SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ શ્રી સંયતાધ્યયન-૧૮ ૨૬૫ अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥६॥ अथ अश्वगतो राजा क्षिप्रमागम्य स तस्मिन् । हतान् मृगानेव दृष्ट्वा , अनगारं तत्र पश्यति ॥६।। અથ–ત્યારબાદ ડેસ્વાર બનેલે રાજા તે મંડપમાં તરત જ આવીને શિકારને ભેગ બનેલા હરણને જેવા માંડ. આ જ સમયે ત્યાં બેઠેલા એક અહિંસામૂર્તિ मुनिराजन ते नुसे छे. (6-५४५) अह राया तत्थ संभंतो, अणगारो मणाअहो । मए उ मंदपुण्णेणं, रहगिद्धेण घण्णुणा ॥७॥ आसं विसज्जइत्ताणं, अणगारस्स सो निवा । विणएणं वंदए पाए, भयवं एत्थ मे खमे ॥८॥ अह मोणेण सो भयवं, अणगारो झाणमस्सिओ। रायाणं न पडिमंतेइ, तओ राया भयदुओ ॥९॥ संजओ अहमस्मीति, भयवं वाहराहि मे । कुद्ध तेएण अणगारे, दहिज नरकोडिओ ॥१०॥ ॥ चतुर्भिःकलापकम् ।। अथ राजा तत्र सम्भ्रान्तः, अनगारो मनागाहतः । मया तु मन्दपुण्येन, रसगृद्धेन धातुकेन ॥७॥ अश्वं विसृज्य खलु, अनगारस्य स नृपः । विनयेन वन्दते पादौ, भगवन् ! अत्र मे क्षमस्व ॥८॥
SR No.023497
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1993
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy