________________
શ્રી નેમિપ્રવજ્યાધ્યયન-
૧૫
एतमर्थ' निशम्य हेतुकारणनोदितः । ततो नमि राजर्षि, देवेन्द्र इदमब्रवीत् ॥ १७ ॥
અર્થ—આ પૂર્વોક્ત વાત સાંભળી, હેતુ-કારણની અસિદ્ધિ જ્યારે નમિરાજર્ષિએ પ્રગટ કરી, ત્યારે ઈન્દ્ર नभिपिने नाय भु४५ ४९ छ. (१७-२४३) पागारं कारइत्ता णं, गोपुरट्टालगाणि अ । ओमूलगसयग्धीओ, तओ गच्छसि खत्तिया ॥१८॥ प्राकारं कारयित्वा खलु, गोपुराट्टालकानि च । ओसूलकं शतध्नीश्व, ततो गच्छ क्षत्रिय !॥१८।।
मथ-8, भुण्य ४२वाने, युद्ध ४२वाना स्थानी, ખાઈએ, તે વિ. બનાવરાવી, વ્યવસ્થિત કરીને હે ક્ષત્રિય! पछीथी । वु य त art. (१८-२४४) एअमढं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१९।। एतमर्थ निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ॥१९॥
અર્થ–આ વાતને સાંભળી, હેતુ-કારણપૂર્વક ઈન્દ્રની પ્રેરણાને પામેલ નમિરાજર્ષિ નીચે મુજબ જવાબ આપે छ. (१६-२४५) सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतिनिऊणपागारं, तिगुत्तं दुप्पधसगं ॥२०॥ धणुं परकम किच्चा, जीवं च ईरिअं सया । घिई च केअणं किच्चा, सच्चेणं पलिमथए ॥२१॥ युग्मम्