SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉરશ્રીયાધ્યયન-૭ जहाssसं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसिज्जावि सयंगणे ॥ १ ॥ यथाऽऽदेशं समुद्दिश्य कोऽपि पोषयेत् एडकम् । ओदनं यवसं दधात्, पोषयेदषि स्वकाङ्गणे ॥१॥ અથ—કોઈ એક ભાકર્મી,જેમ મહેમાનને ઉદ્દેશીને પેાતાના ઘરને આંગણે ઘેટાને ખાધેલામાંથી બાકી રહેલ ભાજન મગ, અડદ વગેરે ધાન્ય ખવરાવીને પાપે છે, (१-१७७) तओ से पुट्ठे परिवृढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकिखए || २ ॥ ततः स पुष्टः परिवृढः जातमेदाः महोदरः । प्रीणितः विपुले देहे, आदेशं परिकाङ्क्षति ॥२॥ , અ—ભાત વગેરેના ભેાજનથી તે ઘેટું માંસની वृद्धिवाणु -समर्थ - थरजीवाणु -मोटा पेटवाणु - पुशખુશાલ અને શરીર વિશાલ થવાથી જાણે મહેમાનની ईच्छा रतु होय, तेम सोअथी उडेवाय छे. (२-१७८) जाव न इए आएसे, ताव जीवइ सेsदुहि । अह पचमि आएसे, सीसं छित्तूण भुज्जइ ॥ ३ ॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy