________________
શ્રી સંયતાધ્યયન-૧૮
૨૬૫
अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥६॥
अथ अश्वगतो राजा क्षिप्रमागम्य स तस्मिन् । हतान् मृगानेव दृष्ट्वा , अनगारं तत्र पश्यति ॥६।।
અથ–ત્યારબાદ ડેસ્વાર બનેલે રાજા તે મંડપમાં તરત જ આવીને શિકારને ભેગ બનેલા હરણને જેવા માંડ. આ જ સમયે ત્યાં બેઠેલા એક અહિંસામૂર્તિ मुनिराजन ते नुसे छे. (6-५४५)
अह राया तत्थ संभंतो, अणगारो मणाअहो । मए उ मंदपुण्णेणं, रहगिद्धेण घण्णुणा ॥७॥ आसं विसज्जइत्ताणं, अणगारस्स सो निवा । विणएणं वंदए पाए, भयवं एत्थ मे खमे ॥८॥ अह मोणेण सो भयवं, अणगारो झाणमस्सिओ। रायाणं न पडिमंतेइ, तओ राया भयदुओ ॥९॥ संजओ अहमस्मीति, भयवं वाहराहि मे । कुद्ध तेएण अणगारे, दहिज नरकोडिओ ॥१०॥
॥ चतुर्भिःकलापकम् ।। अथ राजा तत्र सम्भ्रान्तः, अनगारो मनागाहतः । मया तु मन्दपुण्येन, रसगृद्धेन धातुकेन ॥७॥ अश्वं विसृज्य खलु, अनगारस्य स नृपः । विनयेन वन्दते पादौ, भगवन् ! अत्र मे क्षमस्व ॥८॥