________________
શ્રી બ્રહ્મચર્યસમાધિસ્થાનાધ્યયન-૧૬
૨૫૧ आलओ थीजणाइण्णो, थीकहा च मनोरमा । संथवो चेव नारीणं, तासि इंदियदरिसणं ॥११॥ कूइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पणीय भत्तपाणं च, अइमायं पाणभोयण ॥१२॥ गत्तभूसणमिदं च, कामभोगा य दुज्जया । नरस्सऽत्तगवेसिस्स, विस तालउडं जहा ॥१३॥
-त्रिमिविशेषकम् ॥ आलयः स्त्रीजनाकीर्णः, स्त्रीकथा च मनोरमा । संस्तवश्चैव नारीणां, तासामिन्द्रियदर्शनम् ॥११॥ कूजितं रुदित गीत, हसित भुक्तस्मृतानि च । प्रणीत भक्तपानं च, अतिमात्रं पानभोजनम् ॥१२॥ गात्रभूषणमिष्टं च, कामभोगाश्च दुर्जयाः । नरस्यात्मगवेषिणो, विषं तालपुटं यथा ॥१३॥
-त्रिभिर्विशेषकम् ।। मथ-स्त्री-पशु-नस४पाणी वसति, मना२ श्री-४था, સ્ત્રી સાથે પરિચય, સ્ત્રીઓની ઈન્દ્રિયેનું દર્શન, કૂજિત३हित-गीत-सित-शved qg, मगर मागानु મરણ, સિનગ્ધ આહાર–પાણુ આરોગવા, પ્રમાણ ઉપરાન્ત આહાર લે, સ્ત્રીઓને ઈષ્ટકારક શરીરને સુશોભિત કરવું અને દુજેય કામગ, મેક્ષાથી આત્મા માટે દ્રવ્યભાવ જીવનને નાશ કરનાર હેઈતાલપુટ ઝેર જેવા મહા सय ४२ छ. (११ थी १३, ५१२ थी ५१४)