SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયનસૂત્ર સા दुजये कामभोगे य, णिच्चसो परिवज्जए । संकट्ठाणाणि सव्वाणि, वज्जेजा पणिहाणवं ॥१४॥ ૨૫૨ दुर्जयान् कामभोगांव, नित्यशः परिवर्जयेत् । शङ्कास्थानानि सर्वाणि, वर्जयेत् प्रणिधानवान् ॥१४॥ અર્થ—પ્રણિધાનવાળા સાધુ, દુય કામભેાગાના सर्वही त्याग हरे ! तथा शी विना भन४, श्रीमन वि સહિત દશ સ્થાનને છેડી દે! નહીંતર જિનાજ્ઞાભ`ગ વિ. होषो येहा थाय ! ( १४ - ५१५ ) धम्मारामे चरे भिक्खू, धीरमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ||१५|| धर्मारामे चरेद् भिक्षुः धृतिमान् धर्मसारथिः । धर्मारामरतो दान्तः, ब्रह्मचर्य समाहितः ॥ १५ ॥ અથ-ધૈય મૂર્તિ, ધર્મ સારથિ, ધર્માંના ઉદ્યાનમાં वियरनारो, इन्द्रिय-मननो विनेता भने श्रह्मयर्य-समाधिસપન્ન બની, મુનિ, શ્રુતચારિત્રરૂપ ધર્માંદ્યાનમાં વિહાર ४रनारों जने ! (१५-५११) देवदानव गंधव्वा, जक्खरक्खसकिंनरा | बंभयारी नर्मसंति, दुक्करं जे करंति ते ॥ १६ ॥ | देवदानवगन्धर्वाः, यक्षराक्षस किन्नराः । ब्रह्मचारिणो नमस्यन्ति, दुष्करं कुर्वन्ति तान् ॥१६॥ અથ—જેએ દુષ્કર બ્રહ્મચર્યનું પાલન કરે છે, તેઓને વૈમાનિક જન્મ્યાતિષી ધ્રુવા, ભવનપતિનિકાયના દેવા
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy