी पञ्जरे वा, ____ सन्तानछिन्ना चरिष्यामि मौनम् । अकिञ्चना ऋजुकृता निरामिषा, परिग्रहारम्भनिवृत्तदोषा ॥ 41 ॥ अथ-जेम पंखी पांजरामां सुखने अनुभव करतुं नथी, तेम हुं पण जरा वि उपद्रवोथी भरेल भवरूपी
Page #235
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा पांजरामां सुखने अनुभव करती नथी. स्नेहपर परानी शंखलाने ताडी, परिग्रहथी रहित थै, आचरणमां सरलता राखी, विषयवासनाहीन बनी, तेमज परिग्रह अने आर भरूपी दषाथी अटकीने हुं मुनिपणुं आचरीश. (41-460) 218 दवग्गिणा जहारणे, उज्झमाणेसु जंतुसु । अने सत्ता मोति, राष्ट्रो -संया करा दवाग्निना यथाऽरण्ये, दह्यमानेषु जन्तुषु । अन्ये सत्त्वाः प्रमोदन्ते, रागद्वेषवशङ्गताः ॥ 42 ॥ अर्थ-जेम वनमां दावानळ द्वारा खळी रहेला जंतुओने जोइने, राग-द्वेषथी वशीभूत बनेला अविवेकी प्राणीओ खुश थाय छे. (42-461) एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । दज्झमाणं न बुज्झामो, रागदोसग्गिणा जंगं ॥ 43 ॥ एवमेव वयं मूढाः, कामभोगेषु मूर्च्छिताः । वृद्घमारं न युथामदुं, रागद्वेषात्रिना नवत् ॥ 4 ॥ अथ--एवी रीतिए अमे मेहवश फसायेला अने कामभेआगामां आसक्त अनेला, राग-द्वेषाग्निथी मळी रहेला प्राणीसमुदायरूप जगतने जाणी शकता नथी; तेथी अमे पण भागोना त्याग नहीं करवाथी अज्ञानीए ज छीए. (43-462) भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोदमाणा गच्छंति, दिया कामकमा इव ॥ 44 ॥
Page #236
--------------------------------------------------------------------------
________________ 219 श्री ईधुकारीयाध्ययन-14 भोगान् भुक्त्वा वान्त्वा च, लघुभूतविहारिणः । कानोमानाः जरछनित्त, दिना ग्रामसभा रुव ईका अथ-पूर्वकाळमां भोगोने भोगवी अने उत्तरकाळमां ते भेगेने छेडी, वायुनी माफक अप्रतिबद्धविहारी बनेला, तथाविध अनुष्ठानथी हर्षवाळा बनी विवक्षित स्थानमां विचरे छे. जेम पंखीओ ज्यां ज्यां रूचि थाय त्यां त्यां हर्षित बनी फरे, तेम मुनिओ पण ममता वगर ज्यां ज्यां संयमनिर्वाह थाय त्यां त्यां vicare che. (44-463) ime a बद्धा फंदंति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ 45 ॥ इमे च बद्धाः स्पन्दन्ते, मम हस्त आर्य ! आगताः । वयं च सक्ताः कामेषु, भविष्यामो यथेमे ॥ 45 ॥ अथ. आ प्रत्यक्ष देखातां विषये घणुं घणुं उपाचेथी सुरक्षित बनाववा छतां व-स्वभावे अस्थिर छे. वळी आपना हस्तमां ते प्राप्त थया छतां, हे आर्य ! सदाकाळ ते आपना हाथमां रहेता नथी, परंतु ते विषमां मेहना कारणे अंध बनेला, तेना भेगवनारा आपणे पण ते बधुं छोडी एक दिवस उपडी जवाना छीए, माटे पुरोहितनी माफक आपणे पण तेने त्याग करीशुं-एम राणुए राजाने कह्युं. (45-464) सामिसं कुललं दिस्स, बज्झमाणं निरामिसं । आमिस सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥ 46 ॥
Page #237
--------------------------------------------------------------------------
________________ 220 श्री उत्तराध्ययनसूत्र साथे सामिषं कुललं दृष्ट्वा, बाध्यमानं निरामिषम् । आमिषं सर्वमुज्झित्वा, विहरिष्यामो निरामिषाः ॥ 46 ॥ अथ-मांसने ग्रहण करनारा गीध अगर समडीने बीजा पंखीओथी पीडाता जोई अने मांस वगरना ते गीध अगर समडीने जोई, आसक्तिना हेतुरूप धन-धान्यादि सघळुं आमिष सरखुं छोडीने अमे निसंग अप्रतिबद्धविहारी बनीशुं. (46-465) गिद्धोवमे उ नच्चा ण, कामे संसारवड्ढणे । उरगो सुवण्णापासे वा, संकमाणो तणुं चरे ॥ 47 ॥ गृध्रोपमान तुः ज्ञात्वा खलु, कामान् संसारवर्द्धनान् । उरगः सुपर्णपार्वे इव, शङ्कमानस्तनु चरेः ॥ 4 ॥ अथ--भवनी वृद्धि करनारा विषयेनी अभिलाषावाळा जेने, मांसवाळा गीध सरखा जाणीने, गरूडनी पासे भयग्रस्त शरीरवाळा सापनी माफक यनतापूर्वक क्रियामां प्रवृत्ति करे ! जेवी रीतिए गरूड समान विषयेथी बाधा न पहोंचे तेवी रीतिए प्रयत्नशील बने ! (47-466) नागो व्व बंधणं छित्ता, अप्पणो वसई वए । एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ॥ 48 ॥ नाग इव बन्धनं छित्वा, आत्मनो वसतिं व्रज । एतत् पथ्यं महाराज ! इषुकार ! इति मया श्रुतम् ॥ 48 ॥ अर्थ-जेम हाथी बंधनरूप देरडीने तेडी पोताना स्थानरूप विध्याचलनी अटवीमां जाय छे, तेम कर्मरूपी बंधनने छेदी शुद्ध जीवरूप आत्माना आश्रयरूप मुक्तिमां
Page #238
--------------------------------------------------------------------------
________________ श्री ईषकारीयाध्ययन-14 221 तमे गमन करे ! हे ईषकार महाराज ! जे जे में आपने हितकारी वचनो कह्यां छे, ते तमाम में साधुओनी पासेथी सोमणेत छ. (48-497) चैत्ता विउलं रज्ज, कामभोगे अ दुच्चए । निधिसया निरामिसा, निन्नेहा निप्परिग्गहा ॥ 49 ॥ त्यक्त्वा विपुलं राज्यं, कामभोगांश्च दुस्त्यजान् । निर्विषयौ निरामिषौ, निःस्नेहौ निःपरिग्रहौ ॥ 49 ॥ अर्थ-दुखे छेडी शकाय एवा कामभेगोने अने विपुल राज्यने छेडी, विषयरहित, आसक्तिरहित, ममता2द्दित् भने bhU224त ते मने थया. (46-468) सम्मं धम्म विआणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ॥ 50 ॥ सम्यग् धर्म विज्ञाय, त्यक्त्वा कामगुणान वरान् । तपः प्रगृह्य यथाख्यातं, घोरं घोरः पराक्रमः ॥ 50 ॥ अर्थ-सर्वोत्तम कामगोने छोडी, श्रुतचारित्ररूप सम्यगुधर्मने जाणी, अनशन वि. तपनो स्वीकार करी, जेम श्री जिनवरोए कहेल छे तेवा अति दुष्कर अने कर्मशत्रुना जय तरफ घेर पराक्रमवाळा संयमने स्वीकारनार ते 5.2 थया. (50-468) एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभओबिग्गा, दुक्खस्संतगवेसिणो ॥ 51 ॥ यवं तानि क्रमशः बुद्धानि, सर्वाणि धर्मपरायणानि । जन्ममृत्युभयोद्विग्नानि, दुःखस्यान्तगवेषकानि ॥ 51 ॥
Page #239
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा अर्थ-A प्रकारे पूर्वोक्त सघळांच छए छ जीवा क्रमसर ज्ञानी अनेला अने जन्म-मरणना भयथी कंटाळेला, सर्वथा दुःख मात्रना अंत केम थाय--e वातनी गवेषणामां लयलीन थया. (51-470) सासणे विगयमोहाणं, पुच्चि भावणभाविआ । अचिरेणेव कालेणं, दुक्ख संतमुवागया शासने विगतमोहानां, पूर्व भावनाभावितानि । अचिरेणैव कालेन, दुःखस्यान्तमुपागतानि ॥ 52 ॥ अथ-पहेलां अन्य जन्मामां धर्माभ्यासरूप भावनाथी रंगायेला छए जीवा, श्री अरिहंतदेवना शासनमां स्थिर बनी थाडा ज समयमां माक्षे गया. (पर-471) शाखा 222 राया य सह देखिए, माहणो अ पुरोहिओ । माहणी दारगा चैव सव्वे ते परिनिव्वडत्ति बेमि ॥ 53 ॥ 1 राजा च सह देव्या, मानश्च पुरोहितः । मानी दारकौ चैव, सर्वाणि तानि परिनिर्वृतानि इति ब्रवीमि ॥ 53 ॥ अथ-राजा ईंकार, तेमनी क्रमलावती राणी, भगु पुराहित, तेमनी पत्नी यशा ब्राह्मणी तथा तेमना अने पुत्रा-A सर्वे जीवा मेआक्षमां गया अर्थात् सिद्ध परमात्मा बनी गया, एम हुं जंबू ! हुं कहु' छुं. (53-472) ! चौदमु* श्री पुकारीया ययन सपूर्ण !
Page #240
--------------------------------------------------------------------------
________________ श्री समिक्ष अध्ययन-15 मोणं चरिस्सामि समेच्च धम्म, सहिए उज्जुकडे निआणच्छिन्ने । संथवं जहिज्ज अकामकामे, अण्णाएसी परिव्वए समिक्खू ॥ 1 ॥ मौनं चरिष्यामि समेत्य धर्म, सहितो ऋजुकृतो निदानछिन्नः । संस्तवं जह्यादकामकामः, ___ अज्ञातैषी परिव्रजेत् स मिनुः ॥ 1 ॥ मथ:-'श्रम पार्नु पासन शश'-मेवी मलि. प्रायथी श्रुतचारित्ररूप धर्मने पामीने अन्य मुनिएनी साथे विषय वि.नी आसक्तिरूप नियाणाने छेडी, माता वि.नी साथे परिचयने त्याग करे ! तेमज कामनी अभिसास्सा परनमनी, 'हु ta530I छु' वि. सणाव्या सिवाय आहार वि.नी गवेषण करनारे अनियतविहारी मनी वियरे, ते मि छे. (1-473) राओवरयं चरिज्ज लाढे, विरए वेअविया आयरक्खिए । पण्णे अभिभूय सम्बदंसी, जे कम्हिवि न मुछिए स भिक्खू ॥ 2 ॥ रागोपरतं चरेत् लाढः, विरतो वेदविदात्मरक्षितः ।
Page #241
--------------------------------------------------------------------------
________________ 224 श्री उत्तराध्ययनसत्र साथे प्राज्ञः अभिभूय सर्वदर्शी, यः कस्मिंश्चित् मूञ्छितः स भिक्षुः ॥ 2 ॥ अर्थ-सम्यगुं अनुष्ठानवाळे हैई प्रधान थई असंयमथी अटकी, आत्मानुं दुर्गतिथी रक्षण करनार, सम्यकत्व वि. लाभने टकावी राखनार, हेय-उपादेयना ज्ञानवाळो, आगमवेदी, परीषह अने उपसर्गोने जीतीने, सकल प्राणीवर्गने आत्मानी माफक जेनार अने कई पण वस्तुमां मूच्छभाव नहीं राखनारे साधु, निरागी बनी विहार करे ! (2-474) अकोसवहं वित्त धीरे, मुणी चरे लाढे निच्चमायगुत्ते । अवग्गमणे असंपहिठे, जो कसिणं अहिआसए सभिक्खू ॥ 3 ॥ आक्रोशवधं विदित्वा धीरः, मुनिश्चरेत् लाढः नित्यमात्मगुप्तः । अव्यग्रमनः असम्प्रहृष्टः कृतनमणारते 4 मिल्स रूआ अर्थ-असंयम स्थानेथी आत्माने बचावनार, मननी व्यग्रता वगरने, आक्रेशदान विआमां आनंद वगर, आकेश अने वध-e स्वकृत कर्मनुं फळ छे'-एम जाणुं अक्षोभ्य बनेले मुनि, सघळां आक्रोश अने वधने समताथी सहन करे छे. (3-475) पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसग । अव्वग्गमणे असंपहिठे, जो कसिणं अहिआसए स भिक्खू ॥ 4 ॥
Page #242
--------------------------------------------------------------------------
________________ श्री सभिक्षु अध्ययन-15 प्रान्तं शयनासनं भत्तवा, शीतोष्णं विविधं च दंशमशकम् । अन्यत्रमना सप्रकृष्ट, यः कृत्स्नमध्यास्ते स भिक्षुः ॥ 4 ॥ अथ-असार शयन अने आसन वि.नुं सेवन करी, शीत अने उष्ण तथा विविध डांस, मच्छर मेळवीने मननी व्यग्रता वगरना बनी, डांस विथी रहित स्थानना लाभथी प्रसन्नचित्त थता नथी तथा समस्त शयनादि परीषहने जे सहन करे, ते भिक्षु छे. (4-476) णो सक्किअमिच्छई न पुअं, नो विअ वंदणगं कओ पसंसं । से संजए सुव्वए तवस्सी, 225 सहिए आयगवेसए सभि ॥5॥ नो सत्कृतमिच्छति न पूजां, नो पि च वंदनकं कुतः प्रशंसाम् । स संयतः सुव्रतः तपस्वी, सहितः आत्मगवेषकः स भिक्षुः ॥5॥ अथ--जे सत्कार--पूजा-वंदन वि. चाहता नथी, ते स्वगुणगानरूप प्रशंसाने ते कयांथी चाहे ? न ज ईच्छे. सनुष्ठान प्रत्ये सारीयतनावाळा, pa"camahAvratadhArI, प्रशस्त तपस्वी, तेमज सम्यज्ञान-क्रिया सहित जे 15
Page #243
--------------------------------------------------------------------------
________________ 226 श्री उत्तराध्ययनसत्र साथे आत्मानी कर्ममलना नाशनी शुद्धिनी ईच्छा करनारे, ते लिनु छ. (5-477) जेण पुण जहाइ जीवि, मोहं वा कसिणं निअच्छइ नरनारि । पजहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥ 6 ॥ येन पुनः जहाति जीवितं, मोहं वा कृस्त्नं नियच्छति नरनारिं । प्रजह्यात् सदा तपस्वी, न च कुतूहलं उपैति स भिक्षुः ॥ 6 ॥ अर्थ-जे निमित्त द्वारा संयमजीवनने छेडे छे अथवा कषाय-नेकषाय वि. rU5 सघळा मोहनीयकर्म बांधे छे, ते निमित्तरूप नर-नारीने हंमेशां जे तपस्वी छे ते त्याग करे ! जे अभुक्तभेगी होय ते स्त्री वि. विषयवाळा कुतूहलभावने न पामे अने जे भुक्तभेगी होय ते श्री वि.ना स्भरमाने न पामे, ते साधु छ. (1-478) छिन्नं सरं भोममंतलिक्ख, सुविणं लक्खणदंडवत्थुविज्ज । अंगविआरं सरस्सविजयं, जो विज्जाहिं जीवई स भिक्खू ॥ 7 ॥ छिन्नं स्वरं भौममान्तरिक्षं, स्वप्नं लक्षणं दण्डवास्तुविद्याम् । अङ्गविकारः स्वरस्य विजयः, यः विद्याभिर्न जीवति स भिक्षुः ॥ 7 ॥
Page #244
--------------------------------------------------------------------------
________________ श्री सभिक्षु अध्ययन-15 227 अस्र वि.ना छेदनविषय शुभाशुभ निरूपक विद्या ते छिन्न, स्वर स्वरूपने कहेनारी विद्या, भूक प वि. लक्षणरूप भौमशास्त्र, गंध नगर वि.रूप आकाशीय विद्या, स्वमशास्त्र, श्री वि.ना लक्षणरूप शास्त्र, दौंडस्वरूप कथनरूप शास्त्र, प्रासाद वि. लक्षण कहेनार वास्तुशास्त्र, मस्तककुरणु वि. शुभाशुभ कथनरूप अंगविकार विद्या तथा दुर्गा वि.ना शब्दरूप विद्या; आवी जे विद्याएथी आजीविका न चलावे, ते साधु कहेवाय छे. (7-479) मतं मूलं विविदं विज्जचितं, चणविरे अणधूमनित्तसिणाणं । आउरे सरणं तिगिच्छत्तं च, तं परिणाय परिव्वए स भिक्खू ॥ 8 ॥ मंत्र मूलं विविधां वैद्यचिन्तां वमनविरेचनधूम नेत्रस्नानम् । आतुरे स्मरणं चिकित्सतं च, तत्परिज्ञाय परिव्रजेत् स भिक्षुः ॥8॥ अथ-कारथी मांडी स्वाहा प त ma`trane, सहदेवी वि. मूलिकारूप शास्त्र, नानाप्रकारनी औषधी वि.ना व्यापाररूप चिंता, वमनशुद्धिरूप विरेचन, मनशिल विरूप धूम, नेत्रसंस्कारकरूप अजन वि., सतान वि. माटे मंत्रौषधीथी अभिषेक, रागवाळी अवस्थमां हा-मा वि. रूपे स्मरण करवुं अने रोगप्रतिकारार्थे चिकित्सा करवी; A
Page #245
--------------------------------------------------------------------------
________________ 228 श्री उत्तराध्ययनसूत्र साथे सर्वे ज्ञपरिणाथी जाणी अने प्रत्याख्यान परिणाथी छडी 2 सयभभामा वियरे छ, ते 4 साधु छ. (8-480) खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो । नो तेसि वयै सलोगपूअं, तं परिणाय परिव्वए स भिक्खू ॥ 9 ॥ क्षत्रीयगणोपराजपुत्राः माहनाः भोगिकाः विविधाश्च शिल्पिनः । नो तेषां वदति श्लोकपूजा, ___ तत्परिज्ञाय परिव्रजेत् स भिक्षुः ॥ 9 ॥ मथ-क्षत्रिया, मत वि. सभू435 ग्ये|, आरक्ष4 वि. श्री, रामारी, माझी, राज vi. all, vividha शिल्पीए जे होय छे, तेओनी बाबतमां "A सारा छे-आने सत्कार-पुरस्कार करो." वि. जे बेलेते नथी, तेमनी कलेक (कीर्ति पूजाने सावद्य जाणी तेने छेडी सयभभामा 2 वियरे छे, ते मुनि छ. (e-481) गिहिणो जे पव्वइएणदिट्ठा, __ अपव्वइएण व संथुआ हविज्जा । तेसि इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ॥ 10 ॥ गृहिणो ये प्रबजितेन दृष्टा, अप्रव्रजितेन वा संस्तुताः भवेयुः ।
Page #246
--------------------------------------------------------------------------
________________ 228 श्री सभिक्षु अध्ययन-15 तैः इहलौकिक फलार्थ, यः संस्तवं न करोति स भिक्षुः ॥ 10 ॥ अर्थ-जे गृहस्थ, दीक्षित बनेल साधु द्वारा जेवाचेल अने परिचित थयेल होय अथवा दीक्षा पहेलांना काळमां परिचित थयेल होय, ते गृहस्थजननी साथे वस्त्र वि. आ लेकना लाभनी खातर जे परिचय राखते नथी, ते मुनि छे. (10-482) सयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं । अदए पडिसेहिए निअंठे, जे तत्थ न पदसई स भिक्खू ॥ 11 ॥ शयनासनपानभोजनं, ___ विविधं खादिमस्वादिमं परैः । अद्धि प्रतिषिद्धः निप्रस्था, यः तत्र न प्रदुष्यति स भिक्षुः ॥ 11 ॥ अर्थ-शयन-आसन-पान-भेजन-विविध खजुर वि. खादिम, लवींग वि. स्वादिम आदि वस्तुओने नहीं आपनार गृहस्थाए कही दीधुं होय के-हि साधु! भिक्षार्थे अमारा घरे आवतां नहीं अने जे भूलेचूके आवशे ते हुं कांई आपीश नहीं."--A प्रमाणे मनाई करी होय, छतांय जे मुनि नहि आपनार उपर द्वेषभाव राखतुं नथी, ते साधु छे. (11-483) जं किंचि आहारपाण, विविहं खाइमसाइमं परेसिं लद्धं । जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्ख् ॥ 12 ॥ . G2
Page #247
--------------------------------------------------------------------------
________________ 230 यत्किचिदाहारपानं, श्री उत्तराध्ययनसूत्र साथ विविधं खादिमस्वादिमं परेभ्यो लब्ध्वा । यः तेन त्रिविधेन नानुकम्पते, मनोवाक्कायसुसंवृत्तः स भिक्षुः ॥ 12 ॥ अथ--अशन-पान-खादिम स्वादिम वि. जे काई वस्तुए गृहस्थाथी मेळवीने जे साधु, मन-वचन-कायाथी खाल, खीमार वि. साधुओने आणेल आहारथी सेवा करता नथी ते साधु नथी, paraM'tu मन वचन कायाना सवरवाळा मुनि, आणेल आहारथी सेवा-वैयावच्च करे छे ते मुनि छे. (12-484) आयामगं चैव जवोदणं च, सीअं सोवीर जवोदगं च । नो हीलए पिंड नीरसतु, पंतकुलाणि परिव्वए स भिक्खू ॥ 13 | आयामकं चैव यवोदनं च, शीतं सौविरं यवोदकं च । नो हीलयेत् पिण्डं नीरसं तु, प्रान्त कुलानि परिव्रजेत् स भिक्षुः ॥13॥ a--आसामणु, जवनु भाजन, शीतल भाजन, कांजी, जवनु धावण पाणी वि.नी आ अनिष्ट वस्तु नीरस आहार छे' एम मानी निंदा नहीं करवी जोईए. एथी ज जे रिद्रोना घरोमां पण भिक्षार्थे जाय ते भिक्षु छे. (13-485) सद्दा विविहा भवंति लोए, दिव्वा माणुस्सा तहा तिरिच्छा ।
Page #248
--------------------------------------------------------------------------
________________ श्री सभिक्षु अध्ययन-15 231 भीमा भयमेरवा उराला, जो सोच्चा न विहिज्जइ स मिक्खू ॥ 14 ॥ शब्दा विविधाः भवन्ति लोके, दिब्या मानुष्यका स्तथा तैरश्याः । भीमा भयभैरवाः उदाराः, यः श्रुत्वा न बिभेति स भिक्षुः ॥ 14 ॥ अर्थ-परीक्षा अने छेष वि.ना हेतुथी कराता अनेक प्रकारना शब्दो लेकमां थाय छे. जेम के देव-मनुष्य-तिर्यंचा संबंधी रौद्र तेमज महा भत्पादक मोटा शब्दोने सांभळी धर्मध्यानथारे यतित थत नथी, ते साधु छ. (14-489) वायं विविहं समिच्च लोए, सहिए खेदाणुगए अ कोविअप्पा । पण्णे अभिभूअ सव्वदंसी, उवसंते अविहेडए स भिक्खू ॥ 15 ॥ वादं विविध समेत्य लोके, सहितः खेदानुगतः च कोविदारमा । प्राज्ञी अभिभूय सर्वदर्शी, उपशान्तः अविहेठकः स भिक्षु ॥ 15 ॥ अर्थ--लेकमां दर्शनांतर अभिप्रायरूप विविध वादने ज्ञपरिणाथी हानिकारक जाणी, प्रत्याख्यान परिज्ञाथी छेडी, ज्ञान-कियानी, जिनवचननी के मुनिओनी साथे रहेलो संयमसंपन, शास्त्रना रहस्यने पामेल आत्मावाळो, प्राण,
Page #249
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथ परिषहसहिष्णु, सर्व आत्माने स्वतुल्य जोनारा, क्याय वगरना अने कोईने खाधा नहीं पहोंचाडनार जे हाय, ते मुनि छे. (15-487) असिपजीवि अगिहे अमिते, जींदिए सन्चओ विप्पमुके । अणुकसाई लहुअप्पमक्खी, चिच्चागिहं एगवरे स मिक्खू ॥ 16 ॥ अशिल्पजीवी अगृहो अमित्रः, जितेन्द्रियः सर्वतः विप्रमुक्तः । 232 अणुकषायी लध्वल्पभक्षी, त्यक्त्वा गृहं एकचरः स भिक्षुः ॥16॥ इति ब्रवीमि ॥ अथ-चित्र वि. विज्ञान द्वारा जीवननिर्वाह नहीं करनार, घर वगरना, मित्र-शत्रु विनाना, इन्द्रियविजेता, ससंगरहित, स्वप कषायवाळा, निःसार अने स्वप भाजन करनारा, द्वव्य-भाव घरने छेडी राग-द्वेष वगरना अने एकलेआ विचरनारा जे हाय, ते मुनि छे. आ प्रमाणे है जंबू ! हुं कहुं छुं. (16-488) / / प दरसु* श्री सभिक्षु अध्ययन sapUNa`u
Page #250
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्य समाधिस्थानाध्ययन-16, सुयं मे आउसं ! तेणं भगवया एवमक्खायं-ईह खलु थेरेहिं भगवन्तेहिं दस बंभचेरसमाहिट्ठाणा पण्णता । जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्त गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ॥ 1 ॥ श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमिह खलु स्थविरैर्भगवद्भिः दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि । यानि भिक्षुः श्रुत्वा निशम्य संयमबहुलः संवरबहुलः समाधिबहुलः गुप्तः गुप्तब्रह्मचारी सदा अप्रमत्तः विहरेत् ॥ 1 ॥ अथ श्री सुधर्मास्वामी, श्री ज बूस्वामी प्रत्ये कहे छे के-हे आयुष्यमन् ! ते त्रण लोकमां प्रसिद्ध ज्ञातपुत्र तीर्थकर श्री महावीर भगवाने आगळ उपर कहेवाता प्रकारथी कह्युं, ते में सांभळ्युं छे के-A प्रवचनमां निश्चयथी स्थविर भगवंते ए ब्रह्मचर्यना समाधिस्थाने दश प्ररूपेलां छे ते स्थाने सांभळीने भिक्षु, संयमनी बहुलतावाळो, संवरनी प्रचुरतावाळ समाधिनी प्रचुरतावाळ, त्रण गुसिवाळो इन्द्रियविजेता, अखंड ब्रह्मचर्य धारक अने प्रमाद वगरने बनी हंमेशां मोक्षमार्गमां विचरे ! (1-489)
Page #251
--------------------------------------------------------------------------
________________ 234 श्री उत्तराध्ययनसत्र साथे कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिहाणा पण्णता ? जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तभयारी सया अप्पमत्ते विहरेजा ॥ 2 ॥ कतराणि खलु तानि स्थविरैर्भगवद्भिः दश ब्रह्मचर्य समाधिस्थानानि प्रज्ञप्तानि ? यानि भिक्षुः श्रुत्वा निशम्य संयमबहुलः संवरबहुलः समाधिबहुलः गुप्तः गुप्तब्रह्मचारी सदा अप्रमत्तः विहरेत् ॥ 2 ॥ अथश्री जंबुस्वामी, श्री सुधर्मास्वामीना वचने सांभळी एमने पूछे छे के, स्थविर भगवंतेए ब्रह्मचर्यनां जे दश समाधिस्थाने कहेल छे ते क्या छे?, केटलां che?, ke, je sAMbhaLIne तथा हृदयमां धारण करीने साधु, संयम मग, सव2महुस, समाधिमस, गुस, गुप्तेन्द्रिय, गुप्त. ब्रह्मचारी अने सदा प्रमाद वगरने बनी क्षमार्गमां वियरे. ! (2-460) इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिहाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ॥ 3 ॥ इमानि खलु तानि स्थविरैर्भगवद्भिः दश ब्रह्मचर्य समाधिस्थानानि प्रज्ञाप्तानि, यानि भिक्षुः श्रुत्वा निशम्य
Page #252
--------------------------------------------------------------------------
________________ 235 श्री ब्रह्मचर्य समाधिस्थानाध्ययन-16 संयमबहुलः संवरबहुलः समाधिबहुलः गुप्तः गुप्तेन्द्रियः गुप्तब्रह्मचारी सदा अप्रमत्तः विहरेत् ॥ 3 ॥ अथ-हे जबू! स्थविर भगवंते ए ब्रह्मचर्यना आ दश समाधिस्थाने प्ररूपेलां छे. जे स्थाने साधु सांभळी हृदयमां धारी, संयमबहुल, संवरबदुल, समाधिबहुल, गुप्त, गुप्तेन्द्रिय, गुप्त ब्रन्नचारी अने सदा अप्रमत्त मनी मोक्षमागविडारी भने ! (3-461) तं जहा विवित्ताई सयणासणाई सेविज्जा से निग्ग्ण्थे। नो इत्थी पसुपंडगसत्ताई सयणासणाई सेविता हवै, से निग्ग्ण्थे। तं कहमिति चे आयरियाह-निग्गंथस्स खलु इत्थी पसुपंडग संसत्ताई सयणासणाई सेवमाणस्स बंभयारीस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्प जिज्जा, मेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा, तम्हा नो इत्थीपसुपंडग संसत्ताई सयणासणाई सेविता हवा से निग्गंथे ॥ 4 ॥ तद्यथा-विविक्तानि शयनासनानि सेवेत स निर्ग्रन्थः । नो स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं
Page #253
--------------------------------------------------------------------------
________________ 236 उत्तराध्ययनसत्र साथे वा रोगातङ्क भवेत् , केवलिप्रज्ञप्ताद् वा धर्माद् भ्रंसेत् । तस्मात् नो स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति, स निर्ग्रन्थः ॥ 4 ॥ अर्थ- जंबू ! ते दश समाधिस्थाने कमसर जणावतां, तेमां पहेलुं स्थान आ मुजब छे के स्त्री-पशुनपुंसक रहित शयन अने आसननुं साधु सेवन करे ! स्त्री-पशु-नपुंसक सहित शयन अने आसननुं सेवन करनार मुनि थतुं नथी तेनुं शुं कारण? आ प्रश्नोत्तरमां आचार्यश्री कहे छे के-स्त्री-पशु-नपुंसक सहित शयन, आसननुं सेवन करनार ब्रह्मचारी निग्रंथ, ब्रह्मचर्यना विषयमां मिथुनना देषनी शंका, स्त्रीसेवननी अभिलाषा, ब्रह्मचर्यना फलमां संदेह अने चारित्रथी पतनरूप भेदने पामनारे थाय, चित्तविक्षेपरूप उन्माद पामे दीर्घकालिक रेग अने शीघघाती हृदयशूळ वि. उपद्रवाळो थाय अथवा केवलीकथित धर्मथी पतित थाय; तेथी साधुए स्त्री-पशु-नपुंसक-संबंधी शयन, आसन वि.नुं सेवन न करवुं अने तेनुं सेवन नहीं करनार मुनि थाय छे. (4-492) ___No इत्थीणं कथं कहेत्ता हवै से निग्गंथे । तं कहमिति चे आयरियाह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुपज्जिज्जा, भेयं वा लभेज्जा, उम्माय वा पाउणिज्जा
Page #254
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्यसमाधिस्थानाध्ययन-16 237 दीहकालियं वा रोगायक हवेज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिज्जा, तम्हा नो इत्थीणं कई कहेज्जा ॥ 5 ॥ ___no स्त्रीणां कथां कथयिता भवति, स निम्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणां कथां कथयतो ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काक्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्माद वा प्राप्नुयात् दीर्घकालिक वा रोगातकं भवेत् , केवलिप्रज्ञप्ताद् धर्माद् वा भ्रंसेत । तस्मात् नो स्त्रीणां कथां कथयेत् ॥ 5 ॥ अर्थ-हवे बीजु समाधिस्थान कहे छे के, जे स्त्रीओनी कथा कहेता नथी ते मुनि छे. ते शा माटे ? तेना प्रश्नोत्तरमां आचार्यश्री कहे छे के, स्त्री स बंधी-स्त्रीओनी आगळ कथा करनार ब्रह्मचारी साधु, ब्रह्मचर्यना विषयमां शंका, अभिलाषा अने फलसंदेह पामनार तेमज भेदने मेळवनार, उन्मादवाळ, दीर्घकालिक रेगवाळे बने तथा केवलीकथित धर्मथी भ्रष्ट थाय, माटे स्त्रीओनी कथाने भुनि 4 नही. (5-483) णो इत्थीहिं सद्धि सनिसिज्जागए विहरित्ता हवै, से निग्गंथे । तं कहमिति चे आयरियाह-निग्गंथस्स खलु इत्थीहिं सद्धि सन्निसिज्जागयस्स बंभचारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिजा, भेयं वा लभेज्जा, उम्माय वा पाउणिज्जा, दीहकालिय वा रोगायकं हवेज्जा,
Page #255
--------------------------------------------------------------------------
________________ 238 श्री उत्तराध्ययनसूत्र साथ केवलिपण्णताओ धम्माआ वा भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धि सनिसिज्जाए विहरिज्जा ॥ 6 ॥ नो स्त्रीभिः सार्द्ध सन्निषद्यागतो विहर्ता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीभिः सार्द्ध सन्निषद्यागतस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पधेत, भेदं वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिक वा रोगात भवेत् । केवलिप्रज्ञप्ताद् धर्माद् वा भ्रंसेत् । तस्मात् खलु न निम्रन्थः स्त्रीभिः सार्द्ध सन्निषद्यागतो विहरेत् । / 6 / / अथ-हवे त्रीजुं समाधिस्थान कहे छे के जे स्त्रीओनी साथे एक आसन उपर बेसतुं नथी ते निग्रंथ छे. ते केम? तेना जवाबमां आचार्यश्री kahe che kestrIonI साथे एक आसन उपर बेसनार ब्रह्मचारी मुनि, ब्रह्मचर्यना विषयमां पूर्वोक्त शंका-अभिलाषाफलसंदेह-भेद-उन्माद-दीर्घकालिक रोगवाळे बने छे अने केवलीकथित धर्मथी सरकी जाय che, mATe strIonI साथे एक आसन उपर नहि बेसनारे जे हेय ते साचे साधु छ. (E-464) जो इत्थीण इंदियाई मणोहराई मनोरमाई आलोएत्ता णिज्झाइचा हवै, से निग्गंथे । तं कहमिति चे आयरियाहनिग्गंथस्स खलु इत्थीण इंदियाई मणोहराई मनोरमाई आलोयमाणस निझाएमाणस्स बंभयारिस्स बंभवेरे संका वा खा
Page #256
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्यसमाधिस्थानाध्ययन-16 239 वा वितिगिच्छा वा समुप्पज्जिजा, मेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिय वा रोगायंकं हवेज्जा, केवलिपन्नताओ धम्माओ वा भंसेजा । तम्हा खलु णो णिग्गंथे इत्थीणं इंदियाई मनोहराई मनोरमाई आलोएज्जा णिज्झाइज्जा ॥ 7 ॥ नो स्त्रीणां इन्द्रियाणि मनोहराणि मनोरमाणि आलो. कयिता निध्याता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणां इन्द्रियाणि मनोहराणि मनोरमाणि आलोकयतो निध्यायतो ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्यत, भेदंवा लभेत, उन्मादं वा प्राप्नुयात् , दीर्घकालिकं वा रोगातर्फ भवेत् , केवलिप्रज्ञप्ताद् धर्माद् वा भ्रसेत् । तस्मात् खलु नो निम्रन्थः स्त्रीणां इन्द्रियाणि मनोहराणि मनोरमाणि आलोकयेत् निध्यायेत् ॥ 7 ॥ ' अर्थाथुं स्थान बतावे छे के जे रीओनी मनहर-आकर्षक-मनोरम तथा आहलादकारक ईन्द्रियनुं दर्शन, स्मरण तथा चिंतन कर्ता नथी ते मुनि छे. ते केम? तेना जवाबरूपे आचार्यश्री कहे छे के, आ चेस, हकीकत छे के स्त्रीओनी मनोहर अने मरम इन्द्रियनुं दर्शन तथा चिंतन करनार ब्रह्मचारी निग्रंथ, ब्रह्मचर्यना विषयमां पूर्वोक्त शंका अभिलाषा, फलसंदेह, भेट, उन्माद, दीर्घकालिक गातंकवाळे बनी, अंते केवली प्रणीत धर्मथी
Page #257
--------------------------------------------------------------------------
________________ 240 श्री उत्तराध्ययनसत्र साथे भ्रष्ट थाय che; mATe strIonI manehara mane rama Inidrane नहीं जेनार अने तेनुं चिंतन नहीं करनार होय ते ॥ साधु छे. (7-485) ___No इत्थीण कुड्डतरंसि वा दूसंतरंसि वा भित्तितरंसि वा कूइयसई वा रुझ्यसई वा गीयसदं वा हसियसदं वा थणियसई वा कंदियसई वा विलवियसदं वा सुणित्ता भवै, से निग्ग्ण्थे। तं कहमिति चे आयरियाह-निग्गंथस्स खलु इत्थीणं कुड्डतरंसि वा दूसतरंसि वा भित्तितरंसि वा कूइयसई वा रुझ्यसंद वा गीयसदं वा हसियसई वा थणियसदं वा कंदियसदं वा विलवियसई वा सुणमाणस्स भयारिस्स बंभचेरे संका वा कांखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दिहकालियं वा रोगायकं हुवेज्जा, केवलिपन्नताओ धम्माओ वा भसेज्जा । तम्हा खलु निग्गंथं णो इत्थीणं कुटुंतरंसि वा दूसतरंसि वा भित्तितरंसि वा कूहयसदं वा रुझ्यसई वा गीयसदं वा हसियसई वा थणियसद्द वा विलवियसद वा सुणमाणो विहरेज्जा ॥ 8 ॥ नो स्त्रीणां कुडयान्तरे वा दूष्यान्तरे वा भित्त्यन्तरे वा कूजितशब्द वा रुदितशब्दं वा गीतशब्दं वा हसितशब्द वा स्तनितशब्द वा क्रन्दितशब्द वा विलपितशब्दं वा श्रोता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीणां कुडयान्तरे वा दूष्यान्तरे वा भित्त्यन्तरे वा
Page #258
--------------------------------------------------------------------------
________________ श्री ब्रह्मच समाधिस्थानाध्ययन-16 कूजितशब्दं वा रुदितशब्दं वा गीतशब्दं वा हसितशब्द वा स्तनितशब्द वा क्रन्दितशब्द वा विलपितशब्द वा श्रृण्वतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत्, उन्मादं वा प्राप्नुयात्, दीर्घकालिक वा रोगातङ्कं भवेत् । केवलिप्रज्ञप्ताद् धर्माद् वा भ्रंसेत् । तस्मात् खलु निर्ग्रन्थः नो स्त्रीणां कुडथान्तरे वा दूष्यान्तरे वा भित्त्यन्तरे वा कूजितशब्द वा रुदितशब्द वा गीतशब्द वा हसितशब्द वा स्तनितशब्द वा कन्दितशब्द वा विलपितशब्द वा श्रुण्वन् विहरेत् ॥ 8 ॥ 241 अच-पांचमु` स्थान कहे छे के-पाषाणनी भींतरूप कुडचना a'tarAlamAM, वानिमित पडदाना अंतरालमां अने पाकी इंट वि.थी बनावेल भींतना अंतरालमां रहीने, स्त्रीओना सुरतकालना शब्दो, प्रणयकलहुजन्य रूदनना श, pu'cama राग वि.थी prAra'bhela sa'gItanA शब्दो, हास्य सहित शब्दो, भाग समयना अस्पष्ट शब्दो, उच्च स्वरे रडाता शब्दो अने विलापना शब्दोने जे सांभळता नथी ते साधु छे. ते केम ? तेना प्रश्नोत्तरमां आचार्य श्री फरमावे छे के-कूजित शब्द, रूदित शब्द, गीत शब्द, हसित शब्द, स्तनित शब्द, क्रुदित शब्द अने विलपित शब्दने, सांभळनार ब्रह्मचारी मुनिना ब्रह्मचय विषयमां मुनि पूर्वोक्त शा, अभिलाषा, लस ंदेह, भेद, उन्माद अने दीघ कालिक रोगात कवाळा बनी. अंते कैवलीकथित 16
Page #259
--------------------------------------------------------------------------
________________ 242 श्री उत्तराध्ययनसूत्र सा धथी खसी जाय छे, आथी चाक्कसपणे साधुए फूडथना, इष्यना भने लतना आंतरे रहने, नित - इति-गीथसित-स्तनित क्रुति अने विलपित शब्दने नहीं सांलणतो भुनि भोक्षमार्गमा वियरे छे. (8-476) णो इत्थीणं पुव्वरयं वा पुव्वकीलियं वा अणुसरिता रस्, से निग्गंथे । तं कहमिति चे आयरियाह - निग्गंथस्स खलु इत्थीणं पुव्वरयं पुष्वकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायक हवेज्जा, केवलिपन्नताओ धम्माओ वा भंसेज्जा । तम्हा खलु नो निग्गंथे इत्थीणं पुव्वकीलियं अणुसरेज्जा ॥ 9 ॥ नो स्त्रीभिः पूर्वरतं वा पूर्वक्रीडितं वा अनुम्मर्त्ता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीभिः पूर्वरतं पूर्वक्रीडितं अनुस्मरतो ब्रह्मचारिणो शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेद' वा लभेत, उन्माद वा प्राप्नुयात्, दीर्घकालिकं वा रोगातङ्कं भवेत्, केवलिप्रज्ञप्ताद् धर्माद् भ्रंसेत् । तस्मात् खलु निर्मन्थः नो स्त्रीभिः पूर्वरतं पूर्वक्रीडितमनुस्मरेत् ॥9॥ a-हवे छठ्ठुं स्थान कहे छे के-पूर्वकाळमांगृहस्थजीवनमां स्त्रीओनी साथे भागवेल भागानु' जे स्मरण करता नथी ते निथ छे. आम केम? तेना जवाबरूपे आचार्य श्री कहे छे के-पूर्वकाळमां स्त्रीओनी साथे भेगवेल
Page #260
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्य समाधिस्थानाध्ययन-16 243 भोगेनुं जे स्मरण करनार ब्रह्मचारी निग्रंथ, ब्रह्मचर्यना विषयमां शंका, आकांक्षा, फलसंदेह, भेद, उन्माद अने दीर्घकालिक गातंकवाळे बनी, आखरे केवलीकथित धर्मथी पतित बनी जाय छे, माटे निश्चयथी पूर्वकाळमां स्त्रीओनी साथे 42 अनुभ24 नियन 42 ! (e-487) जो पणीअं आहारं आहारेत्ता हवै, से निग्गंथे तं कहमिति चे आयरियाह-निग्गंथस्स खलु पणीअं पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुपज्जिज्जा, भेयं वा लभेज्जा, उम्माय वा पाउणिज्जा, दीहकालियं वारोगायंकं हवेज्जा, केवलिपन्नत्ताआ धम्माओ वा भंसेज्जा । तम्हा खलु णो निग्गंथे पणीय आहारं आहारेज्जा ॥ 10 ॥ नो प्रणीतमाहारमाहारयिता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु प्रणीतं पाणभोजनमाहारयतो ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्का वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं वा रोगातङ्क भवेत् , केवलिप्रज्ञप्ताद् धर्माद् वा भ्रसेत् । तस्मात् खलु नो निर्ग्रन्थः प्रणीतमाहारमाहरेत् ॥ 10 ॥ मथ -सात स्थान छ 3-2 घी वि. स्निग्ध पदार्थोथी भरचक आहारने वापरते नथी ते मुनि छे. एम केम? आना प्रत्युत्तररूपे आचार्य श्री kahe che,
Page #261
--------------------------------------------------------------------------
________________ 244 श्री उत्तराध्ययनसत्र साथे सिनग्ध भजन करनार ब्रह्मचारी साधु, ब्रह्मचर्यना विषयमा 4-4इक्षा-सस हेड-8-6-मा अने हीध्कालिक रेगातंकवाळो बनी, अंते केवलीकथित धर्मथी भ्रष्ट थई जाय छे; माटे निश्चयथी साधु स्निग्ध आहारनुं मोन 42 नहीं! (10-488) __No ऐमायाए पाणभोअणं आहारेत्ता हवै, से निग्गंथे । तं कहमिति चे आयरियाह-निग्गंथस्स खलु ऐमायाए पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायक हवेज्जा, केवलिपण्णत्ताओ धम्माओ वा भंसेज्जा । तम्हा खलु णो णिग्गंथे ऐमायाए पाणभोअणं मुंजेज्जा ॥ 11 ॥ नो अतिमात्रया पानभोजनमाहारयिता भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु अतिमात्रया पानभोजनमाहारयतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेद वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं वा रोगातङ्क भवेत् , केवलिप्रज्ञप्ताद् धर्माद् वा भ्रसेत । तस्मात् खलु नो निम्रन्थोऽतिमात्रया पानभोजनं भु-जीत ॥ 11 ॥ अर्थ- आठमुं स्थान जणावे छे के-मापनुं उल्लंघन करी पानजनने जे वापरते नथी ते साधु छे. आम केम? तेना जवाबमां आचार्यश्री कहे छे के मात्रानुं उल्लं
Page #262
--------------------------------------------------------------------------
________________ बभचारिस वालभेजाणताओ धम श्री ब्रह्मचर्यसमाधिस्सानाध्ययन-16 245 घन करी पानभेजन करनार ब्रह्मचारी मुनि, ब्रह्मचर्यना विषयमा आल्-शिक्षा-सस-1-3मा भने त्तीकालिक रोगातंकवाळो बनी केवली प्रणीत धर्मथी पडी जाय छे, तेथी मात्रातिमात्र पानजनने आहार साधु करे नही. ! (11-468) णो विभूसाणुवाई हवै, से न्निग्ग्थे। तं कहमिति चे आयरियाह-विभूसाबत्तिए विभूसिय सरीरे इत्थिजणस्स अभिलसणिज्जे हवै, तओणं तस्स इत्थिजणेणं अभिलसिज्ज. माणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेय वा लभेज्जा, उम्माय वा पाउणिज्जा, दीहकालियं वा रोगायक हवेज्जा, केवलिपण्णताओ धम्माओ वा भ्सेज्जा। तम्हा खलु णो णिग्गंथे विभूसाणुवाई सिया ॥ 12 ॥ नो विभूषानुपाती भवति स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-विभूषावर्तिकः विभूषितशरीरः स्त्रीजनस्य अभिलषणीयो भवति । ततः खलु तस्य स्त्रीजनेन अभिलष्यमाणस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेद वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं वा रोगातङ्क भवेत् , केवलिप्रज्ञप्ताद् धर्माद् वा भ्रंसेत् । तस्मात खलु नो निम्रन्थः विभूषानुपाती स्यात् ॥ 12 ॥ अर्थ-नवमुं स्थान जणावे छे के-शरीरनी शेभाना साधनो द्वारा जे शरीरने संस्कार करतुं नथी ते साधु छे. एम केम? ते प्रत्युत्तरमां आचार्यश्री कहे छे के-शरीरनी
Page #263
--------------------------------------------------------------------------
________________ 249 श्री उत्तराध्ययनसत्र साथे शेभा करनार अने स्नान विथिई सुशोभित शरीर बनावनार आजनथी ईच्छनीय बने छे. तेथी स्त्रीजनथी अभिलाषणय बनेल ते ब्रह्मचारी निग्रंथ, ब्रह्मचर्यना विषयमां शंकाकांक्षा-फलसंदेह-भेद-उन्माद अने दीर्घकालिक गातंकवाळो बनी केवलीकथित धर्मथी भ्रष्ट बने छे, जेथी निश्चयथी साधु विभूषा 42ना। मने नही. (12-500) ___No सदरूवरसगंधफासाणुवाई हवै, से न्निग्ग्ण्थे। तं कहमिति चे आयरियाह-निग्गंथस्स खलु सदरूवरसगंध. फासाणुवाइस्स बंभयारिस्स बभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा । उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपण्णत्ताओ धम्माओ वा भंसेज्जा । तम्हा खलु निग्गंथे नो सदरूवरसगंधफासाणुवाई ह्वेज्जा। दसमे बंभचेरसमाहिद्वाणे हवै ॥ 13 ॥ नो शब्दरूपरसगंधस्पर्शानुपाती भवति, स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु शब्दरूप. रसगन्धस्पर्शानुपातिनो ब्रह्मचारिणो ब्रह्मचर्ये शंका वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेद वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिकं वा रोगातकं भवेत् , केवलि. प्रज्ञप्ताद् धर्माद् वा भ्रसेत् । तस्मात् खलु नो निम्रन्थः शब्दरूपरसगन्धस्पर्शानुपाती भवेत् । दशमं ब्रह्मचर्यसमाधिस्थानं भवति ॥ 13 ॥
Page #264
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्य समाधिस्थानाध्ययन-16 247 अर्थ--दशमुं स्थान jaNAve che ke-je strIonA mane hara zabda-रूप-रस-गंध अने स्पर्शेमां आसक्त थत नथी ते साधु छे. आम केम? ते प्रत्युत्तरमां आचार्यश्री kahe che ke, strIonA manahara zabda आदिमां आसक्त ब्रह्मचारी मुनि, ब्रह्मचर्यना विषयमां शंका-कांक्षा-फलसंदेहभेद-उन्माद अने दीर्घकालिक रोगातंकवाळे बनी छेवटे केवली कथित धर्मथी भ्रष्ट थाय छे, तेथी निश्चयथी निग्रंथ स्त्रीओना शब्द आदिमां आसक्त बने नहीं. (13-501) हवे पूर्वोक्त विषये के मां जणावे छे. जं विवित्तमणाइन्नं, रहियं थीजणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥ 1 ॥ यो विविक्तः अनाकीर्णः, रहितं स्त्रीजनेन च । ब्रह्मचर्यस्य रक्षार्थमालयं तु निषेवते ॥ 1 ॥ अर्थ-एकान्तरूप अने स्त्री जन विथी रहित वसतिमां जे ब्रह्मचर्यनी रक्षाथे रहे छे, ते साधु छे. (1-502) मणपल्हायजणणिं, कामरागविवडूढणि । बंभचेरओ मिक्खू , थीकहं तु विवज्जए ॥ 2 ॥ मनः प्रह्लादजननी, कामरागविवर्द्धनीम् । ब्रह्मचर्यरतो भिक्षुः, स्त्रीकथां तु विवर्जयेत् ॥ 2 ॥ अथ-ब्रह्मचर्यना पालनमां परायण मुनि, चित्तने
Page #265
--------------------------------------------------------------------------
________________ 248 श्री उत्तराध्ययनसूत्र साथ प्रसन्न करनारी अने कामरागनी विशेषथी वृद्धि करनारी श्री संबंधी कथाना परित्याग करे ! (2-503) समं च संथवं थीहिं, संकहं च अभिक्खणं । यंमनेञो मित्रवुं, विश्वमो विज्ञाआ समं च संस्तवं स्त्रीभिः, संकथां च अभीक्ष्णम् । मार्यरतो मिश्च:, नित्य rivafceta रूआ अथ-ब्रह्मचर्य पालनमां लीन साधु स्त्रीओनी साथे परिचय. एक आसन उपर बेसवाना तेमज स्त्रीजन जे स्थले बेसेल होय ते स्थाने बे घडी पहेलां बेसवाना अने वार वार रागपूर्वक वातचीत करवाना सतत त्याग करे ! (3-504) अंगपच्चंगसं ठाणं, चारुल्लविय पेहियं । बंभचेररओ थीणं, चक्खुगेज्झ विवज्जए ॥ 4 ॥ अङ्गप्रत्यङ्गसंस्थानं, चारुल्लपितप्रेक्षितम् । ब्रह्मचर्यरतः स्त्रीणां, चक्षुर्ग्राह्यं विवर्जयेत् ॥ 4 ॥ अथ-ब्रह्मचर्य रत मुनि, श्रीएना सुदर मस्तक वि. a'gA तेमज वक्षस्थळ वि. उपांगोना आकार सुदर विशिष्ट-nya'ga वचना करनार मुख तथा कटाक्षपूर्वक जोनार नेत्र अर्थात् रागथी जोवाता स्त्रीओना आकार, हावभाव सुख, नेत्र वि.नुं दन छेआडी दे ! (4-505) कूइयं रुइयं गीयं, हसिय थणियं कंदियं । बंभचेररओ थीणं, सोय गिज्झं विवञ्जए ॥5॥
Page #266
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्य समाधिस्थानाध्ययन-16 240 कूजितं रुदितं गीतं, हसितं स्तनितं क्रन्दितम् । ब्रह्मचर्यरतः स्त्रीणां, श्रोत्रग्राह्यं विवर्जयेत् । / 5 / / अथ-ब्रह्मचर्य पालनमां दक्ष भिक्षु, कुडय वि. आंतरामां रहीने श्रवणेन्द्रियना विषयरूप श्री संबंधी कृजित-रूदित गीत-हसित-स्तनित अने कंदित (पूर्वे अर्थ करेल) शब्दने त्याग करे ! (5-506) हासं किडं रई दप्पं, सहसापत्तासियाणि य । / बंभचेररओ थीणं, कयाइवि नाणुचिंते ॥ 6 ॥ हासं क्रीडां रति दर्प, सहसाऽवत्रासितानि च । ब्रह्मचर्यरतः स्त्रीणां, कदाचिदपि नानुचिन्तयेत् ॥ 6 ॥ अथ-ब्रह्मचर्य परायण निर्गथ स्त्रीओनी साथे पूर्वकाळमां करेल हास्य-कीडा-प्रीति अने अहंकार अवळी बनेल स्त्रीने एकदम त्रास पहोंचाडनार पिताना तरफथी आचरायेल स्वमूर्छावस्थासूचक आंखमिंचामण वि. चेष्टाओने कदी पण याद न करे ! (6-507) पणीयं भत्तपाणं तु, खिप्पं मयविवड्ढणं । बंभचेररओ मिक्खू , णिचसो परिवज्जए ॥ 7 ॥ प्रणीतं भक्तपानं तु, क्षिप्रं मदविवर्द्धनम् । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् ॥ 7 ॥ अर्थ-ब्रह्मचर्यासक्त मुनि, शीघ कामवासनाने जागृत करनार सिनग्ध आहार-पाण वि.ने सर्वदा त्याग करे ! (7-508)
Page #267
--------------------------------------------------------------------------
________________ 250 श्री उत्तराध्ययनसत्र साथे धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुजेज्जा, बंभचेररओ सया ॥ 8 ॥ धर्मलब्धं मित काले, यात्रार्थ प्रणिधानवान् । नातिमात्रं तु भुञ्जीत, ब्रह्मचर्यरतः सदा ॥ 8 ॥ अर्थ-चित्तनी समाधिवाळो ब्रह्मचर्यपालनमां तत्पर मुनि साधुना आचार अनुसारे मेळवेल तथा संयम निर्वाह खातर शास्त्रविहित काळे हंमेशां परिमित आहारने आरेगे, परंतु तेनी मात्रानुं उल्लंघन करी आहारने करे नहीं. (8-509) विभूसं परिवज्जेजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू , सिंगारत्थं न धारए ॥ 9 ॥ विभूषां परिवर्जयेत् , शरीरपरिमण्डनम् । ब्रह्मचर्यरतो मिक्षः, शङ्गारार्थ न धारयेत् ॥ 9 ॥ अर्थ-ब्रह्मचर्यपालनमां लीन साधु अति उत्कृष्ट वस्त्रपरिधानरूप विभूषाने छोडे तथा शंगार माटे शरीरनी शेभारूप वाळ वि.ना संस्कारने धारण न करे ! (9-510) सद्दे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, णिच्चसो परिवज्जए ॥ 10 ॥ शब्दान् रूपाणि च गन्धांश्च, रसान् स्पर्शास्तथैव च । पञ्चविधान् कामगुणान् , नित्यशः परिवर्जयेत् ॥ 10 ॥ अर्थ-ब्रह्मचर्य पालनमां रत मुनि, पांच प्रकारना मने हर शब्द-रूप-रस-गंध-पर्शरूप कामगुणेने अनुरागी न बनतां, तेने त्याग करे. (10-511)
Page #268
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्यसमाधिस्थानाध्ययन-16 251 आलओ थीजणाइण्णो, थीकहा च मनोरमा । संथवो चेव नारीणं, तासि इंदियदरिसणं ॥ 11 ॥ कूइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पणीय भत्तपाणं च, ऐमायं पाणभोयण ॥ 12 ॥ गत्तभूसणमिदं च, कामभोगा य दुज्जया । narassa'ttagavesissa, विस तालौडं जहा ॥ 13 ॥ -त्रिमिविशेषकम् ॥ आलयः स्त्रीजनाकीर्णः, स्त्रीकथा च मनोरमा । संस्तवश्चैव नारीणां, तासामिन्द्रियदर्शनम् ॥ 11 ॥ कूजितं रुदित गीत, हसित भुक्तस्मृतानि च । प्रणीत भक्तपानं च, अतिमात्रं पानभोजनम् ॥ 12 ॥ गात्रभूषणमिष्टं च, कामभोगाश्च दुर्जयाः । नरस्यात्मगवेषिणो, विषं तालपुटं यथा ॥ 13 ॥ -त्रिभिर्विशेषकम् । / मथ-स्त्री-पशु-नस4पाणी वसति, मना2 श्री-4था, स्त्री साथे परिचय, स्त्रीओनी ईन्द्रियेनुं दर्शन, कूजित3हित्-गीत्-सित्-shved qg, मगर मागानु मरण, सिनग्ध आहार-पाणु आरोगवा, प्रमाण उपरान्त आहार le, strIone ईष्टकारक शरीरने सुशोभित करवुं अने दुजेय कामग, मेक्षाथी आत्मा माटे द्रव्यभाव जीवनने नाश करनार हेईतालपुट झेर जेवा महा सय 42 छ. (11 थी 13, 512 थी 514)
Page #269
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा दुजये कामभोगे य, णिच्चसो परिवज्जए । संकट्ठाणाणि सव्वाणि, वज्जेजा पणिहाणवं ॥ 14 ॥ 252 दुर्जयान् कामभोगांव, नित्यशः परिवर्जयेत् । शङ्कास्थानानि सर्वाणि, वर्जयेत् प्रणिधानवान् ॥ 14 ॥ अर्थ--प्रणिधानवाळा साधु, दुय कामभेआगाना सर्वही त्याग हरे ! तथा शी विना भन4, श्रीमन वि सहित दश स्थानने छेडी दे! नहींतर jinAjJAbha`ga वि. होषो येहा थाय ! ( 14 - 515 ) धम्मारामे चरे भिक्खू, धीरमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ॥15॥ धर्मारामे चरेद् भिक्षुः धृतिमान् धर्मसारथिः । धर्मारामरतो दान्तः, ब्रह्मचर्य समाहितः ॥ 15 ॥ अथ-धैय मूर्ति, धर्म सारथि, धर्मांना उद्यानमां वियरनारो, इन्द्रिय-मननो विनेता भने shrhmyry-स्माधिसपन्न बनी, मुनि, श्रुतचारित्ररूप धर्मांद्यानमां विहार 4रनारों जने ! (15-511) देवदानव गंधव्वा, जक्खरक्खसकिंनरा । बंभयारी नर्मसंति, दुक्करं जे करंति ते ॥ 16 ॥ | देवदानवगन्धर्वाः, यक्षराक्षस किन्नराः । ब्रह्मचारिणो नमस्यन्ति, दुष्करं कुर्वन्ति तान् ॥ 16 ॥ अथ--जेए दुष्कर ब्रह्मचर्यनुं पालन kare che, teone वैमानिक जन्म्यातिषी ध्रुवा, भवनपतिनिकायना देवा
Page #270
--------------------------------------------------------------------------
________________ श्री ब्रह्मचर्य समाधिस्नानाध्ययन-16 253 तथा गधयक्ष वि. व्यंतर-वानव्यंतरना देवा अर्थात् समस्त देवा नमस्कार करे छे. (16-517) एस धम्मे धुवे णिच्चे, सासए जिणदेसिए । सिद्धा सिज्झति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ॥ 17 ॥ एषः धर्मो ध्रुवो नित्यः शाश्वतो जिनदेशितः । , सिद्धाः सिध्यन्ति चानेन, सेत्स्यन्ति तथाऽपरे इति ब्रवीमि ॥ 17 ॥ अ -A चालु अध्ययनमां श्री जिनदेवकथित ब्रह्मचय नामना धर्म ध्रुव-नित्य-शाश्वत छे, केमके, आ धर्माराधनथी भूतकाळमां भव्य जीवा सिद्ध थया छे, वर्तमानमां सिद्ध थाय छे अने भविष्यम सिद्ध थशे; एम हे जम्मू ! हुं तने कहुं छुं. (17-118) ॥ सालनुं श्री ब्रह्मचय समाधिस्थानाध्ययन sa`pUrNa ।
Page #271
--------------------------------------------------------------------------
________________ श्री पापश्रमणीयायन-17 जे केइ उ पञ्चइए नियंठे, धम्मं सुणित्ता विणयोववण्णे । सुदुल्लाहं लहिउं बोहिलाभं, विहरेज पच्छा य जहासुहं तु ॥ 1 ॥ यः कश्चित्त प्रव्रजितो निर्ग्रन्थो, धर्म श्रुत्वा विनयोपपन्नः । सुदुर्लभं लब्ध्वा बोधिलाभ, विहरेत् पश्चाच्च यथासुखं तु ॥ 1 ॥ अथ-कोई एक सुमुक्षु धर्मनुं श्रवण करी, atya'ta दुल भ खेआधिलाभ मेळवी अने विनीत बनी दीक्षित थयेल साधु, दीक्षा बाद निद्रा वि.नी परवशताथी शीयाल वृत्तिवाळा-सुखशीलीचे बनी शिथिलाचारी बने छे. ते pApashrmaayu उडेवाय छे. (1-516) सेजा दढा पाउरणं मे अस्थि, उपजर्3a भोतुं तहेव पाउं । जाणामि जं वट्टै आउसुत्ति, कि नाम काहामि सुण भंते ! ॥ 2 ॥ शय्या दृढा प्रावरणं मेऽस्ति, उपपद्यते भोकुं तथैव पातुम् । जानामि यद्वर्तते, आयुष्मन्निति, किं नाम अरिष्यामि श्रुतेन भदन्त ! ॥2॥
Page #272
--------------------------------------------------------------------------
________________ श्री पापश्रमणीयायन--17 255 अर्थ-ज्यारे गुरु आगमना अभ्यास माटे प्रेरणा करे छे, त्यारे पापश्रमणु छुं अथवा केवु खेले छे! सूत्रकार ते कहे छे के-हे आयुष्मन् गुरुमहाराज ! मारी पासे वसति वि. दृढ छे, कामळी वि. उपकरणा दृढ छे अने खावा-पीवानुं पर्याप्त मात्रामां मळी जाय छे, जे जीव वि. तत्त्वा छे ते हुं जाणु' छुं; ते हे भगवान् ! हवे आगमशास्र भणीने मारे खीजुं शुं काम छे ? (2-520) जे केत् पञ्चइए, निद्दासीले पगामसो । भोच्चा पेच्चा सुहं सुअर, पावसमणेति वच्चै ॥3॥ यः कश्चित् प्रव्रजितः, निद्राशीलः प्रकामशः । मुत्तवा पीवा, सुत्त स्थपिति, पापश्रमळः फ्युच्यते रू। अथ-जे काई दीक्षित साधु, अत्यंत अशन वि. अने दूध वि. मनमानी रीतिए वापरीने, निद्रा नामना प्रमादमां पडी सुखपूव क सुइ रहे छे, ते पापश्रमण कहेवाय छे. (3-521) आयरियौवज्झाएहि, सुयं विषयं च गाहिए । ते चैव खिसई बाले, पावसमणेति बुच्चै ॥ 4 ॥ आचार्योपाध्यायः श्रुतं विनयं च प्राहितः । तानेव खिसति बाल:, पापश्रमना स्टुअंते का a-जयारे आचाय अने उपाध्याय, शास्त्र भणुवानी अने विनय-सेवा बाबतनुं शिक्षण आपेल होय,
Page #273
--------------------------------------------------------------------------
________________ 256 श्री उत्तराध्ययनसूत्र सा त्यारे जे अज्ञानी साधु आचाय वि.नी निंदा करे छे, ते साधु पापश्रमण कहेवाय छे. (4-522) आयरियौवज्झायाणं, सम्मं न पडितप्पए । अप्पडिए थद्धे, पावसमणेति वच्चै ॥5॥ 9 आचार्योपाध्यायानां सम्यग् न परितृप्यति । अप्रतिपूजकः स्तब्धः, पापश्रमणः इत्युच्यते ॥ 5 ॥ a-जे साधु, आचाय वि गुरुजननी शास्त्राक्त रीतिए सेवा-शुश्रुषा करी तेने प्रसन्न करता नथी अने उपकारी गुरुजननो प्रत्युपकार करता नथी तथा अहंकारमां मस्त बने छे, ते पापश्रमण कहेवाय छे. (5-पर) सम्ममाणे पाणाणि, बीयाणि हरियाणी य । असंजए संजयमन्नमाणो, पावसमणेति वच्चै ॥ 6 ॥ संमर्दयन् प्राणान्, बीजानि हरितानि च । असंयतः संयतं मन्यमानः, पापश्रमणः इत्युच्यते ॥ 6 ॥ अथ -एइन्द्रिय वि. त्रस जीवाने, डांगर वि. खीन्नेने, दुर्यो वि. लीली वनस्पतिने अर्थात् सव एकेन्द्रिय जीवाने चरणु वि.थी पीडा पहोंचाडनार, sa`camabhAvathI वर्जित बनी रहेल हाय, तेम छतां पण पाते पोताने संयत मानी रहेल होय, ते साधु पापश्रमणु कहेवाय छे. (9-524) संथारं फलंग पीठं, निसिजं पायकंबलं । अप्पमजियमारुहै, पावसमणेति वच्चै ॥ 7 ॥
Page #274
--------------------------------------------------------------------------
________________ श्री पापग्नमणीयाध्ययन-17 257 संस्तारकं फलक पीठं, निषद्यां पादकम्बलम् । अप्रमार्ण्यमारोहति, पापश्रमणः इत्युच्यते ॥ 7 ॥ अथ-जे साधु, शयन-आसन-पाट-बाजोठ-स्वाध्यायभूमि-पादकंबल-उनना के सूत्रना वस्त्रने, रजोहरण वि. थी प्रमार्या के जोया वगर तेना उपर बेसे छे के वापरे छे, ते पापश्रमण कहेवाय छे. (7-525) दवदवस्स चरै, पमत्ते य अमिक्खणं । उल्लंघणे य चंडे य, पावसमणेत्ति वुच्चै ॥ 8 ॥ द्रुतं द्रतं चरति, प्रमत्तश्चाभीक्ष्णम् । उल्लङ्घनश्च चण्डश्च, पापश्रमणः इत्युच्यते ॥ 8 ॥ अथजे साधु जलदी जलदी चाले छे, वारंवार कियामां प्रमादी बने छे, साधुमर्यादानुं उल्लंघन करे छे तथा समजावनार सामे झेध करे छे, ते पापभ्रमण कहेवाय छे. पडिलेहेइ पमत्ते अवउज्झइ पायकम्बलं । पडिलेहणा अणाउत्ते, पावसमणेत्ति वुच्चई ॥ 9 ॥ प्रतिलेखयति प्रमत्तः अपोद्यति पात्रकम्बलम् । प्रतिलेखनाऽनायुक्तः, पापश्रमणः इत्युच्यते ॥ 9 ॥ अथ-जे साधु, प्रमादी बनी वस्त्र-पात्र वि.नी प्रतिलेखना करे छे, तेमां बबर उपग राखतुं नथी. तेथी तथा पात्र-कंबल वि. उपाधिने ज्यां-त्यां छेडी दई संभाळ राखतुं नथी, ते पापभ्रमण कहेवाय che. (9-527) 17.
Page #275
--------------------------------------------------------------------------
________________ 258 श्री उत्तराध्ययनसूत्र सा पडिलेहेइ पमत्ते से, जं किं चि हु णिसामिया । गुरुपरिभाए णिच्च, पावसमणेति वच्चै ॥ 10 ॥ प्रतिलेखयति प्रमत्तः सः, यत् किंचित् खलु निशम्य । गुरुपरिभावको नित्यं पापश्रमणः इत्युच्यते ॥ 10 ॥ अथ-जे साधु, अहीं तहींनी व ता सांभळता रहीने वज्र-पात्र वि.नी प्रतिलेखना करे छे तथा ते प्रमादी बनेला अने hu'mezAM गुरुनी आशातना करता रहे छे, ते पापश्रमण ठडेवाय छे. (10-528) बहुमायी पमुहरी, थद्धे उद्धे अणिग्गहे । असंविभागी अचियत्ते पावसमणेति वच्च ॥ 11 ॥ बहुमायी प्रमुखरः, स्तब्धो लुब्धः अनिग्रहः । असंविभागी अप्रीतिकरः, पापश्रमणः इत्युच्यते ॥ 11 ॥ अर्थ - ने साधु, अयुर भायावाणी, वधारे जवाह 42नारो, अडुळारी, बोली, इन्द्रियाने वशमां नहीं राम्नारा, ग्लान वि. साधुनी सेवा नहीं करनारा अने गुरु प्रत्ये सद्भाव नहीं राखनारा हाय, ते पापश्रमण कहेवाय छे. (11-528) विवायं च उदीरेह, अधम्मे अत्तपणा । वुग्गहे कलहे रते, पावसमणेति वच्चई ॥12। विवादं च उदीरयति, अधर्मातप्रज्ञाहा । व्युहे कलहे रक्तः, पापश्रमणः इत्युच्यते ॥12॥ अर्थ-जे साधु, शांत थयेल कजीयाने प्रगट करे छे, दविध साधुधम थी रहित साधरूप हाई स्व
Page #276
--------------------------------------------------------------------------
________________ श्री पापश्रमणीयाघ्ययन-17 परहितकारी समुद्धिने ध्रुतथी नष्ट करे छे तथा वि.ना युद्धमां तथा वचनना कलहमां तत्पर रहे पापश्रमण कहेवाय छे. (12-530) अथिरासणे कुक्कुइए, जत्थ तत्थ निसीयै । आसणम्मि अणाउत्ते, पावसमणेत्ति वुच्चै ॥ 13 ॥ अस्थिरासनः कौकुचिकः, यत्र तत्र निषीदति । आसने अनायुक्तः, पापश्रमणः इत्युच्यते ॥ 13 ॥ अथ-जे साधु, आसननी स्थिरता वगरना अने भांडचेष्टा करनारा ज्यां-त्यां bese che, temaja आसनना विषयमां उपयाग वगरना अने छे, ते पापश्रमण कहेवाय छे. (13-531) सरक्खपाओ सुयै, सेज्जं न पडिलेएस् । संस्था गळत्तो, rAvasamaEti, युरस् 1aa सरजस्कपादः स्वपिति, शय्यां न प्रतिलेखयति । संस्तारके अनायुक्तः, पापश्रमणः इत्युच्यते ॥ 14 ॥ a--जे साधु, सचित्त धूळ वि.थी भरेला पगवाळा सुई जाय छे, वसतिनी प्रतिलेखना करता नथी अने सथाराना विषयमां उपयाग वगरना बने छे, ते पापश्रमणु कहेवाय छे. (14-532) दुद्धदहा विगईओ, आहारे अभिक्खणं । अरए य तवोकम्मे, पावसमणेति वच्च ॥ 15 ॥ दुग्धदधिनी विकृतीः, आहारयति अभीक्ष्णम् । अरतश्च तपःकर्मणि, पापश्रमणः इत्युच्यते ॥ 15 ॥ 259 हाथी te che,
Page #277
--------------------------------------------------------------------------
________________ 260 अथ-जे साधु, विना कारणे वि. सघळी विगइएने वापरे छे, अनशन वि. तपमां तत्पर बनता कहेवाय छे. (15-533) श्री उत्तराध्ययनसूत्र साथ दूध, दहीं वार वार एटलुं ज नथी. ते नहीं पण पापश्रमण अत्यंतम्मिय सूरम्मि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेति वच्चै ॥ 16 ॥ अस्तान्ते च सूर्ये, आहारयति अभीक्ष्णम् । नोदितः प्रतिनोदयति, पापश्रमणः इत्युच्यते ॥ 16 ॥ अथ-जे साधु, सूर्यास्त सुधी वार वार विशेष कारण सिवाय आहार वापर्या करे छे, ज्यारे ज्ञान--क्रियानी बाबतमां गुरु वि.थी प्रेरणा थाय त्यारे गुरुएनी साथे विवाद करवा लागी जाय छे, ते पापश्रमणु कहेवाय छे. (16-534) आयरियपरिच्चाइ, परपासंड सेवए । गाणं गणिए दुब्भूए, पावसमणेति बुच्चई ॥ 17 ॥ आचार्य परित्यागी, परपाषण्डं सेवते । गाणङ्गणिको दुर्भूतः, पापश्रमणः इत्युच्यते ॥ 17 ॥ a-जे साधु, आचाय ना परित्याग करे छे, श्री जिनाक्त धम छेडी बीजा धर्मने आचरे छे, स्वगणुगच्छने छेडी बीजा गणमां जाय छे अने दुराचारी हाई अति निंदनीय बने छे, ते पापश्रमण कहेवाय छे. (17-535) सयं गेहूं परिच्चज, परगेहंसि वावरे । निमित्तेण य ववहरह, पावसमणेत्ति वुच्चर ॥ 18 ॥
Page #278
--------------------------------------------------------------------------
________________ श्री पापश्रमणयाध्ययन-17 261 - स्वकं गेहं परित्यज्य, परगेहे व्यापृणोति । / निमित्तेन च व्यवहरति, पापश्रमणः इत्युच्यते ॥ 18 ॥ अथ-जे साधु, पोताना घरबारने त्याग करी अने साधुपणुं स्वीकारी, गृहस्थना घरे आहारार्थी बनी गृहस्थनुं कार्य करे छे, वळी शुभाशुभ कथनरूप निमित्तथी व्यापार करे छे. ते पापभ्रमण कहेवाय छे (18-136) संनाइपिंडं जेमेइ, निच्छई सामुदाणियं । गिहिनिसिजं च वाहेइ, पावसमणेत्ति वुच्चै ॥ 19 ॥ स्वज्ञातिपिण्डं जेमति, नेच्छति सामुदानिकम् । गृहिनिषद्यां च वाहयति, पापश्रमणः इत्युच्यते ॥ 19 ॥ अथ-जे साधु. पिताना बंधु वि. ज्ञातिए आपेल आहारने वापरे छे, अनेक घरोथी आणेली भिक्षाने ईच्छ नथी अने गृहस्थोना पलंग वि. बेसवाना के सुवाना साधनो उपर बेसे छे, ते पापभ्रमण कहेवाय छे. (1-537) एयारिसे पंचकुसीलसंवुडे, रूबंधरे मुणिवराणहिट्ठिमे । एयंसिलोए विसमेव गराहिए, न से इहं नेव परत्थ लोए ॥ 20 ॥ एतादृशः पञ्चकुशीलासंवृत्तः, रूपधरो मुनिवराणामधस्तनः । अस्मित् लोके विषमिव गहिंतः, र स हृह र पत्र टोवे 20 अर्थ-पूर्वोक्त स्वरूपवाळे साधु, पार्श्वस्थ-अवसज-कुशील-संसक्त-यथाऊदरूप पांच अवंदनीय कुशील साधुओनी माफक आश्रवद्वाने नहीं रोकनारे, मात्र सुनिवेषधारी अने उत्तम मुनिओनी अपेक्षाए अत्यंत
Page #279
--------------------------------------------------------------------------
________________ 262 श्री उत्तराध्ययनसत्र साथे हलकी केटिने, आ लेकमां झेरनी माफक निंदनीय बने छे. तेना बंने भव बगडी जाय छे, केम के अहीं ते श्री चतुर्विध संघथी अनादरणीय अने परलेकमां श्रुतचारित्रने विराधक थवाथी स्वर्ग विना सुखथी वंचित बने छे. (20-538) जे वज्जए एए सया उ दोसे, से सुव्वए होइ मुणीण मज्झे । अयसि लोए अमयंव पूइए, कारण efmaLe तद्दा पर pharavefmArazA यः वर्जयति एतान् सदा तु दोषान् , . स सुव्रतो भवति मुनीनां मध्ये । अस्मिन्लोके अमृतमिव पूजितः, __ आराधयति लोकमिव तथा परं इति ब्रवीमि ॥ 21 ॥ अर्थ- जे साधु, पूर्वोक्त ज्ञानातिचार वि. देने परिहार हंमेशां करे छे, ते मुनिओमां प्रशस्त महाव्रतधारी कहेवाय छे; एटलुं ज नहीं परंतु ते आ लोकमां अमृतनी माफक श्री चतुर्विध संघथी पूजापात्र बनेले, अलेकने अने परलेकने आराधना द्वारा सफल बनावे छे. आ प्रमाणे हे जंबू! हुं कहुं छुं. (21-539) छे सत्तरमुं श्री पापथमणीया प्रयन संपूर्ण
Page #280
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेण संजए नाम, मिग्गवं उवनिग्गए ॥ 1 ॥ काम्पिल्ये नगरे राजा, उदीर्ण बलवाहनम् । नाम्ना संजयो नाम, मृगव्यामुपनिर्गतः ॥ 11 ॥ अर्थ_विशाल सेना अने वाहनसंपन्न संजय नामने प्रसिद्ध राजा कांपिल्य नगरीमां राज्य करता हता. ते एक वखते शिकार खेलवा माटे नगरनी बहार नीकळे. (1-540) हयाणीऐ गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सवओ परिवारिए ॥ 2 ॥ मिए छभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ वहेइ रसमुच्छिए ॥ 3 ॥ युग्मम् । / हयानीकेन गजानीकेन, रथानीकेन तथैव च । पादातानीकेन महता, सर्वतः परिवारितः ॥ 2 ॥ मृगान् क्षिप्त्वा हयगतः, कोम्पील्योद्यानकेशरे । भीतान् श्रान्तान मितान् तत्र, हन्ति रसमूञ्छितः ॥ 3 ॥ युग्मम् ॥
Page #281
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र साथे अथ--ते राजा पेआतानी विशाल अश्वसेना-हस्तिसेनारथसेना अने पायदळसेनाथी परिवृत्त थईने मृगमांसना आस्वादमां लालुप बनेला, घेआडेस्वार बनी, कांपिल्य नग2ना केशर नामना उद्यानमां पहेओंची, मृगाने क्षेआभवाळा बनावी, भयभीत तथा आजुबाजु दोडवाथी खिन्न बनेला केटलांक मंगाना राजाए शिकार करवा मांडया. (213,541542 ) अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायझाणसंजुत्ते, धम्मज्झाणी झियायः ॥ 4 ॥ अफोवमंडवंसि, झाय खविआसवे । तस्सामण मित् पार्क, वढेरू से नाहिये खावुमम् ॥ अथ केसरोद्याने, अनगारस्तपोधनः । स्वाध्यायध्यानसंसक्तो धर्मध्यानं ध्यायति ॥ 4 ॥ अफोवमण्डपे ध्यायति, क्षपिताश्रवः । तस्यागतान् मृगान् पार्श्व, हन्ति स नराधिपः ॥ 5 ॥ सुखम् ॥ अथ ज्यारे राजा मृगाना शिकार करवा मांडया, त्यारे आ केशर नामना उद्यानमां स्वाध्यायध्यानस युक्त तपरूपी धनवाळा एक मुनिराज धर्मध्यान नामनुं ध्यान करी रह्या हता. वृक्ष वि.थी व्याप्त नागरवेल वि.ना ma'DapamAM आश्रवाने दूर करनार अने ध्यान करनार ते ग भालि मुनिराजनी पासे ते हरणा दोडी आव्या, छतां ते मृगाना राजाए शिकार कर्यां. (4+5, 543+544) 234
Page #282
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 265 अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥ 6 ॥ अथ अश्वगतो राजा क्षिप्रमागम्य स तस्मिन् । हतान् मृगानेव दृष्ट्वा , अनगारं तत्र पश्यति ॥ 6 / / अथ-त्यारबाद डेस्वार बनेले राजा ते मंडपमां तरत ज आवीने शिकारने भेग बनेला हरणने जेवा मांड. आ ज समये त्यां बेठेला एक अहिंसामूर्ति मुनिराजन ते नुसे छे. (6-545) अह राया तत्थ संभंतो, अणगारो मणाअहो । मए उ मंदपुण्णेणं, रहगिद्धेण घण्णुणा ॥ 7 ॥ आसं विसज्जइत्ताणं, अणगारस्स सो निवा । विणएणं वंदए पाए, भयवं एत्थ मे खमे ॥ 8 ॥ अह मोणेण सो भयवं, अणगारो झान्न्म्स्सिओ। रायाणं न पडिमंतेइ, तओ राया भयदुओ ॥ 9 ॥ संजओ अहमस्मीति, भयवं वाहराहि मे । कुद्ध तेएण अणगारे, दहिज नरकोडिओ ॥ 10 ॥ ॥ चतुर्भिःकलापकम् । / अथ राजा तत्र सम्भ्रान्तः, अनगारो मनागाहतः । मया तु मन्दपुण्येन, रसगृद्धेन धातुकेन ॥ 7 ॥ अश्वं विसृज्य खलु, अनगारस्य स नृपः । विनयेन वन्दते पादौ, भगवन् ! अत्र मे क्षमस्व ॥ 8 ॥
Page #283
--------------------------------------------------------------------------
________________ 26 श्री उत्तराध्ययनसूत्र सा अथ मौनेन स भगवान्, अनगारो ध्यानमाश्रितः । राजानं न प्रतिमन्त्रयति, ततो राजा भयद्रुतः ॥ 9 ॥ सायोडमीति, मळवन् ! सम्माषच मे । क्रुद्धस्तेजसाऽनगारो, हेन्नरजोटी: स्मा ॥ चतुर्मि जाम् ॥ अथ-हवे राजा, त्यां सुनिर्देशन थया बाद, 'अरे! रसासक्त-कमनसीब में आ मुनिराजने थाडी इजा करी छे'-एम जाणी, भयभीत बनी, घेआडा मूकी, ते राजा मुनिराजना चरणमां सविनय वंदना करी बाल्या के-हे भगवन् ! मारा आ अपराधनी मने माफी आपो !' ज्यारे ध्यानस्थ भगवान-मुनिप्रवर कांई जवाब आपता नथी, त्यारे 'आ कापायमान थयेल मुनि शु' करशे ते खबर पडती नथी.' -एम विचारी, वधारे भयग्रस्त बनी, राजा peAtAnA paricaya Ape che ke साहेब ! हुं संजय नामना राजा छुं', माटे हे भगवन् ! मने जवाब आपे! ! केम के-क्राधित मुनिराज तेजथी kreADA manuSyeAne khALI zake che, एथी मारु मन भयाक्रान्त थई रह्युं छे; माटे प्रत्येआ ! मने लावे अने निर्भय बनावा ! (7 थी 10, 546 थी 549) अभओ पत्थिवा तुभं, अभयदाया भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसजसि 1 ॥ 11 ॥ जया सव्वं परिच्चज्ज, गंतव्वमवसस्स ते ! | अणिचे जीवलोगंमि, किं रज्जमि पसज्जसि 1 ॥ 12 ॥
Page #284
--------------------------------------------------------------------------
________________ श्री सयताध्ययन - 18 जीविअं चैव रूवं च विज्जुसंपायचंचल । जत्थ तं मुज्झसी राय, पेच्चत्थं नावबुज्झसे ॥ 13 ॥ दाराणि अ सुआ चेव, मित्ता य तहा बंधवा । जीवतमणुजीवंति, मयं नाणुव्वयंति अ ॥ 14 ॥ निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहापुत्ते, बंधू रायं तवं चरे ॥ 15 ॥ तओ तेर्स्ज्जिए दव्वे, दारे अ परिरक्खिए । कीलतन्ने नरा राय, हट्ठट्ठा अलंकिआ ॥ 16 ॥ तेणावि जं कथं कम्मं, सुहं वा जै वाऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥ 17 ॥ ॥ सप्तभिःकुलकम् ॥ 267 9 अभयं पार्थिव ! तव, अभयदाता भव च । अनित्ये जीवलोके, कि हिंसायां प्रसज्जसि 1 ॥ 11 ॥ सदा सर्वं परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोके, किं राज्ये प्रसज्जसि ॥ 12 ॥ जीवितं चैव रूपं च विद्युत्सम्पातचञ्चलम् । यत्र त्वं मुह्यसि राजन् ! प्रेत्यार्थं नावबुध्यसे ॥ 13 ॥ दाराश्च सुताश्चैव, मित्राणि च तथा बान्धवाः । जीवंतमनुजीवन्ति, मृतं नानुव्रजन्त्यपि ॥ 14 ॥ निहरन्ति मृतं पुत्राः, पितरं परमदुःखिताः । पितरोऽपि तथा पुत्रान् बन्धून् राजंस्तपश्वरेः ॥15॥ "
Page #285
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययनसूत्र सा ततस तेनार्जिते द्रव्ये, दारांश्च परिरक्षितान् । क्रीडन्त्यन्ये नरा राजन् !, हृष्टतुष्टा अलंकृताः ॥16॥ तेनाऽपि यत्कृतं, शुभं वा यदि वा अशुभम् । कर्मणा तेन संयुक्तः, गच्छति तु परंभवम् ॥ 17 ॥ ॥ सप्तमिम् ॥ अथ -राजानी आ प्रार्थना सांभळीने मुनिराजे कह्यु` के-हे राजन् ! मारा तरफथी तने अभयदान छे. तने कोई पण खाळनार नथी. तेमज तने जेम मृत्युना भय छे तेम सर्व प्राणीने मृत्युभय समान छे, माटे सल जीवाने तुं अभयदान आपनार था! आ अनित्य जीवलेआकमां केम तुं हिंसाक मां परायण थाय छे ? तारे नरकहेतु रूप आ हिंसा करवी उचित नथी. ज्यारे भंडार अंतःपुर वि. saghaLu'ya छेआडीने भवांतरमां जवानुं नक्की छे. त्यारे परतत्र एवा तुं शा माटे अनित्य जीवलेआकमां अने अनित्य राज्यमां आसक्ति करे छे ? वळी जोता खरा के-A जीवन अने आ रूप विजळीना चमकारा जेवुं फानी छे, माटे जीवन अने रूपमां मेहमुग्ध बनी हे राजन् ! परलेआकना का ने केम भूला छे? वळी जीए के-स*सार केवा स्वार्थी छे के आ स्त्रीए, पुत्रा, मित्र अने खांधवा जीवता नरना साथीदार छे, पण मरनारनी पाछळ ते काई जतुं नथी. हे राजन्! जोइ लेआ kesa'sAranI गजबनाक असारता, परम दु:खी थयेला होवा छतां पुत्रा मरेला पिताने पिताना शबने घरमांथी बहार काढे che, 28
Page #286
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 तेमज पिता वि. पण मरेला पुत्र वि. ने अने बंधुओ मरेला बंधु वि.ने घरमांथी बहार काढे छे. आवी संसारनी स्थिति जाणी तमे तमारा जीवनने धन्य बनाववा माटे संयमने ग्रहण करो ! हे राजन ! धन उपार्जन करनार व्यक्तिना मृत्यु बाद, तेणे अर्जित करेल धन अने सुरक्षित करेल स्त्री जनने प्राप्त करी बीजी व्यक्ति माज माणे छे, तेमज बहारथी रोमांचित बनी अंदरथी घणे खुश थयेले ते शरीरने शणगारी ठाठमाठथी लहेर उडावे छे. आवी भवनी स्थिति छे ते तमे तपने तप ! हे राजन ! ते मरनार व्यक्तिए जे शुभ के अशुभ कर्म करेल होय ते तेनी साथे भवांतरमां जाय छे, परंतु धन वि. साथे लईने कई जीव परलेकमां ज नथी. जे शुभाशुभ कर्म ज साथे जनार छे, ते शुभकर्म हेतुरूप तप-संयमने ज तमे आचरे ! (11 थी 17, पप0 थी pa56) सउण तस्स सो धम्म, अणगारस्स अतिए । महया संबेगनिन्वेअं, समावण्णो नराहिवो ॥ 18 ॥ संजओ चइउं रज्ज, णिक्खंतो जिणसासणे । गद्दमालिस भगवओ, अणगारस्स अतिए ॥ 19 ॥ चिच्चा रडं पव्वइए, खत्तिए परिभासई । जहा ते दीसइ रूवं, पसन ते तहा मणो ॥ 20 ॥ कि नामे ? किं गोते ?, कस्सट्ठाए व माहणे । कह पडिअरसीबुद्धे ?, कह विणीएत्ति वुच्चसी ॥ 21 ॥ ॥ विहार ॥
Page #287
--------------------------------------------------------------------------
________________ 270 श्री उत्तरायनसत्र साथे युवा ता र , बनारस्थानित्ता महत् संवेगनिर्वेद, समापन्नो नराधिपः ॥ 18 ॥ संजयस्त्यक्त्वा राज्य, निष्क्रान्तः जिनशासने । गईभाले गवतोऽनगारस्याऽन्तिके ॥ 19 ॥ राजवा राकनुं प्रत्रनिता, क्षत्रिय परिमाणो यथा ते दृश्यते रूपं, प्रसन्न ते तथा मनः ॥ 20 ॥ किं नामा 1 किं गोत्रः 1, कस्मै अर्थाय वा माहनः ? कथं प्रतिचरसि बुद्धान् ?, कथं विनीत इत्युच्यसे ? ॥ 21 ॥ | | चतुर्भिशापन II अर्थ-ते मुनिराजनी पासेथी धर्मने सांभळी मोटा संवेग अने वैराग्यवाळो संजय राजा थये. राज्यने त्याग करीने श्री जिनशासनमां गर्दभालि मुनि-भगवान पासे ते राजा दीक्षा ग्रहण करनारे बन्य! आ प्रमाणे दीक्षाने धारण करी संजयमुनि गीतार्थ बनी गया अने साधुसामाचारीनुं सुंदर पालन करतां ते एक नगरीमां पधार्या. पूर्वभवमां जे वैमानिकदेव हतुं, ते च्यवने ते नगरीमां क्षत्रियकुलमां राजा थयेले, परंतु केई पण निमित्तथी ते जातिस्मरणवाळे बनतां वैरागी बनी तेमणे दीक्षा ग्रहण करी. विहार करता क्षत्रिय मुनि संजयमुनिने जोई, तेमनी परीक्षा माटे कहे छे के-जेवुं आपनुं प्रसन्नरूप छे तेवुं ज मन पण प्रसन्न वर्ततुं लागे छे, ते आपनुं नाम अने गोत्र शुं छे? कया उद्देशथी आप श्रमण बन्या छे?, क्या प्रकारथी आचार्य वि.नी आपे सेवा करी ? तथा
Page #288
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 271 आप केवी रीतिए आचार्य विनीत कहेवाय ? (18 थी 21; 557 थी 170). संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिआ, विज्जाचरणपारगा ॥ 22 ॥ सञ्जयोनाम नाम्ना, तथा गोत्रेण गौतमः । गर्दभालयो ममाऽऽचार्याः, विद्याचरणपारगाः ॥ 22 ॥ अथ-हुं संजय नामवाळे अने गौतम गोत्रवाळे छुं, तेमज ज्ञान अने चारित्रमां पारंगत गर्दभालि नामना मारा आचार्य छे. आ आचार्यश्रीए मने जीवहिंसाथी अटकावी, सदुपदेश आपी मुक्तिरूप फल दर्शाव्युं छे. ते मुक्ति माटे हुं दीक्षित बन्यो छुं. ते गुरुभगवंतना उपदेश प्रमाणे गुरुनी सेवा करनार अने आचारने पाळनार होवाथी हुं विनीत बन्यो छुं. (22-561) किरिअ अकिरिअ विणां, अण्णाणं च म्हामुन्नी!| एएहिं चौहि ठाणेहिं, मेअण्णे किं पभासति ? ॥ 23 ॥ क्रिया अक्रिया विनयः, अज्ञानं च महामुने ! / त्तेइ jatufma थाजो, मेरज्ञा ज कमान्डे पारणा अथ-क्रियावादीओ, आत्मा छे एम माननारा होवा छतां सर्वव्यापी, कर्तरूपी वि. एकांतवादमां पडेला छे. "आत्मा नथी" -एम माननारा अकियावादीओ, सर्व जीवराशिने नमस्कार करवाथी ज कर्मक्षय माननारा विनयवादीओ अने कष्टथी ज मुक्तिने माननार अज्ञानवादीओ
Page #289
--------------------------------------------------------------------------
________________ 272 श्री उत्तराध्ययनसत्र साथे किया-अकिया-विनय अने अज्ञानरूप चार स्थानेथी वस्तुतत्वने जणावे छे, ते मिथ्या-ऐकातिक-असतुभाषण छे. (23-562) ई पाउकरे बुद्धे, नायए परिनिव्वुडे । विज्जाचरण संपन्ने, सच्चे सच्चपरक्कमे ॥ 24 ॥ इति प्रादुरकार्षीत् बुद्धः, ज्ञातकः परिनिर्वृतः । विद्याचरणसम्पन्नः, सत्यः सत्यपराक्रमः ॥ 24 ॥ अर्थ-कषायनी आग शांत थई जवाथी सर्वथा शीत थयेल, क्षायिक ज्ञान-चारित्रसंपन्न, तत्त्वज्ञानी, सत्यवादी, अनंतवीर्य ज्ञातपुत्र श्री महावीर प्रभुए ज "A क्रियावादी वि. एकांतवादीओ असत्य बेले छे. वि. पूर्वोक्त स्वरूप दर्शावेल छे. (24-563) पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छन्ति, चरित्ता धम्ममारि ॥ 25 ॥ पतन्ति नरके घोरे, ये नराः पापकारिणः । दिव्यां च गतिं गच्छन्ति, चरित्वा धर्ममार्यम् ॥ 25 ॥ अर्थ-जे क्रियावादी वि. जे असत् प्ररूपणारूपी पाप करे छे, ते पापी जी घर नरकमां पडे छे. जे पुण्यवंत छ सत्परूपणरूपी उत्तम धर्म करे छे, ते सर्वगतिप्रधान सिद्धिगति अथवा देवगतिमां जाय छे, माटे असत्परूपणने छेडी हे संजय मुनि ! तमारे सप्ररूपणा परायण बनवुं जोईए. (25-564) 15 शनिरा पावमारि
Page #290
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 273 मायाबुइअमेअंतु, मुसाभासा निर्स्थिआ। संजममाणो वि अहं, वसामि हरिआमि a॥26॥ मायोक्तं एतद् तुः, मृषाभाषा निरर्थिका । संयच्छन्नेव अहं, वसामि ईरे च ॥ 26 ॥ अर्थ-क्रियावादीओए जे पूर्वे कहेल छे ते सघळुं मायापूर्वकनुं कथन छे तथा तेओनी जुठ्ठी वाणुं, वास्तविकार्थ वगरनी छे. आथी हुं क्रियावादीओ वि.नी वाणुश्रवण वि.थी सर्वथा दूर रहीने ज स्वस्थानमां रहुं छुं अने गोचरी वि.ना कारणे बहार जाउं छुं. (26-565) सम्वे ते विहआ मज्झं, मिच्छादिट्ठी अणारिआ । विज्जमाणे परे लोए, सम्मं जाणामि अप्पयं ॥ 27 ॥ सर्वे ते विदिता मम, मिथ्यादृष्टयः अनार्याः । विद्यमाने परलोके, सम्यग जानाम्यात्मानम् ॥ 27 ॥ अथ-सघळां यिआवादीओ वि.ने, में पशुहिंसा वि. अनार्य कार्य करनारा होई अनार्य अने मिथ्याष्टि तरीके जाणी लीधा छे, केम के बीजा भवमांथी आवेला ते आत्माएने हुं जाणुं छुं; अर्थात् परलेक अने आत्मानुं सम्यगज्ञान होवाथी में एकांतवादीओने जाण्या छे, एटले तेमणे कहेल वाणीनुं श्रवण वि. में बंध करी दीधेल छे.(27-566) अहमासि महापाणे, जुइमं वरिससओवमे । बा सा पाली महापाली, दिव्या परिससओवमा ॥ 28 ॥ 18
Page #291
--------------------------------------------------------------------------
________________ 274 श्री उत्तराध्ययनसूत्र साथे से चुए बंभलोआओ, माणुस्सं भवमागओ । अप्पणो अपरेसिं च, आउं जाणे जहा तहा ॥ 29 ॥ युरम । अहमासं महाप्राणे, द्युतिमान् वर्षशतोपमः । या सा पालि महापाली, दिव्या वर्षशतोपमा ॥ 28 ॥ ततः च्युतो ब्रह्मलोकाद्, मानुष्यं भवमागतः । आत्मनश्च परषाच, आयुर्जानामि यथातथा ॥ 29 ॥ अर्थ-जेम अहीं हमणां से वर्षना आयुष्यवाळा मनुष्य पूर्ण आयुष्यवाळो कहेवाय छे, तेम हुं गतभवमां ब्रह्मक विमानमां कातिमान पूर्ण आयुष्यवाळे हते. देवलोकमां पाली एटले पल्य प्रमाण अने महापाली एटले सागरोपमप्रमाण स्थिति होय छे, जे पूर्ण स्थिति कहेवाय छे. ब्रह्मलेकनी पूर्ण स्थिति पूर्ण थया बाद, त्यांथी च्यवने हुं मनुष्यभवमां आवेल छुं. आम हुं जातिमरणथी जाणुं छुं तथा मारूं अने बीजानुं पण आयुष्य जेवुं छे तेवुं हुं जाणुं छुं. (28+29, pa67pa68) नाणारुई च छंदं च, परिवजिज संजए । अणट्ठा जे अ सव्वत्था, ई विजामणु संचरे ॥ 30 ॥ नानारुचि च छन्दश्च, परिवर्जयेत् संयतः । अनर्थाः ये च सर्वत्र, इति विद्यां अनुसश्चरेः ॥ 30 ॥ अथ-हे संजय! आत्माए अनेक प्रकारनी अर्थात् क्रियावादी वि.ना मतविषयक ईच्छाने तेमज स्वमति
Page #292
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 275 कल्पित अभिप्रायने परित्याग करवो तथा सर्वत्र अनर्थ व्यापारने परित्याग कर ! आ प्रकारनी सम्यग ज्ञानरू5 विद्यानुं लक्षय करीने सम्यफ संयममार्गमां विचरवुं जोईए. (30-569) पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उहिए अहोरायं, ई विजा तवं चरे ॥ 31 ॥ प्रतिक्रमामि प्रश्नेभ्यः, परमन्त्रेभ्यो वा पुनः । अहो उत्थितो अहोरात्रं, इति विद्वान् तपः चरेः ॥ 31 ॥ अथ-शुभाशुभसूचक अंगुष्ट प्रश्न वि. प्रश्नोथी तथा गृहस्थना ते ते कार्यना आलोचनरूप मंत्रथी हुं सर्वदा निवृत्त थयेल छुं. जे संयम प्रत्ये उत्थानवाळे छे. ते अहे! धर्मना प्रत्ये उद्यमशील छे. आ प्रमाणे पूर्वोक्त हंमेशां जाणनारे तपनुं ज आचरण करे, पण प्रश्न वि.नुं आचरण न करे ! (31-570) जं च मे पुच्छसी काले, सम्मं सुद्धेण चेअसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥ 32 ॥ यच्च मे पृच्छसि काले, सम्यक् शुद्धेन चेतसा । तत् प्रादुष्कृतवान् बुद्धः, तज्ज्ञानं जिनशासने ॥ 32 ॥ अथ: तमे मने जे काल विषयने प्रश्न सारी रीतिए शुद्ध आशयथी करे छे. ते तेने जवाब ए छे केकालने विषय सर्वज्ञ प्रभु श्री महावीरदेवे प्रकट करेल छे. एथी ज काल विषयनुं ज्ञान श्री जिनशासनमां ja che,
Page #293
--------------------------------------------------------------------------
________________ 276 उत्तराध्ययनसूत्र साथे पण बीजा बुद्ध वि.ना शासनमां नथी माटे ते विषयना जिज्ञासुए श्री जिनशासनमां ज प्रयत्न करे जोईए. जे हुं श्री जिनशासननी सेवाथी ते विषयने जाणुं छुं, तेम तमे पण जाणशे. (32-571) किरिअंच रोअए धीरो, अकिरिअं प्रिव्जिए। दिहिए दिद्विसंपन्ने, धम्मं चर सुदुच्चरं ॥ 33 ॥ क्रियां च रोचयेत् धीरः, अक्रियां परिवर्जयेत् । दृष्ट्या दृष्टिसम्पन्नः, धर्म चर सुदुश्चरम् ॥ 33 / / अर्थ-पैशाली मुनिए, "जीव वि. छे इत्यादिरूप अथवा सदनुष्ठानरूप क्रियानी रूचि करवी अने बीजाने कराववी जोईए, "आत्मा नथी ईत्यारिरूप अक्रियानुं वर्जन करवुं-कराववुं जोईए अने सम्यगदर्शन सहित ज्ञानसंपन्न बनी अत्यंत कष्टथी साध्य क्रियानुं आचरण करवुं जोईए. आथी तमे पण सम्यगदर्शन-ज्ञानवाळा बनी सुदुश्चर क्रियाने करे ! (33-572) एवं पुण्णपयं सोचा, अत्थधम्मोवसोहि । भरहो वि भारहं वासं, चिचा कामाई पध्वए ॥ 34 ॥ एतत् पुण्यपदं श्रुत्वा, अर्थधर्मोपशोभितम् । भरतोऽपि भारतं वर्ष, त्यक्त्वा कामांश्च प्रव्रजितः ॥ 34 ॥ हवे संजयमुनिने महापुरुषोना दष्टानेथी स्थिर करवा माटे कहे छे. अथ-A पूर्वोक्त, स्वर्गपवर्ग वि. अर्थ अने तेना उपायरूप श्रतधर्म वि.थी उपाभित तथा पुण्यहेतु
Page #294
--------------------------------------------------------------------------
________________ श्री स यतायन-18 277 हाई पुण्य एवा शब्द सद रूप पदने सांभळी, प्रथम चक्रवर्ती भरत महाराजाए भारतवरूप भरतक्षेत्रने अने सर्व कामलेआगाना त्याग करी श्री भागवती प्रव्रज्या स्वीकारी हती. (34-573) सगरावि सागरंतं, भरवासं नराहिवो । इस्सरिअं केवलं हिच्चा, दयाए परिनिब्बु ॥ 35 ॥ सगरोऽपि सागरान्तं भरतवर्ष नराधिपः । ऐश्वर्यश्च केवलं हित्वा दयया परिनिर्वृतः ॥35॥ a-पूर्व - वि. त्रण दिशामां समुद्र सुधीनुं अने उत्तर दिशामां हिमवंत पर्यं "तनुं भरतक्षेत्रनुं साम्राज्य खीजा चक्रवर्ती सगर महाराजा छेडीने तथा स यमसाम्राज्य संपूर्ण साधीने मुक्तिनगरमां पहेआंच्या. (35-174) चहत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । बज्ञमध्रुवाळो, मयव नाम महायज्ञो द्दा त्यक्तवा भारत वर्ष, चक्रवर्ती महर्द्धिकः । प्रव्रज्यामभ्युगतः, मघवः नाम महायशाः ॥36॥ a-महा यशस्वी महर्षिक मघव नामना त्रीजा चक्रवर्ती, भरतक्षेत्रनी kha'DanI ऋद्धिना त्याग करी प्रत्रज्याने स्वीकारनार थया. (36-575) सर्णकुमारो मणुस्सिदो, चक्कवट्टी महिड्ढीओ । पुत्तं रजे ठवित्ता णं, सोवि राया तवं चरे ॥37।
Page #295
--------------------------------------------------------------------------
________________ उत्तरायनेसूत्र सा सनत्कुमारो मनुष्येन्द्रः, चक्रवर्ती महर्द्धिकः । पुत्रं राज्ये स्थापयित्वा खलु, सोऽपि राजा तपोऽचरत् ॥37॥ a-मनुष्याना ईन्द्र महर्षिक सनत्कुमार चक्रवर्तीए, पेआताना पुत्रने राज्यगादी उपर स्थापित करी चारित्रनी सुचारू रूपे साधना करी हती. (37-576) चहत्ता भारदं वासं, चकवट्टी महिर्3अढीओ । संती संतीकरे लोए, पत्तो गहमणुत्तरं ॥38॥ 278 त्यक्त्वा भारतं वर्ष, चक्रवर्ती महर्द्धिकः । शान्तिः शान्तिओ जोढे, त्राप्तो गत्तिमनुत्तराम् ॥ 8 ॥ अर्थ-लाकमां शांति करनारा महर्षिंक पांचमा चक्रवर्ती अने सालमा तीथ 'कर श्री शान्तिनाथ प्रभुए खडनी ऋद्धिना परित्याग करी सर्वोत्कृष्ट सिद्धिरूप पंचम गति प्राप्त करी. (38-577) इक्खा गरायवसभो, कुन्धु नाम नराहिवो । विक्खायकित्ती भयवं, पत्तो गैमणुत्तरं ॥ 39 ॥ इक्ष्वाकुराजवृषभः कुन्थुर्नाम नराधिपः । विख्यातकीर्त्तिर्भगवान्, प्राप्तो गतिमनुत्तराम् ॥39॥ अ -इक्ष्वाकुव शना राजाओमां श्रेष्ठ श्री कुंथुनाथ नामना छठ्ठा चक्रवर्ती अने प्रसिद्ध कीर्तिसपन्न सत्तरमा तीर्थंकर तरीके भगवान बनी, सौकृष्ट सिद्धिगति मेळवनार थया. (39-578)
Page #296
--------------------------------------------------------------------------
________________ श्री सताध्ययन-18 279 सागरंतं चहत्ताणं, भरहं नरवरीसरो । अरोवि अश्यपत्तो गैमणुत्तरं ॥ 40 ॥ सागरान्तं त्यक्तवा खलु, भारतं नरवरेश्वरः । .. अरोऽपि अरजस्प्राप्तः, प्राप्तो गतमनुत्तराम् ॥ 40 ॥ अर्थ-मनुष्यना अधिपति अर नामना सातमा चक्रवर्ती पण वैराग्यने प्राप्त करी सागरान्त भरतक्षेत्रने निश्चयथी परित्याग करीने, अढारमा तीर्थकर तरीके भगवान् मनी सर्वोकृष्ट सिद्धिगति भवना2 थया. (40-578) चैत्ता भारहवासं, चकवट्टी महिड्ढीओ । चैत्ता उत्तमे भोए, महापउमो तवं चरे ॥ 41 ॥ त्यक्तवा भारत वर्ष, चक्रवर्ती महर्द्धिकः । त्यक्तवा उत्तमान् भोगान् , महापद्मस्तपोऽचरत् ॥ 41 ॥ अर्थ-चौद रत्न अने नव निधि आदि महा ऋद्धिना अधिपति महापद्म नामना आठमा चक्रवर्ती, भारतवर्ष अने उत्तम भेगोने परित्याग करीने निर्मल तप वि.नी साराथना 42 भाक्षम 5थार्या. (41-580) एगछतं पसाहित्ता, महिं माणनिसूरणो । हरिसेगो मणुस्सिदो, पत्तो गैमणुत्तरं ॥ 42 ॥ एक छत्रं प्रसाध्य, महीं माननिसूरणः । हरिषेणो मनुष्येन्द्रः, प्राप्तो गतिमनुत्तराम् ॥ 42 ॥ अर्थ-अभिमानी शत्रुओना अहंकारनुं मर्दन करनार मनुष्यन्द्र हरिषण नामना दशमा चक्रवर्ती पृथ्वीनुं एकछत्री
Page #297
--------------------------------------------------------------------------
________________ 280 उत्तराध्ययनसूत्र साथे साम्राज्य भोगवी, वैरागी बनी, तेने त्याग करी सर्वोत्कृष्ट सिद्धिगतिने मेळवनार थया. (4र-581) अभिओ राय सहस्सेहि, सुपरिच्चाइ दमं चरे । जय नामो जिणक्खायं, पत्तो गैमणुत्तरं ॥ 43 ॥ अन्वितो राजसहः, सुपरित्यागी दममचरत् । जयनामा जिनाख्यातं, प्राप्तो गतिमनुत्तराम् ॥ 43 ॥ अर्थ-हजार राजाओनी साथे राज्य-पुत्री वि. ने त्याग करनार जय नामना चक्रवर्ती, श्री भागवती प्रवज्याने आदरी अने तेनुं निरतिचारपणे पालन करी सर्वोत्कृष्ट गति-सिद्धिगति पामनार बन्या. (43-582) दसण्णरज मुइअं, चहत्ता णं मुणी च्रे। दसण्णभद्दो निक्खंतो, सक्ख सक्केण चोइओ ॥ 44 ॥ दशार्णराज्यं मुदितं, त्यक्त्वा खलु मुनिरचरत् । दशार्णभद्रो निष्क्रान्तः, साक्षात् शक्रेण नोदितः ॥ 44 ॥ अर्थ-साक्षात् शक्रेन्द्र द्वारा अधिक संपत्ति बतावी धर्म तरफ प्रेरित करवामां आवेला दशार्णभद्र नामना राजा, समृद्धिशाली दशार्ण देशना राज्यने त्याग करी, दीक्षित बनी अने अप्रतिबद्ध पणे विचरी मुक्तिविहारी बन्या. (44-583) नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वैदेही, सामण्णे पज्जवडिओ ॥ 45 ॥
Page #298
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 281 नमिर्नमयति आत्मानं, साक्षात शक्रेण नोदितः । त्यक्त्वा गेहं वैदेहः, श्रामण्ये पर्युपस्थितः ॥ 45 ॥ अथ-विदेहदेशमां उत्पन्न थयेला नमि नामना राजा, घरनो त्याग करी साधुधर्मना पालनमां परायण बन्या हता. जो के तेमनी साक्षात् ब्राह्मणनुं रूप धरीने ईन्डे ज्ञानचर्चामां परीक्षा करी हती, ते पण तेमणे पोताना आत्माने न्याय मार्गमां जे स्थापित कर्यो तेथी ज तेओ कर्म रहित थया हता. (45-584). करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥ 46 ॥ एए नरिंदवसहा, निक्खता जिणसासणे । पुत्ते रज्जे उवेकणं, सामण्णे पज्जुबठिया ॥ 47 ॥ युग्म्म्॥ करकण्डूः कलिङ्गेषु, पञ्चालेषु च द्विमुखः । नमी राजा विदेहेषु, गन्धारेषु च नग्गतिः ॥ 46 ॥ एते नरेन्द्रवृषभा, निष्क्रान्ता जिनशासने । पुत्रान् राज्ये स्थापयित्वा,श्रामण्ये प्र्युप्स्थिताः॥47॥युग्म्म् ॥ अर्थ -कलिंगदेशमां कर नामना, पंचालदेशमां द्विमुख नामना, विदेहदेशमां नमि नामना अने गंधारदेशमां नगगति नामना चार उत्तम राजाओए, पितपिताना पुत्रने राज्यगादी संपीने, श्री जिनशासनमां दीक्षा अंगीकार करी चारित्रनी आराधनाथी मुक्तिपद प्राप्त कर्युं, अर्थात् आ चार राजाए प्रत्येकबुद्धो बनी सिद्ध बन्या. (46+47, 585586)
Page #299
--------------------------------------------------------------------------
________________ 282 उत्तराध्ययनसूत्र साथे सोवीररायवसहो, चैत्ताण मुणीचरे । उद्दायणोपव्वइओ. पत्तो गैमणुत्तरं ॥ 48 ॥ सौवीरराजवृषभः, त्यक्त्वा मुनिश्चरेत् । उदायनः प्रव्रजितः, प्राप्तो गतिमनुत्तराम् ॥ 48 ॥ अर्थ -सौवीर देशना सर्वोत्तम राजा उदायने सघळा राज्यने त्याग करी, जेन श्रमणपणानुं पालन करी सर्वोत्कृष्ट गतिरूप सिद्धिगति प्राप्त करी. (48-187) तहेव कासीराया, सेओसच्चपरकमे । कामभोगे परिच्चिच्च पहणे कम्ममहावणं ॥ 49 / / तथैव काशिराजः, श्रेयःसत्यपराक्रमः । कामभोगान् परित्यज्य, प्रहतवान् कर्ममहावनम् । / 49 / / अर्थ -पूर्वोक्त राजाओनी माफक श्रेयस्कर संयममां पराक्रमी काशीदेशना अधिपति नंदन नामना सातमा बलदेवे, प्राप्त समस्त कामगोने सर्वथा परित्याग करी दीक्षा स्वीकारी, तेमज अति गहन कर्मरूपी महा वनने नाश करी अखंडानंदरूप मुक्तिपद प्राप्त कर्युं. (49-588) तहेव विजयो राया, अणहाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित्त महायसो ॥ 50 ॥ तथैव विजयो राजा, अनष्टकीर्तिः प्राब्राजीत् । राज्यं तु गुणसमृद्धं, प्रहाय महायशाः । / 5 / / अर्थ तेवी रीतिए चारेय बाजुथी अपकीर्ति वग2ना-महा यशस्वी विजय नामना बीजा बलदेवे, गुण
Page #300
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 283 संपन्न राज्यनो त्याग करी अने निरतिचार श्रमण्यनुं पालन करी मुक्तिस्थान मेळव्युं. (50-589) तहेव उग्गतवं किच्चा. अव्वक्खित्तेण चेअसा । महयो वायरिली, शावाय सिरसा सिरी II तथैव उग्रं तपः कृत्वा, अव्याक्षिप्तेन चेतसा । महावो राषि, मावा शिरसा प्रियम् इशा अर्थ तेवी ज रीतिए व्याक्षेप वगरना चित्तथी महाबल नामना राजर्षि, प्रचंड संयमने स्वीकार करी, जीवननिरपेक्ष बनी, तेमज संयमरूप भावलक्षमीनी साधना करी त्रीजा भवमां मेक्षलक्षमी पामनार बन्या. (51-590) कह धीरे अहेऊहिं, उम्मत्तोव्व महिं चरे । एए विसेसमादाय, सूरा दढपरकमा ॥ 52 ॥ कथं धीरोऽहेतुभिः, उन्मत्त इव महीं चरेद् । एते विशेषमादाय, शूरा दृढपराक्रमा ॥ 52 ॥ अर्थ केवी रीतिए धीर पुरुष, उन्मत्तनी माफक अने बेटी युक्तिओ द्वारा तने अपलाप करी-निरथक बकत रही पृथ्वी उपर विहार करी शके ? अर्थात् एवी रीतिए ते पृथ्वीविहार करी शकता नथी. जेम पूर्वोक्त भरत वि. महाराजाओए मिथ्यादर्शन करतां श्री जिनशासननी विशिष्टता स्वीकारी, दढ पराक्रमीओए आ श्री जिनशासनना शरणे जई अने साधना करी मुक्तिपद्य हांसल कर्युं तेम हे मुनि ! विशेषज्ञ धीर बनी, तमारे
Page #301
--------------------------------------------------------------------------
________________ 284 श्री उत्तराध्ययनसूत्र सा पण आ ज श्री जिनशासनमां चित्तने निश्चल करी साधना करवी, जेथी झट मुक्तिपद मळे! (52-591) अच्चतनिआणखमा, सच्चा मे भासिआ वई । अतरिसु तरंतेगे, तरिस्संति अणागया ॥ 53 ॥ अत्यन्तनिदानक्षमा, सत्या मे भाषिता वाक् । अताजुं: तरन्ति छे, तत्त्विअनावता 1रूआ अर्थ :-श्री जिनशासन शरणाग्य छे.' आवी सत्यवाणी जे मे' कही छे, ते अत्य ंत रीतिए कर्ममलनी शुद्धिमां समथ छे. वळी आ वाणीने अंगीकार करीने भूतकाळमां भळ्ये ससारसागरना पारने पाम्या छे, हमणां पण काळनी के क्षेत्रान्तरनी अपेक्षाए तेओ पार पामी रह्या छे अने भविष्यमां पण ते भाग्यशाली भव्या पार पामशे. (53-592) कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सव्वसंग विणिमुक्के, सिद्धो वह नीरति बेमि ॥ 54 ॥ कथं धीरोऽहेतुमिः, आत्मानं पर्यावासयेत् । सर्वसङ्गविनिर्मुक्तः, सिद्धो भवति नीरजा इति ब्रवीमि ॥ 54 ॥ अर्थ :-जे प्रज्ञाशाली धीर आत्मा छे, ते क्रिया वि. वादीओए kalpita kuhetuothI pote peAtAne केवी रीतिए वासित करी शके? अर्थात् कदी पण वासित करी शके नहीं. आथी आवा आत्मा, द्रव्यनी अपेक्षाए धन-स्वजन वि.ना संगथी, भावनी अपेक्षाए मिथ्यात्वस्वरूपी क्रिया
Page #302
--------------------------------------------------------------------------
________________ श्री संयताध्ययन-18 285 वि. वादथी रहित, अर्थात् सर्व संगथी रहित बनीकर्म रहित बनी सिद्ध परमात्मा बने छे. आ प्रमाणे क्षत्रिय मुनिए हितोपदेश आपी विहार कर्यो अने संजय मुनि पण ते बेधने हदयस्थ करी, लांबा काळ सुधी विचरी, केवली थई सिद्ध भगवान बन्या. आ प्रमाणे हे ज बू! हुं तने श्री महावीर प्रभु पासेथी सांभळेलुं कहुं छुं,-एम श्री सुधर्मासवामी कही रह्या छे. (54-193) छे अढारमुं श्री संयताध्ययन संपूर्ण. क श्री उत्तराध्ययन सूत्र-भा. 1 समाप्त करे
Page #303
--------------------------------------------------------------------------
________________ श्री उत्तराध्ययन सूत्रनो महिमा करा जे खरेखर आसन्न सिद्धिवाला, रत्नत्रयीना आराधक अने ग्रंथिभेदवाळा भव्यात्माओ छे, ते आ अध्ययनेने भणे छे. क. जे अभव्य अने ग्रंथिने भेद नहि करनारा छे, ते अनंत संसारी छे, ते संकिलष्ट कर्मवाळाओ श्री उत्तराध्ययन सूत्रना पठनमां अभव्य-अयोग्य छे. E विनरहित जे आत्माए आरंभेल आ उत्तराध्ययन महामुश्केली ए समाप्त थाय छे, ते भव्य आत्मा आ उत्तराध्ययनने मेळवे छे. आ प्रमाणे pUrvajaSio kahe che
Page #304
--------------------------------------------------------------------------
________________ 1 11 TI L श्रुतज्ञान महिमा लेखयन्ति नरा धन्या, ये जैनागम पुस्तकान् । ते सर्व वाङ्गमयं ज्ञात्वा, सिद्धिं यान्ति न संशयः ॥ जे पुण्यशाली पुरुष श्री जिनागमना पुस्तकने लखावे छे, छपावे छे. तेओ सकलशा जाणीने मोक्षमां जाय छे. तेमां जराये शंका नथी. श्रुतज्ञानाराधनाश्च केवलज्ञानमपि सुलभम् । श्रुतज्ञाननी आराधनाथी केवलज्ञान पण सुलभ बने छे. अपूर्व ज्ञानग्रहणं, महतीकर्मनिर्जरा । सम्यग्दर्शनं नैमल्यात् , कृत्वा तत्त्वप्रबोधतः ॥ अपूर्व ज्ञान ग्रहण करवाथी मटी कमनी निर्भर थाय छे अने सम्यग्दर्शननी निर्मळता थवाथी तवने बाध थाय che. 10T T10 che
Page #305
--------------------------------------------------------------------------
________________ श्री भुवनतिलसूरि ग्रंथमाळाना प्रकाशनो XXXXX अध्यात्मसार (संस्कृत टीका) . अध्यात्मपनिषत (संस्कृत टीका) . विजल्लास महाकाव्य (संस्कृत टीक) * ललितविस्तरा महाग्रंथ (संस्कृत टीका) * स्तुतितरंगिणी भाग-1, 2, 3. - दशवैकालिक (सं. छाया, शब्दाथ, भावाथी) . उत्तराध्ययनसूत्र भाग-1-2 | (सं-छाया भावाथ) N नवपद विधि-हिन्दी विशस्थानक तपविधि-हिन्दी . पालिताणाए मन भाव्युं-हिन्दी-गुज. जिनेन्द्र स्तवन चोवीशी-टेशन शास्त्रीय v स्तोत्र वयम-हिन्दी-भक्तामर-कल्याण मंदिर अथ साथे, - : ### # # ## # ##### #
Page #306
--------------------------------------------------------------------------
________________ | श्री भुवनतिलकसूरीश्वरजी मंथमालाना प्र] काश नो । मी. ललितविस्तरा (भद्रंकरी टीका)... (C):='50 E B | | स्तुतितरंगिणी भाग-1,2,3... 45- 1 उत्तशध्ययनमूत्र (गुज.अनुवाद) भाग-1,2 30=00 [T] अध्यात्मसार (संस्कृतटीका).. 20=00 I ! अध्यात्मोपनिष (संस्कृतटीका)... ... 10=00 { . .] विजयोल्लास महाकाव्य (संस्कृतटीका )... ... 10=30 छे 3. पालिताणाए मन भाव्य (हिन्दी), .. 10=00 आ दशवैकालिकसूत्र (गुजराती अनुवाद). 10=00 .. तुं tane phona kara !!! (gujarAtI) (prema mAM ) ... {N. C. SHAH, Po. : +'ANI-29174 (Guj.) - - - - - - - - - - nirata prinTara , mArkeTa, pAMjarApoLa, rIlIpharoDa, ame vida- 1 3 kona - 38 79 64