SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ શ્રી નમિપ્રત્રયાયન ટ एतमर्थ निशम्य हेतुकारणनोदितः । ततो नाम राजर्षि, देवेन्द्रः इदमब्रवीत् ||४५ || અ-આ પૂર્વોક્ત જવાબ સાંભળી, હેતુ–કારણથી પ્રેરિત બનેલ ઈન્દ્ર નીરાગતાની પરીક્ષા માટે નમિરાજर्षिने नीयेनी मामत पूछे छे. (४५-२७२ ) हिरणं सुवणं मणिमोतं, कंसं दुसं च वाहणं । कोसं व वड्ढावइत्ताणं, तओ गच्छसि खत्तिआ ||४६ ॥ हिरण्यं सुवर्ण मणिमुक्तं, कांस्यं दुष्यं च वाहनम् । कोषं च वर्धयित्वा खलु ततो गच्छ क्षत्रिय ! ||४६ || अर्थ – हे क्षत्रिय ! घरेलु नहीं घरेलु सोनु, इन्द्रनीस वि. भडियो, भोतीओ, अंसाना वासशेो वि., इष्य वस्त्र वि. वखो, २थ वि. वाहनो अने लौंडार वि सघजायने वधारीने पछी भने ! ( ४६-२७२ ) एअमठ्ठे निसामित्ता, हेउकारणचोइओ । ૧૧૫ तओ नमी रायरिसी, देविंदं इणमव्बवी ॥४७॥ एतमर्थ निशम्य हेतुकारणनोदितः । ततो नमि राजर्षिः, देवेन्द्रं इदमब्रवीत् ॥४७॥ અ—આ પૂર્વોક્ત બાબત સાંભળી, હેતુ-કારણથી પ્રેરિત થયેલ નમિરાજિષ શક્રેન્દ્રને નીચે જણાવેલ જવામ आये छे. (४७-२७३) सुवण्णरूप्पस्स उ पव्वया भवे, सिआ हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अतिआ ||४८ ||
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy